📜
नयसमुट्ठानं
७९. तत्थ कतमं नयसमुट्ठानं? पुब्बा कोटि न पञ्ञायति अविज्जायच भवतण्हाय च, तत्थ अविज्जानीवरणं तण्हासंयोजनं. अविज्जानीवरणा सत्ता अविज्जासंयुत्ता [अविज्जाय संयुत्ता (सी. क.)] अविज्जापक्खेन विचरन्ति, ते वुच्चन्ति दिट्ठिचरिताति. तण्हासंयोजना सत्ता तण्हासंयुत्ता तण्हापक्खेन विचरन्ति, ते वुच्चन्ति तण्हाचरिताति. दिट्ठिचरिता ¶ इतो बहिद्धा पब्बजिता अत्तकिलमथानुयोगमनुयुत्ता विहरन्ति. तण्हाचरिता इतो बहिद्धा पब्बजिता कामेसु कामसुखल्लिकानुयोगमनुयुत्ता विहरन्ति.
तत्थ ¶ किंकारणं यं दिट्ठिचरिता इतो बहिद्धा पब्बजिता अत्तकिलमथानुयोगमनुयुत्ता विहरन्ति, तण्हाचरिता इतो बहिद्धा पब्बजिता कामेसु कामसुखल्लिकानुयोगमनुयुत्ता विहरन्ति? इतो बहिद्धा नत्थि सच्चववत्थानं, कुतो चतुसच्चप्पकासना वा समथविपस्सनाकोसल्लं वा उपसमसुखप्पत्ति वा! ते उपसमसुखस्स अनभिञ्ञा विपरीतचेता एवमाहंसु ‘‘नत्थि सुखेन सुखं, दुक्खेन नाम सुखं अधिगन्तब्ब’’न्ति. यो कामे पटिसेवति, सो लोकं वड्ढयति, यो लोकं वड्ढयति, सो बहुं पुञ्ञं पसवतीति ते एवंसञ्ञी एवंदिट्ठी दुक्खेन सुखं पत्थयमाना कामेसु पुञ्ञसञ्ञी अत्तकिलमथानुयोगमनुयुत्ता च विहरन्ति कामसुखल्लिकानुयोगमनुयुत्ता च, ते तदभिञ्ञा सन्ता रोगमेव वड्ढयन्ति, गण्डमेव वड्ढयन्ति, सल्लमेव वड्ढयन्ति, ते रोगाभितुन्ना गण्डपटिपीळिता सल्लानुविद्धा निरयतिरच्छानयोनिपेतासुरेसु उम्मुज्जनिमुज्जानि करोन्ता उग्घातनिग्घातं पच्चनुभोन्ता रोगगण्डसल्लभेसज्जं न विन्दन्ति. तत्थ अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च संकिलेसो, समथविपस्सना वोदानं. अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च रोगो, समथविपस्सना रोगनिग्घातकभेसज्जं. अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च गण्डो, समथविपस्सना गण्डनिग्घातकभेसज्जं ¶ . अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च सल्लो, समथविपस्सना सल्लुद्धरणभेसज्जं.
तत्थ संकिलेसो दुक्खं, तदभिसङ्गो तण्हा समुदयो, तण्हानिरोधो दुक्खनिरोधो, समथविपस्सना दुक्खनिरोधगामिनी पटिपदा, इमानि ¶ चत्तारि सच्चानि. दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, मग्गो भावेतब्बो, निरोधो सच्छिकातब्बो.
८०. तत्थ दिट्ठिचरिता रूपं अत्ततो उपगच्छन्ति. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो उपगच्छन्ति. तण्हाचरिता रूपवन्तं अत्तानं उपगच्छन्ति. अत्तनि वा रूपं, रूपस्मिं वा अत्तानं, वेदनावन्तं…पे… सञ्ञावन्तं…पे… सङ्खारवन्तं…पे… विञ्ञाणवन्तं अत्तानं उपगच्छन्ति, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं, अयं वुच्चति वीसतिवत्थुका सक्कायदिट्ठि.
तस्सा पटिपक्खो लोकुत्तरा सम्मादिट्ठि, अन्वायिका सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि, अयं अरियो अट्ठङ्गिको मग्गो. ते तयो खन्धा सीलक्खन्धो समाधिक्खन्धो पञ्ञाक्खन्धो. सीलक्खन्धो समाधिक्खन्धो च समथो, पञ्ञाक्खन्धो विपस्सना. तत्थ सक्कायो दुक्खं, सक्कायसमुदयो दुक्खसमुदयो, सक्कायनिरोधो ¶ दुक्खनिरोधो, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा, इमानि चत्तारि सच्चानि. दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, मग्गो भावेतब्बो, निरोधो सच्छिकातब्बो.
तत्थ ये रूपं अत्ततो उपगच्छन्ति. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो उपगच्छन्ति. इमे वुच्चन्ति ‘‘उच्छेदवादिनो’’ति. ये रूपवन्तं अत्तानं उपगच्छन्ति. अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. ये वेदनावन्तं…पे… ये सञ्ञावन्तं…पे… ये सङ्खारवन्तं…पे… ये विञ्ञाणवन्तं अत्तानं उपगच्छन्ति, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. इमे वुच्चन्ति ‘‘सस्सतवादिनो’’ति, तत्थ उच्छेदसस्सतवादा उभो अन्ता, अयं संसारपवत्ति. तस्स ¶ पटिपक्खो मज्झिमा पटिपदा अरियो अट्ठङ्गिको मग्गो, अयं संसारनिवत्ति. तत्थ पवत्ति दुक्खं, तदभिसङ्गो तण्हा समुदयो, तण्हानिरोधो दुक्खनिरोधो, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी ¶ पटिपदा, इमानि चत्तारि सच्चानि. दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, मग्गो भावेतब्बो, निरोधो सच्छिकातब्बो.
