📜
३. निद्देसवारवण्णना
४. निद्देसवारे ¶ सामञ्ञतोति साधारणतो. विसेसेनाति असाधारणतो. पदत्थोति सद्दत्थो. लक्खणन्ति सभावो. कमोति अनुपुब्बी. एत्तावताति एत्तकप्पमाणभावो. हेत्वादीति हेतुफलभूमिउपनिसासभागविसभागलक्खणनया. विसेसतो पन लक्खणन्ति सम्बन्धो.
हारसङ्खेपवण्णना
१. यं, भिक्खवेति एत्थ यन्ति पच्चत्तवचनं, तञ्च सुखं, सोमनस्सन्ति द्वयेन समानाधिकरणन्ति कत्वा ‘‘अस्सादीयतीति अस्सादो, सुखं, सोमनस्सञ्चा’’ति ¶ वुत्तं. सुखादिवेदना विय मनापियरूपादिपि अवीतरागस्स अस्सादेतब्बन्ति आह ‘‘एवं इट्ठारम्मणम्पी’’ति. ‘‘अस्सादेति एतायाति वा अस्सादो, तण्हा’’ति एतेन ‘‘य’’न्ति हेतुअत्थे निपातोति दस्सेति. तत्रायमत्थो – येन हेतुना पञ्चुपादानक्खन्धे पटिच्च अस्सादनीयभावेन उप्पज्जति सुखं सोमनस्सं, अयं तण्हासङ्खातो अस्सादो अस्सादनकिरियाय कारणन्ति. इति कत्वा अयमत्थो दिट्ठाभिनन्दनादिभावतो विपल्लासेसुपि सम्भवतीति आह ‘‘एवं विपल्लासापी’’ति. अनिट्ठम्पीति पि-सद्देन इट्ठम्पीति योजेतब्बं, अनवसेसा सासवा धम्मा इध आरम्मणग्गहणेन गहिताति आह ‘‘सब्बेसं तेभूमकसङ्खारान’’न्ति.
दुक्खादुक्खमसुखवेदनानन्ति एत्थ दुक्खसभावा एव अदुक्खमसुखा वेदना गहिता अनिट्ठारम्मणस्स अधिप्पेतत्ता, न सुखसभावा. यं सन्धाय वुत्तं ‘‘यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति (म. नि. २.८८; सं. नि. ४.२६७). ‘‘सुखपरियायसब्भावतो’’ति इमिना इट्ठतामत्ततोपि लेसेन सत्तानं आरम्मणस्स अस्सादनीयता सम्भवतीति दस्सेति.
आदीनवो दोसनिस्सन्दनताय दोसो, स्वायं पीळनवुत्तिया वेदितब्बोति आह ‘‘आदीनवो दुक्खा वेदना, तिस्सोपि वा दुक्खता’’ति. एवं दोसत्थतं आदीनवस्स दस्सेत्वा इदानि कपणत्थतं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. यतोति यस्मा दोसकपणसभावत्ताति वुत्तं होति.
निस्सरतीति ¶ विवित्ति, सब्बसङ्खारविवेकोति अत्थो. सामञ्ञनिद्देसेनाति निस्सरणसद्दवचनीयतासामञ्ञेन. पुरिमानन्ति अस्सादादीनवतानं. उपायो चातिआदीसु च-सद्दो पदपूरणमत्तन्ति कत्वा आह ‘‘पच्छिमानञ्चा’’ति, फलादीनन्ति अत्थो. तदन्तोगधभेदानन्ति अरियमग्गपरियापन्नविसेसानं.
कामभवादीनन्ति आदि-सद्देन न रूपारूपभवा एव गहिता, अथ खो ते च सञ्ञीभवादयो च एकवोकारभवादयो च गहिता. तेनाह ‘‘तिण्णं तिण्णं भवान’’न्ति.
यावदेव ¶ अनुपादापरिनिब्बानत्था भगवतो देसनाति आह ‘‘ननु च…पे… निप्फादीयती’’ति. ‘‘वुत्तमेवा’’ति इमिना पुनरुत्तिदोसं चोदेति. इतरो ‘‘सच्चमेत’’न्ति अनुजानित्वा ‘‘तञ्च खो’’तिआदिना परिहरति. ‘‘परम्पराया’’ति एतेन अज्झत्तं योनिसोमनसिकारो विय न परतोघोसो आसन्नकारणं धम्माधिगमस्स धम्मस्स पच्चत्तं वेदनीयत्ताति दस्सेति. तथा हि ‘‘अक्खातारो तथागता, पटिपन्ना पमोक्खन्ति, झायिनो मारबन्धना’’ति (ध. प. २७६) वुत्तं. तदधिगमकारणं अरियमग्गाधिगमकारणं सिया. किं पन तन्ति आह ‘‘सम्पत्तिभवहेतू’’ति, तेन चरिमत्तभावहेतुभूतं पुञ्ञसम्पत्तिं वदति.
