📜
सासनपट्ठानं
८९. तत्थ ¶ अट्ठारस मूलपदा कुहिं दट्ठब्बा? सासनपट्ठाने. तत्थ कतमं सासनपट्ठानं? संकिलेसभागियं ¶ सुत्तं, वासनाभागियं सुत्तं, निब्बेधभागियं सुत्तं, असेक्खभागियं सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं, संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं, संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं, संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं, वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं, तण्हासंकिलेसभागियं सुत्तं, दिट्ठिसंकिलेसभागियं सुत्तं, दुच्चरितसंकिलेसभागियं सुत्तं, तण्हावोदानभागियं सुत्तं, दिट्ठिवोदानभागियं सुत्तं, दुच्चरितवोदानभागियं सुत्तं.
तत्थ संकिलेसो तिविधो – तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसो. तत्थ तण्हासंकिलेसो समथेन विसुज्झति, सो समथो समाधिक्खन्धो. दिट्ठिसंकिलेसो विपस्सनाय विसुज्झति, सा ¶ विपस्सना पञ्ञाक्खन्धो. दुच्चरितसंकिलेसो सुचरितेन विसुज्झति, तं सुचरितं सीलक्खन्धो. तस्स सीले पतिट्ठितस्स यदि आसत्ति उप्पज्जति भवेसु, एवं सायं समथविपस्सना भावनामयं पुञ्ञक्रियवत्थु भवति तत्रूपपत्तिया संवत्तति. इमानि चत्तारि सुत्तानि, साधारणानि कतानि अट्ठ भवन्ति, तानियेव अट्ठ सुत्तानि साधारणानि कतानि सोळस भवन्ति.
इमेहि सोळसहि सुत्तेहि भिन्नेहि नवविधं सुत्तं भिन्नं भवति. गाथाय गाथा अनुमिनितब्बा, वेय्याकरणेन वेय्याकरणं अनुमिनितब्बं. सुत्तेन सुत्तं अनुमिनितब्बं.
९०. तत्थ कतमं संकिलेसभागियं सुत्तं?
‘‘कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता;
पमत्तबन्धना ¶ [पमत्तबन्धुना (उदा. ७४)] बद्धा, मच्छाव कुमिनामुखे;
जरामरणमन्वेन्ति, वच्छो खीरपकोव [खीरूपकोव (क.) पस्स उदा. ६४] मातर’’न्ति.
इदं संकिलेसभागियं सुत्तं.
चत्तारिमानि ¶ , भिक्खवे, अगतिगमनानि. कतमानि चत्तारि? छन्दागतिं [छन्दा अगतिं (सी. क.) पस्स अ. नि. ४.१७] गच्छति, दोसागतिं गच्छति, मोहागतिं गच्छति, भयागतिं गच्छति. इमानि खो, भिक्खवे, चत्तारि अगतिगमनानि. इदमवोच भगवा, इदं वत्वान सुगतो, अथापरं एतदवोच सत्था –
‘‘छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति;
निहीयति तस्स यसो, काळपक्खेव चन्दिमा’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘मिद्धी ¶ [पस्स ध. प. ३२५] यदा होति महग्घसो च, निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘अयसाव मलं समुट्ठितं, ततुट्ठाय [तदुट्ठाय (सी.) पस्स ध. प. २४०] तमेव खादति;
एवं अतिधोनचारिनं, सानि [तानि (सी.) पस्स ध. प. २४०] कम्मानि नयन्ति दुग्गति’’न्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘चोरो ¶ यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति बज्झते च;
एवं अयं पेच्च पजा परत्थ, सकम्मुना हञ्ञति बज्झते चा’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘सुखकामानि भूतानि, यो दण्डेन विहिंसति;
अत्तनो सुखमेसानो, पेच्च सो न लभते [लभे (क.) पस्स ध. प. १३१] सुख’’न्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘गुन्नं ¶ चे तरमानानं, जिम्हं गच्छति पुङ्गवो;
सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते [जिम्हगते (सी. क.) पस्स अ. नि. ४.७०] सति.
‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो चे अधम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं दुक्खं सेति, राजा चे होति अधम्मिको’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘सुकिच्छरूपावतिमे मनुस्सा, करोन्ति पापं उपधीसु रत्ता;
गच्छन्ति ते बहुजनसन्निवासं, निरयं अवीचिं कटुकं भयानक’’न्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘फलं ¶ वे [पस्स अ. नि. ४.६८] कदलिं हन्ति, फलं वेळुं फलं नळं;
सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘कोधमक्खगरु भिक्खु, लाभसक्कारगारवो [लाभसक्कारकारणा (सी. क.) पस्स अ. नि. ४.४३];
सुखेत्ते पूतिबीजंव, सद्धम्मे न विरूहती’’ति.
इदं संकिलेसभागियं सुत्तं.
९१. ‘‘इधाहं, भिक्खवे, एकच्चं पुग्गलं पदुट्ठचित्तं एवं चेतसा चेतो परिच्च पजानामि, (यथा खो अयं पुग्गलो इरियति, यञ्च पटिपदं पटिपन्नो, यञ्च मग्गं समारूळ्हो) ¶ [( ) नत्थि अ. नि. १.४३-४४; इतिवु. २०]. इमम्हि चायं समये कालं करेय्य, यथाभतं निक्खित्तो, एवं निरये. तं किस्स हेतु? चित्तं हिस्स, भिक्खवे, पदुट्ठं [पदोसितं (सी. क.) अ. नि. १.४३; इतिवु. २० पस्सितब्बं], चेतोपदोसहेतु [चित्तपदोसहेतु (सी. क.)] खो पन, भिक्खवे, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ती’’ति. एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति –
‘‘पदुट्ठचित्तं ञत्वान, एकच्चं इध पुग्गलं;
एतमत्थञ्च ब्याकासि, बुद्धो [सत्था (सी. क.)] भिक्खून सन्तिके;
इमम्हि ¶ चायं समये, कालं कयिराथ पुग्गलो;
निरयं उपपज्जेय्य, चित्तं हिस्स पदूसितं;
चेतोपदोसहेतु हि, सत्ता गच्छन्ति दुग्गतिं.
यथाभतं निक्खिपेय्य, एवमेव तथाविधो;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति.
अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं;
माकत्थ पापकं कम्मं, आवि [आवी (सी.) पस्स उदा. ४४] वा यदि वा रहो.
‘‘सचे ¶ च पापकं कम्मं, करिस्सथ करोथ वा;
न वो दुक्खा पमुत्यत्थि, उपेच्चपि पलायत’’न्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘अधम्मेन धनं लद्धा, मुसावादेन चूभयं;
ममेति बाला मञ्ञन्ति, तं कथं नु भविस्सति.
‘‘अन्तराया सु भविस्सन्ति, सम्भतस्स विनस्सति;
मता सग्गं न गच्छन्ति, ननु एत्तावता हता’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘कथं खणति अत्तानं, कथं मित्तेहि जीरति;
कथं विवट्टते धम्मा, कथं सग्गं न गच्छति.
‘‘लोभा ¶ खणति अत्तानं, लुद्धो मित्तेहि जीरति;
लोभा विवट्टते धम्मा, लोभा सग्गं न गच्छती’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना;
करोन्ता पापकं कम्मं, यं होति कटुकप्फलं [कटकं फलं (क.) पस्स ध. प. ६६].
‘‘न ¶ तं कम्मं कतं साधु, यं कत्वा अनुतप्पति;
यस्स अस्सुमुखो रोदं, विपाकं पटिसेवती’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘दुक्करं दुत्तितिक्खञ्च, अब्यत्तेन च [अवियत्तेन (सी. क.) पस्स सं. नि. १.१७] सामञ्ञं;
बहू हि तत्थ सम्बाधा, यत्थ बालो विसीदति.
‘‘यो हि अत्थञ्च धम्मञ्च, भासमाने तथागते;
मनं पदोसये बालो, मोघं खो तस्स जीवितं.
‘‘एतञ्चाहं अरहामि, दुक्खञ्च इतो च पापियतरं भन्ते;
यो अप्पमेय्येसु तथागतेसु, चित्तं पदोसेमि अवीतरागो’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘अप्पमेय्यं ¶ पमिनन्तो, कोध विद्वा विकप्पये;
अप्पमेय्यं पमायिनं [पमायन्तं (सी. क.) पस्स सं. नि. १.१७९], निवुतं तं मञ्ञे अकिस्सव’’न्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘पुरिसस्स हि जातस्स, कुठारी [कुधारी (क.) पस्स सं. नि. १.१८०] जायते मुखे;
याय छिन्दति अत्तानं, बालो दुब्भासितं भणं.
‘‘न ¶ हि सत्थं सुनिसितं, विसं हलाहलं इव;
एवं विरद्धं पातेति, वाचा दुब्भासिता यथा’’ति.
इदं संकिलेसभागियं सुत्तं.
‘‘यो निन्दियं पसंसति, तं वा निन्दति यो पसंसियो.
विचिनाति मुखेन सो कलिं, कलिना तेन सुखं न विन्दति.
‘‘अप्पमत्तो अयं कलि, यो अक्खेसु धनपराजयो;
सब्बस्सापि सहापि अत्तना, अयमेव महन्ततरो [महत्तरो (क.) पस्स अ. नि. ४.३; सं. नि. १.१८०] कलि;
यो सुगतेसु मनं पदोसये.
‘‘सतं सहस्सानं निरब्बुदानं, छत्तिंसती पञ्च च अब्बुदानि;
यमरियगरही ¶ निरयं उपेति, वाचं मनञ्च पणिधाय पापक’’न्ति.
इदं संकिलेसभागियं सुत्तं.
‘‘यो लोभगुणे अनुयुत्तो, सो वचसा [वचसा च (क.) पस्स सु. नि. ६६८] परिभासति अञ्ञे;
अस्सद्धो कदरियो [अनरियो (सी. क.)] अवदञ्ञू, मच्छरि पेसुणियं अनुयुत्तो.
‘‘मुखदुग्ग ¶ विभूत अनरिय, भूनहु पापक दुक्कटकारि;
पुरिसन्त कली अवजातपुत्त [अवजातकपुत्त (सी. क.) पस्स सु. नि. ६६९], मा बहुभाणिध नेरयिकोसि.
‘‘रजमाकिरसी अहिताय, सन्ते गरहसि किब्बिसकारी;
बहूनि दुच्चरितानि चरित्वा, गच्छसि खो पपतं चिररत्त’’न्ति.
इदं संकिलेसभागियं सुत्तं.
तत्थ कतमं वासनाभागियं सुत्तं?
‘‘मनोपुब्बङ्गमा ¶ धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनी’’ति [अनुपायिनीति (क.) पस्स ध. प. २].
इदं वासनाभागियं सुत्तं.
९३. महानामो सक्को भगवन्तं एतदवोच – ‘‘इदं, भन्ते, कपिलवत्थु इद्धञ्चेव फीतञ्च बाहुजञ्ञं [बहुजनं (सी. क.) पस्स सं. नि. ५.१०१८] आकिण्णमनुस्सं सम्बाधब्यूहं, सो खो अहं, भन्ते, भगवन्तं वा पयिरुपासित्वा मनोभावनीये वा भिक्खू सायन्हसमयं कपिलवत्थुं पविसन्तो भन्तेनपि हत्थिना समागच्छामि, भन्तेनपि अस्सेन समागच्छामि, भन्तेनपि रथेन समागच्छामि, भन्तेनपि सकटेन समागच्छामि, भन्तेनपि पुरिसेन समागच्छामि, तस्स मय्हं, भन्ते, तस्मिं समये मुस्सतेव भगवन्तं आरब्भ सति, मुस्सति धम्मं आरब्भ सति, मुस्सति सङ्घं आरब्भ सति. तस्स मय्हं, भन्ते, एवं होति ‘इमम्हि चाहं सायन्हसमये कालं करेय्यं, का मय्हं [ममस्स (सी. क.) पस्स सं. नि. ५.१०१८] गति, को अभिसम्परायो’’’ति.
‘‘मा ¶ भायि, महानाम, मा भायि, महानाम, अपापकं ते मरणं भविस्सति, अपापिका [अपापिका ते (सी.)] कालङ्किरिया. चतूहि खो, महानाम, धम्मेहि समन्नागतो ¶ अरियसावको निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कतमेहि चतूहि? इध, महानाम, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति, इतिपि सो भगवा अरहं…पे… बुद्धो भगवाति. धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. सेय्यथापि, महानाम, रुक्खो पाचीननिन्नो पाचीनपोणो पाचीनपब्भारो, सो मूलच्छिन्नो [मूलेहि छिन्नो (सी. क.)] कतमेन पपतेय्या’’ति? ‘‘येन, भन्ते, निन्नो येन पोणो येन पब्भारो’’ति. ‘‘एवमेव खो, महानाम, इमेहि चतूहि धम्मेहि समन्नागतो अरियसावको निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. मा भायि, महानाम, मा भायि, महानाम, अपापकं ते मरणं भविस्सति, अपापिका कालङ्किरिया’’ति.
इदं वासनाभागियं सुत्तं.
‘‘सुखकामानि भूतानि, यो दण्डेन न हिंसति;
अत्तनो सुखमेसानो, पेच्च सो लभते सुख’’न्ति.
इदं वासनाभागियं सुत्तं.
‘‘गुन्नञ्चे ¶ तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा ता उजुं गच्छन्ति, नेत्ते उजुं गते सति.
‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे [सो चेव (सी.) पस्स (सी.) पस्स अ. नि. ४.७०] धम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको’’ति.
इदं वासनाभागियं सुत्तं.
९४. भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सम्बहुला भिक्खू भगवतो ¶ चीवरकम्मं करोन्ति ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति. तेन खो पन समयेन इसिदत्तपुराणा थपतयो साकेते [साधुके (सं. नि. ५.१००२)] पटिवसन्ति केनचि देव करणीयेन. अस्सोसुं खो इसिदत्तपुराणा थपतयो ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति. निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति.
अथ ¶ खो इसिदत्तपुराणा थपतयो मग्गे पुरिसं ठपेसुं ‘‘यदा त्वं अम्भो पुरिस पस्सेय्यासि भगवन्तं आगच्छन्तं अरहन्तं सम्मासम्बुद्धं, अथ अम्हाकं आरोचेय्यासी’’ति. द्वीहतीहं ठितो खो सो पुरिसो अद्दस भगवन्तं दूरतोव आगच्छन्तं, दिस्वान येन इसिदत्तपुराणा थपतयो तेनुपसङ्कमि, उपसङ्कमित्वा इसिदत्तपुराणे थपतयो एतदवोच ‘‘अयं सो भन्ते [अयं भन्ते (सी. क.) पस्स सं. नि. ५.१००२] भगवा आगच्छति अरहं सम्मासम्बुद्धो, यस्सदानि कालं मञ्ञथा’’ति.
अथ खो इसिदत्तपुराणा थपतयो येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धिंसु. अथ खो भगवा मग्गा ओक्कम्म येन अञ्ञतरं रुक्खमूलं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. इसिदत्तपुराणा थपतयो भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो इसिदत्तपुराणा थपतयो भगवन्तं एतदवोचुं –
‘‘यदा मयं भन्ते भगवन्तं सुणोम ‘सावत्थिया कोसलेसु चारिकं पक्कमिस्सती’ति, होति नो तस्मिं समये अनत्तमनता होति दोमनस्सं ‘दूरे नो भगवा भविस्सती’ति. यदा पन ¶ मयं भन्ते भगवन्तं सुणोम ‘सावत्थिया कोसलेसु चारिकं पक्कन्तो’ति, होति नो तस्मिं समये अनत्तमनता होति दोमनस्सं ‘दूरे नो भगवा’ति…पे….
‘‘यदा पन मयं भन्ते भगवन्तं सुणोम ‘कासीसु मगधेसु [कासीहि मागधे (सं. नि. ५.१००२)] चारिकं पक्कमिस्सती’ति, होति नो तस्मिं समये अनत्तमनता होति दोमनस्सं ‘दूरे नो भगवा भविस्सती’ति ¶ . यदा पन मयं भन्ते भगवन्तं सुणोम ‘कासीसु मगधेसु चारिकं पक्कन्तो’ति, अनप्पका नो तस्मिं समये अनत्तमनता होति अनप्पकं दोमनस्सं ‘दूरे नो भगवा’ति.
