📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

नेत्तिप्पकरण-टीका

गन्थारम्भकथावण्णना

संवण्णनारम्भे (दी. नि. टी. १.गन्थारम्भकथावण्णना; म. नि. टी. १.१ गन्थारम्भकथावण्णना; सं. नि. टी. १.१.१ गन्थारम्भकथावण्णना) रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहणधारणादिक्कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थं. अथ वा मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्चभावतो, पण्डितेहि सम्माचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्जनतो च संवण्णनायं रतनत्तयपणामकिरिया. अथ वा रतनत्तयपणामकरणं पूजनीयपूजापुञ्ञविसेसनिब्बत्तनत्थं, तं अत्तनो यथालद्धसम्पत्तिनिमित्तस्स कम्मस्स बलानुप्पदानत्थं, अन्तरा च तस्स असङ्कोचनत्थं, तदुभयं अनन्तरायेन अट्ठकथाय परिसमापनत्थं. इदमेव च पयोजनं आचरियेन इधाधिप्पेतं. तथा हि वक्खति ‘‘वन्दनाजनितं…पे… तस्स तेजसा’’ति. वत्थुत्तयपूजा हि निरतिसयपुञ्ञक्खेत्तसम्बुद्धिया अपरिमेय्यप्पभावो पुञ्ञातिसयोति बहुविधन्तरायेपि लोकसन्निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति, भयादिउपद्दवञ्च निवारेति. यथाह –

‘‘पूजारहे पूजयतो, बुद्धे यदि व सावके’’ति. (ध. प. १९५; अप. थेर १.१०.१) च,

तथा

‘‘ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना, अग्गे खो पन पसन्नानं अग्गो विपाको होती’’ति (अ. नि. ४.३४; इतिवु. ९०) च,

तथा –

‘‘‘बुद्धो’ति कित्तयन्तस्स, काये भवति या पीति;

वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स;

‘‘‘धम्मो’ति…पे… ‘सङ्घो’ति…पे… दीपस्सा’’ति. (दी. नि. अट्ठ. १.६; इतिवु. अट्ठ ९०; दी. नि. टी. १.गन्थारम्भकथावण्णना; म. नि. टी. १.१; अ. नि. टी. २.४.३४) च,

तथा –

‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोहपरियुट्ठितं चित्तं होती’’ति (अ. नि. ६.१०; ११.११) च,

तथा –

‘‘अरञ्ञे रुक्खमूले वा…पे…;

भयं वा छम्भितत्तं वा, लोमहंसो न हेस्सती’’ति. (सं. नि. १.२४९) च;

तत्थ यस्स रतनत्तयस्स वन्दनं कत्तुकामो, तस्स गुणातिसययोगसन्दस्सनत्थं ‘‘महाकारुणिक’’न्तिआदिना गाथात्तयमाह. गुणातिसययोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतप्पयोजनं साधेतीति. तत्थ यस्सा संवण्णनं कत्तुकामो, सा नेत्ति विसेसतो यथानुलोमसासनसन्निस्सया, तस्स च विचित्ताकारप्पवत्तिविभाविनी. तथा हि सुत्तन्तदेसना न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पञ्ञाप्पधाना, अथ खो करुणापञ्ञाप्पधानाति तदुभयप्पधानदेसनाविसेसविभावनं ताव सम्मासम्बुद्धस्स थोमनं कातुं तम्मूलकत्ता सेसरतनानं ‘‘महाकारुणिकं नाथ’’न्तिआदि वुत्तं.

तत्थ किरतीति (दी. नि. टी. १.गन्थारम्भकथावण्णना; म. नि. टी. १.१; सं. नि. टी. १.१.१; अ. नि. टी. १.१.१) करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो. अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधतीति अत्थो . कम्पनं करोतीति वा करुणा, परदुक्खे सति साधूनं हदयखेदं करोतीति अत्थो. कमिति वा सुखं, तं रुन्धतीति करुणा. एसा हि परदुक्खापनयनकामतालक्खणा, अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति अत्थो. किरियति दुक्खितेसु पसारियतीति वा करुणा, करुणाय नियुत्तोति कारुणिको यथा ‘‘दोवारिको’’ति (अ. नि. ७.६७). यथा हि द्वारट्ठानतो अञ्ञत्थ वत्तमानोपि द्वारपटिबद्धजीविको पुरिसो द्वारानतिवत्तवुत्तिताय द्वारे नियुत्तोति ‘‘दोवारिको’’ति वुच्चति, एवं भगवा मेत्तादिवसेन करुणाविहारतो अञ्ञत्थ वत्तमानोपि करुणानतिवत्तवुत्तिताय करुणाय नियुत्तोति ‘‘कारुणिको’’ति वुच्चति. महाभिनीहारतो पट्ठाय हि याव महापरिनिब्बाना लोकहितत्थमेव लोकनाथा तिट्ठन्तीति. महन्तो कारुणिकोति महाकारुणिको. सतिपि भगवतो तदञ्ञगुणानम्पि वसेन महन्तभावे कारुणिकसद्दसन्निधानेन वुत्तत्ता करुणावसेनेवेत्थ महन्तभावो वेदितब्बो यथा ‘‘महावेय्याकरणो’’ति. एवञ्च कत्वा ‘‘महाकारुणिको’’ति इमिना पदेन पुग्गलाधिट्ठानेन सत्थु महाकरुणा वुत्ता होति.

अपरो नयो – अत्थसाधनतो करुणं करुणायनं करुणासम्पवत्तनं अरहतीति कारुणिको. भगवतो हि सब्बञ्ञुताय अनवसेसतो सत्तानं हितं, हितुपायञ्च जानतो, तत्थ च अकिलासुनो हितेसिता सत्थिका, न तथा अञ्ञेसन्ति. अथ वा करुणा करुणायनं सीलं पकति सभावो एतस्साति कारुणिको. भगवा हि पथवीफस्सादयो विय कक्खळफुसनादिसभावा करुणासभावो सभावभूतकरुणोति अत्थो. सेसं पुरिमसदिसमेव. अथ वा महाविसयताय, महानुभावताय, महप्फलताय च महती करुणाति महाकरुणा. भगवतो हि करुणा निरवसेसेसु सत्तेसु पवत्तति, पवत्तमाना च अनञ्ञसाधारणा पवत्तति, दिट्ठधम्मिकादिभेदञ्च महन्तमेव सत्तानं हितसुखं एकन्ततो निप्फादेति, महाकरुणाय नियुत्तोति महाकारुणिको, तं महाकारुणिकं. सेसं सब्बं वुत्तनयेनेव वेदितब्बं. सुमागधादिपदानं विय चेत्थ सद्दसिद्धि वेदितब्बा.