तत्थ उच्छेदसस्सतं समासतो वीसतिवत्थुका सक्कायदिट्ठि, वित्थारतो द्वासट्ठि दिट्ठिगतानि, तेसं पटिपक्खो तेचत्तालीसं बोधिपक्खिया धम्मा अट्ठ विमोक्खा दस कसिणायतनानि. द्वासट्ठि दिट्ठिगतानि मोहजालं अनादिअनिधनप्पवत्तं. तेचत्तालीसं [तेतालीसं (सी.)] बोधिपक्खिया धम्मा ञाणवजिरं मोहजालप्पदालनं. तत्थ मोहो अविज्जा, जालं भवतण्हा, तेन वुच्चति ‘‘पुब्बा कोटि न पञ्ञायति अविज्जाय च भवतण्हाय चा’’ति.
८१. तत्थ दिट्ठिचरितो अस्मिं सासने पब्बजितो सल्लेखानुसन्ततवुत्ति भवति सल्लेखे तिब्बगारवो. तण्हाचरितो अस्मिं सासने पब्बजितो सिक्खानुसन्ततवुत्ति भवति सिक्खाय तिब्बगारवो. दिट्ठिचरितो सम्मत्तनियामं ओक्कमन्तो धम्मानुसारी भवति. तण्हाचरितो सम्मत्तनियामं ओक्कमन्तो सद्धानुसारी भवति, दिट्ठिचरितो सुखाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्याति. तण्हाचरितो दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्याति.
तत्थ किंकारणं, यं तण्हाचरितो दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्याति, तस्स हि कामा अपरिच्चत्ता भवन्ति, सो ¶ कामेहि विवेचियमानो दुक्खेन पटिनिस्सरति ¶ दन्धञ्च धम्मं आजानाति? यो पनायं दिट्ठिचरितो अयं आदितोयेव कामेहि अनत्थिको भवति. सो ततो विवेचियमानो खिप्पञ्च पटिनिस्सरति, खिप्पञ्च धम्मं आजानाति. दुक्खापि पटिपदा दुविधा दन्धाभिञ्ञा च खिप्पाभिञ्ञा च. सुखापि पटिपदा दुविधा दन्धाभिञ्ञा च खिप्पाभिञ्ञा च. सत्तापि दुविधा मुदिन्द्रियापि तिक्खिन्द्रियापि. ये मुदिन्द्रिया, ते दन्धञ्च पटिनिस्सरन्ति दन्धञ्च धम्मं आजानन्ति. ये तिक्खिन्द्रिया, ते खिप्पञ्च पटिनिस्सरन्ति, खिप्पञ्च धम्मं आजानन्ति, इमा चतस्सो पटिपदा. ये हि केचि निय्यिंसु वा निय्यन्ति वा निय्यिस्सन्ति वा, ते इमाहि एव चतूहि पटिपदाहि. एवं अरिया चतुक्कमग्गं पञ्ञापेन्ति अबुधजनसेविताय बालकन्ताय रत्तवासिनिया नन्दिया भवतण्हाय अवट्टनत्थं [आवट्टनत्थं (सी. क.)]. अयं वुच्चति नन्दियावट्टस्स नयस्स भूमीति, तेनाह ‘‘तण्हञ्च अविज्जम्पि च समथेना’’ति.
८२. वेय्याकरणेसु ¶ हि ये कुसलाकुसलाति ते दुविधा उपपरिक्खितब्बा – लोकवट्टानुसारी च लोकविवट्टानुसारी च. वट्टं नाम संसारो. विवट्टं निब्बानं. कम्मकिलेसा हेतु संसारस्स. तत्थ कम्मं चेतना चेतसिकञ्च निद्दिसितब्बं. तं कथं दट्ठब्बं? उपचयेन सब्बेपि किलेसा चतूहि विपल्लासेहि निद्दिसितब्बा. ते कत्थ दट्ठब्बा? दस वत्थुके किलेसपुञ्जे. कतमानि ¶ दस वत्थूनि? चत्तारो आहारा, चत्तारो विपल्लासा, चत्तारि उपादानानि, चत्तारो योगा, चत्तारो गन्था, चत्तारो आसवा, चत्तारो ओघा, चत्तारो सल्ला, चतस्सो विञ्ञाणट्ठितियो चत्तारि अगतिगमनानि. पठमे आहारे पठमो विपल्लासो, दुतिये आहारे दुतियो विपल्लासो, ततिये आहारे ततियो विपल्लासो, चतुत्थे आहारे चतुत्थो विपल्लासो. पठमे विपल्लासे पठमं उपादानं. दुतिये विपल्लासे दुतियं उपादानं, ततिये विपल्लासे ततियं उपादानं, चतुत्थे विपल्लासे चतुत्थं उपादानं. पठमे उपादाने पठमो योगो, दुतिये उपादाने दुतियो योगो, ततिये उपादाने ततियो योगो, चतुत्थे उपादाने चतुत्थो योगो. पठमे योगे पठमो गन्थो, दुतिये योगे दुतियो गन्थो, ततिये योगे ततियो गन्थो, चतुत्थे योगे चतुत्थो गन्थो, पठमे गन्थे पठमो आसवो, दुतिये गन्थे दुतियो आसवो, ततिये गन्थे ततियो आसवो, चतुत्थे गन्थे चतुत्थो आसवो. पठमे आसवे पठमो ओघो, दुतिये आसवे दुतियो ओघो, ततिये आसवे ततियो ओघो, चतुत्थे आसवे चतुत्थो ओघो. पठमे ओघे पठमो सल्लो, दुतिये ओघे दुतियो सल्लो, ततिये ओघे ततियो सल्लो, चतुत्थे ओघे चतुत्थो सल्लो. पठमे सल्ले पठमा विञ्ञाणट्ठिति, दुतिये सल्ले दुतिया विञ्ञाणट्ठिति, ततिये सल्ले ततिया विञ्ञाणट्ठिति, चतुत्थे सल्ले चतुत्थी [चतुत्था (सी.)] विञ्ञाणट्ठिति, पठमायं विञ्ञाणट्ठितियं पठमं अगतिगमनं. दुतियायं विञ्ञाणट्ठितियं ¶ दुतियं अगतिगमनं. ततियायं विञ्ञाणट्ठितियं ततियं अगतिगमनं, चतुत्थियं [चतुत्थायं (सी.)] विञ्ञाणट्ठितियं चतुत्थं अगतिगमनं.