‘‘यदा पन मयं भन्ते भगवन्तं सुणोम ‘मगधेसु कासीसु चारिकं पक्कमिस्सती’ति, होति नो तस्मिं समये अत्तमनता होति सोमनस्सं ‘आसन्ने नो भगवा भविस्सती’ति. यदा पन मयं भन्ते भगवन्तं सुणोम ‘मगधेसु कासीसु चारिकं पक्कन्तो’ति, होति नो ¶ तस्मिं समये अत्तमनता होति सोमनस्सं ‘आसन्ने नो भगवा’ति…पे….
‘‘यदा पन मयं भन्ते भगवन्तं सुणोम ‘कोसलेसु सावत्थिं [सावत्थियं (सी. क.)] चारिकं पक्कमिस्सती’ति. होति नो तस्मिं समये अत्तमनता होति सोमनस्सं ‘आसन्ने नो भगवा भविस्सती’ति.
‘‘यदा पन मयं भन्ते भगवन्तं सुणोम ‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’ति होति अनप्पका नो तस्मिं समये अत्तमनता, होति अनप्पकं सोमनस्सं ‘आसन्ने नो भगवा’’’ति.
‘‘तस्मातिह, थपतयो, सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा, अलञ्च पन वो, थपतयो, अप्पमादाया’’ति. ‘‘अत्थि खो नो, भन्ते, एतम्हा सम्बाधा अञ्ञो सम्बाधो सम्बाधतरो चेव सम्बाधसङ्खाततरो चा’’ति? ‘‘कतमो पन वो, थपतयो, एतम्हा सम्बाधा अञ्ञो सम्बाधो सम्बाधतरो चेव सम्बाधसङ्खाततरो चा’’ति?
‘‘इध मयं, भन्ते, यदा राजा पसेनदि कोसलो उय्यानभूमिं निय्यातुकामो [गन्तुकामो (सी. क.) पस्स सं. नि. ५.१००२] होति, ये ते रञ्ञो पसेनदिस्स कोसलस्स नागा ओपवय्हा, ते कप्पेत्वा या ता रञ्ञो पसेनदिस्स कोसलस्स पजापतियो पिया मनापा, ता [तासं (सी. क.)] एकं पुरतो एकं पच्छतो निसीदापेम, तासं खो पन, भन्ते, भगिनीनं एवरूपो गन्धो होति. सेय्यथापि नाम गन्धकरण्डकस्स तावदेव ¶ विवरियमानस्स, यथा तं राजकञ्ञानं [राजारहेन (सी. क.)] गन्धेन विभूसितानं. तासं खो पन, भन्ते, भगिनीनं एवरूपो कायसम्फस्सो होति, सेय्यथापि नाम ¶ तूलपिचुनो वा कप्पाहपिचुनो वा, यथा तं राजकञ्ञानं सुखेधितानं. तस्मिं खो पन, भन्ते, समये नागोपि रक्खितब्बो होति. तापि भगिनियो रक्खितब्बा होति. अत्तापि रक्खितब्बा होति. न खो पन मयं, भन्ते, अभिजानाम तासु भगीनिसु पापकं चित्तं ञप्पादेन्ता, अयं खो नो, भन्ते, एतम्हा सम्बाधा अञ्ञो सम्बाधो सम्बाधतरो चेव सम्बाधसङ्घाततरो चाति.
‘‘तस्मातिह ¶ , थपतयो, सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. अलञ्च पन वो, थपतयो, अप्पमादाय. चतूहि खो थपतयो, धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो.
‘‘कतमेहि चतूहि? इध, थपतयो, सुतवा अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति इतिपि सो भगवा अरहं…पे… बुद्धो भगवाति, धम्मे…पे… सङ्घे…पे… विगतमलमच्छेरेन चेतसा अगारं अज्झावसति, मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो अप्पटिविभत्तं. इमेहि खो, थपतयो, चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो.
‘‘तुम्हे खो, थपतयो, बुद्धे अवेच्चप्पसादेन समन्नागता इतिपि सो भगवा अरहं…पे… बुद्धो भगवाति, धम्मे…पे… सङ्घे…पे… यं खो पन किञ्चि कुले देय्यधम्मं, सब्बं तं अप्पटिविभत्तं सीलवन्तेहि कल्याणधम्मेहि, तं किं मञ्ञथ, थपतयो, कतिविधा ते कोसलेसु मनुस्सा ये तुम्हाकं समसमा यदिदं दानसंविभागेही’’ति? ‘‘लाभा नो, भन्ते, सुलद्धं नो, भन्ते, येसं नो भगवा एवं पजानाती’’ति.
इदं वासनाभागियं सुत्तं.
‘‘एकपुप्फं ¶ चजित्वान [यजित्वान (क.) पस्स थेरगा. ९६], सहस्सं कप्पकोटियो.
देवे चेव मनुस्से च, सेसेन परिनिब्बुतो’’ति.
इदं वासनाभागियं सुत्तं.
‘‘अस्सत्थे ¶ हरितोभासे, संविरूळ्हम्हि पादपे;
एकं बुद्धगतं [बुद्धकतं (क.) पस्स थेरगा. २१७] सञ्ञं, अलभिंत्थं [अलभिंहं (सी. क.)] पतिस्सतो.
‘‘अज्ज तिंसं ततो कप्पा, नाभिजानामि दुग्गतिं;
तिस्सो विज्जा सच्छिकता, तस्सा सञ्ञाय वासना’’ति.
इदं वासनाभागियं सुत्तं.
‘‘पिण्डाय ¶ कोसलं पुरं, पाविसि अग्गपुग्गलो;
अनुकम्पको पुरेभत्तं, तण्हानिघातको मुनि.
‘‘पुरिसस्स वटंसको हत्थे, सब्बपुप्फेहिलङ्कतो;
सो अद्दसासि सम्बुद्धं, भिक्खुसङ्घपुरक्खतं.
‘‘पविसन्तं राजमग्गेन, देवमानुसपूजितं;
हट्ठो चित्तं पसादेत्वा, सम्बुद्धमुपसङ्कमि.
‘‘सो तं वटंसकं सुरभिं, वण्णवन्तं मनोरमं;
सम्बुद्धस्सुपनामेसि, पसन्नो सेहि पाणिभि.
‘‘ततो अग्गिसिखा वण्णा, बुद्धस्स लपनन्तरा;
सहस्सरंसि विज्जुरिव, ओक्का निक्खमि आनना.
‘‘पदक्खिणं करित्वान, सीसे आदिच्चबन्धुनो;
तिक्खत्तुं परिवट्टेत्वा, मुद्धनन्तरधायथ.
‘‘इदं दिस्वा अच्छरियं, अब्भुतं लोमहंसनं;
एकंसं चीवरं कत्वा, आनन्दो एतदब्रवि.
‘‘‘को हेतु सितकम्मस्स, ब्याकरोहि महामुने;
धम्मालोको भविस्सति, कङ्खं वितर नो मुने.
‘‘‘यस्स ¶ तं सब्बधम्मेसु, सदा ञाणं पवत्तति;
कङ्खिं ¶ वेमतिकं थेरं, आनन्दं एतदब्रवि.
‘‘‘यो सो आनन्द पुरिसो, मयि चित्तं पसादयि;
चतुरासीतिकप्पानि, दुग्गतिं न गमिस्सति.
‘‘‘देवेसु देवसोभग्गं, दिब्बं रज्जं पसासिय;
मनुजेसु मनुजिन्दो, राजा रट्ठे भविस्सति.
‘‘‘सो चरिमं पब्बजित्वा, सच्छिकत्वान [सच्छिकत्वा च (क.)] धम्मतं;
पच्चेकबुद्धो धुतरागो, वटंसको नाम भविस्सति.
‘‘‘नत्थि चित्ते [पस्स वि. व. ८०४] पसन्नम्हि, अप्पका नाम दक्खिणा;
तथागते वा सम्बुद्धे, अथ वा तस्स सावके.
‘‘‘एवं ¶ अचिन्तिया [पस्स अप. थेर १.१.८२] बुद्धा, बुद्धधम्मा अचिन्तिया;
अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’’ति.
इदं वासनाभागियं सुत्तं.
९६. ‘‘इधाहं, भिक्खवे, एकच्चं पुग्गलं पसन्नचित्तं एवं चेतसा चेतो परिच्च पजानामि ‘‘(यथा खो अयं पुग्गलो इरियति, यञ्च पटिपदं पटिपन्नो, यञ्च मग्गं समारूळ्हो) [( ) नत्थि अ. नि. १.४३-४४; इतिवु. २१]. इमम्हि चायं समये कालं करेय्य, यथाभतं निक्खित्तो एवं सग्गे. तं किस्स हेतु? चित्तं हिस्स, भिक्खवे, पसन्नं, चेतोपसादहेतु [चित्तप्पसादहेतु (सी. क.)] खो पन एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति. एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति –
‘‘पसन्नचित्तं ञत्वान, एकच्चं इध पुग्गलं;
एतमत्थञ्च ब्याकासि, बुद्धो [सत्था (सी. क.) पस्स इतिवु. २१] भिक्खून सन्तिके.
‘‘इमम्हि ¶ चायं समये, कालं कयिराथ पुग्गलो;
सग्गम्हि उपपज्जेय्य, चित्तं हिस्स पसादितं.
‘‘चेतोपसादहेतु हि, सत्ता गच्छन्ति सुग्गतिं;
यथाभतं निक्खिपेय्य, एवमेवं तथाविधो;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति.
‘‘अयम्पि अत्थो वुत्तो भगवता इति मे सुत’’न्ति.
इदं वासनाभागियं सुत्तं.
‘‘सुवण्णच्छदनं ¶ नावं, नारि आरुय्ह तिट्ठसि;
ओगाहसि [ओगाहसे (सी. क.) पस्स वि. व. ५३] पोक्खरणिं, पद्मं छिन्दसि पाणिना.
‘‘केन ते तादिसो वण्णो, आनुभावो जुति च ते;
उप्पज्जन्ति च ते भोगा, ये केचि मनसिच्छिता.
‘‘पुच्छिता देवते संस, किस्स कम्मस्सिदं फलं;
सा देवता अत्तमना, देवराजेन पुच्छिता.
‘‘पञ्हं ¶ पुट्ठा वियाकासि, सक्कस्स इति मे सुतं;
अद्धानं पटिपन्नाहं, दिस्वा थूपं मनोरमं.
‘‘तत्थ चित्तं पसादेसिं, कस्सपस्स यसस्सिनो;
पद्धपुप्फेहि पूजेसिं, पसन्ना सेहि तस्सेव;
कम्मस्स फलं विपाको, एतादिसं कतपुञ्ञा लभन्ती’’ति.
इदं वासनाभागियं सुत्तं.
‘‘दानकथा सीलकथा सग्गकथा पुञ्ञकथा पुञ्ञविपाककथा’’ति;
इदं वासनाभागियं सुत्तं.
‘‘अपिचापि ¶ पंसुथूपेसु उद्दिस्सकतेसु दसबलधरानं तत्थपि कारं कत्वा सग्गेसु नरा पमोदन्ती’’ति.
इदं वासनाभागियं सुत्तं.
‘‘देवपुत्तसरीरवण्णा, सब्बे सुभगसण्ठिती.
उदकेन पंसुं तेमेत्वा, थूपं वड्ढेथ कस्सपं.
‘‘अयं सुगत्ते सुगतस्स थूपो, महेसिनो दसबलधम्मधारिनो;
तस्मिं [यस्मिं (सी.)] इमे देवमनुजा पसन्ना, कारं करोन्ता जरामरणा पमुच्चरे’’ति.
इदं वासनाभागियं सुत्तं.
‘‘उळारं वत तं आसि, याहं थूपं महेसिनो;
उप्पलानि ¶ च चत्तारि, मालञ्च अभिरोपयिं.
‘‘अज्ज तिंसं ततो कप्पा, नाभिजानामि दुग्गतिं;
विनिपातं न गच्छामि, थूपं पूजेत्व [पूजेत्वा (क.)] सत्थुनो’’ति.
इदं वासनाभागियं सुत्तं.
‘‘बात्तिंसलक्खणधरस्स, विजितविजयस्स लोकनाथस्स;
सतसहस्सं कप्पे, मुदितो थूपं अपूजेसि.
‘‘यं ¶ मया पसुतं पुञ्ञं, तेन च पुञ्ञेन देव सोभग्गं;
रज्जानि च कारितानि, अनागन्तुन विनिपातं.
‘‘यं चक्खु अदन्तदमकस्स, सासने पणिहितं तथा;
चित्तं तं मे सब्बं, लद्धं विमुत्तचित्तम्हि विधूतलतो’’ति.
इदं वासनाभागियं सुत्तं.
‘‘सामाकपत्थोदनमत्तमेव हि, पच्चेकबुद्धम्हि अदासि दक्खिणं.
विमुत्तचित्ते अखिले अनासवे, अरणविहारिम्हि असङ्गमानसे.
‘‘तस्मिञ्च ¶ ओकप्पयि धम्ममुत्तमं, तस्मिञ्च धम्मे पणिधेसिं मानसं;
एवं विहारीहि मे सङ्गमो सिया, भवे कुदासुपि च मा अपेक्खवा.
‘‘तस्सेव कम्मस्स विपाकतो अहं, सहस्सक्खत्तुं कुरुसूपपज्जथ [कुरूसूपपज्जथ (सी.)];
दीघायुकेसु अममेसु पाणिसु, विसेसगामीसु अहीनगामिसु.
‘‘तस्सेव कम्मस्स विपाकतो अहं, सहस्सक्खत्तुं तिदसोपपज्जथ;
विचित्रमालाभरणानुलेपिसु, विसिट्ठकायूपगतो यसस्सिसु.
‘‘तस्सेव कम्मस्स विपाकतो अहं, विमुत्तचित्तो अखिलो अनासवो;
इमेहि मे अन्तिमदेहधारिभि, समागमो ¶ आसिहि ताहि तासिहि.
‘‘पच्चक्खं ¶ ख्विमं अवच तथागतो जिनो, समिज्झते सीलवतो यदिच्छति;
यथा यथा मे मनसा विचिन्तितं, तथा समिद्धं अयमन्तिमो भवो’’ति.
इदं वासनाभागियं सुत्तं.
‘‘एकतिंसम्हि कप्पम्हि जिनो अनेजो, अनन्तदस्सी भगवा सिखीति;
तस्सापि राजा भाता सिखिद्धे [सिखण्डि (सी.)], बुद्धे च धम्मे च अभिप्पसन्नो.
‘‘परिनिब्बुते लोकविनायकम्हि, थूपं सकासि विपुलं महन्तं;
समन्ततो गावुतिकं महेसिनो, देवातिदेवस्स नरुत्तमस्स.
‘‘तस्मिं मनुस्सो बलिमाभिहारी, पग्गय्ह जातिसुमनं पहट्ठो;
वातेन पुप्फं पतितस्स एकं, ताहं गहेत्वान तस्सेव दासि.
‘‘सो मं अवोचाभिपसन्नचित्तो, तुय्हमेव एतं पुप्फं ददामि;
ताहं गहेत्वा अभिरोपयेसिं, पुनप्पुनं बुद्धमनुस्सरन्तो.
‘‘अज्ज ¶ तिंसं ततो कप्पा, नाभिजानामि दुग्गतिं;
विनिपातञ्च न गच्छामि, थूपपूजायिदं फल’’न्ति.
इदं वासनाभागियं सुत्तं.
‘‘कपिलं नाम नगरं, सुविभत्तं महापथं;
आकिण्णमिद्धं फीतञ्च, ब्रह्मदत्तस्स राजिनो.
‘‘कुम्मासं ¶ विक्किणिं तत्थ, पञ्चालानं पुरुत्तमे;
सोहं ¶ अद्दसिं सम्बुद्धं, उपरिट्ठं यसस्सिनं.
‘‘हट्ठो चित्तं पसादेत्वा, निमन्तेसिं नरुत्तमं;
अरिट्ठं धुवभत्तेन, यं मे गेहम्हि विज्जथ.
‘‘ततो च कत्तिको पुण्णो [कत्तिका पुण्णा (क.)], पुण्णमासी उपट्ठिता;
नवं दुस्सयुगं गय्ह, अरिट्ठस्सोपनामयिं.
‘‘पसन्नचित्तं ञत्वान, पटिग्गण्हि नरुत्तमो;
अनुकम्पको कारुणिको, तण्हानिघातको मुनि.
‘‘ताहं कम्मं करित्वान, कल्याणं बुद्धवण्णितं;
देवे चेव मनुस्से च, सन्धावित्वा ततो चुतो.