नाथतीति नाथो, वेनेय्यानं हितसुखं आसीसति पत्थेतीति अत्थो, मेत्तायनवसेन चेत्थ हितसुखासीसनं वेदितब्बं, न करुणायनवसेन पठमपदेन वुत्तत्ता. अथ वा नाथति वेनेय्यगतं किलेसब्यसनं उपतापेतीति नाथो, नाथतीति वा नाथो, याचतीति अत्थो. भगवा हि ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता’’तिआदिना (अ. नि. ८.७, ८) सत्तानं तं तं हितप्पटिपत्तिं याचित्वापि महाकरुणाय समुस्साहितो ते तत्थ नियोजेति. परमेन वा चित्तिस्सरियेन समन्नागतो, सब्बसत्ते वा सीलादिगुणेहि ईसति अभिभवतीति परमिस्सरो भगवा ‘‘नाथो’’ति वुच्चति, तं नाथं.

ञातब्बन्ति ञेय्यं, अतीतादिभेदभिन्नं सब्बं सङ्खतं, असङ्खतञ्च. सङ्गरणट्ठेन सागरो, पतितपतितानं अत्तनो पुथुलगम्भीरभावेहि संसीदनं निम्मुज्जनं करोतीति अत्थो. सं-सद्दस्स चेत्थ ‘‘साभावो, सारागो’’तिआदीसु (ध. स. ३८९, ३९१) विय निरुत्तिनयेन दट्ठब्बो. सङ्गरणट्ठेनाति वा सङ्गरकरणट्ठेन, ठितधम्मताय ‘‘अयं मे मरियादा, इमं वेलं नातिक्कमामी’’ति लोकेन सङ्गरं सङ्केतं करोन्तो विय होतीति अत्थो. सङ्गरणं वा समन्ततो गलनं सन्दनं उदकेन करोतीति सागरो. कप्पवुट्ठानकाले हि महासमुद्दो इतो चितो च पग्घरित्वा सकलं लोकधातुं एकोघं करोतीति. लोकिया पन वदन्ति ‘‘सागरस्स रञ्ञो पुत्तेहि सागरेहि निब्बत्तितो खतोति सागरो, पुरत्थिमो समुद्दप्पदेसो, तंसम्बन्धताय रुळ्हिवसेन सब्बोपि समुद्दो तथा वोहरीयती’’ति. सागरसदिसत्ता सागरो, ञेय्यमेव सागरोति ञेय्यसागरो. सदिसता चेत्थ पुथुलदुत्तरगम्भीरानादिकालिकताहि वेदितब्बा, निहीनं चेतमोपम्मं. तथा हि ञेय्यस्सेव सातिसया पुथुलता अपरिमाणलोकधातुब्यापनतो, सब्बञ्ञुतञ्ञाणस्सेव तरणीयताय दुत्तरता, गम्भीरता, आदिकोटिरहिता च पवत्ति, न इतरस्स परिच्छिन्नदेसत्ता बाहिरकवीतरागेहिपि इत्तरेन खणेन अतिक्कमितब्बत्ता, परिमितगम्भीरत्ता, परिमितकालत्ता च. ञेय्यसागरस्स पारं परियन्तं गतोति ञेय्यसागरपारगू, तं ञेय्यसागरपारगुं.

गमनञ्चेत्थ ञाणगमनमेव, न इतरं ञेय्यग्गहणतो, तं पन ञाणं दुविधं सम्मसनपटिवेधभेदतो, तथा हेतुफलभेदतो. तत्थ ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०; पेटको. २३) करुणायनवसेनेव अभिनिविसित्वा अनेकाकारवोकारे सङ्खारे सम्मसन्तं भगवतो सम्मसनञाणं छत्तिंसकोटिसतसहस्समुखेन ञेय्यसागरं अज्झोगाहेत्वा तस्स पारं परियन्तं अगमासि, यं ‘‘महावजिरञाण’’न्ति वुच्चति. पटिवेधञाणं पन सब्बञ्ञुतञ्ञाणपदट्ठानं आसवक्खयञाणं, आसवक्खयञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं, यं ‘‘महाबोधी’’ति वुच्चति. पारगमनञ्च तस्स किच्चसिद्धिया, समत्थताय च वेदितब्बं. तथा यथावुत्तं सम्मसनञाणं हेतु, इतरं फलं. सह सम्मसनञाणेन वा आसवक्खयञाणं हेतु, सब्बञ्ञुतञ्ञाणं फलं तदानिसंसभावतोति वेदितब्बं.

वन्देति नमामि, अभित्थवामि वा. सण्हट्ठेन निपुणा, अनुपचितञाणसम्भारानं अगाधट्ठेन गम्भीरा, एकत्तादिभेदतो नन्दियावट्टादिविभागतो च विचित्रा विसिट्ठा नानाविधा नया एतिस्साति निपुणगम्भीरविचित्रनया, निपुणगम्भीरविचित्रनया देसना अस्साति निपुणगम्भीरविचित्रनयदेसनो, तं निपुण…पे… देसनं. नयतीति वा नयो, पाळिगति, सा च वुत्तनयेन अत्थतो निपुणा, अत्थतो ब्यञ्जनतो च गम्भीरा, सङ्खेपवित्थारानुलोमादिप्पवत्तिया नानाविधताय विचित्रा. तथा हि पञ्ञत्तिअनुपञ्ञत्तिआदिवसेन, संकिलेसभागियादिलोकियादितदुभयवोमिस्सतादिवसेन, कुसलादिखन्धादिसङ्गहादिसमयविमुत्तादिठपनादिकुसलमूलादितिकपट्ठानादिवसेन च अनेकविधा पाळिगतीति.

तत्थ (दी. नि. टी. १.गन्थारम्भकथावण्णना) द्वीहाकारेहि भगवतो थोमना वेदितब्बा अत्तहितसम्पत्तितो, परहितप्पटिपत्तितो च. तेसु अत्तहितसम्पत्ति अनावरणञाणाधिगमतो, सवासनानं सब्बेसं किलेसानं अच्चन्तप्पहानतो च वेदितब्बा, परहितप्पटिपत्ति लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मदेसनतो, पटिविरुद्धेसुपि निच्चं हितज्झासयञाणपरिपाककालागमनतो च वेदितब्बा. सा पनेत्थ पयोगतो, आसयतो च दुविधा, परहितप्पटिपत्ति, यथावुत्तभेदा दुविधा च अत्तहितसम्पत्ति पकासिता होति. कथं? ‘‘महाकारुणिक’’न्ति इमिना आसयतो , ‘‘निपुण…पे… देसन’’न्ति इमिना पयोगतो, ‘‘नाथ’’न्ति इमिना पन उभयथापि भगवतो परहितप्पटिपत्ति पकासिता करुणाकिच्चदीपनतो, ‘‘ञेय्यसागरपारगु’’न्ति इमिना सातिसयं अत्तहितसम्पत्ति परमुक्कंसगतञाणकिच्चदीपनतो.