‘‘अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया’’ति इदं अरियमग्गस्स पुब्बभागपटिपदाय फलभावसाधनं. येन हि विधिना अत्तानुदिट्ठिसमुग्घातो, मच्चुतरणञ्च सिया, सो ‘‘एव’’न्ति इमिना पकासितोति. अत्तानुदिट्ठिसमुग्घातमच्चुतरणानं फलभावे वत्तब्बमेव नत्थि.
‘‘धम्मो हवे’’ति पन गाथायं लोकियस्स पुञ्ञफलस्स वुत्तत्ता आह ‘‘इदं फल’’न्ति. यं निब्बत्तेतब्बं, तं फलं. यं निब्बत्तकं, सो उपायो. अयमेत्थ विनिच्छयो. तेनाह ‘‘एतेन नयेना’’तिआदि. उपधिसम्पत्तीति अत्तभावसोभा.
विसुद्धीति ञाणदस्सनविसुद्धि अधिप्पेताति आह – ‘‘एत्थापि…पे… विञ्ञातु’’न्ति. ‘‘यस्मा पना’’तिआदिनापि तमेवत्थं वचनन्तरे पाकटतरं करोति.
सरूपतो आगतानि ‘‘यतो खो, भिक्खवे, भिक्खु पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाती’’तिआदीसु (सं. नि. ३.२६-२८). एकदेसेन ¶ आगतानि ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो (सं. नि. २.५३), बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो (म. नि. १.११७), सङ्खारानमेतं निस्सरणं, यदिदं निब्बान’’न्तिआदीसु (पटि. म. १.२४; ३.४१). न सरूपेन आगतानि यथा सामञ्ञफलसुत्तादीसु. अत्थवसेनाति अस्सादेतब्बादिअत्थवसेन. न पपञ्चितोति न वित्थारितो.
२. एसेव ¶ नयोति अतिदेसेन विचियमानवचनसेसो अतिदिट्ठो. भावत्थे तोहि आह ‘‘विस्सज्जितन्ति विस्सज्जना’’ति. सुत्ते आगतं न अत्थसंवण्णनावसेन अट्ठकथायं आगतन्ति अधिप्पायो. पुच्छानुरूपता इध पुब्बापरन्ति चतुब्यूहपुब्बापरतो इमं विसेसेत्वा दस्सेति. पुच्छानुसन्धीति पुच्छाय विस्सज्जनेन अनुसन्धानं. अट्ठकथायं पन हेट्ठिमदेसनाय पुच्छानिमित्तपवत्तउपरिदेसनाय सम्बन्धो ‘‘पुच्छानुसन्धी’’ति वुत्तं. पुब्बापेक्खन्ति पुच्छितविस्सज्जितपदापेक्खं. ‘‘सुत्तस्सा’’ति वा इमिना पुच्छाविस्सज्जनाअनुगीतियो ठपेत्वा सेसो विचयहारपदत्थो सङ्गहितोति पदस्सापि सङ्गहो वेदितब्बो. इमस्मिं पक्खे गाथायं च-सद्दो पदपूरणमत्ते दट्ठब्बो.
‘‘चक्खु अनिच्च’’न्ति पुट्ठे ‘‘आम, चक्खु अनिच्चमेवा’’ति एकन्ततो विस्सज्जनं एकंसब्याकरणं. ‘‘अञ्ञिन्द्रियं भावेतब्बं, सच्छिकातब्बञ्चा’’ति पुट्ठे ‘‘मग्गपरियापन्नं भावेतब्बं, फलपरियापन्नं सच्छिकातब्ब’’न्ति विभजित्वा विस्सज्जनं विभज्जब्याकरणं. ‘‘अञ्ञिन्द्रियं कुसल’’न्ति पुट्ठे ‘‘किं अनवज्जट्ठो कुसलट्ठो, उदाहु सुखविपाकट्ठो’’ति पटिपुच्छित्वा विस्सज्जनं पटिपुच्छाब्याकरणं. ‘‘सस्सतो अत्ता, असस्सतो वा’’ति वुत्ते ‘‘अब्याकतमेत’’न्तिआदिना अविस्सज्जनं ठपनं. ‘‘किं पनेते कुसलाति वा धम्माति वा एकत्था, उदाहु नानत्था’’ति इदं पुच्छनं सावसेसं. विस्सज्जनस्स पन सावसेसता वेनेय्यज्झासयवसेन देसनायं वेदितब्बा. अप्पाटिहीरकं सउत्तरं. सप्पाटिहीरकं निरुत्तरं. सेसं विचयहारनिद्देसे सुविञ्ञेय्यमेव.