‘‘बाराणसियं नगरे, सेट्ठिस्स एकपुत्तको;
अड्ढे कुलस्मिं उप्पज्जिं, पाणेहि च पियतरो.
‘‘ततो च विञ्ञुतं पत्तो, देवपुत्तेन चोदितो;
पासादा ओरूहित्वान, सम्बुद्धमुपसङ्कमिं.
‘‘सो मे धम्ममदेसयि, अनुकम्पाय गोतमो;
दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं.
‘‘अरियं ¶ अट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं;
चत्तारि अरियसच्चानि, मुनि धम्ममदेसयि.
‘‘तस्साहं वचनं सुत्वा, विहरिं सासने रतो;
समथं पटिविज्झाहं, रत्तिन्दिवमतन्दितो.
‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु [विज्झिंसु (सी.)] आसवा;
सब्बे आसुं समुच्छिन्ना, न च उप्पज्जरे पुन.
‘‘परियन्तकतं दुक्खं, चरिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थिदानि पुनब्भवो’’ति.
इदं वासनाभागियं सुत्तं.
९९. तत्थ ¶ कतमं निब्बेधभागियं सुत्तं?
‘‘उद्धं अधो सब्बधि विप्पमुत्तो, अयं अहस्मीति [अयमहमस्मीति (सी.) पस्स उदा. ६१] अनानुपस्सी;
एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवाया’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘सीलवतो ¶ , आनन्द, न चेतना [चेतनाय (अ. नि. ११.२)] करणीया ‘किन्ति मे अविप्पटिसारो जायेय्या’ति. धम्मता एसा, आनन्द, यं सीलवतो अविप्पटिसारो जायेय्य. अविप्पटिसारिना, आनन्द, न चेतना करणीया ‘किन्ति मे पामोज्जं जायेय्या’ति. धम्मता एसा, आनन्द, यं अविप्पटिसारिनो पामोज्जं जायेय्य. पमुदितेन, आनन्द, न चेतना करणीया ‘किन्ति मे पीति जायेय्या’ति. धम्मता एसा, आनन्द, यं पमुदितस्स पीति जायेय्य. पीतिमनस्स, आनन्द, न चेतना करणीया ‘किन्ति मे कायो पस्सम्भेय्या’ति. धम्मता एसा, आनन्द, यं पीतिमनस्स कायो पस्सम्भेय्य. पस्सद्धकायस्स आनन्द, न चेतना करणीया ‘किन्ताहं सुखं वेदियेय्य’न्ति. धम्मता एसा, आनन्द, यं पस्सद्धकायो सुखं वेदियेय्य. सुखिनो आनन्द, न चेतना करणीया ‘किन्ति मे समाधि जायेय्या’ति. धम्मता एसा, आनन्द, यं सुखिनो समाधि जायेय्य. समाहितस्स आनन्द, न चेतना करणीया ‘किन्ताहं यथाभूतं पजानेय्य’न्ति. धम्मता एसा, आनन्द, यं समाहितो यथाभूतं पजानेय्य. यथाभूतं पजानता ¶ , आनन्द, न चेतना करणीया ‘किन्ति मे निब्बिदा जायेय्या’ति. धम्मता एसा, आनन्द, यं यथाभूतं पजानन्तो निब्बिन्देय्य. निब्बिन्दन्तेन, आनन्द, न चेतना करणीया ‘किन्ति मे विरागो जायेय्या’ति. धम्मता एसा, आनन्द, यं निब्बिन्दन्तो विरज्जेय्य. विरज्जन्तेन आनन्द न चेतना करणीया ‘किन्ति मे विमुत्ति जायेय्या’ति. धम्मता एसा, आनन्द, यं विरज्जन्तो विमुच्चेय्य. विमुत्तेन, आनन्द, न चेतना करणीया ‘किन्ति मे विमुत्तिञाणदस्सनं उप्पज्जेय्या’ति. धम्मता एसा, आनन्द, यं विमुत्तस्स विमुत्तिञाणदस्सनं उप्पज्जेय्या’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘यदा ¶ ¶ हवे पातुभवन्ति धम्मा, आतापिनो झायतो ब्राह्मणस्स.
अथस्स कङ्खा वपयन्ति सब्बा, यतो पजानाति सहेतुधम्म’’न्ति.
इदं निब्बेधभागियं सुत्तं.
‘‘यदा हवे पातुभवन्ति धम्मा, आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा, यतो खयं पच्चयानं अवेदी’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘किंनु [पस्स सं. नि. २.२४३] कुज्झसि मा कुज्झि, अक्कोधो तिस्स ते वरं;
कोधमानमक्खविनयत्थं हि, तिस्स ब्रह्मचरियं वुस्सती’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘कदाहं नन्दं पस्सेय्यं, आरञ्ञं [अरञ्ञं (क.) पस्स सं. नि. २.२४२] पंसुकूलिकं;
अञ्ञातुञ्छेन यापेन्तं, कामेसु अनपेक्खिन’’न्ति.
इदं निब्बेधभागियं सुत्तं.
‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति;
किस्सस्सु [किस्सस्स (सी. क.) पस्स सं. नि. १.१८७] एकधम्मस्स, वधं रोचेसि गोतमाति.
‘‘कोधं ¶ छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;
कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मण;
वधं अरिया पसंसन्ति, तं हि छेत्वा न सोचती’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘किंसु हने उप्पतितं, किंसु जातं विनोदये;
किञ्चस्सु पजहे धीरो, किस्साभिसमयो सुखो.
‘‘कोधं ¶ ¶ हने उप्पतितं, रागं जातं विनोदये;
अविज्जं पजहे धीरो, सच्चाभिसमयो सुखो’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘सत्तिया विय ओमट्ठो, डय्हमानोव [दय्हमानेव (क.) सं. नि. १.२१; थेरगा. ३९ पस्सितब्बं] मत्थके.
कामरागप्पहानाय, सतो भिक्खु परिब्बजे.
‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;
सक्कायदिट्ठिप्पहानाय, सतो भिक्खु परिब्बजे’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘सब्बे खयन्ता निचया, पतनन्ता समुस्सया;
सब्बेसं मरणमागम्म, सब्बेसं जीवितमद्धुवं;
एतं भयं मरणे [मरणं (क.) पस्स सं. नि. १.१००] पेक्खमानो, पुञ्ञानि कयिराथ सुखावहानि.
‘‘सब्बे खयन्ता निचया, पतनन्ता समुस्सया;
सब्बेसं मरणमागम्म, सब्बेसं जीवितमद्धुवं;
एतं भयं मरणे पेक्खमानो, लोकामिसं पजहे सन्तिपेक्खो’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘सुखं ¶ सयन्ति मुनयो, न ते सोचन्ति माविध;
येसं झानरतं चित्तं, पञ्ञवा सुसमाहितो;
आरद्धवीरियो पहितत्तो, ओघं तरति दुत्तरं.
‘‘विरतो कामसञ्ञाय, सब्बसंयोजनातीतो [सब्बसंयोजनातिगो (सी.) पस्स सं. नि. १.९६];
नन्दिभवपरिक्खीणो [नन्दीरागपरिक्खीणो (क.) सं. नि. १.९६], सो गम्भीरे न सीदती’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘सद्दहानो अरहतं, धम्मं निब्बानपत्तिया;
सुस्सूसं लभते पञ्ञं, अप्पमत्तो विचक्खणो.
पतिरूपकारी ¶ ¶ धुरवा, उट्ठाता विन्दते धनं;
सच्चेन कित्तिं पप्पोति, ददं मित्तानि गन्थति;
अस्मा लोका परं लोकं, एवं [सवे (सी.) पस्स सं. नि. १.२४६] पेच्च न सोचती’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘सब्बगन्थपहीनस्स, विप्पमुत्तस्स ते सतो;
समणस्स न तं साधु, यदञ्ञमनुसाससीति.
‘‘येन केनचि वण्णेन, संवासो सक्क जायति;
न तं अरहति सप्पञ्ञो, मनसा अनुकम्पितुं [अननुकम्पितं (सी. क.) पस्स सं. नि. १.२३६].
‘‘मनसा चे पसन्नेन, यदञ्ञमनुसासति;
न तेन होति संयुत्तो, यानुकम्पा अनुद्दया’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘रागो च दोसो च कुतोनिदाना, अरती रती [अरति रति (क.) सं. नि. १.२३७; सु. नि. २७३ पस्सितब्बं] लोमहंसो कुतोजा.
कुतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ति.
‘‘रागो ¶ च दोसो च इतोनिदाना, अरती रती लोमहंसो इतोजा;
इतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ति.
‘‘स्नेहजा अत्तसम्भूता, निग्रोधस्सेव खन्धजा;
पुथु विसत्ता कामेसु, मालुवाव वितता वने.
‘‘ये नं पजानन्ति यतोनिदानं, ते नं विनोदेन्ति सुणोहि यक्ख;
ते दुत्तरं ओघमिमं तरन्ति, अतिण्णपुब्बं अपुनब्भवाया’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘दुक्करं ¶ ¶ भगवा सुदुक्करं भगवा’’ति;
‘‘दुक्करं वापि करोन्ति, [कामदाति भगवा]
सेक्खा सीलसमाहिता;
ठितत्ता अनगारियुपेतस्स, तुट्ठि होति सुखावहा’’ति.
‘‘दुल्लभा [दुल्लभं (सी. क.) पस्स सं. नि. १.८७] भगवा यदिदं तुट्ठी’’ति;
‘‘दुल्लभं वापि लभन्ति, [कामदाति भगवा]
चित्तवूपसमे रता;
येसं दिवा च रत्तो च, भावनाय रतो मनो’’ति.
‘‘दुस्समादहं भगवा यदिदं चित्त’’न्ति;
‘‘दुस्समादहं वापि समादहन्ति, [कामदाति भगवा]
इन्द्रियूपसमे रता;
ते छेत्वा मच्चुनो जालं, अरिया गच्छन्ति कामदा’’ति.
‘‘दुग्गमो भगवा विसमो मग्गो’’ति;
‘‘दुग्गमे ¶ विसमे वापि, अरिया गच्छन्ति कामद [कामदा (क.) पस्स सं. नि. १.८७];
अनरिया विसमे मग्गे, पपतन्ति अवंसिरा;
अरियानं समो मग्गो, अरिया हि विसमे समा’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘इदं हि [पस्स सं. नि. १.१०१] तं जेतवनं, इसिसङ्घनिसेवितं.
आवुत्थं धम्मराजेन, पीतिसञ्जननं मम.
‘‘कम्मं विज्जा च धम्मो च, सीलं जीवितमुत्तमं;
एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा.
‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;
योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति.
‘‘सारिपुत्तोव ¶ पञ्ञाय, सीलेन उपसमेन च;
योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं;
यदतीतं पहीनं [पहीणं (सी.) पस्स म. नि. ३.२७२] तं, अप्पत्तञ्च अनागतं.
‘‘पच्चुप्पन्नञ्च ¶ यो धम्मं, तत्थ तत्थ विपस्सति;
असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये.
‘‘अज्जेव किच्चमातप्पं [किच्चं आतप्पं (सी.)], को जञ्ञा मरणं सुवे;
न हि नो सङ्गरं तेन, महासेनेन मच्चुना.
‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं;
तं वे ‘‘भद्देकरत्तो’’ति, सन्तो आचिक्खते मुनी’’ति.
इदं निब्बेधभागियं सुत्तं.
‘‘चत्तारिमानि ¶ , भिक्खवे, सच्छिकातब्बानि. कतमानि चत्तारि? अत्थि, भिक्खवे, धम्मा चक्खुना पञ्ञाय च सच्छिकातब्बा, अत्थि धम्मा सतिया पञ्ञाय च सच्छिकातब्बा, अत्थि धम्मा कायेन पञ्ञाय च सच्छिकातब्बा, अत्थि धम्मा पञ्ञाय वेदितब्बा, पञ्ञाय च सच्छिकातब्बा.
‘‘कतमे च, भिक्खवे, धम्मा चक्खुना पञ्ञाय च सच्छिकातब्बा? दिब्बचक्खु सुविसुद्धं अतिक्कन्तमानुसकं चक्खुना पञ्ञाय च सच्छिकातब्बं.
‘‘कतमे च, भिक्खवे, धम्मा सतिया पञ्ञाय च सच्छिकातब्बा? पुब्बेनिवासानुस्सति सतिया पञ्ञाय च सच्छिकातब्बा.
‘‘कतमे च, भिक्खवे, धम्मा कायेन पञ्ञाय च सच्छिकातब्बा? इद्धिविधा निरोधा कायेन पञ्ञाय च सच्छिकातब्बा.
‘‘कतमे च, भिक्खवे, धम्मा पञ्ञाय वेदितब्बा, पञ्ञाय सच्छिकातब्बा? आसवानं खये ञाणं पञ्ञाय वेदितब्बं, पञ्ञाय च सच्छिकातब्ब’’न्ति.
इदं निब्बेधभागियं सुत्तं.
१०४. तत्थ ¶ कतमं असेक्खभागियं सुत्तं?
‘‘यस्स सेलूपमं चित्तं, ठितं नानुपकम्पति;
विरत्तं रजनीयेसु, कोपनेय्ये न कुप्पति;
यस्सेवं भावितं चित्तं, कुतो नं [तं (उदा. ३४)] दुक्खमेस्सती’’ति.
इदं ¶ असेक्खभागियं सुत्तं.
आयस्मतो च सारिपुत्तस्स चारिकादसमं वेय्याकरणं कातब्बन्ति.
इदं असेक्खभागियं सुत्तं.
‘‘यो ¶ ब्राह्मणो बाहितपापधम्मो, निहुंहुङ्को [निहुहुङ्को (सी.) पस्स उदा. ४] निक्कसावो यतत्तो;
वेदन्तगू वूसितब्रह्मचरियो, धम्मेन सो ब्रह्मवादं वदेय्य;
यस्सुस्सदा नत्थि कुहिञ्चि लोके’’ति.
इदं असेक्खभागियं सुत्तं.
‘‘बाहित्वा पापके धम्मे, ये चरन्ति सदा सता;
खीणसंयोजना बुद्धा, ते वे लोकस्मि [लोकस्मिं (सी. क.) पस्स उदा. ५] ब्राह्मणा’’ति.
इदं असेक्खभागियं सुत्तं.
‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति;
न तत्थ सुक्का जोतन्ति, आदिच्चो नप्पकासति;
न तत्थ चन्दिमा भाति, तमो तत्थ न विज्जति.
‘‘यदा च अत्तनावेदि [वेदी (सी.) पस्स उदा. १०], मुनि मोनेन ब्राह्मणो;
अथ रूपा अरूपा च, सुखदुक्खा पमुच्चती’’ति.
इदं असेक्खभागियं सुत्तं.
‘‘यदा सकेसु [पस्स उदा. ७] धम्मेसु, पारगू होति ब्राह्मणो;
अथ एतं पिसाचञ्च, पक्कुलञ्चातिवत्तती’’ति.
इदं असेक्खभागियं सुत्तं.
‘‘नाभिनन्दति ¶ आयन्तिं [आयन्तिं नाभिनन्दति (उदा. ८)], पक्कमन्तिं न सोचति;
सङ्गा सङ्गामजिं मुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति.
इदं असेक्खभागियं सुत्तं.
‘‘न ¶ उदकेन सुची [सुचि (सी. क.) पस्स उदा. ९] होति, बह्वेत्थ न्हायती [नहायति (सी.)] जनो;
यम्हि सच्चञ्च धम्मो च, सो सुची सो च ब्राह्मणो’’ति.
इदं असेक्खभागियं सुत्तं.
‘‘यदा ¶ हवे पातुभवन्ति धम्मा, आतापिनो झायतो ब्राह्मणस्स;
विधूपयं तिट्ठति मारसेनं, सूरियोव ओभासयमन्तलिक्ख’’न्ति.
इदं असेक्खभागियं सुत्तं.
‘‘सन्तिन्द्रियं पस्सथ इरियमानं, तेविज्जपत्तं अपहानधम्मं;
सब्बानि योगानि उपातिवत्तो, अकिञ्चनो इरियति पंसुकूलिको.
‘‘तं देवता सम्बहुला उळारा, ब्रह्मविमानं उपसङ्कमित्वा;
आजानियं जातिबलं निसेधं, निध नमस्सन्ति पसन्नचित्ता.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते नाभिजानाम, किं त्वं निस्साय झायसी’’ति.
इदं असेक्खभागियं सुत्तं.
‘‘सहाया वतिमे भिक्खू, चिररत्तं समेतिका;
समेति नेसं सद्धम्मो, धम्मे बुद्धप्पवेदिते’’.