८३. तत्थ ¶ यो च कबळीकारो आहारो फस्सो आहारो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च मनोसञ्चेतनाहारो यो च विञ्ञाणाहारो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च ‘‘असुभे सुभ’’न्ति विपल्लासो, यो च ‘‘दुक्खे सुख’’न्ति विपल्लासो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च ‘‘अनिच्चे निच्च’’न्ति विपल्लासो, यो च ‘‘अनत्तनि अत्ता’’ति विपल्लासो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ ¶ यञ्च कामुपादानं यञ्च भवुपादानं, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यञ्च दिट्ठुपादानं यञ्च अत्तवादुपादानं, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च कामयोगो, यो च भवयोगो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च दिट्ठियोगो, यो च अविज्जायोगो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च अभिज्झाकायगन्थो, यो च ब्यापादो कायगन्थो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च परामासकायगन्थो, यो च इदंसच्चाभिनिवेसकायगन्थो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च कामासवो, यो च भवासवो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च दिट्ठासवो, यो च अविज्जासवो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च कामोघो, यो च भवोघो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च दिट्ठोघो, यो च अविज्जोघो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च रागसल्लो, यो च दोससल्लो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च मानसल्लो, यो च मोहसल्लो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ या च रूपूपगा विञ्ञाणट्ठिति, या च वेदनूपगा विञ्ञाणट्ठिति, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. या च सञ्ञूपगा विञ्ञाणट्ठिति, या च सङ्खारूपगा विञ्ञाणट्ठिति, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यञ्च छन्दा अगतिगमनं यञ्च दोसा अगतिगमनं, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यञ्च भया अगतिगमनं, यञ्च मोहा अगतिगमनं, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा.
८४. तत्थ कबळीकारे आहारे ‘‘असुभे सुभ’’न्ति विपल्लासो, फस्से आहारे ‘‘दुक्खे सुख’’न्ति विपल्लासो, विञ्ञाणे आहारे ‘‘अनिच्चे ¶ निच्च’’न्ति विपल्लासो, मनोसञ्चेतनाय आहारे ‘‘अनत्तनि अत्ता’’ति विपल्लासो. पठमे विपल्लासे ठितो कामे उपादियति ¶ , इदं वुच्चति कामुपादानं; दुतिये विपल्लासे ठितो अनागतं भवं उपादियति ¶ , इदं वुच्चति भवुपादानं; ततिये विपल्लासे ठितो संसाराभिनन्दिनिं दिट्ठिं उपादियति, इदं वुच्चति दिट्ठुपादानं; चतुत्थे विपल्लासे ठितो अत्तानं कप्पियं उपादियति, इदं वुच्चति अत्तवादुपादानं.
कामुपादानेन कामेहि संयुज्जति, अयं वुच्चति कामयोगो; भवुपादानेन भवेहि संयुज्जति, अयं वुच्चति भवयोगो; दिट्ठुपादानेन पापिकाय दिट्ठिया संयुज्जति, अयं वुच्चति दिट्ठियोगो; अत्तवादुपादानेन अविज्जाय संयुज्जति, अयं वुच्चति अविज्जायोगो.
पठमे योगे ठितो अभिज्झाय कायं गन्थति, अयं वुच्चति अभिज्झाकायगन्थो; दुतिये योगे ठितो ब्यापादेन कायं गन्थति, अयं वुच्चति ब्यापादकायगन्थो; ततिये योगे ठितो परामासेन कायं गन्थति, अयं वुच्चति परामासकायगन्थो; चतुत्थे योगे ठितो इदंसच्चाभिनिवेसेन कायं गन्थति, अयं वुच्चति इदंसच्चाभिनिवेसकायगन्थो.
तस्स एवंगन्थिता किलेसा आसवन्ति. कुतो च वुच्चति आसवन्तीति? अनुसयतो वा परियुट्ठानतो वा. तत्थ अभिज्झाकायगन्थेन कामासवो, ब्यापादकायगन्थेन भवासवो, परामासकायगन्थेन दिट्ठासवो, इदंसच्चाभिनिवेसकायगन्थेन अविज्जासवो.
तस्स इमे चत्तारो आसवा वेपुल्लं गता ओघा भवन्ति. इति आसववेपुल्ला ओघवेपुल्लं. तत्थ कामासवेन कामोघो, भवासवेन भवोघो, दिट्ठासवेन दिट्ठोघो, अविज्जासवेन अविज्जोघो.
तस्स इमे चत्तारो ओघा अनुसयसहगता अज्झासयं अनुपविट्ठा हदयं आहच्च तिट्ठन्ति, तेन वुच्चन्ति सल्लाइति. तत्थ कामोघेन रागसल्लो, भवोघेन दोससल्लो, दिट्ठोघेन मानसल्लो, अविज्जोघेन मोहसल्लो.
तस्स ¶ इमेहि चतूहि सल्लेहि परियादिन्नं [परियादिण्णं (क.)] विञ्ञाणं चतूसु धम्मेसु सण्ठहति रूपे वेदनाय सञ्ञाय सङ्खारेसु. तत्थ रागसल्लेन नन्दूपसेचनेन विञ्ञाणेन रूपूपगा ¶ विञ्ञाणट्ठिति, दोससल्लेन नन्दूपसेचनेन विञ्ञाणेन वेदनूपगा विञ्ञाणट्ठिति, मानसल्लेन नन्दूपसेचनेन ¶ विञ्ञाणेन सञ्ञूपगा विञ्ञाणट्ठिति, मोहसल्लेन नन्दूपसेचनेन विञ्ञाणेन सङ्खारूपगा विञ्ञाणट्ठिति.