अथ वा तीहाकारेहि भगवतो थोमना वेदितब्बा हेतुतो, फलतो, उपकारतो च. तत्थ हेतु महाकरुणा, सा पन पठमपदेन सरूपेनेव दस्सिता. फलं चतुब्बिधं ञाणसम्पदा पहानसम्पदा आनुभावसम्पदा रूपकायसम्पदा चाति. तासु पधानभूता ञाणपहानसम्पदा ‘‘ञेय्यसागरपारगु’’न्ति इमिना पदेन पकासिता. पधाने हि दस्सिते अविनाभावतो इतरम्पि द्वयं दस्सितमेव होति. न हि बुद्धानं आनुभावरूपकायसम्पत्तीहि विना कदाचिपि धम्मकायसिरी वत्ततीति. उपकारो अनन्तरं अबाहिरं कत्वा तिविधयानमुखेन विमुत्तिधम्मदेसना, सा ‘‘नाथं, निपुण…पे… देसन’’न्ति पदद्वयेन पकासिताति वेदितब्बं.

तत्थ (दी. नि. टी. १.गन्थारम्भकथावण्णना) ‘‘महाकारुणिक’’न्ति एतेन सम्मासम्बोधिया मूलं दस्सेति. महाकरुणासञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधिं अधिगतोति करुणा सम्मासम्बोधिया मूलं. ‘‘ञेय्यसागरपारगु’’न्ति एतेन पुब्बभागप्पटिपत्तिया सद्धिं सम्मासम्बोधिं दस्सेति. अनावरणञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च अनावरणञाणं ‘‘सम्मासम्बोधी’’ति वुच्चति. वुत्तप्पभेदं पन सम्मसनञाणं सह पञ्ञापारमिया तस्सा पुब्बभागपटिपदा. तस्सा हि आनुभावेन लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोगसस्सतुच्छेदादिअन्तद्वयविरहिता उक्कंसपारमिप्पत्ता मज्झिमा पटिपदा भावनापारिपूरिं गता. ‘‘नाथ’’न्ति इमिना सम्मासम्बोधिया फलं दस्सेति लोकत्तयनायकभावदीपनतो. तथा हि सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया, सदेवमनुस्साय पजाय अच्चन्तुपकारिताय अपरिमितनिरुपमभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं अनुत्तरगारवट्ठानभूतताय च ‘‘नाथो’’ति वुच्चतीति. ‘‘निपुण…पे… देसन’’न्ति इमिना सम्मासम्बोधिया पयोजनं दस्सेति. संसारमहोघतो सत्तसन्तारणत्थञ्हि भगवता सम्मासम्बोधि अभिपत्थिता, तञ्च सत्तसन्तारणं यथावुत्तदेसनासम्पत्तिया समिज्झति तदविनाभावतो. इमिना भगवतो सातिसया परहितप्पटिपत्ति दस्सिता, इतरेहि अत्तहितसम्पत्तीति तदुभयेन अत्तहिताय पटिपन्नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दीपेति, तेन च अनुत्तरदक्खिणेय्यभावं, उत्तमवन्दनीयभावं, अत्तनो च वन्दनकिरियाय खेत्तङ्गतभावं दीपेति.

एत्थ च यथा ‘‘महाकारुणिक’’न्ति इमिना पदेन भगवतो महाकरुणा दस्सिता, एवं ‘‘ञेय्यसागरपारगु’’न्ति एतेन महापञ्ञा दस्सिता. तेसु करुणाग्गहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो भगवतो सब्बलोकियगुणसम्पत्ति दस्सिता होति, पञ्ञाग्गहणेन सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति. तदुभयग्गहणसिद्धो एव चत्थो नाथसद्देन पकासीयति. करुणावचनेन उपगमनं निरुपक्किलेसं दस्सेति, पञ्ञावचनेन अपगमनं. तथा करुणाग्गहणेन लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति लोकवोहारविसयत्ता करुणाय, पञ्ञाग्गहणेन समञ्ञाय अनतिधावनं. सभावानवबोधेन हि धम्मानं समञ्ञं अतिधावित्वा सत्तादिसम्मसनं होतीति. तथा करुणाग्गहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्ञाग्गहणेन तीसु कालेसु अप्पटिहतञाणं, चतुसच्चञाणं, चतुपटिसम्भिदाञाणं, चतुवेसारज्जञाणं. करुणाग्गहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता सेसासाधारणञाणानि, छ अभिञ्ञा, अट्ठसु परिसासु (म. नि. १.१५१, १७८) अकम्पनञाणानि, दस बलानि, चुद्दस बुद्धञाणानि, सोळस ञाणचरिया, अट्ठारस बुद्धधम्मा (महानि. ६९, १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५; दी. नि. अट्ठ. ३.३०५; विभ. मूलटी. सुत्तन्तभाजनीयवण्णना; दी. नि. टी. ३.१४१), चतुचत्तालीस ञाणवत्थूनि सत्तसत्तति ञाणवत्थूनीति (सं. नि. २.३४) एवमादीनं अनेकेसं पञ्ञाप्पभेदानं वसेन ञाणचारं दस्सेति.

तथा करुणाग्गहणेन चरणसम्पत्ति, पञ्ञाग्गहणेन विज्जासम्पत्ति. करुणाग्गहणेन सत्ताधिपतिता, पञ्ञाग्गहणेन धम्माधिपतिता. करुणाग्गहणेन लोकनाथभावो, पञ्ञाग्गहणेन अत्तनाथभावो. तथा करुणाग्गहणेन पुब्बकारिभावो, पञ्ञाग्गहणेन कतञ्ञुता. करुणाग्गहणेन अपरन्तपता, पञ्ञाग्गहणेन अनत्तन्तपता. करुणाग्गहणेन वा बुद्धकरधम्मसिद्धि, पञ्ञाग्गहणेन बुद्धभावसिद्धि. तथा करुणाग्गहणेन परेसं तारणं, पञ्ञाग्गहणेन सयं तारणं. तथा करुणाग्गहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्ञाग्गहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति. सब्बेसञ्च बुद्धगुणानं करुणा आदि तंनिदानभावतो, पञ्ञा परियोसानं ततो उत्तरि करणीयाभावतो, इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति. तथा करुणावचनेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति. करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति. पञ्ञावचनेन पञ्ञाक्खन्धो. सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मज्झे, पञ्ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणा सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता. एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं, अञ्ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं. तेनेवाह –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो;

खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०४; ३.१४१; म. नि. अट्ठ. ३.४२५; उदा. अट्ठ. ५३; अप. अट्ठ. २.७.२०; बु. वं. अट्ठ. ४.४; चरिया. अट्ठ. निदानकथा, पकिण्णककथा; दी. नि. टी. १.गन्थारम्भकथावण्णना; म. नि. टी. १.१; सं. नि. टी. १.१.१; अ. नि. टी. १.१.१; वजिर. टी. गन्थारम्भकथा; सारत्थ. टी. १.गन्थारम्भकथावण्णना);

तेनेव च आयस्मता सारिपुत्तत्थेरेनापि बुद्धगुणपरिच्छेदनं पति अनुयुत्तेन ‘‘नो हेतं, भन्ते’’ति (दी. नि. २.१४५) पटिक्खिपित्वा ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी. नि. २.१४६) वुत्तं.