एत्थ च अस्सादो अस्सादहेतु याव आणत्तिहेतूति एवं हेतूनम्पि अस्सादादयो वेदितब्बा. तत्थ सङ्खेपतो सुखसुखपच्चयलक्खणो अस्सादो, सो विसेसतो सग्गसम्पत्तिया दीपेतब्बो. सा हि तस्स उक्कंसो, सेसा पनेत्थ भवसम्पत्ति तदन्वायिका वेदितब्बा. तस्स हेतु दानमयं, सीलमयञ्च पुञ्ञकिरियवत्थु. दुक्खदुक्खपच्चयलक्खणो आदीनवो. विपरिणामसङ्खारदुक्खतानं तदवरोधतो वट्टदुक्खस्सापि एत्थ सङ्गहो. विसेसतो पन कामानं ओकारोति ¶ दट्ठब्बो, स्वायं संकिलेसवत्थुना, इत्तरपच्चुपट्ठानतादीहि च विभावेतब्बो, तस्स हेतु दस अकुसलकम्मपथा. नेक्खम्मं निस्सरणं, तस्स हेतु यथारहं तदनुच्छविका पुब्बभागप्पटिपदा. फलं देसनाफलमेव, तस्स ¶ हेतु देसना. उपायो यथावुत्तउपायोव, तस्स हेतु चत्तारि चक्कानि. आणत्ति उपदेसो, तस्स रागग्गिआदीहि लोकस्स आदित्तता, सत्थु महाकरुणायोगो च हेतु.
तथा चतूसु अरियसच्चेसु समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं, मग्गो वा उपायो, तदुपदेसो आणत्ति, अनुपादिसेसा निब्बानधातु फलं. इति अनुपुब्बकथाय सद्धिं बुद्धानं सामुक्कंसिकाय धम्मदेसनाय निद्धारणभावेन विचयो वेदितब्बो. पदस्स पदत्थसम्बन्धो हेतु. सो हि तस्स पवत्तिनिमित्तं, पञ्हस्स ञातुकामता, कथेकुकामता च. अदिट्ठजोतनादीनञ्हि चतुन्नं ञातुकामता, इतरस्स इतरा. विस्सज्जनस्स पञ्हो हेतु. एवं सेसानम्पि यथारहं वत्तब्बं.
३. ब्यञ्जनत्थानं युत्तायुत्तपरिक्खाति ब्यञ्जनग्गहणेन पदं गहितं, अत्थग्गहणेन पञ्हादीहि सद्धिं अस्सादादयो गहिता. विचयहारपदत्था एव हि युत्तायुत्तादिविसेससहिता युत्तिहारादीनं पदत्था. तथा हि पदट्ठानपदट्ठानिकभावविसिट्ठा तेयेव पदट्ठानहारस्स पदत्था. लक्खणलक्खितब्बताविसिट्ठा, निद्धारिता च लक्खणहारस्स, निब्बचनादिविभावनाविसिट्ठा चतुब्यूहहारस्स, सभागधम्मवसेन, विसभागधम्मवसेन च आवट्टनविसिट्ठा आवट्टहारस्स, भूमिविभागादिविसिट्ठा विभत्तिहारस्स, पटिपक्खतो परिवत्तनविसिट्ठा परिवत्तनहारस्स, परियायवेवचनविसिट्ठा वेवचनहारस्स, पभवादिपञ्ञापनविसिट्ठा पञ्ञत्तिहारस्स, खन्धादिमुखेहि ओतरणविसिट्ठा ओतरणहारस्स, पदपदत्थपञ्हारम्भसोधनविसिट्ठा सोधनहारस्स, सामञ्ञविसेसनिद्धारणविसिट्ठा अधिट्ठानहारस्स, पच्चयधम्मेहि परिक्खरणविसिट्ठा परिक्खारहारस्स, पहातब्बभावेतब्बतानिद्धारणविसिट्ठा समारोपनहारस्स पदत्था. ‘‘ब्यञ्जनस्स सभावनिरुत्तिता, अत्थस्स सुत्तादीहि अविलोमनं युत्तभावो’’ति इमिना असभावनिरुत्तिता, सुत्तादीहि विलोमनञ्च अयुत्तभावोति दीपेति, तेन युत्तायुत्तीनं हेतुं दस्सेति.