तस्स इमाहि चतूहि विञ्ञाणट्ठितीहि उपत्थद्धं विञ्ञाणं चतूहि धम्मेहि अगतिं गच्छति छन्दा दोसा भया मोहा. तत्थ रागेन छन्दागतिं गच्छति, दोसेन दोसागतिं गच्छति, भयेन भयागतिं गच्छति, मोहेन मोहागतिं गच्छति. इति खो तञ्च कम्मं इमे च किलेसा, एस हेतु संसारस्स, एवं सब्बे किलेसा चतूहि विपल्लासेहि निद्दिसितब्बा.
८५. तत्थ इमा चतस्सो दिसा कबळीकारो आहारो ‘‘असुभे सुभ’’न्ति विपल्लासो, कामुपादानं, कामयोगो, अभिज्झाकायगन्थो, कामासवो, कामोघो, रागसल्लो, रूपूपगा विञ्ञाणट्ठिति, छन्दा अगतिगमनन्ति पठमा दिसा.
फस्सो आहारो, ‘‘दुक्खे सुख’’न्ति विपल्लासो, भवुपादानं, भवयोगो, ब्यापादकायगन्थो, भवासवो, भवोघो, दोससल्लो, वेदनूपगा विञ्ञाणट्ठिति, दोसा अगतिगमनन्ति दुतिया दिसा.
विञ्ञाणाहारो ‘‘अनिच्चे निच्च’’न्ति विपल्लासो, दिट्ठुपादानं, दिट्ठियोगो परामासकायगन्थो, दिट्ठासवो, दिट्ठोघो, मानसल्लो, सञ्ञूपगा विञ्ञाणट्ठिति, भया अगतिगमनन्ति ततिया दिसा.
मनोसञ्चेतनाहारो ‘‘अनत्तनि अत्ता’’ति विपल्लासो, अत्तवादुपादानं, अविज्जायोगो, इदंसच्चाभिनिवेसकायगन्थो, अविज्जासवो, अविज्जोघो, मोहसल्लो, सङ्खारूपगा विञ्ञाणट्ठिति, मोहा अगतिगमनन्ति चतुत्थी दिसा.
तत्थ यो च कबळीकारो आहारो यो च ‘‘असुभे सुभ’’न्ति विपल्लासो, कामुपादानं, कामयोगो, अभिज्झाकायगन्थो, कामासवो ¶ , कामोघो, रागसल्लो, रूपूपगा विञ्ञाणट्ठिति छन्दा अगतिगमनन्ति, इमेसं दसन्नं सुत्तानं एको अत्थो, ब्यञ्जनमेव नानं. इमे रागचरितस्स पुग्गलस्स उपक्किलेसा.
तत्थ ¶ यो च फस्सो आहारो यो च ‘‘दुक्खे सुख’’न्ति विपल्लासो, भवुपादानं, भवयोगो ¶ , ब्यापादकायगन्थो, भवासवो, भवोघो, दोससल्लो, वेदनूपगा विञ्ञाणट्ठिति, दोसा अगतिगमनन्ति इमेसं दसन्नं सुत्तानं एको अत्थो ब्यञ्जनमेव नानं, इमे दोसचरितस्स पुग्गलस्स उपक्किलेसा.
तत्थ यो च विञ्ञाणाहारो यो च ‘‘अनिच्चे निच्च’’न्ति विपल्लासो, दिट्ठुपादानं, दिट्ठियोगो, परामासकायगन्थो, दिट्ठासवो, दिट्ठोघो, मानसल्लो, सञ्ञूपगा विञ्ञाणट्ठिति, भया अगतिगमनन्ति इमेसं दसन्नं सुत्तानं एको अत्थो, ब्यञ्जनमेव नानं. इमे दिट्ठिचरितस्स मन्दस्स उपक्किलेसा.
तत्थ यो च मनोसञ्चेतनाहारो यो च ‘‘अनत्तनि अत्ता’’ति विपल्लासो, अत्तवादुपादानं, अविज्जायोगो, इदंसच्चाभिनिवेसकायगन्थो, अविज्जासवो, अविज्जोघो, मोहसल्लो, सङ्खारूपगा विञ्ञाणट्ठिति, मोहा अगतिगमनन्ति, इमेसं दसन्नं सुत्तानं एको अत्थो, ब्यञ्जनमेव नानं. इमे दिट्ठिचरितस्स उदत्तस्स [उदत्थस्स (सी. क.)] उपक्किलेसा.
तत्थ यो च कबळीकारो आहारो यो च फस्सो आहारो, इमे अप्पणिहितेन विमोक्खमुखेन परिञ्ञं गच्छन्ति, विञ्ञाणाहारो सुञ्ञताय, मनोसञ्चेतनाहारो अनिमित्तेन, तत्थ यो च ‘‘असुभे सुभ’’न्ति विपल्लासो, यो च ‘‘दुक्खे सुख’’न्ति विपल्लासो, इमे अप्पणिहितेन विमोक्खमुखेन पहानं अब्भत्थं गच्छन्ति. ‘‘अनिच्चे निच्च’’न्ति विपल्लासो सुञ्ञताय, ‘‘अनत्तनि अत्ता’’ति विपल्लासो अनिमित्तेन. तत्थ कामुपादानञ्च भवुपादानञ्च अप्पणिहितेन विमोक्खमुखेन पहानं गच्छन्ति. दिट्ठुपादानं सुञ्ञताय, अत्तवादुपादानं अनिमित्तेन. तत्थ कामयोगो च भवयोगो च अप्पणिहितेन विमोक्खमुखेन पहानं गच्छन्ति, दिट्ठियोगो सुञ्ञताय, अविज्जायोगो अनिमित्तेन. तत्थ अभिज्झाकायगन्थो च ब्यापादकायगन्थो च अप्पणिहितेन ¶ विमोक्खमुखेन पहानं गच्छन्ति, परामासकायगन्थो ¶ सुञ्ञताय, इदंसच्चाभिनिवेसकायगन्थो अनिमित्तेन.