‘‘सुविनीता ¶ कप्पिनेन, धम्मे अरियप्पवेदिते;
धारेन्ति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति [सवाहन’’न्ति (क.) पस्स सं. नि. २.२४६].
इदं असेक्खभागियं सुत्तं.
‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;
निब्बानं अधिगन्तब्बं, सब्बदुक्खप्पमोचनं [सब्बगन्तपमोचनं (क.) पस्स सं. नि. २.२३८].
‘‘अयञ्च ¶ दहरो भिक्खु, अयमुत्तमपुरिसो;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति.
इदं असेक्खभागियं सुत्तं.
‘‘दुब्बण्णको लूखचीवरो, मोघराजा सदा सतो;
खीणासवो विसंयुत्तो, कतकिच्चो अनासवो.
‘‘तेविज्जो ¶ इद्धिप्पत्तो च, चेतोपरियकोविदो [चेतोपरियायकोविदो (सी.)];
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति.
इदं असेक्खभागियं सुत्तं.
१०५. ‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति. भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तोति वुच्चति.
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो वेदनाय…पे… सञ्ञाय…पे… सङ्खारानं…पे… विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति. भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तोति वुच्चति.
‘‘तत्र खो, भिक्खवे, को विसेसो को अधिप्पयासो [अधिप्पायो (क.) पस्स सं. नि. ३.५८] किं नानाकरणं तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुनाति? भगवंमूलका नो, भन्ते, धम्मा…पे…
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता ¶ , मग्गञ्ञू मग्गविदू मग्गकोविदो, मग्गानुगा च, भिक्खवे, एतरहि सावका विहरन्ति पच्छासमन्नागता. अयं खो, भिक्खवे, विसेसो, अयं अधिप्पयासो, इदं नानाकरणं तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुना’’ति.
इदं असेक्खभागियं सुत्तं.
१०६. तत्थ कतमं संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं?
‘‘छन्नमतिवस्सति ¶ [पस्स उदा. ४५], विवटं नातिवस्सति;
तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती’’ति.
‘‘छन्नमतिवस्सती’’ति ¶ संकिलेसो, ‘‘विवटं नातिवस्सती’’ति वासना, ‘‘तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती’’ति अयं संकिलेसो च वासना च. इदं संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं.
‘‘चत्तारोमे, महाराज [भिक्खवे (अ. नि. ४.८५)], पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? तमो तमपरायणो तमो जोतिपरायणो जोति तमपरायणो जोति जोतिपरायणो’’ति. तत्थ यो च पुग्गलो जोति तमपरायणो यो च पुग्गलो तमो तमपरायणो, इमे द्वे पुग्गला संकिलेसभागिया, यो च पुग्गलो तमो जोतिपरायणो यो च पुग्गलो जोति जोतिपरायणो, इमे द्वे पुग्गला वासनाभागिया. इदं संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं.
तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं?
‘‘न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [दारुजं पब्बजञ्च (सं. नि. १.१२१)];
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा’’ति;
अयं संकिलेसो.
‘‘एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चं;
एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाया’’ति.
अयं निब्बेधो ¶ . इदं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं.
१०७. ‘‘यञ्च, भिक्खवे, चेतेति, यञ्च पकप्पेति, यञ्च अनुसेति. आरम्मणमेतं होति विञ्ञाणस्स ठितिया, आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति, तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे ¶ आयतिं [आयति (सी. क.) पस्स सं. नि. २.३८] पुनब्भवाभिनिब्बत्ति होति, आयतिं पुनब्भवाभिनिब्बत्तिया सति आयतिं [आयति (सी. क.) पस्स सं. नि. २.३८] जातिजरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘नो चे, भिक्खवे, चेतेति, नो चे पकप्पेति, अथ चे अनुसेति. आरम्मणमेतं होति विञ्ञाणस्स ठितिया, आरम्मणे सति पतिट्ठा विञ्ञाणस्स [तस्स विञ्ञाणस्स (सी. क.) पस्स सं. नि. २.३८] होति, तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे आयतिं पुनब्भवाभिनिब्बत्ति होति, आयतिं पुनब्भवाभिनिब्बत्तिया सति आयतिं ¶ जातिजरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति. अयं संकिलेसो.
‘‘यतो च खो, भिक्खवे, नो चेव [च (सी. क.)] चेतेति, नो च पकप्पेति, नो च अनुसेति. आरम्मणमेतं न होति विञ्ञाणस्स ठितिया, आरम्मणे असति पतिट्ठा विञ्ञाणस्स न होति, तस्मिं अप्पतिट्ठिते विञ्ञाणे अविरूळ्हे आयतिं पुनब्भवाभिनिब्बत्ति न होति, आयतिं पुनब्भवाभिनिब्बत्तिया असति आयतिं जातिजरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति, अयं निब्बेधो. इदं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं.
१०८. तत्थ कतमं संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं?
‘‘‘समुद्दो समुद्दो’ति खो, भिक्खवे, अस्सुतवा पुथुज्जनो भासति, नेसो, भिक्खवे, अरियस्स विनये समुद्दो, महा एसो भिक्खवे, उदकरासि महाउदकण्णवो. चक्खु, भिक्खवे, पुरिसस्स समुद्दो, तस्स रूपमयो वेगो. अयं संकिलेसो.
‘‘यो ¶ तं रूपमयं वेगं सहति अयं वुच्चति, भिक्खवे, अतरि [अतारि (सी. क.) पस्स सं. नि. ४.२२८] चक्खुसमुद्दं सऊमिं सावट्टं सगहं [सगाहं (सं. नि. ४.२२८)] सरक्खसं ¶ तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति. अयं असेक्खो.
‘‘‘सोतं, भिक्खवे…पे… घानं…पे… जिव्हा…पे… कायो…पे… मनो, भिक्खवे, पुरिसस्स समुद्दो तस्स धम्ममयो वेगोति. अयं संकिलेसो.
‘‘यो तं धम्ममयं वेगं सहति, अयं वुच्चति, भिक्खवे, अतरि मनोसमुद्दं सऊमिं सावट्टं सगहं सरक्खसं तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति. अयं असेक्खो. इदमवोच भगवा, इदं वत्वान सुगतो, अथापरं एतदवोच सत्था –
‘‘यो इमं समुद्दं सगहं सरक्खसं,
सऊमिं सावट्टं सभयं दुत्तरं अच्चतरि;
स वेदन्तगू वुसितब्रह्मचरियो, लोकन्तगू पारगतोति वुच्चती’’ति.
अयं ¶ असेक्खो. इदं संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं.
‘‘छयिमे, भिक्खवे, बळिसा लोकस्मिं अनयाय सत्तानं ब्याबाधाय [वधाय (सं. नि. ४.२३०)] पाणीनं. कतमे छ? सन्ति, भिक्खवे, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति, अयं वुच्चति, भिक्खवे, भिक्खु गिलितबळिसो [गिलबळिसो (सी. क.) पस्स सं. नि. ४.२३०] मारस्स अनयं आपन्नो, ब्यसनं आपन्नो, यथाकामं करणीयो पापिमतो.
‘‘सन्ति, भिक्खवे, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा…पे… जिव्हाविञ्ञेय्या रसा…पे… कायविञ्ञेय्या फोट्ठब्बा…पे… मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु अभिनन्दति अभिवदति ¶ अज्झोसाय तिट्ठति. अयं वुच्चति, भिक्खवे, भिक्खु गिलितबळिसो मारस्स अनयं आपन्नो, ब्यसनं आपन्नो, यथाकामं करणीयो [यथाकामकरणीयो (सी.) सं. नि. ४.२३०] पापिमतो’’ति. अयं संकिलेसो.
‘‘सन्ति ¶ च, भिक्खवे, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति, अयं वुच्चति, भिक्खवे, भिक्खु न गिलितबळिसो मारस्स, अभेदि बळिसं, परिभेदि बळिसं, न अनयं आपन्नो, न ब्यसनं आपन्नो, न यथाकामं करणीयो पापिमतो.
‘‘सन्ति च, भिक्खवे, सोतविञ्ञेय्या सद्दा…पे… मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु नाभिनन्दति नाभिवदति, नाज्झोसाय तिट्ठति. अयं वुच्चति, भिक्खवे, भिक्खु न गिलितबळिसो मारस्स, अभेदि बळिसं, परिभेदि बळिसं, न अनयं आपन्नो, न ब्यसनं आपन्नो, न यथाकामं करणीयो पापिमतो’’ति. अयं असेक्खो. इदं संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं.
१०९. तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं?
‘‘अयं लोको सन्तापजातो, फस्सपरेतो रोगं वदति अत्ततो [अत्तनो (सी. क.) पस्स उदा. ३०];
येन येन हि मञ्ञति [मञ्ञन्ति (सी. क.)], ततो तं होति अञ्ञथा.
‘‘अञ्ञथाभावी ¶ भवसत्तो लोको, भवपरेतो भवमेवाभिनन्दति;
यदभिनन्दति तं भयं;
यस्स भायति तं दुक्ख’’न्ति; अयं संकिलेसो.
‘‘भवविप्पहानाय खो पनिदं ब्रह्मचरियं वुस्सती’’ति; अयं निब्बेधो;
‘‘ये ¶ हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खमाहंसु, सब्बे ते ‘अविप्पमुत्ता भवस्मा’ति वदामि. ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणमाहंसु, सब्बे ते ‘अनिस्सटा भवस्मा’ति वदामि. उपधिं [उपधि (सी. क.) पस्स उदा. ३०] हि पटिच्च दुक्खमिदं सम्भोती’’ति. अयं संकिलेसो.
‘‘सब्बुपादानक्खया ¶ नत्थि दुक्खस्स सम्भवो’’ति. अयं निब्बेधो.
‘‘लोकमिमं पस्स, पुथू अविज्जाय परेता भूता भूतरता, भवा अपरिमुत्ता, ये हि केचि भवा सब्बधि सब्बत्थताय, सब्बे ते भवा अनिच्चा दुक्खा विपरिणामधम्मा’’ति. अयं संकिलेसो.
‘‘एवमेतं यथाभूतं, सम्मप्पञ्ञाय पस्सतो;
भवतण्हा पहीयति, विभवं नाभिनन्दति;
सब्बसो तण्हानं खया, असेसविरागनिरोधो निब्बान’’न्ति;
अयं निब्बेधो.
‘‘तस्स निब्बुतस्स भिक्खुनो, अनुपादा पुनब्भवो न होति;
अभिभूतो मारो विजितसङ्गामो, उपच्चगा सब्बभवानि तादी’’ति.
अयं असेक्खो. इदं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं.
‘‘चत्तारोमे, भिक्खवे [पस्स अ. नि. ४.५], पुग्गला. कतमे चत्तारो? अनुसोतगामी पटिसोतगामी ठितत्तो तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति. तत्थ योयं पुग्गलो अनुसोतगामी, अयं पुग्गलो संकिलेसभागियो. तत्थ योयं पुग्गलो पटिसोतगामी यो च ठितत्तो, इमे द्वे पुग्गला ¶ निब्बेधभागिया. तत्थ ¶ योयं पुग्गलो तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो, अयं असेक्खो. इदं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं.
११०. तत्थ कतमं संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं?
छळाभिजातिको अत्थि पुग्गलो कण्हो कण्हाभिजातिको कण्हं धम्मं अभिजायति, अत्थि पुग्गलो कण्हो कण्हाभिजातिको सुक्कं धम्मं अभिजायति, अत्थि पुग्गलो कण्हो कण्हाभिजातिको अकण्हं असुक्कं अकण्हअसुक्कविपाकं अच्चन्तदिट्ठं [अन्तं निट्ठं (सी.)] निब्बानं आराधेति, अत्थि ¶ पुग्गलो सुक्को सुक्काभिजातिको कण्हं धम्मं अभिजायति, अत्थि पुग्गलो सुक्को सुक्काभिजातिको सुक्कं धम्मं अभिजायति, अत्थि पुग्गलो सुक्को सुक्काभिजातिको अकण्हं असुक्कं अकण्हअसुक्कविपाकं अच्चन्तदिट्ठं निब्बानं आराधेति.
तत्थ यो च पुग्गलो कण्हो कण्हाभिजातिको कण्हं धम्मं अभिजायति, यो च पुग्गलो सुक्को सुक्काभिजातिको कण्हं धम्मं अभिजायति, इमे द्वे पुग्गला संकिलेसभागिया.
तत्थ यो च पुग्गलो कण्हो कण्हाभिजातिको सुक्कं धम्मं अभिजायति, यो च पुग्गलो सुक्को सुक्काभिजातिको सुक्कं धम्मं अभिजायति, इमे द्वे पुग्गला वासनाभागिया.
तत्थ यो च पुग्गलो कण्हो कण्हाभिजातिको अकण्हं असुक्कं अकण्हअसुक्कविपाकं अच्चन्तदिट्ठं निब्बानं आराधेति, यो च पुग्गलो सुक्को सुक्काभिजातिको अकण्हं असुक्कं अकण्हअसुक्कविपाकं अच्चन्तदिट्ठं निब्बानं आराधेति, इमे द्वे पुग्गला निब्बेधभागिया, इदं संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं.
‘‘चत्तारिमानि, भिक्खवे [पस्स अ. नि. ४.२३२-२३३], कम्मानि. कतमानि चत्तारि? अत्थि ¶ कम्मं कण्हं कण्हविपाकं, अत्थि कम्मं सुक्कं सुक्कविपाकं, अत्थि कम्मं कण्हसुक्कं कण्हसुक्कविपाकं, अत्थि कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मुत्तमं कम्मसेट्ठं कम्मक्खयाय संवत्तति’’.
तत्थ ¶ यञ्च कम्मं कण्हं कण्हविपाकं, यञ्च कम्मं कण्हसुक्कं कण्हसुक्कविपाकं, अयं संकिलेसो. यञ्च कम्मं सुक्कं सुक्कविपाकं, अयं वासना. यञ्च कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मुत्तमं कम्मसेट्ठं कम्मक्खयाय संवत्तति, अयं निब्बेधो. इदं संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं.
१११. तत्थ कतमं वासनाभागियञ्च, निब्बेधभागियञ्च सुत्तं?
‘‘लद्धान मानुसत्तं द्वे, किच्चं अकिच्चमेव च;
सुकिच्चं चेव पुञ्ञानि, संयोजनविप्पहानं वा’’ति.
‘‘सुकिच्चं ¶ चेव पुञ्ञानी’’ति वासना. ‘‘संयोजनविप्पहानं वा’’ति निब्बेधो.
‘‘पुञ्ञानि करित्वान, सग्गा सग्गं वजन्ति कतपुञ्ञा;
संयोजनप्पहाना, जरामरणा विप्पमुच्चन्ती’’ति.
‘‘पुञ्ञानि करित्वान, सग्गा सग्गं वजन्ति कतपुञ्ञा’’ति वासना. ‘‘संयोजनप्पहाना जरामरणा विप्पमुच्चन्ती’’ति निब्बेधो. इदं वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं.
‘‘द्वेमानि, भिक्खवे, पधानानि [पस्स अ. नि. २.२]. कतमानि द्वे? यो च अगारस्मा अनगारियं पब्बजितेसु चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परिच्चजति, यो च अगारस्मा अनगारियं पब्बजितेसु सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बान’’न्ति. तत्थ ¶ यो अगारस्मा अनगारियं पब्बजितेसु चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परिच्चजति, अयं वासना.
यो अगारस्मा अनगारियं पब्बजितेसु सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं, अयं निब्बेधो. इदं वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं.
तत्थ तण्हासंकिलेसभागियं सुत्तं तण्हापक्खेनेव निद्दिसितब्बं तीहि तण्हाहि – कामतण्हाय भवतण्हाय विभवतण्हाय. येन येन वा पन वत्थुना अज्झोसिता, तेन तेनेव निद्दिसितब्बं, तस्सा वित्थारो छत्तिंसतण्हाजालिनियाविचरितानि.
तत्थ ¶ दिट्ठिसंकिलेसभागियं सुत्तं दिट्ठिपक्खेनेव निद्दिसितब्बं उच्छेदसस्सतेन, येन येन वा पन वत्थुना दिट्ठिवसेन अभिनिविसति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति, तेन तेनेव निद्दिसितब्बं, तस्सा वित्थारो द्वासट्ठिदिट्ठिगतानि.