एवं सङ्खेपेन सकलसब्बञ्ञुगुणेहि भगवन्तं अभित्थवित्वा इदानि सद्धम्मं थोमेतुं ‘‘विज्जाचरणसम्पन्ना’’तिआदिमाह. तत्थ विज्जाचरणसम्पन्ना हुत्वाति वचनसेसो. विन्दियं धम्मानं सलक्खणं, सामञ्ञलक्खणञ्च विन्दतीति विज्जा, लोभक्खन्धादीनि वा विज्झनट्ठेन विज्जा, चतुन्नं वा अरियसच्चानं विदितकरणट्ठेन विज्जाति एवं तावेत्थ वचनत्थतो विज्जा वेदितब्बा. पभेदतो पन तिस्सोपि विज्जा विज्जा भयभेरवसुत्ते आगतनियामेनेव, अट्ठपि विज्जा विज्जा अम्बट्ठसुत्तादीसु (दी. नि. १.२७८ आदयो) आगतनियामेनेव. चरन्ति तेहीति चरणानि, सीलसंवरादयो पञ्चदस धम्मा, इति इमाहि विज्जाहि, इमेहि च चरणेहि सम्पन्ना सम्पन्नागताति विज्जाचरणसम्पन्ना.

येनाति येन धम्मेन करणभूतेन, हेतुभूतेन च. तत्थ मग्गधम्मस्स करणत्थो वेदितब्बो निय्यानकिरियासाधकतमभावतो, निब्बानधम्मस्स हेतुअत्थो आरम्मणपच्चयभावतो. पच्चयत्थो हि अयं हेत्वत्थो. परियत्तिधम्मस्सपि हेतुअत्थो युज्जतेव परम्पराय हेतुभावतो. फलधम्मे पन उभयम्पि सम्भवति. कथं? ‘‘ताय सद्धाय अवूपसन्ताया’’ति वचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिप्पस्सद्धिप्पहानकिच्चताय फलस्स निय्यानानुगुणता, निय्यानपरियोसानता चाति इमिना परियायेन सिया करणत्थो निय्यानकिरियाय. सकदागामिमग्गविपस्सनादीनं पन उपनिस्सयपच्चयभावतो सिया हेतुअत्थो. एवञ्च कत्वा अग्गप्पसादसुत्तादीसु (इतिवु. ९०) अग्गादिभावेन अग्गहितापि फलपरियत्तिधम्मा छत्तमाणवकविमानादीसु (वि. व. ८८६ आदयो) सरणीयभावेन गहिताति तेसं मग्गनिब्बानानं विय महाअट्ठकथायं सरणभावो उद्धटो. विसेसतो चेत्थ मग्गपरियापन्ना एव विज्जाचरणधम्मा वेदितब्बा. ते हि निप्परियायेन निय्यानकिरियाय साधकतमभूता, न इतरे. इतरेसं पन निय्यानत्थताय निय्यानता. यदि एवं कस्मा ‘‘विज्जाचरणसम्पन्ना हुत्वा’’ति वुत्तं, निय्यानसमकालमेव हि यथावुत्तविज्जाचरणसम्पत्तिसमधिगमोति? नायं विरोधो समानकालताय एव अधिप्पेतत्ता यथा ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.२०४, ४००; ३.४२१, ४२५, ४२६; सं. नि. २.४३-४५; ४.६०; कथा. ४६५, ४६७). सम्पन्नाति वा पदस्स वत्तमानकालत्थता वेदितब्बा ‘‘उप्पन्ना धम्मा’’ति (ध. स. तिकमातिका १७) एत्थ उप्पन्नसद्दस्स विय. एवञ्च कत्वा वचनसेसमन्तरेनेव पदयोजना सिद्धा होति. ‘‘येना’’ति च पदं उभयत्थ सम्बन्धितब्बं ‘‘येन धम्मेन विज्जाचरणसम्पन्ना, येन धम्मेन निय्यन्ती’’ति.

लोकतोति खन्धादिलोकतो, वट्टतोति अत्थो. न्ति तं मग्गनिब्बानफलपरियत्तिभेदं धम्मं. उत्तमन्ति सेट्ठं. तथा हेस अत्तना उत्तरितरस्स अभावेन ‘‘अनुत्तरो’’ति वुच्चति. तत्थ मग्गस्स निय्यानहेतुआदिअत्थेन, निब्बानस्स निस्सरणविवेकादिअत्थेन, फलस्स अरियसन्तभावादिअत्थेन च सेट्ठता वेदितब्बा. स्वायमत्थो ‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (इतिवु. ९०; अ. नि. ४.३४) आदिसुत्तपदानुसारेन विभावेतब्बो.

धम्मन्ति यथानुसिट्ठं पटिपज्जमाने अपायतो, संसारतो च अपतमाने कत्वा धारेतीति धम्मो. सम्मा, सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो, सब्बञ्ञुताअनावरणञाणो समन्तचक्खु भगवा, तेन यथा सम्मासम्बोधिसमधिगमेनेव सब्बे बुद्धगुणा सम्पापुणीयन्ति, एवं सम्मदेव आसेवनाय भावनाय बहुलीकिरियाय सम्मापटिपत्तिया सम्मदेव पच्चवेक्खणाय सक्कच्चं धम्मदेसनाय वेनेय्यसन्तानेसु पतिट्ठापनेन –

‘‘अरियं , वो भिक्खवे, सम्मासमाधिं देसेस्सामि (म. नि. ३.१३६; पेटको. २४). मग्गानट्ठङ्गिको सेट्ठो (ध. प. २७३; नेत्ति. १७०; पेटको. ३०). यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायति (इतिवु. ९०; अ. नि. ४.३४). एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया (दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३६७, ३८४). धम्मं, वो भिक्खवे, देसेस्सामि आदिकल्याण’’न्ति (म. नि. ३.४२०; नेत्ति. ५) –

आदिवचनेहि, अभित्थवनेन च पूजितो मानितो अपचितोति सम्मासम्बुद्धपूजितो, तं सम्मासम्बुद्धपूजितं धम्मं वन्देति सम्बन्धो.

अयं पनेत्थ सङ्खेपत्थो – यस्स धम्मस्स अधिगमने विज्जासम्पन्ना चेव होन्ति चरणसम्पन्ना च, सब्बवट्टदुक्खतो च निय्यन्ति, तमेव अरियानं सकलगुणसमङ्गिभावनिमित्तं, अनवसेसदुक्खनिस्सरणहेतुभूतञ्च उत्तमं पवरं सद्धिं परियत्तिधम्मेन नवविधं लोकुत्तरधम्मं भगवतापि सम्मापटिपत्तिआदिविधिना पूजितं नमामि, अभित्थवामि वाति.