४. योनिसोमनसिकारादीति आदिसद्देन सद्धम्मस्सवनसप्पुरिसूपनिस्सयादिसाधारणं, असाधारणञ्च देय्यपटिग्गाहकादिं सङ्गण्हाति. सम्भवतोति यथारहं तस्स धम्मस्स अनुरूपं. याव सब्बधम्माति ¶ एत्थ सब्बं नाम पदेससब्बं, न सब्बसब्बन्ति. अयञ्हि सब्बसद्दो यथा पठमविकप्पे सुत्ते आगतधम्मवसेन पदेसविसयो, एवं दुतियविकप्पे पदट्ठानपदट्ठानिकनिद्धारणेन ¶ तंतंपकरणपरिच्छिन्नधम्मग्गहणतो पदेसविसयो एव, न अनवसेसधम्मविसयोति. सुत्तागतधम्मानं यानि पदट्ठानानि, तेसञ्च यानीति एवं कारणपरम्परानिद्धारणलक्खणो पदट्ठानहारो, परिक्खारहारो पन सुत्तागतधम्मानं तंतंपच्चयुप्पन्नानं पटिहेतुपच्चयताविसेसविभावनलक्खणोति सतिपि कारणविचारणभावे अयं पदट्ठानहारपरिक्खारहारानं विसेसो.
५. यथा ‘‘समानाधिकरणसमानपदे’’तिआदीसु एकसद्दस्स अत्थो समानसद्दो, एवं एकरसट्ठेन भावना ‘‘एकुप्पादा’’तिआदीसु (कथा. ४७३) विय एकलक्खणाति एत्थ एकसद्दो समानत्थोति आह ‘‘समानलक्खणा’’ति. संवण्णनावसेनाति एत्थ कम्मत्थे अन-सद्दो, संवण्णेतब्बतावसेनाति अत्थो. लक्खणाति उपलक्खणा. ‘‘नानत्तकायनानत्तसञ्ञिनो (दी. नि. ३.३४१, ३५७, ३५९; अ. नि. ९.२४), नानत्तसञ्ञानं अमनसिकारा’’तिआदीसु सहचारिता दट्ठब्बा. सञ्ञासहगता हि धम्मा तत्थ सञ्ञाग्गहणेन गहिता. ‘‘ददं मित्तानि गन्थती’’तिआदीसु (सं. नि. १.२४६; सु. नि. १८९) समानकिच्चता. पियवचनत्थचरिया समानत्ततापि हि तत्थ मित्तगन्थनकिच्चेन समानकिच्चा गय्हन्ति सङ्गहवत्थुभावतो. ‘‘फस्सपच्चया वेदना’’तिआदीसु (म. नि. ३.१२६; सं. नि. २.१, ३९; महाव. १; विभ. २२५; उदा. १; नेत्ति. २४) समानहेतुता. यथा हि फस्सो वेदनाय, एवं सञ्ञादीनम्पि सहजातादिना पच्चयो होति एवाति तेपि समानहेतुताय वुत्ता एव होन्ति. तथा हि वुत्तं ‘‘तज्जामनोविञ्ञाणधातुसम्फस्सजा चेतना’’ति (ध. स. ५), ‘‘फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’तिआदि (सं. नि. ४.९३). एवं ‘‘तण्हापच्चया उपादान’’न्ति (म. नि. ३.१२६; सं. नि. २.१, ३९; महाव. १; विभ. २२५; उदा. १; नेत्ति. २४) एवमादिपि उदाहरितब्बं. ‘‘अविज्जापच्चया सङ्खारा’’तिआदीसु (म. नि. ३.१२६; सं. नि. २.१, ३९; महाव. १; विभ. २२५; उदा. १; नेत्ति. २४) समानफलता दट्ठब्बा. यथा हि सङ्खारा अविज्जाय फलं, एवं तण्हुपादादीनम्पीति तेपि तत्थ गहिताव होन्ति. तेनाह ‘‘पुरिमकम्मभवस्मिं मोहो अविज्जा आयूहना सङ्खारा निकन्ति तण्हा उपगमनं उपादान’’न्ति. ‘‘रूपं अस्सादेति अभिनन्दति ¶ , तं आरब्भ रागो उप्पज्जती’’ति (पट्ठा. १.१.४२४) वुत्ते तंसम्पयुत्ता वेदनादयो वुत्ता एव होन्ति समानारम्मणभावतो. न हि तेहि विना तस्स उप्पत्ति अत्थि. एवमादीहीति एत्थ आदिसद्देन अत्थप्पकरणलिङ्गसद्दन्तरसन्निधानसामत्थियादीनम्पि सङ्गहो दट्ठब्बो. अत्थादिवसेनपि हि सुत्ते अवुत्तानम्पि ¶ वुत्तानं विय निद्धारणं सम्भवतीति. वुत्तप्पकारेनाति ‘‘वधकट्ठेन एकलक्खणानी’’तिआदिना पाळियं, ‘‘सहचारिता’’तिआदिना अट्ठकथायञ्च वुत्तेन पकारेन.