तत्थ दुच्चरितसंकिलेसभागियं सुत्तं चेतनाय चेतसिककम्मेन निद्दिसितब्बं तीहि दुच्चरितेहि – कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन, तस्स वित्थारो दसअकुसलकम्मपथा.
तत्थ ¶ तण्हावोदानभागियं सुत्तं समथेन निद्दिसितब्बं, दिट्ठिवोदानभागियं सुत्तं विपस्सना निद्दिसितब्बं, दुच्चरितवोदानभागियं सुत्तं सुचरितेन निद्दिसितब्बं. तीणि अकुसलमूलानि. तं किस्स हेतु? संसारस्स निब्बत्तिया. तथा निब्बत्ते संसारे कायदुच्चरितं कायसुचरितं वचीदुच्चरितं वचीसुचरितं मनोदुच्चरितं मनोसुचरितं इमिना असुभेन कम्मविपाकेन इदं बाललक्खणं निब्बत्ततीति. इदं ¶ संकिलेसभागियं सुत्तं.
इमिना सुभेन कम्मविपाकेन इदं महापुरिसलक्खणं निब्बत्ततीति. इदं वासनाभागियं सुत्तं.
तत्थ संकिलेसभागियं सुत्तं चतूहि किलेसभूमीहि निद्दिसितब्बं – अनुसयभूमिया परियुट्ठानभूमिया संयोजनभूमिया उपादानभूमिया. सानुसयस्स परियुट्ठानं जायति, परियुट्ठितो संयुज्जति, संयुज्जन्तो उपादियति, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. इमाहि चतूहि किलेसभूमीहि सब्बे किलेसा सङ्गहं समोसरणं गच्छन्ति, इदं संकिलेसभागियं सुत्तं.
वासनाभागियं सुत्तं तीहि सुचरितेहि निद्दिसितब्बं, निब्बेधभागियं सुत्तं चतूहि सच्चेहि निद्दिसितब्बं, असेक्खभागियं सुत्तं तीहि धम्मेहि निद्दिसितब्बं – बुद्धधम्मेहि पच्चेकबुद्धधम्मेहि सावकभूमिया. झायिविसये निद्दिसितब्बन्ति.
११२. तत्थ कतमे अट्ठारस मूलपदा? लोकियं लोकुत्तरं लोकियञ्च लोकुत्तरञ्च, सत्ताधिट्ठानं धम्माधिट्ठानं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च, ञाणं ञेय्यं ञाणञ्च ञेय्यञ्च, दस्सनं ¶ भावना दस्सनञ्च भावना च, सकवचनं परवचनं सकवचनञ्च परवचनञ्च, विसज्जनीयं अविसज्जनीयं विसज्जनीयञ्च अविसज्जनीयञ्च, कम्मं विपाको कम्मञ्च विपाको च, कुसलं अकुसलं कुसलञ्च अकुसलञ्च, अनुञ्ञातं पटिक्खित्तं अनुञ्ञातञ्च पटिक्खित्तञ्च, थवो चाति.
तत्थ ¶ कतमं लोकियं?
‘‘न हि पापं कतं कम्मं, सज्जुखीरंव मुच्चति;
डहन्तं [दहन्तं (सी. क.) पस्स ध. प. ७१] बालमन्वेति, भस्मच्छन्नोव [भस्माछन्नोव (क.)] पावकोति.
इदं ¶ लोकियं.
‘‘चत्तारिमानि, भिक्खवे, अगतिगमनानि सब्बं…पे… निहीयते तस्स यसो काळपक्खेव चन्दिमा’’ति. इदं लोकियं.
‘‘अट्ठिमे, भिक्खवे, लोकधम्मा [पस्स अ. नि. ८.६]. कतमे अट्ठ? लाभो अलाभो, यसो अयसो, निन्दा पसंसा, सुखं दुक्खं. इमे खो, भिक्खवे, अट्ठ लोकधम्मा’’ति. इदं लोकियं.
तत्थ कतमं लोकुत्तरं?
‘‘यस्सिन्द्रियानि समथङ्गतानि [समथं गतानि (सी.) पस्स ध. प. ९४]; अस्सा यथा सारथिना सुदन्ता;
पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो’’ति.
इदं लोकुत्तरं.
‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि लोकुत्तरानि. कतमानि पञ्च? सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. इमानि खो, भिक्खवे, पञ्चिन्द्रियानि लोकुत्तरानी’’ति. इदं लोकुत्तरं.
तत्थ कतमं लोकियञ्च लोकुत्तरञ्च?
‘‘लद्धान मानुसत्तं द्वे, किच्चं अकिच्चमेव चा’’ति द्वे गाथा. यं इह ‘‘सुकिच्चं चेव ¶ पुञ्ञानी’’ति च ‘‘पुञ्ञानि करित्वान, सग्गा सग्गं वजन्ति कतपुञ्ञा’’ति च. इदं लोकियं.
यं इह ‘‘संयोजनविप्पहानं वा’’ति च ‘‘संयोजनप्पहाना, जरामरणा विप्पमुच्चन्ती’’ति च, इदं लोकुत्तरं. इदं लोकियञ्च लोकुत्तरञ्च.
‘‘विञ्ञाणे ¶ ¶ चे, भिक्खवे, आहारे सति नामरूपस्स अवक्कन्ति होति, नामरूपस्स अवक्कन्तिया सति पुनब्भवो होति, पुनब्भवे सति जाति होति, जातिया सति जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. सेय्यथापि, भिक्खवे [पस्स सं. नि. २.५५], महारुक्खो, तस्स यानि चेव मूलानि अधोगमानि यानि च तिरियं गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति. एवं हि सो, भिक्खवे, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य. एवमेव खो, भिक्खवे, विञ्ञाणे आहारे सति नामरूपस्स अवक्कन्ति होति सब्बं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति. इदं लोकियं.
‘‘विञ्ञाणे चे, भिक्खवे, आहारे असति नामरूपस्स अवक्कन्ति न होति, नामरूपस्स अवक्कन्तिया असति पुनब्भवो न होति, पुनब्भवे असति जाति न होति, जातिया असति जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. सेय्यथापि, भिक्खवे, महारुक्खो अथ पुरिसो आगच्छेय्य कुद्दालपिटकं [कुदालपिटकं (क.)] आदाय, सो तं रुक्खं मूले छिन्देय्य, मूले [मूलं (सं. नि. २.५५)] छेत्वा पलिखणेय्य, पलिखणित्वा मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपि. सो तं रुक्खं खण्डाखण्डिकं छिन्देय्य, खण्डाखण्डिकं छिन्दित्वा [छित्वा (सी. क.)] फालेय्य, फालेत्वा सकलिकं सकलिकं करेय्य, सकलिकं सकलिकं करित्वा वातातपे विसोसेय्य, वातातपे विसोसेत्वा अग्गिना डहेय्य, अग्गिना डहेत्वा मसिं करेय्य, मसिं करित्वा महावाते वा ओफुनेय्य, नदिया वा सीघसोताय पवाहेय्य, एवं हि सो, भिक्खवे, महारुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावंकतो [अनभावंगतो (सी.)] आयतिं अनुप्पादधम्मो. एवमेव खो, भिक्खवे, विञ्ञाणे आहारे असति नामरूपस्स ¶ अवक्कन्ति न होति, नामरूपस्स अवक्कन्तिया असति सब्बं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. इदं लोकुत्तरं. इदं लोकियञ्च लोकुत्तरञ्च.
११३. तत्थ ¶ ¶ कतमं सत्ताधिट्ठानं?
‘‘सब्बा दिसा अनुपरिगम्म चेतसा, नेवज्झगा पियतरमत्तना क्वचि;
एवं पियो पुथु अत्ता परेसं, तस्मा न हिंसे परमत्तकामो’’ति [परं अत्तकामोति (सी.) सं. नि. १.११९; उदा. ४१ पस्सितब्बं].
इदं सत्ताधिट्ठानं.
‘‘ये केचि भूता भविस्सन्ति ये वापि [च (सी. क.) पस्स उदा. ४२], सब्बे गमिस्सन्ति पहाय देहं;
तं सब्बजानिं कुसलो विदित्वा, आतापियो [आतापी सो (सी. क.) पस्स उदा. ४२] ब्रह्मचरियं चरेय्या’’ति.
इदं सत्ताधिट्ठानं.
‘‘सत्तहि, भिक्खवे, अङ्गेहि समन्नागतं कल्याणमित्तं अपि विवेचियमानेन पणामियमानेन गले पिसनमज्जमानेन [गलेपि पमज्जमानेन (सी.)] यावजीवं न विजहितब्बं. कतमेहि सत्तहि? पियो च होति मनापो च गरु च भावनीयो च वत्ता च वचनक्खमो च गम्भीरञ्च कथं कत्ता होति, नो च अट्ठाने [न च अट्ठाने (सी. क.) पस्स अ. नि. ७.३७] नियोजेति. इमेहि खो, भिक्खवे, सत्तहि…पे… न विजहितब्बं. इदमवोच भगवा, इदं वत्वान सुगतो. अथापरं एतदवोच सत्था –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, न चट्ठाने नियोजको;
तं मित्तं मित्तकामेन, यावजीवम्पि सेविय’’न्ति.
इदं सत्ताधिट्ठानं.
तत्थ ¶ कतमं धम्माधिट्ठानं?
‘‘यञ्च कामसुखं लोके, यञ्चिदं दिवियं सुखं;
तण्हक्खयसुखस्सेते [तण्हक्खया सुखस्सेते (सी.) पस्स उदा. १२], कलं नाग्घन्ति सोळसि’’न्ति.
इदं धम्माधिट्ठानं.
‘‘सुसुखं ¶ [पस्स थेरगा. २२७] वत निब्बानं, सम्मासम्बुद्धदेसितं;
असोकं विरजं खेमं, यत्थ दुक्खं निरुज्झती’’ति.
इदं धम्माधिट्ठानं.
तत्थ ¶ कतमं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च
‘‘मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये;
रट्ठं सानुचरं हन्त्वा’’ति इदं धम्माधिट्ठानं.
‘‘अनीघो याति ब्राह्मणो’’ति; इदं सत्ताधिट्ठानं;
इदं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च.
‘‘चत्तारोमे, भिक्खवे, इद्धिपादा [पस्स इद्धिपादसंयुत्ते]. कतमे चत्तारो? छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो, वीरिय…पे… चित्त. वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादो’’ति. इदं धम्माधिट्ठानं.
सो कायेपि चित्तं समोदहति, चित्तेपि कायं समोदहति, काये सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा उपसम्पज्ज विहरति. इदं सत्ताधिट्ठानं, इदं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च.
‘‘यं तं लोकुत्तरं ञाणं, सब्बञ्ञू येन वुच्चति;
न तस्स परिहानत्थि, सब्बकाले पवत्तती’’ति.
इदं ञाणं.
‘‘पञ्ञा ¶ हि सेट्ठा लोकस्मिं, यायं निब्बानगामिनी [निब्बेधगामिनी (इतिवु. ४१)];
याय सम्मा पजानाति, जातिमरणसङ्खय’’न्ति.
इदं ञाणं.
तत्थ कतमं ञेय्यं?
‘‘कित्तयिस्सामि ¶ ते [वो (सी. क.) पस्स सु. नि. १०७२] सन्तिं, [धोतकाति भगवा,]
दिट्ठे धम्मे अनीतिहं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं.
‘‘तञ्चाहं ¶ अभिनन्दामि, महेसि सन्तिमुत्तमं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं.
‘‘यं किञ्चि सम्पजानासि, [धोतकाति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे;
एतं विदित्वा सङ्गोति लोके,
भवाभवाय माकासि तण्ह’’न्ति.
इदं ञेय्यं.
‘‘चतुन्नं, भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च…पे… तयिदं, भिक्खवे, दुक्खं अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खसमुदयं [दुक्खसमुदयो (सी. क.) पस्स दी. नि. २.१५५] अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधं [दुक्खनिरोधो (सी. क.)] अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं अनुबुद्धं पटिविद्धं. उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थि दानि पुनब्भवो’’ति. इदमवोच भगवा, इदं वत्वान सुगतो, अथापरं एतदवोच सत्था –
‘‘चतुन्नं अरियसच्चानं, यथाभूतं अदस्सना;
संसितं [संसरितं (सी.)] दीघमद्धानं, तासु तास्वेव जातिसु.
‘‘तानि एतानि दिट्ठानि, भवनेत्ति समूहता;
उच्छिन्नं मूलं दुक्खस्स, नत्थि दानि पुनब्भवो’’ति.
इदं ¶ ञेय्यं.
तत्थ कतमं ञाणञ्च ञेय्यञ्च? रूपं अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चन्ति. इदं ञेय्यं.
एवं ¶ जानं एवं पस्सं अरियसावको ‘‘रूपं अनिच्च’’न्ति पस्सति, ‘‘वेदना अनिच्चा’’ति पस्सति, ‘‘सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अनिच्च’’न्ति पस्सतीति. इदं ञाणं.
सो परिमुच्चति रूपेन, परिमुच्चति वेदनाय, परिमुच्चति सञ्ञाय, परिमुच्चति सङ्खारेहि, परिमुच्चति विञ्ञाणम्हा, परिमुच्चति दुक्खस्माति वदामीति. इदं ञाणञ्च ञेय्यञ्च.
‘‘सब्बे ¶ सङ्खारा अनिच्चा’’ति इदं ञेय्यं. ‘‘यदा पञ्ञाय पस्सती’’ति इदं ञाणं. ‘‘अथ निब्बिन्दति दुक्खे एस मग्गो विसुद्धिया’’ति इदं ञाणञ्च ञेय्यञ्च.
‘‘सब्बे सङ्खारा दुक्खा’’ति इदं ञेय्यं. ‘‘यदा पञ्ञाय पस्सती’’ति इदं ञाणं. ‘‘अथ निब्बिन्दति दुक्खे एस मग्गो विसुद्धिया’’ति इदं ञाणञ्च ञेय्यञ्च.
‘‘सब्बे धम्मा अनत्ता’’ति इदं ञेय्यं. ‘‘यदा पञ्ञाय पस्सती’’ति इदं ञाणं. ‘‘अथ निब्बिन्दति दुक्खे एस मग्गो विसुद्धिया’’ति इदं ञाणञ्च ञेय्यञ्च.
‘‘ये ¶ हि केचि, सोण [पस्स सं. नि. ३.४९], समणा वा ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति, ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति, ‘हीनोहमस्मी’ति वा समनुपस्सन्ति. किमञ्ञत्र यथाभूतस्स अदस्सना. अनिच्चाय वेदनाय…पे… अनिच्चाय सञ्ञाय…पे… अनिच्चेहि सङ्खारेहि…पे… अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति, ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति, ‘हीनोहमस्मी’ति वा समनुपस्सन्ति, किमञ्ञत्र यथाभूतस्स अदस्सना’’ति. इदं ञेय्यं.
‘‘ये च खो केचि, सोण, समणा वा ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’तिपि न समनुपस्सन्ति, ‘सदिसोहमस्मी’तिपि न समनुपस्सन्ति, ‘हीनोहमस्मी’तिपि न समनुपस्सन्ति, किमञ्ञत्र यथाभूतस्स दस्सना. अनिच्चाय वेदनाय…पे… अनिच्चाय सञ्ञाय…पे… अनिच्चेहि सङ्खारेहि…पे… अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’तिपि न समनुपस्सन्ति, ‘सदिसोहमस्मी’तिपि ¶ न समनुपस्सन्ति, ‘हीनोहमस्मी’तिपि न समनुपस्सन्ति, किमञ्ञत्र यथाभूतस्स दस्सनाति. इदं ञाणं.
इदं ञाणञ्च ञेय्यञ्च.
तत्थ कतमं दस्सनं?
‘‘ये अरियसच्चानि विभावयन्ति, गम्भीरपञ्ञेन सुदेसितानि.
किञ्चापि ते होन्ति भुसं पमत्ता [भुसप्पमत्ता (सी.) पस्स खु. पा. ६०९], न ते भवं अट्ठममादियन्ती’’ति.
इदं दस्सनं.
‘‘यथिन्दखीलो ¶ पथविस्सितो सिया, चतुब्भि वातेहि असम्पकम्पियो;
तथूपमं ¶ सप्पुरिसं वदामि, यो अरियसच्चानि अवेच्च पस्सती’’ति.
इदं दस्सनं.