तत्थ कामासवो च भवासवो च अप्पणिहितेन विमोक्खमुखेन पहानं गच्छन्ति, दिट्ठासवो सुञ्ञताय, अविज्जासवो अनिमित्तेन. तत्थ कामोघो च भवोघो च अप्पणिहितेन विमोक्खमुखेन पहानं गच्छन्ति, दिट्ठोघो सुञ्ञताय, अविज्जोघो अनिमित्तेन. तत्थ रागसल्लो च दोससल्लो च अप्पणिहितेन विमोक्खमुखेन पहानं गच्छन्ति, मानसल्लो सुञ्ञताय, मोहसल्लो अनिमित्तेन. तत्थ रूपूपगा च विञ्ञाणट्ठिति वेदनूपगा ¶ च विञ्ञाणट्ठिति अप्पणिहितेन विमोक्खमुखेन परिञ्ञं गच्छन्ति, सञ्ञूपगा सुञ्ञताय, सङ्खारूपगा अनिमित्तेन.
तत्थ छन्दा च अगतिगमनं दोसा च अगतिगमनं अप्पणिहितेन विमोक्खमुखेन पहानं गच्छन्ति, भया अगतिगमनं सुञ्ञताय, मोहा अगतिगमनं अनिमित्तेन विमोक्खमुखेन पहानं गच्छन्ति. इति सब्बे लोकवट्टानुसारिनो धम्मा निय्यन्ति. ते लोका तीहि विमोक्खमुखेहि.
चतस्सो पटिपदा, चत्तारो सतिपट्ठाना, चत्तारि झानानि, चत्तारो विहारा, चत्तारो सम्मप्पधाना, चत्तारो अच्छरिया अब्भुता धम्मा, चत्तारि अधिट्ठानानि, चतस्सो समाधिभावना, चत्तारो सुखभागिया धम्मा, चतस्सो अप्पमाणा.
पठमा पटिपदा पठमं सतिपट्ठानं, दुतिया पटिपदा दुतियं सतिपट्ठानं, ततिया पटिपदा ततियं सतिपट्ठानं, चतुत्थी पटिपदा चतुत्थं सतिपट्ठानं. पठमं सतिपट्ठानं पठमं झानं, दुतियं सतिपट्ठानं दुतियं झानं, ततियं सतिपट्ठानं ततियं झानं. चतुत्थं सतिपट्ठानं चतुत्थं झानं. पठमं झानं पठमो विहारो, दुतियं झानं दुतियो विहारो, ततियं झानं ततियो विहारो, चतुत्थं झानं चतुत्थो विहारो. पठमो विहारो पठमं सम्मप्पधानं, दुतियो विहारो दुतियं सम्मप्पधानं, ततियो विहारो ततियं सम्मप्पधानं, चतुत्थो विहारो चतुत्थं ¶ सम्मप्पधानं. पठमं सम्मप्पधानं पठमो अच्छरियो अब्भुतो धम्मो, दुतियं दुतियो, ततियं ततियो, चतुत्थं सम्मप्पधानं चतुत्थो अच्छरियो अब्भुतो धम्मो. पठमो अच्छरियो अब्भुतो धम्मो पठमं ¶ अधिट्ठानं, दुतियो अच्छरियो अब्भुतो धम्मो दुतियं अधिट्ठानं, ततियो अच्छरियो अब्भुतो धम्मो ततियं अधिट्ठानं, चतुत्थो अच्छरियो अब्भुतो धम्मो चतुत्थं अधिट्ठानं. पठमं अधिट्ठानं पठमा समाधिभावना, दुतियं अधिट्ठानं दुतिया समाधिभावना, ततियं अधिट्ठानं ततिया समाधिभावना, चतुत्थं अधिट्ठानं चतुत्थी समाधिभावना. पठमा समाधिभावना पठमो सुखभागियो धम्मो, दुतिया समाधिभावना दुतियो सुखभागियो धम्मो, ततिया समाधिभावना ततियो सुखभागियो धम्मो, चतुत्थी समाधिभावना चतुत्थो सुखभागियो धम्मो. पठमो सुखभागियो धम्मो पठमं अप्पमाणं, दुतियो सुखभागियो धम्मो दुतियं अप्पमाणं, ततियो सुखभागियो धम्मो ततियं अप्पमाणं, चतुत्थो सुखभागियो धम्मो चतुत्थं ¶ अप्पमाणं. पठमा पटिपदा भाविता बहुलीकता [बहुलिकता (क.)] पठमं सतिपट्ठानं परिपूरेति, दुतिया पटिपदा भाविता बहुलीकता दुतियं सतिपट्ठानं परिपूरेति, ततिया पटिपदा भाविता बहुलीकता ततियं सतिपट्ठानं परिपूरेति, चतुत्थी पटिपदा भाविता बहुलीकता चतुत्थं सतिपट्ठानं परिपूरेति. पठमो सतिपट्ठानो भावितो बहुलीकतो पठमं झानं परिपूरेति, दुतियो सतिपट्ठानो भावितो बहुलीकतो दुतियं झानं परिपूरेति, ततियो सतिपट्ठानो भावितो बहुलीकतो ततियं झानं परिपूरेति, चतुत्थो सतिपट्ठानो भावितो बहुलीकतो चतुत्थं झानं परिपूरेति.