६. ‘‘फुसनट्ठेन फस्सो’’तिआदिना निद्धारेत्वा वचनं निब्बचनं, तं पन पदस्सेव, न वाक्यस्साति आह ‘‘पदनिब्बचन’’न्ति. अधिप्पायनिदानानिपेत्थ ब्यञ्जनमुखेनेव निद्धारेतब्बानि. निब्बचनपुब्बापरसन्धीसु वत्तब्बमेव नत्थीति आह ‘‘विसेसतो ब्यञ्जनद्वारेनेव अत्थपरियेसना’’ति. पवत्तिनिमित्तं अज्झासयादि.
७. ‘‘पदट्ठाने’’ति इदं सुत्ते आगतधम्मानं कारणभूतेपि धम्मे निद्धारेत्वा सभागतो, विसभागतो च आवट्टनं कातब्बन्ति दस्सनत्थं वुत्तं, न तन्तिवसेन. तस्मा पदट्ठाननिद्धारणाय विनापि आवट्टनं युत्तमेवाति सिद्धं होति. पदस्स वा सद्दपवत्तिट्ठानं पदट्ठानं पदत्थो. एतस्मिं पक्खे ‘‘आरम्भथ निक्कमथाति (सं. नि. १.१८५; नेत्ति. २९; पेटको. ३८; मि. प. ५.१.४) वीरियस्स पदट्ठान’’न्ति (नेत्ति. २९) एत्थ य्वायमारम्भधातुआदिको अत्थो वुत्तो, तं वीरियसद्दस्स पवत्तिट्ठानं वीरियसद्दाभिधेय्यो अत्थोति एवमत्थो वेदितब्बो. सेसेसुपि एसेव नयो. सेसकं नामगहिततो इतरं, तं पन तस्स पटिपक्खभूतं वा सिया, अञ्ञं वाति आह ‘‘विसभागताय अग्गहणेन वा’’ति. संवण्णनाय योजेन्तोति यथावुत्तविसभागधम्मनिद्धारणभूतेन अत्थकथनेन पाळियं योजेन्तो. तेनाह ‘‘देसन’’न्ति. ‘‘पटिपक्खे’’ति इदं निदस्सनमत्तं दट्ठब्बं सभागधम्मवसेनपि आवट्टनस्स इच्छितत्ता.
८. नामवसेनाति साधारणनामवसेन. पाळियं पन ‘‘मिच्छत्तनियतानं सत्तानं, अनियतानञ्च सत्तानं दस्सनपहातब्बा किलेसा साधारणा’’तिआगतत्ता (नेत्ति. ३४) ‘‘दस्सनपहातब्बादिनामवसेना’’ति वुत्तं. वत्थुवसेनाति ¶ सत्तसन्तानवसेन. सो हि धम्मानं पवत्तिट्ठानताय इध ‘‘वत्थू’’ति अधिप्पेतो. तेनाह – ‘‘पुथुज्जनस्स, सोतापन्नस्स च कामरागब्यापादा साधारणा’’तिआदि (नेत्ति. ३४). वुत्तविपरियायेनाति नामतो, वत्थुतो च आवेणिकताय. तंतंमग्गफलट्ठानञ्हि तंतंमग्गफलट्ठता, भब्बानं भब्बता, अभब्बानं अभब्बता असाधारणा.
९. ‘‘भाविते’’ति इदं भावनाकिरियाय उपलक्खणं, न एत्थ कालवचनिच्छाति आह ‘‘भावेतब्बेति अत्थो’’ति. भावना चेत्थ आसेवनाति, कुसलसद्दोपि अनवज्जट्ठोति वेदितब्बो ¶ . पटिपक्खतोति विपक्खतो. विसदिसूदाहरणेन ब्यतिरेकतो यथाधिप्पेतधम्मप्पतिट्ठाना हेसा.
१०. पदत्थस्साति पदाभिधेय्यस्स अत्थस्स, सभावधम्मस्स वा.
निक्खेपो देसना. पभवो समुदयो.
१२. ‘‘अवुत्तानम्पि सङ्गहो’’ति इमिना अवुत्तसमुच्चयत्थो च-सद्दोति दस्सेति.