एत्थ च ‘‘येन लोकतो निय्यन्ति, विज्जाचरणसम्पन्ना च होन्ती’’ति पदद्वयेन यथाक्कमं धम्मस्स भावेतब्बभावो, सच्छिकातब्बभावो च वुत्तो. तेसु पठमेन विज्जासम्पत्तिया धम्मं थोमेति, दुतियेन विमुत्तिसम्पत्तिया. तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय. पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय. पठमेन वा खयञाणभावेन, दुतियेन अनुप्पादञाणभावेन. अथ वा पुरिमेन विज्जूपमताय, दुतियेन वजिरूपमताय. पुरिमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया. तथा पठमेन निय्यानभावेन, दुतियेन निस्सरणभावेन. पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन. पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन. पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति. अथ वा पठमेन निय्यानिकभावदस्सनतो स्वाक्खातताय धम्मं थोमेति, दुतियेन सच्छिकातब्बभावतो सन्दिट्ठिकताय. तथा पुरिमेन अकालिकताय, पच्छिमेन एहिपस्सिकताय. पुरिमेन वा ओपनेय्यिकताय, पच्छिमेन पच्चत्तं वेदितब्बताय धम्मं थोमेति.

‘‘उत्तम’’न्ति च एतेन अञ्ञस्स विसिट्ठस्स अभावदीपनेन परिपुण्णताय धम्मं थोमेति , ‘‘सम्मासम्बुद्धपूजित’’न्ति एतेन परिसुद्धताय. सब्बदोसापगमेन हिस्स पूजनीयता. परिसुद्धताय चस्स पहानसम्पदा, परिपुण्णताय पभवसम्पदा. पहानसम्पत्तिया च भावनापारिपूरी अनवसेसदोससमुग्घाटनतो, पभवसम्पत्तिया सच्छिकिरियनिब्बत्ति ततुत्तरि करणीयाभावतो. अनञ्ञसाधारणताय हि उत्तमोति. तथा भावेतब्बभावेनस्स सह पुब्बभागसीलादीहि सेक्खा सीलसमाधिपञ्ञाक्खन्धा, सच्छिकातब्बभावेन सह असङ्खताय धातुया असेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्तीति.

एवं सङ्खेपेन सब्बसद्धम्मगुणेहि सद्धम्मं थोमेत्वा इदानि अरियसङ्घं थोमेतुं ‘‘सीलादिगुणसम्पन्नो’’तिआदि वुत्तं. तत्थ सीलादिगुणसम्पन्नोति सीलसमाधिपञ्ञाविमुत्तियादिगुणेहि सम्पन्नो समन्नागतो, सम्पन्नसीलादिगुणो वा. अरियानञ्हि तंतंमग्गवज्झकिलेसप्पहानेन हतपटिपक्खा सुविसुद्धा सीलादयो ‘‘सम्पन्ना’’ति वत्तब्बतं अरहन्ति , न पुथूज्जनानं, यतो ‘‘सुप्पटिपन्नो’’तिआदिना (म. नि. १.७४; अ. नि. ६.१०; उदा. १८) अरियसङ्घो थोमीयति. अथ वा सीलादिगुणसम्पन्नोति परिपुण्णसीलादिगुणो. अरियपुग्गलानञ्हि अरियसच्चप्पटिवेधेन सहेव यथारहं सेक्खासेक्खा सीलादिधम्मक्खन्धा पारिपूरिं गच्छन्तीति. ठितो मग्गफलेसूति मग्गेसु, फलेसु च ठितो, मग्गट्ठो, फलट्ठो चाति अत्थो. योति अनियमतो अरियसङ्घं निद्दिसति, तस्स ‘‘त’’न्ति इमिना नियमं वेदितब्बं.

ननु च अरियसङ्घे न सब्बे अरियपुग्गला मग्गट्ठा, नापि सब्बे फलट्ठाति? सच्चमेतं, अवयवधम्मेन पन समुदायं निद्दिसन्तो एवमाह यथा ‘‘समं चुण्ण’’न्ति. यथा हि योगचुण्णस्स अवयवेसु लब्भमानो समभावो समुदाये अपदिसीयति ‘‘समं चुण्ण’’न्ति, एवं अरियसङ्घस्स अवयवभूतेसु अरियपुग्गलेसु लब्भमानो मग्गट्ठफलट्ठभावो समुदायभूते अरियसङ्घे ठितो ‘‘मग्गफलेसू’’ति अपदिट्ठोति वेदितब्बं.

आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो, सदेवकेन च लोकेन ‘‘सरण’’न्ति अरणीयतो अरियो, दिट्ठिसीलसामञ्ञेन संहतत्ता सङ्घो, अरियो च सो सङ्घो चाति अरियसङ्घो, तं अरियसङ्घं. पुज्जभवफलनिब्बत्तनतो अत्तनो सन्तानं पुनातीति वा पुञ्ञं, खित्तं वुत्तं बीजं विरुहनट्ठानताय तायति रक्खतीति खेत्तं केदारादि, खेत्तं वियाति खेत्तं, सत्तानं पुञ्ञस्स महप्फलभावकरणेन विरुहनट्ठानताय खेत्तन्ति पुञ्ञक्खेत्तं. अनुत्तरं वन्देति सम्बन्धो.

एत्थ च ‘‘सीलादिगुणसम्पन्नो’’ति एतेन अरियसङ्घस्स भगवतो अनुजातपुत्ततं दस्सेति, तेनस्स पभवसम्पदा दीपिता होति. ‘‘ठितो मग्गफलेसू’’ति एतेन पहानसम्पदं, ञाणसम्पदञ्च दस्सेति किलेसानं समुच्छेदप्पटिप्पस्सद्धिप्पहानदीपनतो, मग्गफलञाणाधिगमदीपनतो च. ‘‘अरियसङ्घ’’न्ति एतेन पभवसम्पदं सब्बसङ्घानं अग्गभावदीपनतो, सदेवकेन च लोकेन अरणीयभावदीपनतो. ‘‘पुञ्ञक्खेत्तं अनुत्तर’’न्ति एतेन लोकस्स बहूपकारतं दस्सेति अग्गदक्खिणेय्यभावदीपनतो.

तथा ‘‘सीलादिगुणसम्पन्नो’’ति इदं अरियसङ्घस्स सम्माउजुञायसामीचिप्पटिपन्नभावदीपनं. ‘‘ठितो मग्गफलेसू’’ति इदं सतिपि सन्तानविभागेन अनेकभावे चतुपुरिसयुगअट्ठपुरिसपुग्गलभावदीपनं. ‘‘अरियसङ्घ’’न्ति इदं आहुनेय्यादिभावदीपनं. ‘‘पुञ्ञक्खेत्तं अनुत्तर’’न्ति इदं लोकस्स हितसुखाय पटिपन्नतादीपनं. तथा ‘‘ठितो मग्गफलेसू’’ति इदं अरियसङ्घस्स लोकुत्तरसरणगमनसब्भावदीपनं, तेनस्स भगवतो ओरसपुत्तभावो दस्सितो होति. ‘‘सीलादिगुणसम्पन्नो’’ति इमिना पनस्स विहतविधस्तकिलेसा अनवसेसा सेक्खासेक्खा सीलादिधम्मक्खन्धा दस्सिता. ‘‘अरियसङ्घं पुञ्ञक्खेत्तं अनुत्तर’’न्ति इमिना तेसं तेसञ्ञेव यथावुत्तगुणविसेसानं सुपरिसुद्धतं दीपेति. तेनस्स महानुभावतं, अनुत्तरदक्खिणेय्यभावं, वन्दनारहभावं, अत्तनो च वन्दनाकिरियाय खेत्तङ्गतभावं दीपेति. सरणगमनञ्च सावकानं सब्बगुणानं आदि, सपुब्बभागप्पटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा सीलक्खन्धादयो परियोसानन्ति आदिमज्झपरियोसानकल्याणा सब्बे अरियसङ्घगुणा इमाय गाथाय पकासिताति वेदितब्बं.