‘‘चतूहि, भिक्खवे, सोतापत्तियङ्गेहि समन्नागतो अरियसावको आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य ‘खीणनिरयोम्हि, खीणतिरच्छानयोनि, खीणपेत्तिविसयो, खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो, सत्तक्खत्तुपरमं [सत्तक्खत्तुपरमो (सी.)] देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सामी’ति. कतमेहि चतूहि? इध, भिक्खवे, अरियसावकस्स तथागते सद्धा निविट्ठा पतिट्ठिता विरूळ्हा मूलजाता असंहारिया समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं सह धम्मेन, धम्मे खो पन निट्ठं गतो होति, स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहि, यदिदं मदनिम्मदनो…पे… निरोधो निब्बानं, सह धम्मिया खो पनस्स होन्ति इट्ठा कन्ता पिया मनापा गिही चेव पब्बजिता च. अरियकन्तेहि खो पन सीलेहि समन्नागतो होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसट्ठेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. इमेहि खो, भिक्खवे, चतूहि सोतापत्तियङ्गेहि समन्नागतो अरियसावको आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य ‘खीणनिरयोम्हि, खीणतिरच्छानयोनि, खीणपेत्तिविसयो, खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो ¶ नियतो सम्बोधिपरायणो, सत्तक्खत्तुपरमं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सामी’’’ति.
इदं ¶ दस्सनं.
तत्थ ¶ कतमा भावना?
‘‘यस्सिन्द्रियानि भावितानि [सुभावितानि (सी. क.) पस्स सु. नि. ५१२], अज्झत्तं बहिद्धा च सब्बलोके;
निब्बिज्झ इमं परञ्च लोकं, कालं कङ्खति भावितो सदन्तो’’ति.
अयं भावना.
‘‘चत्तारिमानि, भिक्खवे, धम्मपदानि [पस्स अ. नि. ४.२९]. कतमानि चत्तारि? अनभिज्झा धम्मपदं, अब्यापादो धम्मपदं, सम्मासति धम्मपदं, सम्मासमाधि धम्मपदं, इमानि खो, भिक्खवे, चत्तारि धम्मपदानी’’ति. अयं भावना.
तत्थ कतमं दस्सनञ्च भावना च? ‘‘पञ्च छिन्दे पञ्च जहे’’ति इदं दस्सनं. ‘‘पञ्च चुत्तरि भावये. पञ्च सङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चती’’ति अयं भावना. इदं दस्सनञ्च भावना च.
‘‘तीणिमानि, भिक्खवे, इन्द्रियानि [पस्स सं. नि. ५.४९३]. कतमानि तीणि, अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं. कतमञ्च, भिक्खवे, अनञ्ञातञ्ञस्सामीतिन्द्रियं? इध, भिक्खवे, भिक्खु अनभिसमेतस्स दुक्खस्स अरियसच्चस्स अभिसमयाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनभिसमेतस्स दुक्खसमुदयस्स ¶ अरियसच्चस्स…पे… दुक्खनिरोधस्स…पे… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स अभिसमयाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इदं, भिक्खवे, अनञ्ञातञ्ञस्सामीतिन्द्रिय’’न्ति. इदं दस्सनं.
‘‘कतमञ्च, भिक्खवे, अञ्ञिन्द्रियं? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदं, भिक्खवे, अञ्ञिन्द्रियं.
‘‘कतमञ्च ¶ , भिक्खवे, अञ्ञाताविन्द्रियं? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं ¶ नापरं इत्थत्तायाति पजानाति. इदं, भिक्खवे, अञ्ञाताविन्द्रिय’’न्ति. अयं भावना.
इदं दस्सनञ्च भावना च.
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदापनं, एतं बुद्धान सासन’’न्ति.
इदं सकवचनं.
‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि, येहि बालं बालोति परे सञ्जानन्ति. कतमानि तीणि? बालो, भिक्खवे, दुच्चिन्तितचिन्ती च होति, दुब्भासितभासी च होति, दुक्कटकम्मकारी [दुक्कतकम्मकारी (सी.) म. नि. ३.२४६; अ. नि. ३.३ पस्सितब्बं] च होति. इमानि खो, भिक्खवे, तीणि बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि.
‘‘तीणिमानि ¶ , भिक्खवे, पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानि, येहि पण्डितं पण्डितोति परे सञ्जानन्ति. कतमानि तीणि? पण्डितो, भिक्खवे, सुचिन्तितचिन्ती च होति, सुभासितभासी च होति, सुकतकम्मकारी च होति. इमानि खो, भिक्खवे, तीणि पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानी’’ति.
इदं सकवचनं.
तत्थ कतमं परवचनं?
‘‘पथवीसमो नत्थि वित्थतो, निन्नो पातालसमो न विज्जति;
मेरुसमो नत्थि उन्नतो, चक्कवत्तिसदिसो नत्थि पोरिसो’’ति.
इदं परवचनं.
‘‘‘होतु ¶ , देवानमिन्द, सुभासितेन जयोति. होतु, वेपचित्ति सुभासितेन जयोति. भण, वेपचित्ति, गाथ’न्ति. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो इमं गाथं अभासि –
‘‘भिय्यो ¶ बाला पभिज्जेय्युं [पकुज्झेय्युं (सी. क.) पस्स सं. नि. १.२५१], नो चस्स पटिसेधको;
तस्मा भुसेन दण्डेन, धीरो बालं निसेधये’’ति.
‘‘भासिताय खो पन, भिक्खवे, वेपचित्तिना असुरिन्देन गाथाय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुं. अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच ‘भण, देवानमिन्द, गाथ’न्ति. एवं वुत्ते, भिक्खवे, सक्को देवानमिन्दो इमं गाथं अभासि –
‘‘एतदेव अहं मञ्ञे, बालस्स पटिसेधनं;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मती’’ति.
‘‘भासिताय खो पन, भिक्खवे, सक्केन देवानमिन्देन गाथाय देवा अनुमोदिंसु, असुरा तुण्ही अहेसुं. अथ खो, भिक्खवे, सक्को देवानमिन्दो वेपचित्तिं असुरिन्दं एतदवोच ‘भण, वेपचित्ति, गाथ’न्ति. एवं वुत्ते, भिक्खवे, वेपचित्ति असुरिन्दो इमं गाथं अभासि –
‘‘एतदेव ¶ तितिक्खाय, वज्जं पस्सामि वासव;
यदा नं मञ्ञति [मञ्ञती (सी.) पस्स सं. नि. १.२५१] बालो, भया म्यायं तितिक्खति;
अज्झारुहति दुम्मेधो, गोव भिय्यो पलायिन’’न्ति.
‘‘भासिताय खो पन, भिक्खवे, वेपचित्तिना असुरिन्देन गाथाय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुं. अथ खो वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच ‘भण, देवानमिन्द, गाथ’न्ति. एवं वुत्ते, भिक्खवे, सक्को देवानमिन्दो इमा गाथायो अभासि –
‘‘कामं मञ्ञतु वा मा वा, भया म्यायं तितिक्खति;
सदत्थपरमा अत्था, खन्ता भिय्यो न विज्जति.
‘‘यो ¶ हवे बलवा सन्तो, दुब्बलस्स तितिक्खति;
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो.
‘‘अबलं तं बलं आहु, यस्स बालबलं बलं;
बलस्स धम्मगुत्तस्स, पटिवत्ता न विज्जति.
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
‘‘उभिन्नमत्थं ¶ चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.
‘‘उभिन्नं तिकिच्छन्तानं, अत्तनो च परस्स च;
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति.
‘‘भासितासु खो पन, भिक्खवे, सक्केन देवानमिन्देन गाथासु देवा अनुमोदिंसु, असुरा तुण्ही अहेसु’’न्ति. इदं परवचनं.
११७. तत्थ कतमं सकवचनञ्च परवचनञ्च?
यञ्च पत्तं यञ्च पत्तब्बं उभयमेतं रजानुकिण्णं आतुरस्सानुसिक्खतो. ये च सिक्खासारा सीलं वतं जीवितं ब्रह्मचरियं उपट्ठानसारा, अयमेको अन्तो. ये च एवंवादिनो एवंदिट्ठिनो ‘‘नत्थि कामेसु दोसो’’ति, अयं दुतियो ¶ अन्तो. इच्चेते उभो अन्ता कटसिवड्ढना कटसियो दिट्ठिं वड्ढेन्ति. एते उभो अन्ते अनभिञ्ञाय ओलीयन्ति एके अतिधावन्ति एकेति. इदं परवचनं.
ये च खो ते उभो अन्ते अभिञ्ञाय तत्र च न अहेसुं, तेन च अमञ्ञिंसु, वट्टं तेसं नत्थि पञ्ञापनायाति. इदं सकवचनं. अयं उदानो सकवचनञ्च परवचनञ्च.
राजा पसेनदि [पस्सेनदि (क.) पस्स सं. नि. १.११३] कोसलो भगवन्तं एतदवोच – इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स ¶ एवं चेतसो परिवितक्को उदपादि ‘‘केसं नु खो पियो अत्ता, केसं अप्पियो अत्ता’’ति. तस्स मय्हं, भन्ते, एतदहोसि ‘‘ये च खो केचि कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति, तेसं अप्पियो अत्ता. किञ्चापि ते एवं वदेय्युं ‘पियो नो अत्ता’ति, अथ खो तेसं अप्पियो अत्ता. तं किस्स हेतु? यं हि अप्पियो अप्पियस्स करेय्य, तं ते अत्तनाव अत्तनो करोन्ति, तस्मा तेसं अप्पियो अत्ता. ये च खो केचि कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति, तेसं पियो अत्ता. किञ्चापि ते एवं वदेय्युं ‘अप्पियो नो अत्ता’ति, अथ खो तेसं पियो अत्ता. तं किस्स हेतु? यं हि पियो पियस्स करेय्य ¶ . तं ते अत्तनाव अत्तनो करोन्ति. तस्मा तेसं पियो अत्ता’’ति.
‘‘एवमेतं, महाराज, एवमेतं, महाराज, ये हि केचि, महाराज, कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति तस्मा तेसं अप्पियो अत्ता. किञ्चापि ते एवं वदेय्युं ‘पियो नो अत्ता’ति, अथ खो तेसं अप्पियो अत्ता. तं किस्स हेतु? यं हि, महाराज, अप्पियो अप्पियस्स करेय्य, तं ते अत्तनाव अत्तनो करोन्ति, तस्मा तेसं अप्पियो अत्ता. ये च खो केचि महाराज कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति, तेसं पियो अत्ता. किञ्चापि ते एवं वदेय्युं ‘अप्पियो नो अत्ता’ति, अथ खो तेसं पियो अत्ता. तं ¶ किस्स हेतु? यं हि, महाराज, पियो पियस्स करेय्य, तं ते अत्तनाव अत्तनो करोन्ति, तस्मा तेसं पियो अत्ताति. इदमवोच भगवा…पे… सत्था –
‘‘अत्तानञ्चे पियं जञ्ञा, न नं पापेन संयुजे;
न हि तं सुलभं होति, सुखं दुक्कटकारिना.
‘‘अन्तकेनाधिपन्नस्स [मरणेनाभिभूतस्स (क.) पस्स सं. नि. १.११५], जहतो मानुसं भवं;
किं हि तस्स सकं होति, किञ्च आदाय गच्छति;
किञ्चस्स अनुगं होति, छायाव अनपायिनी.
‘‘उभो पुञ्ञञ्च पापञ्च, यं मच्चो कुरुते इध;
तञ्हि तस्स सकं होति, तंव आदाय गच्छति;
तंवस्स अनुगं होति, छायाव अनपायिनी.
‘‘तस्मा ¶ करेय्य कल्याणं, निचयं सम्परायिकं;
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति.
इदं सुत्तं परवचनं. अनुगीति सकवचनं. इदं सकवचनञ्च परवचनञ्च.
पञ्हे पुच्छिते इदं अभिञ्ञेय्यं, इदं परिञ्ञेय्यं, इदं पहातब्बं, इदं भावेतब्बं, इदं सच्छिकातब्बं, इमे धम्मा एवंगहिता इदं फलं निब्बत्तयन्ति. तेसं ¶ एवंगहितानं अयमत्थो इति इदं विसज्जनीयं. ‘‘उळारो बुद्धो भगवा’’ति बुद्धउळारतं धम्मस्वाक्खाततं सङ्घसुप्पटिपत्तिञ्च एकंसेनेव निद्दिसे. ‘‘सब्बे सङ्खारा अनिच्चा’’ति ‘‘सब्बे सङ्खारा दुक्खा’’ति ‘‘सब्बे धम्मा अनत्ता’’ति एकंसेनेव निद्दिसे. यं वा पनञ्ञम्पि एवं जातियं. इदं विसज्जनीयं.
तत्थ ¶ कतमं अविसज्जनीयं?
‘‘आकङ्खतो ते नरदम्मसारथि [नरदम्मसारथी (सी.)], देवा मनुस्सा मनसा विचिन्तितं;
सब्बे न जञ्ञा कसिणापि पाणिनो, सन्तं समाधिं अरणं निसेवतो;
किन्तं भगवा आकङ्खती’’ति.
इदं अविसज्जनीयं.
एत्तको भगवा सीलक्खन्धे समाधिक्खन्धे पञ्ञाक्खन्धे विमुत्तिक्खन्धे विमुत्तिञाणदस्सनक्खन्धे इरियायं पभावे हितेसितायं करुणायं इद्धियन्ति. इदं अविसज्जनीयं.
‘‘तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स लोके उप्पादा तिण्णं रतनानं उप्पादो बुद्धरतनस्स धम्मरतनस्स सङ्घरतनस्स’’. किं पमाणानि तीणि रतनानीति? इदं अविसज्जनीयं.
बुद्धविसयो अविसज्जनीयो. पुग्गलपरोपरञ्ञुता अविसज्जनीया. ‘‘पुब्बा, भिक्खवे, कोटि ¶ न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सकिं निरयं सकिं तिरच्छानयोनिं सकिं पेत्तिविसयं सकिं असुरयोनिं सकिं देवे सकिं मनुस्से सन्धावितं संसरितं’’. कतमा पुब्बा कोटीति अविसज्जनीयं. न पञ्ञायतीति सावकानं ञाणवेकल्लेन. दुविधा बुद्धानं भगवन्तानं देसना अत्तूपनायिका च परूपनायिका च. न पञ्ञायतीति परूपनायिका. नत्थि बुद्धानं भगवन्तानं अविजाननाति [अप्पजाननाति (सी.)] अत्तूपनायिका. यथा भगवा कोकालिकं भिक्खुं आरब्भ अञ्ञतरं भिक्खुं एवमाह –
‘‘सेय्यथापि ¶ ¶ , भिक्खु, वीसतिखारिको कोसलको तिलवाहो…पे… न त्वेव एको अब्बुदो निरयो. सेय्यथापि भिक्खु, वीसति अब्बुदा निरया, एवमेको निरब्बुदो निरयो [निरब्बुदनिरयो (सं. नि. १.१८१)]. सेय्यथापि, भिक्खु, वीसति निरब्बुदा निरया, एवमेको अबबो निरयो. सेय्यथापि, भिक्खु, वीसति अबबा निरया, एवमेको अटटो निरयो. सेय्यथापि, भिक्खु, वीसति अटटा निरया, एवमेको अहहो निरयो. सेय्यथापि, भिक्खु, वीसति अहहा निरया, एवमेको कुमुदो निरयो. सेय्यथापि, भिक्खु, वीसति कुमुदा निरया, एवमेको सोगन्धिको निरयो. सेय्यथापि, भिक्खु, वीसति सोगन्धिका निरया, एवमेको उप्पलको निरयो [उप्पलनिरयो (सं. नि. १.१८१)]. सेय्यथापि, भिक्खु, वीसति उप्पलका निरया, एवमेको पुण्डरीको निरयो. सेय्यथापि, भिक्खु, वीसति पुण्डरीका निरया, एवमेको पदुमो निरयो. पदुमे पन, भिक्खु, निरये कोकालिको भिक्खु उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा’’ति. यं वा पन किञ्चि भगवा आह ‘‘अयं अप्पमेय्यो असङ्ख्येयो’’ति. सब्बं तं अविसज्जनीयं. इदं अविसज्जनीयं.
११९. तत्थ कतमं विसज्जनीयञ्च अविसज्जनीयञ्च, यदा सो उपको आजीवको भगवन्तं आह ‘‘कुहिं, आवुसो गोतम, गमिस्ससी’’ति. भगवा आह –
‘‘बाराणसिं गमिस्सामि, अहं तं अमतदुन्दुभिं;
धम्मचक्कं पवत्तेतुं, लोके अप्पटिवत्तिय’’न्ति.