१३. ‘‘गाथारुळ्हे’’ति इमिना पाळिआगतोव पञ्हो वेदितब्बो, न इतरोति दस्सेति. तेनाह ‘‘बुद्धादीहि ब्याकते’’ति. तस्स अत्थस्साति आरद्धस्स अत्थस्स, तेन आरम्भसोधनस्स विसयमाह. एत्थ च अत्थद्वारेनेव पदपुच्छासोधनम्पि करीयतीति पुन ‘‘तस्स अत्थस्सा’’ति वुत्तं. अथ वा विस्सज्जितम्हीति विस्सज्जने. विस्सज्जनसोधनेन हि पञ्हासोधनं. पञ्हेति पुच्छायं. गाथायन्ति उपलक्खणं, तेन गाथायं, सुत्तगेय्यादीसु चाति वुत्तं होति. यमारब्भाति यं सीलादिमारब्भ गाथादीसु देसितं, तस्मिं आरम्भेति अत्थो. पुच्छिताति पुच्छाकारिनी, ‘‘का एत्थ पदसुद्धि, का पञ्हासुद्धि, का आरम्भसुद्धी’’ति एवं पुच्छाकारिनी पुच्छं कत्वा पवत्तिता सुद्धासुद्धपरिक्खाति योजना.
१४. न विकप्पयितब्बाति यथा लोके ‘‘जाति सामञ्ञं, भेदो सामञ्ञं, सम्बन्धो सामञ्ञ’’न्तिआदिना सामञ्ञं जातिआदिं, तब्बिधुरञ्च विसेसं ¶ विकप्पेन्ति परिकप्पेन्ति, एवं न विकप्पयितब्बाति अत्थो. यदा यो कालविसेसो ‘‘स्वे’’ति लद्धवोहारो, तदा सो तंदिवसातिक्कमे ‘‘अज्जा’’ति, पुन तंदिवसातिक्कमे ‘‘हिय्यो’’ति वोहरीयतीति अनवट्ठितसभावा एते कालविसेसा. दिसायपि ‘‘एकं अवधिं अपेक्खित्वा पुरत्थिमा दिसा, ततो अञ्ञं अपेक्खित्वा पच्छिमा नाम होती’’तिआदिना अनवट्ठितसभावता वेदितब्बा. जातिआदिअपेक्खायाति जातिआदिदुक्खविसेसापेक्खाय. सच्चापेक्खायाति सच्चसामञ्ञापेक्खाय. ‘‘तण्हा’’ति वुच्चमानं कामतण्हादिअपेक्खाय सामञ्ञम्पि समानं सच्चापेक्खाय विसेसो होतीति एवमादिं सन्धायाह ‘‘एस नयो समुदयादीसुपी’’ति.
१६. एत्थाति एतस्मिं बुद्धवचने. तेनाह ‘‘सिक्खत्तयसङ्खातस्सा’’तिआदि. यथारुतं यथाकथितं सद्दतो अधिगतं निद्धारितं, न अत्थप्पकरणलिङ्गसद्दन्तरसन्निधानादिप्पमाणन्तराधिगतं ¶ . ‘‘अत्थतो दस्सिता’’ति इदं यस्मिं सुत्ते भावनाव कथिता, न पहानं, तं सन्धाय वुत्तं.
नयसङ्खेपवण्णना
१७. तण्हाविज्जाहि करणभूताहि. संकिलेसो पक्खो एतस्साति संकिलेसपक्खो, संकिलेसपक्खिको सुत्तत्थो, तस्स नयनलक्खणोति योजना. वोदानपक्खस्स सुत्तत्थस्साति सम्बन्धो. वुट्ठानगामिनिया, बलवविपस्सनाय च दुक्खादीसु परिञ्ञेय्यतादीनि मग्गानुगुणो गहणाकारो अनुगाहणनयो. यदि एवं कथं नयोति आह ‘‘तस्स पना’’तिआदि. तत्थ ‘‘नयवोहारो’’ति इमिना नयाधिट्ठानं नयोति वुत्तन्ति दस्सेति.
१८. बाधकादिभावतोति बाधकपभवसन्तिनिय्यानभावतो. अञ्ञथाभावाभावेनाति अबाधकअप्पभवअसन्ति अनिय्यानभावाभावेन. सच्चसभावत्ताति अमुसासभावत्ता. अविसंवादनतोति अरियसभावादिभावस्स न विसंवादनतो एकन्तिकत्ताति अत्थो.
१९. संकिलिट्ठधम्माति संकिलेससमन्नागता धम्मा सद्धम्मनयकोविदाति सच्चपटिच्चसमुप्पादादिधम्मनयकुसला, एकत्तादिनयकुसला वा.
२०. अत्थविस्सज्जनेसूति ¶ ‘‘इमे धम्मा कुसला’’तिआदिना (ध. स. १) सुत्ते कतपञ्हविस्सज्जनेसु चेव अट्ठकथाय कतअत्थसंवण्णनासु च. ‘‘वोदानिया’’ति इमिना अनवज्जधम्मा इध कुसलाति अधिप्पेता, न सुखविपाकाति दस्सेति. तस्स तस्स अत्थनयस्स योजनत्थं मनसा वोलोकयतेति योजना.