एवं गाथात्तयेन सङ्खेपतो सकलगुणसंकित्तनमुखेन रतनत्तयस्स पणामं कत्वा इदानि तं निपच्चकारं यथाधिप्पेते पयोजने परिणामेन्तो ‘‘वन्दनाजनित’’न्ति गाथमाह. तत्थ वन्दनाजनितन्ति वन्दनाकारेन निब्बत्तितं, रतनत्तयगुणाभित्थवनवसेन, निपच्चकारवसेन वा उप्पादितन्ति अत्थो. इतीति एवं ‘‘महाकारुणिक’’न्तिआदिप्पकारेन. रतिजननट्ठेन रतनं, बुद्धधम्मसङ्घा, चित्तीकतादिभावो वा रतनट्ठो. वुत्तञ्हेतं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (खु. पा. अट्ठ. ६.३; दी. नि. अट्ठ. २.३३; सं. नि. ५.२२३; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. ५०; दी. नि. टी. १.गन्थारम्भकथा; म. नि. टी. १.४; सं. नि. टी. १.१.४; अ. नि. टी. १.१.४; सारत्थ. टी. १.गन्थारम्भकथावण्णना);

चित्तीकतभावादयो च अनञ्ञसाधारणा बुद्धादीसु एव लब्भन्ति, रतनानं तयं रतनत्तयं, तस्मिं रतनत्तये. हतन्तरायोति विधस्तउपद्दवो हुत्वाति सम्बन्धो, एतेन अत्तनो पसादसम्पत्तिया, रतनत्तयस्स च खेत्तभावसम्पत्तिया तस्स पुञ्ञस्स अत्थसंवण्णनाय उपघातकउपद्दवानं विहनने समत्थतं दस्सेति. सब्बत्थाति सब्बस्मिं अन्तो चेव बहि च, अज्झत्तिकबाहिरवत्थूसूति अत्थो. सब्बत्थाति वा सब्बस्मिं काले, संवण्णनाय आदिमज्झपरियोसानकालेसूति वुत्तं होति. हुत्वाति पुब्बकालकिरिया, तस्स ‘‘करिस्सामत्थवण्णन’’न्ति एतेन सम्बन्धो. तस्साति यं रतनत्तये वन्दनाजनितं पुञ्ञं, तस्स. तेजसाति आनुभावेन बलेन.

एवं रतनत्तयवन्दनाय पयोजनं दस्सेत्वा इदानि नेत्तिप्पकरणस्स गम्भीरत्थत्ता अत्थसंवण्णनाय दुक्करभावं दस्सेतुं ‘‘ठिति’’न्तिआदिमाह. तत्थ ठितिन्ति ठानं अनन्तरधानं अविच्छेदप्पवत्तिं. आकङ्खमानेनाति इच्छमानेन पत्थयन्तेन, ‘‘अहोवतायं सद्धम्मनेत्ति चिरं तिट्ठेय्या’’ति एवं पत्थयन्तेनाति वुत्तं होति. चिरन्ति दीघकालं, पञ्चवस्ससहस्सपरिमाणं कालन्ति अत्थो. सद्धम्मनेत्तियाति सद्धम्मसङ्खाताय नेत्तिया. सद्धम्मो हि वेनेय्यसन्तानेसु अरियगुणानं नयनतो नेत्ति, सद्धम्मस्स वा नेत्ति सद्धम्मनेत्ति, तस्सा सद्धम्मनेत्तिया, स्वायमत्थो अट्ठकथायं विचारितो एव. थेरेनाति थिरगुणयुत्तेन. अभियाचितोति आदरगारवेन याचितो. अभिमुखं वा याचितो, अनुत्तरं कत्वा याचितोति अत्थो. उद्दिस्स वा याचितो, गरुतरं कत्वा याचितोति अत्थो, ‘‘करोतु आयस्मा नेत्तिप्पकरणस्स कञ्चि अत्थसंवण्णन’’न्ति एवं नेत्तिया अत्थसंवण्णनं पति अज्झेसितोति वुत्तं होति. एत्थ च सद्धम्मस्स चिरं ठितिकामेन अज्झासयसम्पन्नेन सासने थिरगुणयुत्तेन सब्रह्मचारिना आदरगारवेन, अभिमुखं वा याचितेन मे न सक्का तस्स अभियाचनं पटिक्खिपितुन्ति दस्सेति ‘‘ठितिं आकङ्खमानेना’’ति गाथाय.

पदुमुत्तरनाथस्साति पदुमुत्तरस्स सम्मासम्बुद्धस्स. पस्सताति पुब्बेनिवासचक्खुना, समन्तचक्खुना एव वा हत्थतले ठपितआमलकं विय अभिनीहारं पस्सन्तेन. तादिनाति तादिभावयुत्तेन , सब्बत्थ वा निब्बिकारेन, ‘‘अम्हाकं भगवता’’ति वचनसेसो. यस्साति आयस्मतो महाकच्चानत्थेरस्स. ठपितोति –

‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१८८, १९७) –

एवं ठपितो. सीलादिगुणविसेसेहि महन्ता सावकाति महासावका (थेरगा. अट्ठ. २.१२८८; अ. नि. टी. २.३.५९), महाकस्सपादयो, तेसु अयमायस्मा अञ्ञतरोति, महासावको च सो गुणविसेसयोगतो उत्तमो चाति महासावकुत्तमो.

झानादीसु सातिसयानं आवज्जनादिवसीभावानं, अरियिद्धिवसेन परमस्स च चेतोवसीभावस्स अधिगतत्ता वसिप्पत्तो. अत्थादीसु सविसेसभेदगतपटिसम्भिदाञाणत्ता पभिन्नपटिसम्भिदो. ‘‘पण्डितो, भिक्खवे, महाकच्चानो, महापञ्ञो, भिक्खवे, महाकच्चानो’’तिआदिना (म. नि. १.२०५) अनेकेसु ठानेसु भगवता पसंसितत्ता सम्बुद्धेन पसंसितो. तेन वुत्तं ‘‘सत्थु चेव संवण्णितो संभावितो, विञ्ञूनञ्च सब्रह्मचारिन’’न्ति.

अनुमोदिताति ‘‘साधु साधु, कच्चान, साधु खो, त्वं कच्चान, इमं धम्मसंवण्णनं अभासी’’ति एवं अनुमोदिता. एकस्मिं किर समये अयं महाथेरो जम्बुवनसण्डे विहरन्तो अत्तनो सन्तिकावचरानं भिक्खूनं इमं हारनयपटिमण्डितं पकरणं अभासि. भासित्वा च भगवतो सन्तिकं उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसिन्नो यथाभासितं इमं पकरणं भगवतो निवेदेसि. तं सुत्वा भगवा ‘‘साधु साधू’’तिआदिना अनुमोदित्वा ‘‘तस्मातिह, त्वं कच्चान, इमं धम्मसंवण्णनं धम्मनेत्तित्वेव धारेही’’ति नामग्गहणं अकासीति वदन्ति. देसनाहारादिनन्दियावट्टनयादिहारनयानुसारेनेव सब्बधम्मसंवण्णनानं गतियोति आह ‘‘सासनस्स सदायत्ता, नवङ्गस्सत्थवण्णना’’ति.