पठमं झानं भावितं बहुलीकतं पठमं विहारं परिपूरेति, दुतियं झानं भावितं बहुलीकतं दुतियं विहारं परिपूरेति, ततियं झानं भावितं बहुलीकतं ततियं विहारं परिपूरेति, चतुत्थं झानं भावितं बहुलीकतं ¶ चतुत्थं विहारं परिपूरेति. पठमो विहारो भावितो बहुलीकतो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादं परिपूरेति, दुतियो विहारो भावितो बहुलीकतो उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानं परिपूरेति, ततियो विहारो भावितो बहुलीकतो अनुप्पन्नानं कुसलानं धम्मानं उप्पादं परिपूरेति, चतुत्थो विहारो भावितो बहुलीकतो उप्पन्नानं कुसलानं धम्मानं ठितिं असम्मोसं भिय्योभावं परिपूरेति. पठमं सम्मप्पधानं भावितं बहुलीकतं मानप्पहानं ¶ परिपूरेति, दुतियं सम्मप्पधानं भावितं बहुलीकतं आलयसमुग्घातं परिपूरेति, ततियं सम्मप्पधानं भावितं बहुलीकतं अविज्जापहानं परिपूरेति, चतुत्थं सम्मप्पधानं भावितं बहुलीकतं भवूपसमं परिपूरेति. मानप्पहानं भावितं बहुलीकतं सच्चाधिट्ठानं परिपूरेति, आलयसमुग्घातो भावितो बहुलीकतो चागाधिट्ठानं परिपूरेति, अविज्जापहानं भावितं बहुलीकतं पञ्ञाधिट्ठानं परिपूरेति, भवूपसमो भावितो बहुलीकतो उपसमाधिट्ठानं परिपूरेति. सच्चाधिट्ठानं भावितं बहुलीकतं छन्दसमाधिं परिपूरेति, चागाधिट्ठानं भावितं बहुलीकतं वीरियसमाधिं परिपूरेति, पञ्ञाधिट्ठानं भावितं बहुलीकतं चित्तसमाधिं परिपूरेति, उपसमाधिट्ठानं भावितं बहुलीकतं वीमंसासमाधिं परिपूरेति. छन्दसमाधि भावितो बहुलीकतो इन्द्रियसंवरं परिपूरेति, वीरियसमाधि भावितो बहुलीकतो तपं परिपूरेति, चित्तसमाधि भावितो बहुलीकतो बुद्धिं परिपूरेति, वीमंसासमाधि भावितो बहुलीकतो सब्बूपधिपटिनिस्सग्गं परिपूरेति. इन्द्रियसंवरो भावितो बहुलीकतो मेत्तं परिपूरेति, तपो भावितो बहुलीकतो करुणं परिपूरेति, बुद्धि भाविता बहुलीकता मुदितं परिपूरेति, सब्बूपधिपटिनिस्सग्गो भावितो बहुलीकतो उपेक्खं परिपूरेति.
८७. तत्थ इमा चतस्सो दिसा पठमा पटिपदा पठमो सतिपट्ठानो पठमं झानं पठमो ¶ विहारो पठमो सम्मप्पधानो पठमो अच्छरियो अब्भुतो धम्मो सच्चाधिट्ठानं छन्दसमाधि इन्द्रियसंवरो मेत्ता इति पठमा ¶ दिसा.
दुतिया पटिपदा दुतियो सतिपट्ठानो दुतियो विहारो दुतियो सम्मप्पधानो दुतियो अच्छरियो अब्भुतो धम्मो भवाधिट्ठानं वीरियसमाधि तपो करुणा इति दुतिया दिसा.
ततिया पटिपदा ततियो सतिपट्ठानो ततियं झानं ततियो विहारो ततियो सम्मप्पधानो ततियो अच्छरियो अब्भुतो धम्मो पञ्ञाधिट्ठानं चित्तसमाधि बुद्धि मुदिता इति ततिया दिसा.
चतुत्थी पटिपदा चतुत्थो सतिपट्ठानो चतुत्थं झानं चतुत्थो विहारो चतुत्थो सम्मप्पधानो चतुत्थो अच्छरियो अब्भुतो धम्मो उपसमाधिट्ठानं वीमंसासमाधि सब्बूपधिपटिनिस्सग्गो उपेक्खा इति चतुत्थी दिसा.
तत्थ ¶ पठमा पटिपदा पठमो सतिपट्ठानो पठमं झानं पठमो विहारो पठमो सम्मप्पधानो पठमो अच्छरियो अब्भुतो धम्मो सच्चाधिट्ठानं छन्दसमाधि इन्द्रियसंवरो, मेत्ता इति इमेसं दसन्नं सुत्तानं एको अत्थो, ब्यञ्जनमेव नानं. इदं रागचरितस्स पुग्गलस्स भेसज्जं.
दुतिया पटिपदा दुतियो सतिपट्ठानो दुतियं झानं दुतियो विहारो दुतियो सम्मप्पधानो दुतियो अच्छरियो अब्भुतो धम्मो चागाधिट्ठानं वीरियसमाधि तपो करुणा इति इमेसं दसन्नं सुत्तानं एको अत्थो, ब्यञ्जनमेव नानं. इदं दोसचरितस्स पुग्गलस्स भेसज्जं.
ततिया पटिपदा ततियो सतिपट्ठानो ततियं झानं ततियो विहारो ततियो सम्मप्पधानो ततियो अच्छरियो अब्भुतो धम्मो पञ्ञाधिट्ठानं चित्तसमाधि बुद्धि मुदिता इति इमेसं दसन्नं सुत्तानं एको अत्थो, ब्यञ्जनमेव नानं. इदं दिट्ठिचरितस्स मन्दस्स भेसज्जं.
चतुत्थी पटिपदा चतुत्थो सतिपट्ठानो चतुत्थं झानं चतुत्थो विहारो चतुत्थो सम्मप्पधानो चतुत्थो अच्छरियो अब्भुतो धम्मो उपसमाधिट्ठानं वीमंसासमाधि सब्बूपधिपटिनिस्सग्गो उपेक्खा ¶ इति इमेसं दसन्नं सुत्तानं एको अत्थो, ब्यञ्जनमेव नानं. इदं ¶ दिट्ठिचरितस्स उदत्तस्स भेसज्जं.
तत्थ दुक्खा च पटिपदा दन्धाभिञ्ञा दुक्खा च पटिपदा खिप्पाभिञ्ञा अप्पणिहितं विमोक्खमुखं, सुखा पटिपदा दन्धाभिञ्ञा सुञ्ञतं विमोक्खमुखं, सुखा पटिपदा खिप्पाभिञ्ञा अनिमित्तं विमोक्खमुखं.