२१. यदि करणभूतं, कथं तस्स अत्थन्तराभावोति आह ‘‘येन ही’’तिआदि. दिसाभूतधम्मानं वोलोकयनसमानयनभावतो वोहारभूतो, कम्मभूतो च नयो, न नन्दियावट्टादयो विय अत्थभूतोति ‘‘वोहारनयो, कम्मनयो’’ति च वुच्चति.
द्वादसपदवण्णना
२३. अपरियोसिते पदेति उच्चारणवेलायं पदे असमत्ते, विप्पकतेति अत्थो. परियोसिते हि ‘‘पद’’न्त्वे समञ्ञा सिया, न ‘‘अक्खर’’न्ति अधिप्पायो. पदस्स वेवचनताय ¶ अत्थवसेन परियायं खरन्तं सञ्चरन्तं विय होति, न एवं वण्णो अवेवचनत्ताति आह परियायवसेन अक्खरणतो’’ति. न हि वण्णस्स परियायो विज्जती’’ति इदं अकारादिवण्णविसेसं सन्धाय वदति, न वण्णसामञ्ञं. तस्स हि वण्णो अक्खरन्ति परियायो वुत्तो एवाति.
अक्खरसद्दस्स अत्थं वत्वा तप्पसङ्गेन वण्णसद्दस्सपि वत्तुं ‘‘केनट्ठेन वण्णो’’तिआदिमाह. तत्थ ननु पदेन, वाक्येन वा अत्थो संवण्णीयति, न अक्खरेनाति चोदनं मनसि कत्वा आह ‘‘वण्णो एव ही’’तिआदि. पदादिभावेनाति पदवाक्यभावेन. यथासम्बन्धन्ति यथासङ्केतं. अयं-सद्दो इमस्सत्थस्स वाचको, अयं अत्थो इमस्स सद्दस्स वचनीयोति यथागहितसङ्केतानुरूपं सद्दत्थानं वाचकवचनीयभावो. अथ वा य्वायं सद्दत्थानं अञ्ञमञ्ञं अविनाभावो, सो सम्बन्धो. तदनुरूपं एकक्खरं नामपदं ‘‘मा एवं मञ्ञसी’’तिआदीसु मा-कारादि. केचीति अभयगिरिवासिनो. ते हि अभिधम्मदेसनं ‘‘मनसादेसना’’ति वदन्ति, यतो राहुलाचरियो ‘‘विसुद्धकरुणानं मनसादेसना वाचाय अक्खरणतो अक्खरसञ्ञिता’’ति आह.
सत्वप्पधानन्ति ¶ द्रब्यप्पधानं. नामपदे हि द्रब्यमाविभूतरूपं, किरिया अनाविभूतरूपा यथा ‘‘फस्सो’’ति (म. नि. ३.१२६; सं. नि. २.१, ३९; महाव. १; विभ. २२५; उदा. १; नेत्ति. २४). आख्यातपदे पन किरिया आविभूतरूपा, द्रब्यमनाविभूतरूपं यथा ‘‘फुसती’’ति. तेन नेसं सत्वकिरियाप्पधानता वुत्ता. किरियाविसेसग्गहणनिमित्तन्ति किरियाविसेसावबोधहेतु किरियाविसेसदीपनतो, यथा ‘‘चिरप्पवासि’’न्ति (ध. प. २१९) एत्थ प-सद्दो वसनकिरियाय वियोगविसिट्ठतं दीपेति. ‘‘एवं मनसि करोथ, मा एवं मनसाकत्था’’तिआदीसु किरियाविसेसस्स जोतको एवं-सद्दो. ‘‘एवंसीला (दी. नि. ३.१४२) एवंधम्मा’’तिआदीसु (दी. नि. २.१३; म. नि. ३. १९८; सं. नि. ५.३७८) सत्वविसेसस्स. एवं सेसनिपातपदानम्पीति अधिप्पायो. तेनाह ‘‘किरियाय…पे… निपातपद’’न्ति.
सङ्खेपतो वुत्तं, किं पन तन्ति आह ‘‘पदाभिहित’’न्ति. अथ वा सङ्खेपतो वुत्तं, यो अक्खरेहि सङ्कासितोति वुच्चति. पदाभिहितं पदेहि कथितं, यो पदेहि पकासितोति वुच्चति. तदुभयं, यदि पदसमुदायो वाक्यं, तस्स को परिच्छेदो. यावता अधिप्पेतत्थपरियोसानं, तावता एकवाक्यन्तिपि वदन्ति, बहूपेत्थ पकारे वण्णेन्ति. किं तेहि, साख्यातं ¶ साब्ययं सकारकं सविसेसनं ‘‘वाक्य’’न्ति दट्ठब्बं. ननु च पदेनपि अत्थो ब्यञ्जीयतीति चोदनं मनसि कत्वा आह ‘‘पदमत्तसवनेपि ही’’तिआदि. आकारेसु वाक्यविभागेसु अभिहितं कथितं निब्बचनं आकाराभिहितं निब्बचनं. ‘‘अभिहितन्ति च पाळिआगत’’न्ति वदन्ति.