गम्भीरञाणेहीहि गम्भीरेहि ञाणेहि, न सद्धामत्तकेन, गम्भीरञाणेहि वा महापञ्ञेहि अरियेहि. पकरणस्स गम्भीरत्थतं, अत्तनो च ञाणस्स नातिविसयतं विदित्वा संवण्णनारम्भे संसीदन्तम्पि मं सासनगुणादिउपनिस्सयसम्पदा उस्साहेसीति इममत्थं दस्सेति ‘‘किञ्चापी’’तिआदिना.

‘‘पञ्चपिनिकाये ओगाहेत्वा’’ति इमिना नेत्तिया पञ्चपि महानिकाये अनुपविसित्वा अवट्ठानं, तेसं संवण्णनाभावञ्च दीपेति. तत्थ ‘‘कतमो अस्सादो च आदीनवो चा’’तिआदिपेटकोपदेसपाळिं (पेटको. २३) आनेत्वा इध देसनाहारादीनं पदत्थविनिच्छयो पेटकेन संसन्दनं नाम. ‘‘यथाबल’’न्ति इमिना सब्बथा सब्बभागेनापि नेत्तिया संवण्णना मया न सुकरा कातुं, अत्तनो पन ञाणबलानुरूपं करिस्सामीति निरतिमानतं दीपेति.

सुविसुद्धन्ति सुट्ठु विसुद्धं, निकायन्तरलद्धिदोसेहि अन्तरन्तरा अनुप्पवेसितेहि असम्मिस्सन्ति अधिप्पायो. असंकिण्णन्ति सनिकायेपि पदत्थन्तरपरिकप्पनादिना असंकिण्णं तादिससङ्कररहितं अनाकुलं सुपरिच्छिन्नं. विविधेहि आकारेहि निच्छिनोतीति विनिच्छयो. अत्थानं विनिच्छयो अत्थविनिच्छयो. गण्ठिट्ठानभूतेसु अत्थेसु खिलमद्दनाकारेन पवत्ता विमतिच्छेदकथा, निपुणो सुखुमो सण्हो अत्थविनिच्छयो एतस्साति निपुणत्थविनिच्छयो. अथ वा अत्थे विनिच्छिनोतीति अत्थविनिच्छयो, यथावुत्तअत्थविसयञाणं, निपुणो छेको अत्थविनिच्छयो एतस्साति निपुणत्थविनिच्छयो, तं निपुणत्थविनिच्छयं. समयन्ति सिद्धन्तं. इदं वुत्तं होति – महाविहारवासीनं सिद्धन्तो वुत्तनयेन सुपरिसुद्धो, अनाकुलो, सण्हसुखुमविनिच्छयो च, सिद्धन्तं तं अविलोमेन्तो अनुकूलतो तत्थ सिद्धंयेव धम्मनेत्तिं पकासयन्तो नेत्तिप्पकरणस्स अत्थसंवण्णनं करिस्सामीति.

पमादलेखन्ति अपरभागे पोत्थकारुळ्हकाले पमज्जित्वा लिखनवसेन पवत्तप्पमादपाठं. वज्जेत्वाति अपनेत्वा. पाळिं सम्मा नियोजयन्ति तं तं नेत्तिपाळिं तत्थ तत्थ उदाहरणभावेन आनीतसुत्ते सम्मदेव नियोजेन्तो, अत्थसंवण्णनाय वा तं तं उदाहरणसुत्तसङ्खातं पाळिं तस्मिं तस्मिं लक्खणभूते नेत्तिगन्थे सम्मदेव नियोजेन्तो. उपदेसन्ति नेत्तिउपनिसं नेत्तिहदयं. य्वायं सपट्ठानविभागस्स तेत्तिंसविधस्स नेत्तिपदत्थस्स सह निमित्तविभागेन असङ्करतो ववत्थितो विसयो, तं. विभावेन्तो पकासेन्तो. तस्सा नेत्तिया करिस्सामि अत्थवण्णनन्ति सम्बन्धो.

एत्थ च ‘‘अभियाचितो’’ति इमिना अत्थसंवण्णनाय निमित्तं दस्सेति, ‘‘ठितिं आकङ्खमानेन चिरं सद्धम्मनेत्तिया’’ति इमिना पयोजनं, ‘‘करिस्सामत्थवण्णन’’न्ति इमिना पिण्डत्थं. संवण्णियमाना हि पकरणत्था संवण्णनाय पिण्डत्थो. ‘‘तमुपनिस्साया’’तिआदिना करणप्पकारं.

इदानि संवण्णनाय सवने नियोजेन्तो ‘‘इति अत्थ’’न्ति ओसानगाथमाह. तत्थ ‘‘सक्कच्च’’न्ति पदं उभयत्थ योजेतब्बं ‘‘सक्कच्चं विभजन्तस्स, सक्कच्चं निसामयथा’’ति.

गन्थारम्भकथावण्णना निट्ठिता.

निदानकथावण्णना

वचनत्थजाननेन विदितप्पकरणत्थसामञ्ञत्थस्स पकरणकथा वुच्चमाना सोभेय्याति नेत्तिपदत्थपरिजाननमेव आदिम्हि युत्तरूपन्ति तदत्थं पुच्छति ‘‘तत्थ केनट्ठेन नेत्ती’’ति. तत्थ तत्थाति ‘‘तस्सा नेत्तिया करिस्सामत्थवण्णन’’न्ति यदिदं वुत्तं, तस्मिं; यस्सा करिस्सामत्थवण्णनन्ति पटिञ्ञातं, सा नेत्ति केनट्ठेन नेत्तीति अत्थो. तत्थाति वा ‘‘नेत्तिप्पकरणस्सा’’ति एतस्मिं वचने या नेत्ति वुत्ता, सा केनट्ठेन नेत्तीति अत्थो. ‘‘नयनट्ठेना’’ति इदं कत्तुकरणाधिकरणसाधनानं साधारणवचनन्ति ‘‘अरियधम्मं नयती’’ति कत्तुसाधनवसेन ताव नेत्तिसद्दस्स अत्थं वत्वा इदानि करणाधिकरणसाधनवसेन वत्तुं ‘‘नयन्ति ताया’’तिआदि वुत्तं.