उपको आजीवको आह ‘‘‘जिनो’ति खो आवुसो, भो गोतम, पटिजानासी’’ति. भगवा आह –
‘‘मादिसा ¶ वे जिना [जिना वे मादिसा (सी. क.) पस्स म. नि. २.३४१] होन्ति, ये पत्ता आसवक्खयं;
जिता मे पापका धम्मा, तस्माहं उपका जिनो’’ति.
कथं जिनो केन जिनोति विसज्जनीयं. कतमो जिनोति अविसज्जनीयं. कतमो आसवक्खयो, रागक्खयो दोसक्खयो मोहक्खयोति विसज्जनीयं. कित्तको आसवक्खयोति अविसज्जनीयं. इदं ¶ विसज्जनीयञ्च अविसज्जनीयञ्च.
अत्थि ¶ तथागतोति विसज्जनीयं. अत्थि रूपन्ति विसज्जनीयं. रूपं तथागतोति अविसज्जनीयं. रूपवा तथागतोति अविसज्जनीयं. रूपे तथागतोति अविसज्जनीयं. तथागते रूपन्ति अविसज्जनीयं. एवं अत्थि वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… अत्थि विञ्ञाणन्ति विसज्जनीयं. विञ्ञाणं तथागतोति अविसज्जनीयं. विञ्ञाणवा तथागतोति अविसज्जनीयं. विञ्ञाणे तथागतोति अविसज्जनीयं. तथागते विञ्ञाणन्ति अविसज्जनीयं. अञ्ञत्र रूपेन तथागतोति अविसज्जनीयं. अञ्ञत्र वेदनाय…पे… सञ्ञाय…पे… सङ्खारेहि…पे… विञ्ञाणेन तथागतोति अविसज्जनीयं. अयं सो तथागतो अरूपको…पे… अवेदनको…पे… असञ्ञको…पे… असङ्खारको…पे… अविञ्ञाणकोति अविसज्जनीयं. इदं विसज्जनीयञ्च अविसज्जनीयञ्च.
पस्सति भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते चवमाने उपपज्जमाने एवं सब्बं…पे… यथाकम्मूपगे सत्ते पजानातीति विसज्जनीयं. कतमे सत्ता, कतमो तथागतोति अविसज्जनीयं. इदं विसज्जनीयञ्च अविसज्जनीयञ्च.
अत्थि तथागतोति विसज्जनीयं. अत्थि तथागतो परं मरणाति अविसज्जनीयं. इदं विसज्जनीयञ्च अविसज्जनीयञ्च.
‘‘अन्तकेनाधिपन्नस्स ¶ , जहतो मानुसं भवं;
किं हि तस्स सकं होति, किञ्च आदाय गच्छति;
किञ्चस्स अनुगं होति, छायाव अनपायिनी.
‘‘उभो पुञ्ञञ्च पापञ्च, यं मच्चो कुरुते इध;
तञ्हि तस्स सकं होति, तंव [तञ्च (सी. क.) पस्स सं. नि. १.११५] आदाय गच्छति;
तंवस्स अनुगं होति, छायाव अनपायिनी’’ति.
इदं कम्मं.
‘‘पुन चपरं, भिक्खवे, बालं पीठसमारूळ्हं वा मञ्चसमारूळ्हं ¶ वा छमायं [छमाय (सी. क.) पस्स म. नि. ३.२४८] वा सेमानं यानिस्स पुब्बे पापकानि कम्मानि कतानि कायेन दुच्चरितानि वाचाय दुच्चरितानि मनसा दुच्चरितानि, तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति ¶ अभिप्पलम्बन्ति. सेय्यथापि, भिक्खवे, महतं पब्बतकूटानं छाया सायन्हसमयं पथवियं ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. एवमेव खो, भिक्खवे, बालं पीठसमारूळ्हं वा मञ्चसमारूळ्हं वा छमायं वा सेमानं यानिस्स पुब्बे पापकानि कम्मानि कतानि कायेन दुच्चरितानि वाचाय दुच्चरितानि मनसा दुच्चरितानि, तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. तत्र, भिक्खवे, बालस्स एवं होति ‘अकतं वत मे कल्याणं, अकतं कुसलं, अकतं भीरुत्ताणं. कतं पापं, कतं लुद्दं, कतं किब्बिसं, यावता भो अकतकल्याणानं अकतकुसलानं अकतभीरुत्ताणानं कतपापानं कतलुद्दानं कतकिब्बिसानं गति, तं गतिं पेच्च गच्छामी’ति, सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जती’’ति.
‘‘पुन चपरं, भिक्खवे, पण्डितं पीठसमारूळ्हं वा मञ्चसमारूळ्हं वा छमायं वा सेमानं यानिस्स पुब्बे कल्याणानि कम्मानि कतानि कायेन सुचरितानि वाचाय सुचरितानि मनसा सुचरितानि, तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. सेय्यथापि, भिक्खवे, महतं पब्बतकूटानं छाया सायन्हसमयं पथवियं ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. एवमेव खो, भिक्खवे, पण्डितं पीठसमारूळ्हं वा मञ्चसमारूळ्हं वा छमायं वा सेमानं यानिस्स पुब्बे कल्याणानि कम्मानि कतानि कायेन सुचरितानि वाचाय सुचरितानि मनसा सुचरितानि, तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति. तत्र, भिक्खवे, पण्डितस्स ‘एवं होति अकतं वत मे पापं ¶ , अकतं लुद्दं, अकतं किब्बिसं. कतं कल्याणं, कतं कुसलं, कतं भीरुत्ताणं, यावता भो अकतपापानं ¶ अकतलुद्दानं अकतकिब्बिसानं कतकल्याणानं कतकुसलानं कतभीरुत्ताणानं गति, तं गतिं पेच्च गच्छामी’ति, सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति, ‘कतं मे पुञ्ञं, अकतं पापं, या भविस्सति गति अकतपापस्स अकतलुद्दस्स अकतकिब्बिसस्स कतपुञ्ञस्स कतकुसलस्स कतभीरुत्ताणस्स, तं पेच्च भवे गतिं पच्चनुभविस्सामी’ति विप्पटिसारो न जायति. अविप्पटिसारिनो खो, भिक्खवे, इत्थिया वा पुरिसस्स वा गिहिनो वा पब्बजितस्स वा भद्दकं मरणं भद्दिका कालङ्किरियाति वदामी’’ति. इदं कम्मं.
‘‘तीणिमानि ¶ , भिक्खवे, दुच्चरितानि. कतमानि तीणि, कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. इमानि खो, भिक्खवे, तीणि दुच्चरितानि. तीणिमानि, भिक्खवे, सुचरितानि. कतमानि तीणि? कायसुचरितं वचीसुचरितं मनोसुचरितं. इमानि खो, भिक्खवे, तीणि सुचरितानि. इदं कम्मं.
तत्थ कतमो विपाको?
‘‘लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो, भिक्खवे, पटिलद्धो ब्रह्मचरियवासाय. दिट्ठा मया, भिक्खवे, छ फस्सायतनिका नाम निरया. तत्थ यं किञ्चि चक्खुना रूपं पस्सति अनिट्ठरूपंयेव पस्सति, नो इट्ठरूपं. अकन्तरूपंयेव पस्सति, नो कन्तरूपं. अमनापरूपंयेव पस्सति, नो मनापरूपं.
यं किञ्चि सोतेन सद्दं सुणाति…पे… घानेन…पे… जिव्हाय…पे… कायेन…पे… यं किञ्चि मनसा धम्मं विजानाति अनिट्ठधम्मंयेव विजानाति, नो इट्ठधम्मं. अकन्तधम्मंयेव विजानाति, नो कन्तधम्मं. अमनापधम्मंयेव विजानाति, नो मनापधम्मं. लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो, भिक्खवे, पटिलद्धो ¶ ब्रह्मचरियवासाय.
‘‘दिट्ठा मया, भिक्खवे, छ फस्सायतनिका नाम सग्गा. तत्थ यं किञ्चि चक्खुना रूपं पस्सति इट्ठरूपंयेव पस्सति, नो अनिट्ठरूपं. कन्तरूपंयेव पस्सति, नो अकन्तरूपं. मनापरूपंयेव पस्सति, नो अमनापरूपं. यं किञ्चि सोतेन सद्दं सुणाति…पे… घानेन ¶ …पे… जिव्हाय…पे… कायेन…पे… मनसा धम्मं विजानाति इट्ठधम्मंयेव विजानाति, नो अनिट्ठधम्मं. कन्तधम्मंयेव विजानाति, नो अकन्तधम्मं. मनापधम्मंयेव विजानाति, नो अमनापधम्मं. लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो, भिक्खवे, पटिलद्धो ब्रह्मचरियवासाया’’ति. अयं विपाको.
‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं [पच्चमानस्स (क.) पस्स पे. व. ८०२], कदा अन्तो भविस्सति.
‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति [पतिदिस्सति (सी.) जा. १.४.५५];
तदा हि पकतं पापं, तुय्हं मय्हञ्च मारिसा’’ति.
अयं विपाको.
१२१. तत्थ ¶ कतमं कम्मञ्च विपाको च?
‘‘अधम्मचारी हि नरो पमत्तो, यहिं यहिं गच्छति दुग्गतिं यो;
सो नं अधम्मो चरितो हनाति, सयं गहीतो यथा कण्हसप्पो.
‘‘न हि [पस्स थेरगा. ३०४] धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति.
इदं कम्मञ्च विपाको च.
‘‘मा, भिक्खवे, पुञ्ञानं भायित्थ, सुखस्सेतं, भिक्खवे, अधिवचनं इट्ठस्स कन्तस्स पियस्स मनापस्स यदिदं ¶ पुञ्ञानि. अभिजानामि खो पनाहं, भिक्खवे, दीघरत्तं कतानं पुञ्ञानं इट्ठं [दीघरत्तं इट्ठं (सी. क.) पस्स इतिवु. २२] कन्तं पियं मनापं विपाकं पच्चनुभूतं, सत्त वस्सानि मेत्तचित्तं भावेत्वा सत्त संवट्टविवट्टकप्पे न इमं [न यिमं (इतिवु. २२)] लोकं पुनरागमासिं. संवट्टमाने सुदाहं, भिक्खवे, कप्पे आभस्सरूपगो होमि. विवट्टमाने कप्पे सुञ्ञं ब्रह्मविमानं उपपज्जामि. तत्र सुदाहं [सुदं (इतिवु. २२)], भिक्खवे, ब्रह्मा होमि महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती. छत्तिंसक्खत्तुं खो पनाहं, भिक्खवे, सक्को अहोसिं देवानमिन्दो, अनेकसतक्खत्तुं राजा अहोसिं चक्कवत्ती [चक्कवत्ति (क.)] धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो, को पन वादो पदेसरज्जस्स? तस्स मय्हं, भिक्खवे, एतदहोसि ‘किस्स नु खो मे इदं कम्मस्स ¶ फलं, किस्स कम्मस्स विपाको, येनाहं एतरहि एवंमहिद्धिको एवंमहानुभावो’ति. तस्स मय्हं, भिक्खवे, एतदहोसि ‘तिण्णं खो मे इदं कम्मानं फलं, तिण्णं कम्मानं विपाको. येनाहं एतरहि एवंमहिद्धिको एवंमहानुभावो’ति. सेय्यथिदं, दानस्स दमस्स संयमस्सा’’ति. तत्थ यञ्च दानं यो च दमो यो च संयमो, इदं कम्मं. यो तप्पच्चया विपाको पच्चनुभूतो, अयं विपाको. तथा चूळकम्मविभङ्गो वत्तब्बो.
यं ¶ सुभस्स माणवस्स तोदेय्यपुत्तस्स देसितं. तत्थ ये धम्मा अप्पायुकदीघायुकताय संवत्तन्ति बह्वाबाधअप्पाबाधताय अप्पेसक्खमहेसक्खताय दुब्बण्णसुवण्णताय नीचकुलिकउच्चकुलिकताय अप्पभोगमहाभोगताय दुप्पञ्ञपञ्ञवन्तताय च ¶ संवत्तन्ति, इदं कम्मं. या तत्थ अप्पायुकदीघायुकता…पे… दुप्पञ्ञपञ्ञवन्तता, अयं विपाको. इदं कम्मञ्च विपाको च.
‘‘वाचानुरक्खी मनसा सुसंवुतो, कायेन च नाकुसलं कयिरा [अकुसलं न कयिरा (सी.) पस्स ध. प. २८१];
एते तयो कम्मपथे विसोधये, आराधये मग्गमिसिप्पवेदित’’न्ति.
इदं कुसलं.
‘‘यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;
संवुतं तीहि ठानेहि, तमहं ब्रूमि ब्राह्मण’’न्ति.
इदं कुसलं.
‘‘तीणिमानि, भिक्खवे, कुसलमूलानि. कतमानि तीणि? अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं. इमानि खो, भिक्खवे, तीणि कुसलमूलानि. इदं कुसलं. ‘‘विज्जा, भिक्खवे [विज्जा च खो भिक्खवे (संयुत्तनिकाये)], पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया अनुदेव [अन्वदेव (सी. क.), स्यादिकण्डे (मोग्गल्लाने) ११ सुत्तं पस्सितब्बं] हिरी ओत्तप्पञ्चा’’ति. इदं कुसलं.
तत्थ कतमं अकुसलं?
‘‘यस्स ¶ अच्चन्त दुस्सील्यं, मालुवा सालमिवोत्थतं;
करोति सो तथत्तानं, यथा नं इच्छती दिसो’’ति.
इदं अकुसलं.
‘‘अत्तना हि कतं पापं, अत्तजं अत्तसम्भवं;
अभिमत्थति [अभिमन्थति (सी.) पस्स ध. प. १६१] दुम्मेधं, वजिरंवस्ममयं मणि’’न्ति.
इदं अकुसलं.
‘‘दस ¶ ¶ कम्मपथे निसेविय, अकुसलाकुसलेहि विवज्जिता;
गरहा च भवन्ति देवते, बालमती निरयेसु पच्चरे’’ति.
इदं अकुसलं.
‘‘तीणिमानि, भिक्खवे, अकुसलमूलानि [पस्स अ. नि. ३.७०], कतमानि तीणि? लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं. इमानि खो, भिक्खवे, तीणि अकुसलमूलानि’’. इदं अकुसलं.
तत्थ कतमं कुसलञ्च अकुसलञ्च?
‘‘यादिसं [सं. नि. १.२५६] वपते बीजं, तादिसं हरते फलं;
कल्याणकारी कल्याणं, पापकारी च पापक’’न्ति.
तत्थ यं आह ‘‘कल्याणकारी कल्याण’’न्ति, इदं कुसलं. यं आह ‘‘पापकारी च पापक’’न्ति, इदं अकुसलं. इदं कुसलञ्च अकुसलञ्च.
‘‘सुभेन कम्मेन वजन्ति सुग्गतिं, अपायभूमिं असुभेन कम्मुना;
खया च कम्मस्स विमुत्तचेतसो, निब्बन्ति ते जोतिरिविन्धनक्खया’’.
तत्थ यं आह ‘‘सुभेन कम्मेन वजन्ति सुग्गति’’न्ति, इदं कुसलं. यं आह ‘‘अपायभूमिं असुभेन कम्मुना’’ति, इदं अकुसलं. इदं कुसलञ्च अकुसलञ्च.
१२३. तत्थ ¶ कतमं अनुञ्ञातं?
‘‘यथापि भमरो पुप्फं, वण्णगन्धमहेठयं [वण्णगन्धं अहेठयं (सी.) पस्स ध. प. ४९];
पलेति [पळेति (क.)] रसमादाय, एवं गामे मुनी चरे’’ति.
इदं अनुञ्ञातं.
‘‘तीणिमानि ¶ ¶ , भिक्खवे, भिक्खूनं करणीयानि. कतमानि तीणि, इध, भिक्खवे, भिक्खु पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु, कायकम्मवचीकम्मेन समन्नागतो कुसलेन परिसुद्धाजीवो. आरद्धवीरियो खो पन होति थामवा दळ्हपरक्कमो अनिक्खित्तधुरो अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं भावनाय सच्छिकिरियाय. पञ्ञवा खो पन होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. इमानि खो, भिक्खवे, भिक्खूनं तीणि करणीयानी’’ति. इदं अनुञ्ञातं.