तत्थ काये कायानुपस्सिता सतिपट्ठानञ्च वेदनासु वेदनानुपस्सिता सतिपट्ठानञ्च अप्पणिहितं विमोक्खमुखं, चित्ते चित्तानुपस्सिता सुञ्ञतं विमोक्खमुखं. धम्मेसु धम्मानुपस्सिता अनिमित्तं विमोक्खमुखं.
तत्थ पठमञ्च झानं दुतियञ्च झानं अप्पणिहितं विमोक्खमुखं, ततियं झानं सुञ्ञतं विमोक्खमुखं, चतुत्थं झानं अनिमित्तं विमोक्खमुखं.
तत्थ पठमो च विहारो दुतियो च विहारो अप्पणिहितं विमोक्खमुखं, ततियो विहारो सुञ्ञतं विमोक्खमुखं, चतुत्थो विहारो अनिमित्तं विमोक्खमुखं.
यत्थ ¶ पठमञ्च सम्मप्पधानं दुतियञ्च सम्मप्पधानं अप्पणिहितं विमोक्खमुखं, ततियं सम्मप्पधानं सुञ्ञतं विमोक्खमुखं, चतुत्थं सम्मप्पधानं अनिमित्तं विमोक्खमुखं.
तत्थ मानप्पहानञ्च आलयसमुग्घातो च अप्पणिहितं विमोक्खमुखं, अविज्जापहानं सुञ्ञतं विमोक्खमुखं, भवूपसमो अनिमित्तं विमोक्खमुखं.
तत्थ सच्चाधिट्ठानञ्च चागाधिट्ठानञ्च अप्पणिहितं विमोक्खमुखं, पञ्ञाधिट्ठानं सुञ्ञतं विमोक्खमुखं, उपसमाधिट्ठानं अनिमित्तं विमोक्खमुखं.
तत्थ छन्दसमाधि च वीरियसमाधि च अप्पणिहितं विमोक्खमुखं, चित्तसमाधि सुञ्ञतं विमोक्खमुखं, वीमंसासमाधि अनिमित्तं विमोक्खमुखं.
तत्थ ¶ इन्द्रियसंवरो च तपो च अप्पणिहितं विमोक्खमुखं, बुद्धि सुञ्ञतं विमोक्खमुखं सब्बूपधिपटिनिस्सग्गो अनिमित्तं विमोक्खमुखं.
तत्थ ¶ मेत्ता च करुणा च अप्पणिहितं विमोक्खमुखं, मुदिता सुञ्ञतं विमोक्खमुखं उपेक्खा अनिमित्तं विमोक्खमुखं.
तेसं विक्कीळितं. चत्तारो आहारा तेसं पटिपक्खो चतस्सो पटिपदा…पे… चत्तारो विपल्लासा तेसं पटिपक्खो चत्तारो सतिपट्ठाना. चत्तारि उपादानानि तेसं पटिपक्खो चत्तारि झानानि. चत्तारो योगा तेसं पटिपक्खो चत्तारो विहारा. चत्तारो गन्था तेसं पटिपक्खो चत्तारो सम्मप्पधाना. चत्तारो आसवा तेसं पटिपक्खो चत्तारो अच्छरिया अब्भुता धम्मा. चत्तारो ओघा तेसं पटिपक्खो चत्तारि अधिट्ठानानि. चत्तारो सल्ला तेसं पटिपक्खो चतस्सो समाधिभावना. चतस्सो विञ्ञाणट्ठितियो तासं पटिपक्खो चत्तारो सुखभागिया धम्मा. चत्तारि अगतिगमनानि तेसं पटिपक्खो चतस्सो अप्पमाणा.
सीहा बुद्धा पच्चेकबुद्धा सावका च हतरागदोसमोहा, तेसं विक्कीळितं भावना सच्छिकिरिया ब्यन्तीकिरिया च. विक्कीळितं इन्द्रियाधिट्ठानं विक्कीळितं विपरियासानधिट्ठानञ्च. इन्द्रियानि सद्धम्मगोचरो विपरियासा किलेसगोचरो. अयं वुच्चति सीहविक्कीळितस्स च नयस्स दिसालोचनस्स च नयस्स भूमीति. तेनाह ‘‘यो नेति विपल्लासेहि संकिलेसे’’ति. वेय्याकरणेसु हि ये ‘‘कुसलाकुसला’’ति च.
तत्थ ¶ ये दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति, इमे द्वे ¶ पुग्गला; ये सुखाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति, इमे द्वे पुग्गला. तेसं चतुन्नं पुग्गलानं अयं संकिलेसो, चत्तारो आहारा, चत्तारो विपल्लासा, चत्तारि उपादानानि, चत्तारो योगा, चत्तारो गन्था, चत्तारो आसवा, चत्तारो ओघा, चत्तारो सल्ला, चतस्सो विञ्ञाणट्ठितियो, चत्तारि अगतिगमनानीति. तेसं ¶ चतुन्नं पुग्गलानं इदं वोदानं, चतस्सो पटिपदा, चत्तारो सतिपट्ठाना, चत्तारि झानानि, चत्तारो विहारा, चत्तारो सम्मप्पधाना, चत्तारो अच्छरिया अब्भुता धम्मा, चत्तारि अधिट्ठानानि, चतस्सो समाधिभावना, चत्तारो सुखभागिया धम्मा, चतस्सो अप्पमाणा इति.
८८. तत्थ ये दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति इमे द्वे पुग्गला. ये सुखाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति, इमे द्वे पुग्गला. तत्थ यो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति, अयं उग्घटितञ्ञू. यो साधारणाय, अयं विपञ्चितञ्ञू. यो दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्याति, अयं नेय्यो.
तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स समथं उपदिसति, नेय्यस्स विपस्सनं, समथविपस्सनं विपञ्चितञ्ञुस्स. तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स मुदुकं धम्मदेसनं उपदिसति, तिक्खं नेय्यस्स, मुदुतिक्खं विपञ्चितञ्ञुस्स, तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स संखित्तेन धम्मं देसयति, संखित्तवित्थारेन विपञ्चितञ्ञुस्स, वित्थारेन नेय्यस्स. तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स निस्सरणं उपदिसति, विपञ्चितञ्ञुस्स आदीनवञ्च निस्सरणञ्च उपदिसति, नेय्यस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च उपदिसति. तत्थ भगवा उग्घटितञ्ञुस्स अधिपञ्ञासिक्खं पञ्ञापयति, अधिचित्तं विपञ्चितञ्ञुस्स, अधिसीलं नेय्यस्स.
तत्थ ये दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति, इमे द्वे पुग्गला. ये सुखाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति. इमे द्वे पुग्गला. इति खो चत्तारि हुत्वा तीणि भवन्ति उग्घटितञ्ञू विपञ्चितञ्ञू नेय्योति.
तेसं तिण्णं पुग्गलानं अयं संकिलेसो, तीणि अकुसलमूलानि लोभो अकुसलमूलं दोसो अकुसलमूलं मोहो अकुसलमूलं ¶ , तीणि ¶ दुच्चरितानि – कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं; तयो अकुसलवितक्का – कामवितक्को ब्यापादवितक्को विहिंसावितक्को; तिस्सो अकुसलसञ्ञा – कामसञ्ञा ब्यापादसञ्ञा विहिंसासञ्ञा; तिस्सो विपरीतसञ्ञा – निच्चसञ्ञा सुखसञ्ञा अत्तसञ्ञा; तिस्सो वेदना – सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना; तिस्सो दुक्खता – दुक्खदुक्खता सङ्खारदुक्खता विपरिणामदुक्खता; तयो अग्गी – रागग्गि दोसग्गि मोहग्गि; तयो सल्ला – रागसल्लो दोससल्लो मोहसल्लो; तिस्सो जटा – रागजटा दोसजटा मोहजटा; तिस्सो अकुसलूपपरिक्खा – अकुसलं कायकम्मं अकुसलं वचीकम्मं अकुसलं मनोकम्मं. तिस्सो विपत्तियो – सीलविपत्ति दिट्ठिविपत्ति आचारविपत्तीति. तेसं तिण्णं पुग्गलानं इदं वोदानं. तीणि कुसलमूलानि – अलोभो कुसलमूलं अदोसो कुसलमूलं अमोहो कुसलमूलं. तीणि सुचरितानि – कायसुचरितं वचीसुचरितं मनोसुचरितं. तयो कुसलवितक्का – नेक्खम्मवितक्को अब्यापादवितक्को ¶ अविहिंसावितक्को. तयो समाधी – सवितक्को सविचारो समाधि अवितक्को विचारमत्तो समाधि अवितक्को अविचारो समाधि. तिस्सो कुसलसञ्ञा – नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञा. तिस्सो अविपरीतसञ्ञा – अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा. तिस्सो कुसलूपपरिक्खा – कुसलं कायकम्मं कुसलं वचीकम्मं कुसलं मनोकम्मं. तीणि सोचेय्यानि – कायसोचेय्यं वचीसोचेय्यं मनोसोचेय्यं; तिस्सो सम्पत्तियो – सीलसम्पत्ति समाधिसम्पत्ति पञ्ञासम्पत्ति. तिस्सो सिक्खा – अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खा; तयो खन्धा – सीलक्खन्धो समाधिक्खन्धो पञ्ञाक्खन्धो. तीणि विमोक्खमुखानि – सुञ्ञतं अनिमित्तं अप्पणिहितन्ति.
इति खो चत्तारि हुत्वा तीणि भवन्ति, तीणि हुत्वा द्वे भवन्ति तण्हाचरितो च दिट्ठिचरितो च.
तेसं द्विन्नं पुग्गलानं अयं संकिलेसो, तण्हा च अविज्जा च अहिरिकञ्च अनोत्तप्पञ्च अस्सति च असम्पजञ्ञञ्च ¶ अयोनिसो मनसिकारो च कोसज्जञ्च दोवचस्सञ्च अहंकारो च ममंकारो च अस्सद्धा च पमादो च असद्धम्मस्सवनञ्च असंवरो च अभिज्झा च ब्यापादो च नीवरणञ्च संयोजनञ्च कोधो च उपनाहो च मक्खो च पलासो च इस्सा च मच्छेरञ्च माया च साठेय्यञ्च सस्सतदिट्ठि च उच्छेददिट्ठिचाति.
तेसं ¶ द्विन्नं पुग्गलानं इदं वोदानं, समथो च विपस्सना च हिरी च ओत्तप्पञ्च सति च सम्पजञ्ञञ्च योनिसो मनसिकारो च वीरियारम्भो च सोवचस्सञ्च धम्मे ञाणञ्च अन्वये ञाणञ्च खये ञाणञ्च अनुप्पादे ञाणञ्च सद्धा च अप्पमादो च सद्धम्मस्सवनञ्च संवरो च अनभिज्झा च अब्यापादो च रागविरागा च चेतोविमुत्ति अविज्जाविरागा च पञ्ञाविमुत्ति अभिसमयो च अप्पिच्छता च सन्तुट्ठि च अक्कोधो च अनुपनाहो च अमक्खो च अपलासो च इस्सापहानञ्च मच्छरियप्पहानञ्च विज्जा च विमुत्ति च सङ्खतारम्मणो च विमोक्खो असङ्खतारम्मणो च विमोक्खो सउपादिसेसा च निब्बानधातु अनुपादिसेसा च निब्बानधातूति.
अयं वुच्चति तिपुक्खलस्स च नयस्स अङ्कुसस्स च नयस्स भूमीति. तेनाह ‘‘यो अकुसले समूलेहि नेती’’ति ‘‘ओलोकेत्वा दिसलोचनेना’’ति च.
नियुत्तं नयसमुट्ठानं.