तथा हि वुत्तन्ति नेत्तिउपदेसाधीनत्ता एव सुत्तावबोधस्स वुत्तं. पेटके ‘‘तस्मा निब्बायितुकामेन सुतमयेन अत्था परियेसितब्बा, तत्थ परियेसनाय अयं अनुपुब्बी भवति सोळस हारा पञ्च नया अट्ठारस मूलपदानी’’तिआदि (पेटको. ३). हारनयविचारणा विनिमुत्तो अत्थसंवण्णनाविसेसो नत्थीति आह ‘‘सुत्तस्स अत्थसंवण्णना नेत्तिउपदेसायत्ता’’ति. स्वायमत्थो परतो पकिण्णककथायं आवि भविस्सति. एवं महाविसया चायं नेत्ति कुतो पभवाति आह ‘‘सुत्तप्पभवा’’ति, एतेन नेत्तिया पमाणभूततं दस्सेति. इदञ्च सुत्तस्स नेत्तिसन्निस्सयतापरिदीपनपरं, न थेरप्पभवतापटिक्खेपपरं. थेरो हि पञ्च महानिकाये ओगाहेत्वा तंसन्निस्सयेनेव तेसं संवण्णनाभूतं इमं पकरणं अभासि, तस्मा अयमेव संवण्णनाधम्मो, यदिदं संवण्णेतब्बधम्मसन्निस्सयता.

पकरणपरिच्छेदतोति पकरणस्स विभागतो. हारविचारादयो हि तयो नेत्तिप्पकरणस्स विभागा, पकरणभूतपरिच्छेदतो वा. तीणि हि एतानि पकरणानि तयो अधिकारा, यदिदं हारविचारादयो. पाळिववत्थानतोति पाठसन्निवेसतो.

‘‘सब्बोहि पकरणत्थो’’तिआदिना सङ्गहवारस्स अन्वत्थसञ्ञतं दस्सेति. ‘‘ननु चेत्थ पट्ठानं असङ्गहित’’न्ति चोदको ब्यभिचारमाह. इतरो यदिपि सरूपतो असङ्गहितं, अत्थतो पन सङ्गहितन्ति दस्सेन्तो ‘‘नयिदमेव’’तिआदिना परिहरति. पुन ‘‘तथा ही’’तिआदिना तमेवत्थं पाळिया पाकटतरं करोति. अत्थनया नन्दियावट्टादयो. सङ्खारत्तिका पुञ्ञाभिसङ्खारादयो, कायसङ्खारादयो च. तेसु अत्थनयानं अञ्ञमञ्ञसङ्गहो परतो आवि भविस्सति. इतरे पन कामावचरा, रूपावचरा च कुसला चेतना पुञ्ञाभिसङ्खारो, अकुसला चेतना अपुञ्ञाभिसङ्खारो, अरूपावचरा कुसला चेतना आनेञ्जाभिसङ्खारो. पुञ्ञाभिसङ्खारो च अपुञ्ञाभिसङ्खारो च कायद्वारप्पवत्तो कायसङ्खारो, सो एव वचीद्वारप्पवत्तो वचीसङ्खारो, मनोद्वारप्पवत्तो पन तिविधोपि चित्तसङ्खारो. इति जातिवसेन पुरिमत्तिके वुत्ता एव धम्मा द्वारवसेन दुतियत्तिके वुत्ता, ते एव च पुरिमत्तिकेति अञ्ञमञ्ञसङ्गहो वेदितब्बो.

यत्थाति यस्मिं वारे. पेटकेति पेटकोपदेसे. सम्पतमानाति संवण्णनावसेन सन्निपतन्ता. ‘‘ब्यञ्जनविधिपुथुत्ता’’ति इदं एकस्मिं सुत्ते अनेकेसं हारानं सन्निपतनस्स कारणवचनं. तथा हि ‘‘अनेकसामत्थियनिचिता सद्दा’’ति अक्खरचिन्तका वदन्ति.

‘‘न सरूपतो’’ति इमिना सङ्गहवारे विय उद्देसनिद्देसवारेसुपि पट्ठानस्स अत्थतो उद्धटतं दस्सेति. मूलपदग्गहणेनेव गहितत्ता उद्देसवारे ताव एवं होतु, निद्देसवारे पन कथन्ति? तत्थापि नयग्गहणेनेव मूलपदानिपि गहितानीति वेदितब्बं. न हि मूलपदेहि विना काचि नययोजना सम्भवति. अपरे पन ‘‘हारनया विय पट्ठानं न सुत्तस्स संवण्णनाविसेसो, अथ खो तस्मिं तस्मिं सुत्ते संकिलेसभागियतादिलब्भमानविसेसमत्तन्ति न तस्स पकरणस्स पदत्थसङ्गहो. एवञ्च कत्वा तेत्तिंसाय नेत्तिपदत्थेसु पट्ठानं असङ्गहितं, उद्देसनिद्देसवारेसु च अनुद्धटमेवा’’ति वदन्ति.

‘‘पाळितो एव विञ्ञायती’’ति वुत्तमत्थं समत्थेन्तो ‘‘तथा हि…पे… आभत’’न्ति आह, तेन थेरेन भासितभावो विय भगवता अनुमोदितभावोपि पाळिअनुगतो एवाति दस्सेति. सावकभासितत्ता निदानं न वुत्तन्ति न सक्का वत्तुन्ति चोदेन्तो ‘‘सावक…पे… भासित’’न्ति आह. नयिदं एकन्तिकन्ति च सावकभासितबुद्धभासितभावो निदानावचनस्स, निदानवचनस्स च अकारणं उभयत्थापि उभयस्स दस्सनतो. तस्मा निदानावचनेन नेत्तिया असावकभासितता न सिज्झतीति दस्सेति. तेनाह ‘‘न च तावता तानि अप्पमाणं, एवमिधापि दट्ठब्ब’’न्ति.

येनेव कारणेन निदानावचनस्स पमाणभावसाधनता, तेनेव कारणेन इमस्स पकरणस्स पमाणभावसिद्धीति दस्सेति ‘‘निदानञ्च नामा’’तिआदिना. इदानि ‘‘अथ वा’’तिआदिना नेत्तिया निदानावचनेन अब्यभिचारहेतुमाह. अयञ्हेत्थ पयोगो न नेत्तिया निदानं वत्तब्बं पाळिया अत्थसंवण्णनाभावतो. या हि पाळिया अत्थसंवण्णना न तस्सा निदानवचनं दिट्ठं यथा पटिसम्भिदामग्गस्स, निद्देसादीनञ्चाति.

‘‘अयं विभागो’’तिआदिना एकविधतो पट्ठाय याव चतुरासीतिसहस्सप्पभेदा, ताव यथादस्सितस्स पकरणविभागस्स पुन ‘‘आदिना नयेन पकरणविभागो वेदितब्बो’’ति इदं निगमनं. तत्थ आदिना नयेनाति आदिसद्देन अभिञ्ञेय्यधम्मनिद्देसतो पञ्ञत्तिपञ्ञपेतब्बधम्मविभजनतो तियद्धपरियापन्नधम्मविचारतो चतुरोघनित्थरणत्थतो पञ्चाभिनन्दनादिप्पहानतो छतण्हाकायुपसमनतो सङ्गहवारादिसत्तवारसङ्गहतो अट्ठमिच्छत्तसमुग्घातदीपनतोति एवमादीनं सङ्गहो दट्ठब्बो.