‘‘दसयिमे [दस इमे (सी. क.) पस्स अ. नि. १०.४८], भिक्खवे, धम्मा पब्बजितेन अभिण्हं पच्चवेक्खितब्बा. कतमे दस? ‘वेवण्णियम्हि अज्झुपगतो’ति पब्बजितेन अभिण्हं पच्चवेक्खितब्बं…पे… इमे खो भिक्खवे दस धम्मा पब्बजितेन अभिण्हं पच्चवेक्खितब्बा’’ति. इदं अनुञ्ञातं.
‘‘तीणिमानि, भिक्खवे, करणीयानि. कतमानि तीणि? कायसुचरितं वचीसुचरितं मनोसुचरितन्ति. इमानि खो, भिक्खवे, तीणि करणीयानी’’ति. इदं अनुञ्ञातं.
तत्थ कतमं पटिक्खित्तं?
‘‘नत्थि पुत्तसमं पेमं, नत्थि गोसमितं [गोणसमं (क.) पस्स सं. नि. १.१३] धनं;
नत्थि सूरियसमा [सुरियसमा (सी.)] आभा, समुद्दपरमा सरा’’ति.
भगवा आह –
‘‘नत्थि ¶ अत्तसमं पेमं, नत्थि धञ्ञसमं धनं;
नत्थि पञ्ञासमा आभा, वुट्ठिवेपरमा सरा’’ति.
एत्थ यं पुरिमकं, इदं पटिक्खित्तं.
‘‘तीणिमानि ¶ , भिक्खवेऋ अकरणीयानि. कतमानि तीणि? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितन्ति. इमानि खो, भिक्खवे, तीणि अकरणीयानी’’ति. इदं पटिक्खित्तं.
१२४. तत्थ ¶ कतमं अनुञ्ञातञ्च पटिक्खित्तञ्च?
‘‘किंसूध भीता जनता अनेका, मग्गो चनेकायतनो पवुत्तो [चनेकायतनप्पवुत्ता (सं. नि. १.७५)];
पुच्छामि तं गोतम भूरिपञ्ञ, किस्मिं ठितो परलोकं न भायेति.
‘‘वाचं मनञ्च पणिधाय सम्मा, कायेन पापानि अकुब्बमानो;
बह्वन्नपानं घरमावसन्तो, सद्धो मुदू संविभागी वदञ्ञू;
एतेसु धम्मेसु ठितो चतूसु, धम्मे ठितो परलोकं न भाये’’ति.
तत्थ यं आह ‘‘वाचं मनञ्च पणिधाय सम्मा’’ति, इदं अनुञ्ञातं. ‘‘कायेन पापानि अकुब्बमानो’’ति, इदं पटिक्खित्तं. ‘‘बह्वन्नपानं घरमावसन्तो, सद्धो मुदू संविभागी वदञ्ञू. एतेसु धम्मेसु ठितो चतूसु, धम्मे ठितो परलोकं न भाये’’ति, इदं अनुञ्ञातं. इदं अनुञ्ञातञ्च पटिक्खित्तञ्च.
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदापनं, एतं बुद्धानसासनं’’.
तत्थ यं आह ‘‘सब्बपापस्स अकरण’’न्ति, इदं पटिक्खित्तं, यं आह ‘‘कुसलस्स उपसम्पदा’’ति, इदं अनुञ्ञातं. इदं अनुञ्ञातञ्च पटिक्खित्तञ्च.
‘‘कायसमाचारम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पि. वचीसमाचारम्पाहं ¶ , देवानमिन्द ¶ , दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पि. मनोसमाचारम्पाहं देवानमिन्द, दुविधेन वदामि…पे… परियेसनम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पि’’.
‘‘कायसमाचारम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं. यथारूपञ्च खो कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपो कायसमाचारो न सेवितब्बो. तत्थ यं जञ्ञा कायसमाचारं ¶ ‘‘इमं [इदं (क.) पस्स दी. नि. २.३६४] खो मे कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’’ति, एवरूपो कायसमाचारो सेवितब्बो. ‘‘कायसमाचारम्पाहं देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं. ‘‘वचीसमाचारं…पे… ‘‘परियेसनम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं. यथारूपञ्च खो परियेसनं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपा परियेसना न सेवितब्बा. तत्थ यं जञ्ञा परियेसनं ‘‘इमं खो मे परियेसनं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’’ति, एवरूपा परियेसना सेवितब्बा. ‘‘परियेसनम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
तत्थ यं आह ‘‘सेवितब्बम्पी’’ति, इदं अनुञ्ञातं. यं आह ‘‘न सेवितब्बम्पी’’ति, इदं पटिक्खित्तं. इदं अनुञ्ञातञ्च पटिक्खित्तञ्च.
१७०. तत्थ ¶ कतमो थवो?
‘‘मग्गानट्ठङ्गिको [पस्स ध. प. २७३] सेट्ठो, सच्चानं चतुरो पदा;
विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा’’ति.
अयं थवो.
‘‘तीणिमानि, भिक्खवे, अग्गानि. कतमानि तीणि? यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति सेट्ठमक्खायति पवरमक्खायति ¶ , यदिदं अरहं सम्मासम्बुद्धो. यावता, भिक्खवे, धम्मानं [अ. नि. ४.३४; इतिवु. ८१ पस्सितब्बं] पण्णत्तिसङ्खतानं वा असङ्खतानं वा, विरागो तेसं धम्मानं अग्गमक्खायति सेट्ठमक्खायति पवरमक्खायति, यदिदं मदनिम्मदनो…पे… निरोधो निब्बानं. यावता, भिक्खवे, सङ्घानं पण्णत्ति गणानं पण्णत्ति महाजनसन्निपातानं पण्णत्ति, तथागतसावकसङ्घो तेसं अग्गमक्खायति सेट्ठमक्खायति पवरमक्खायति, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला…पे… पुञ्ञक्खेत्तं लोकस्साति.
‘‘सब्बलोकुत्तरो ¶ सत्था, धम्मो च कुसलक्खतो [कुसलमक्खतो (क.)];
गणो च नरसीहस्स, तानि तीणि विस्सिस्सरे.
‘‘समणपदुमसञ्चयो गणो, धम्मवरो च विदूनं सक्कतो;
नरवरदमको च चक्खुमा, तानि तीणि लोकस्स उत्तरि.
‘‘सत्था च अप्पटिसमो, धम्मो च सब्बो निरुपदाहो;
अरियो च गणवरो, तानि ¶ खलु विस्सिस्सरे तीणि.
‘‘सच्चनामो जिनो खेमो सब्बाभिभू, सच्चधम्मो नत्थञ्ञो तस्स उत्तरि;
अरियसङ्घो निच्चं विञ्ञूनं पूजितो, तानि तीणि लोकस्स उत्तरि.
‘‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च [ये चापि (सी. क.) पस्स सं. नि. ५.३८४] तरन्ति ओघं.
‘‘तं तादिसं देवमनुस्ससेट्ठं;
सत्ता नमस्सन्ति विसुद्धिपेक्खा’’ति.
अयं थवोति.
तत्थ लोकियं सुत्तं द्वीहि सुत्तेहि निद्दिसितब्बं संकिलेसभागियेन च वासनाभागियेन च. लोकुत्तरंपि सुत्तं तीहि सुत्तेहि निद्दिसितब्बं दस्सनभागियेन च भावनाभागियेन च असेक्खभागियेन च. लोकियञ्च लोकुत्तरञ्च. यस्मिं सुत्ते यं यं पदं दिस्सति संकिलेसभागियं वा वासनाभागियं वा, तेन तेन लोकियन्ति निद्दिसितब्बं, दस्सनभागियं वा ¶ भावनाभागियं वा असेक्खभागियं वा यं यं पदं दिस्सति तेन तेन लोकुत्तरन्ति निद्दिसितब्बं.
वासनाभागियं ¶ सुत्तं संकिलेसभागियस्स सुत्तस्स निग्घाताय, दस्सनभागियं सुत्तं वासनाभागियस्स सुत्तस्स निग्घाताय, भावनाभागियं सुत्तं दस्सनभागियस्स सुत्तस्स पटिनिस्सग्गाय, असेक्खभागियं सुत्तं भावनाभागियस्स सुत्तस्स पटिनिस्सग्गाय, असेक्खभागियं सुत्तं दिट्ठधम्मसुखविहारत्थं.
लोकुत्तरं सुत्तं सत्ताधिट्ठानं छब्बीसतिया पुग्गलेहि निद्दिसितब्बं, ते तीहि सुत्तेहि समन्वेसितब्बा दस्सनभागियेन भावनाभागियेन असेक्खभागियेन चाति.
तत्थ दस्सनभागियं सुत्तं पञ्चहि पुग्गलेहि निद्दिसितब्बं एकबीजिना कोलंकोलेन सत्तक्खत्तुपरमेन सद्धानुसारिना धम्मानुसारिना चाति, दस्सनभागियं सुत्तं इमेहि पञ्चहि पुग्गलेहि निद्दिसितब्बं. भावनाभागियं सुत्तं द्वादसहि पुग्गलेहि निद्दिसितब्बं सकदागामिफलसच्छिकिरियाय पटिपन्नेन, सकदागामिना, अनागामिफलसच्छिकिरियाय पटिपन्नेन, अनागामिना ¶ , अन्तरा परिनिब्बायिना, उपहच्च परिनिब्बायिना, असङ्खारपरिनिब्बायिना, ससङ्खारपरिनिब्बायिना, उद्धंसोतेन अकनिट्ठगामिना, सद्धाविमुत्तेन, दिट्ठिप्पत्तेन, कायसक्खिना चाति, भावनाभागियं सुत्तं इमेहि द्वादसहि पुग्गलेहि निद्दिसितब्बं. असेक्खभागियं सुत्तं नवहि पुग्गलेहि निद्दिसितब्बं सद्धाविमुत्तेन, पञ्ञाविमुत्तेन, सुञ्ञतविमुत्तेन, अनिमित्तविमुत्तेन, अप्पणिहितविमुत्तेन, उभतोभागविमुत्तेन समसीसिना पच्चेकबुद्धसम्मासम्बुद्धेहि चाति, असेक्खभागियं सुत्तं इमेहि नवहि पुग्गलेहि निद्दिसितब्बं. एवं लोकुत्तरं सुत्तं सत्ताधिट्ठानं इमेहि छब्बीसतिया पुग्गलेहि निद्दिसितब्बं.
लोकियं सुत्तं सत्ताधिट्ठानं एकूनवीसतिया पुग्गलेहि निद्दिसितब्बं. ते चरितेहि निद्दिट्ठा समन्वेसितब्बा केचि रागचरिता, केचि दोसचरिता, केचि मोहचरिता, केचि रागचरिता च दोसचरिता च, केचि रागचरिता च मोहचरिता च, केचि दोसचरिता च मोहचरिता च, केचि रागचरिता च दोसचरिता च मोहचरिता च, रागमुखे ठितो रागचरितो, रागमुखे ठितो दोसचरितो, रागमुखे ठितो मोहचरितो, रागमुखे ठितो रागचरितो च दोसचरितो च मोहचरितो च, दोसमुखे ठितो दोसचरितो, दोसमुखे ठितो मोहचरितो, दोसमुखे ठितो रागचरितो, दोसमुखे ठितो रागचरितो च दोसचरितो ¶ च मोहचरितो ¶ च, मोहमुखे ठितो मोहचरितो, मोहमुखे ठितो रागचरितो मोहमुखे ठितो दोसचरितो, मोहमुखे ठितो रागचरितो च दोसचरितो च मोहचरितो चाति, लोकियं सुत्तं सत्ताधिट्ठानं इमेहि एकूनवीसतिया पुग्गलेहि निद्दिसितब्बं.
वासनाभागियं सुत्तं सीलवन्तेहि निद्दिसितब्बं, ते सीलवन्तो ¶ पञ्च पुग्गला पकतिसीलं समादानसीलं चित्तप्पसादो समथो विपस्सना चाति, वासनाभागियं सुत्तं इमेहि पञ्चहि पुग्गलेहि निद्दिसितब्बं.
लोकुत्तरं सुत्तं धम्माधिट्ठानं तीहि सुत्तेहि निद्दिसितब्बं दस्सनभागियेन भावनाभागियेन असेक्खभागियेन च.
लोकियञ्च लोकुत्तरञ्च सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च उभयेन निद्दिसितब्बं, ञाणं पञ्ञाय निद्दिसितब्बं पञ्ञिन्द्रियेन पञ्ञाबलेन अधिपञ्ञासिक्खाय धम्मविचयसम्बोज्झङ्गेन सम्मादिट्ठिया तीरणाय सन्तीरणाय धम्मे ञाणेन अन्वये ञाणेन खये ञाणेन अनुप्पादे ञाणेन अनञ्ञातञ्ञस्सामीतिन्द्रियेन अञ्ञिन्द्रियेन अञ्ञाताविन्द्रियेन चक्खुना विज्जाय बुद्धिया भूरिया मेधाय, यं यं वा पन लब्भति, तेन तेन पञ्ञाधिवचनेन निद्दिसितब्बं.
ञेय्यं अतीतानागतपच्चुप्पन्नेहि अज्झत्तिकबाहिरेहि हीनप्पणीतेहि दूरसन्तिकेहि सङ्खतासङ्खतेहि कुसलाकुसलाब्याकतेहि सङ्खेपतो वा छहि आरम्मणेहि निद्दिसितब्बं. ञाणञ्च ञेय्यञ्च तदुभयेन निद्दिसितब्बं, पञ्ञापि आरम्मणभूता ञेय्यं, यं किञ्चि आरम्मणभूतं अज्झत्तिकं वा बाहिरं वा, सब्बं तं सङ्खतेन असङ्खतेन च निद्दिसितब्बं.
दस्सनं भावना [दस्सना भावना (सी.)] सकवचनं परवचनं विसज्जनीयं अविसज्जनीयं कम्मं विपाकोति सब्बत्थ तदुभयं सुत्ते यथा निद्दिट्ठं, तथा उपधारयित्वा लब्भमानतो निद्दिसितब्बं, यं वा पन किञ्चि भगवा अञ्ञतरवचनं भासति, सब्बं तं यथानिद्दिट्ठं धारयितब्बं.
दुविधो हेतु यञ्च कम्मं ये च किलेसा, समुदयो किलेसा. तत्थ ¶ किलेसा संकिलेसभागियेन सुत्तेन निद्दिसितब्बा. समुदयो संकिलेसभागियेन ¶ च वासनाभागियेन च सुत्तेन निद्दिसितब्बो. तत्थ कुसलं चतूहि सुत्तेहि निद्दिसितब्बं वासनाभागियेन दस्सनभागियेन भावनाभागियेन असेक्खभागियेन च. अकुसलं संकिलेसभागियेन सुत्तेन निद्दिसितब्बं ¶ . कुसलञ्च अकुसलञ्च तदुभयेन [तदुभयेहि (सी.)] निद्दिसितब्बं. अनुञ्ञातं भगवतो अनुञ्ञाताय निद्दिसितब्बं, तं पञ्चविधं संवरो पहानं भावना सच्छिकिरिया कप्पियानुलोमोति, यं दिस्सति तासु तासु भूमीसु, तं कप्पियानुलोमेन निद्दिसितब्बं. पटिक्खित्तं भगवता पटिक्खित्तकारणेन निद्दिसितब्बं. अनुञ्ञातञ्च पटिक्खित्तञ्च तदुभयेन निद्दिसितब्बं. थवो पसंसाय निद्दिसितब्बो. सो पञ्चविधेन वेदितब्बो भगवतो धम्मस्स अरियसङ्घस्स अरियधम्मानं सिक्खाय लोकियगुणसम्पत्तियाति. एवं थवो पञ्चविधेन निद्दिसितब्बो.
इन्द्रियभूमि नवहि पदेहि निद्दिसितब्बा, किलेसभूमि नवहि पदेहि निद्दिसितब्बा, एवमेतानि अट्ठारस पदानि होन्ति नव पदानि कुसलानि नव पदानि अकुसलानीति, तथाहि वुत्तं ‘‘अट्ठारस मूलपदा कुहिं दट्ठब्बा, सासनप्पट्ठाने’’ति. तेनाह आयस्मा महाकच्चायनो –
‘‘नवहि च पदेहि कुसला, नवहि च युज्जन्ति अकुसलप्पक्खा;
एते खलु मूलपदा, भवन्ति अट्ठारस पदानी’’ति.
नियुत्तं सासनप्पट्ठानं.
एत्तावता ¶ समत्ता नेत्ति या आयस्मता महाकच्चायनेन भासिता भगवता अनुमोदिता मूलसङ्गीतियं सङ्गीताति.
नेत्तिप्पकरणं निट्ठितं.