‘‘निब्बानं मग्गति, निब्बानत्थिकेहि वा मग्गीयति, किलेसे वा मारेन्तो गच्छतीति मग्गो’’तिआदिना (ध. स. अट्ठ. १६) निब्बचनानं वित्थारो. तंनिद्देसकथनत्ता निद्देसोति इममत्थमाह ‘‘निब्बचनवित्थारो निरवसेसदेसनत्ता निद्देसो’’ति. पदेहीति वाक्यावयवभूतेहि, वाक्यतो विभज्जमानेहि वा आख्यातादिपदेहि. तेनाह ‘‘वाक्यस्स विभागो’’ति, तथा चाह ‘‘अपरियोसिते’’तिआदि. अपरे पन ‘‘पकतिपच्चयलोपादेसादिवसेन अक्खरविभागो आकारो, निरुत्तिनयेन पदविभागो निब्बचनं, वाक्यविभागो निद्देसो. वण्णपदवाक्यानि हि अविभत्तानि, विभत्तानि च छ ब्यञ्जनपदानी’’ति वदन्ति. छट्ठं वचनन्ति छट्ठं पदं. कातब्बन्ति ‘‘अक्खरं ¶ पदं ब्यञ्जनं आकारो तथेव निरुत्ति निद्देसो छट्ठवचन’’न्ति गाथायं एवं कत्तब्बं, संवण्णनावसेन वा आकारपदं चतुत्थं कातब्बन्ति अत्थो. सब्बो सद्दवोहारो विभत्तेहि, अविभत्तेहि च अक्खरपदवाक्येहेव, तदञ्ञप्पकारो नत्थीति आह ‘‘यानिमानी’’तिआदि.
२४. कासनासद्दो कम्मत्थोति दस्सेतुं ‘‘कासीयती’’तिआदि वुत्तं. पदेहि ताव अत्थस्स सङ्कासना, पकासना च होतु, पदावधिकापि संवण्णना इच्छिताति अक्खरेहि पन कथन्ति आह ‘‘अक्खरेहि सुय्यमानेही’’तिआदि. पदत्थसम्पटिपत्तीति पदाभिधेय्यअत्थावबोधो. ‘‘अक्खरेहि सङ्कासेती’’तिआदिना अक्खरकरणं सङ्कासनभूतं उग्घटनकिरियं वदन्तेन यथावुत्तो अत्थो साधितोति दस्सेतुं ‘‘तथा ही’’तिआदि वुत्तं.
विभजनुत्तानीकम्मपञ्ञत्तीति एकत्तनिद्देसो समाहारोति अयं द्वन्दसमासो. उभयेनाति ‘‘विवरणा, विभजना’’ति इमिना द्वयेन. एतेहीति एत्थ एव-कारो लुत्तनिद्दिट्ठोति आह ‘‘एतेहि एवा’’ति. ‘‘सङ्कासना…पे… अभावतो’’ति इमिना यथाधिप्पेतअनूनावधारणफलं दस्सेति. उग्घटनादीति आदिसद्देन विपञ्चननयानि सङ्गण्हाति.
२५. सम्मा ¶ युत्तोति सम्मा अविपरीतं, अनवसेसतो च युत्तो सहितो. तथा हि वुत्तं ‘‘अनूना’’ति. सब्बो हि पाळिअत्थो अत्थपदअत्थनयेहि अनवसेसतो सङ्गहितो. तेनाह ‘‘सब्बस्स ही’’तिआदि.
२६. कस्मा पनेत्थ मूलपदपदट्ठानानि असङ्गहितानीति? पदत्थन्तराभावतो. मूलपदानि हि नयानं समुट्ठानमत्तत्ता पदट्ठानानीति दस्सितोयं नयो. तेन वुत्तं ‘‘इतो विनिमुत्तो कोचि नेत्तिपदत्थो नत्थी’’ति.
नेत्तिया कारणभूताय. हारा संवण्णेतब्बाति सुत्तस्स अत्थसंवण्णनावसेन हारा वित्थारेतब्बा. स्वायन्ति सो अयं संवण्णनाक्कमो. येन अनुक्कमेन नेत्तियं देसिता, तेनेव सुत्ते अत्थसंवण्णनावसेन योजेतब्बाति. एवं सिद्धेति देसनाक्कमेनेव सिद्धे. अयं आरम्भोति ‘‘सोळस हारा पठम’’न्ति एवं पवत्तो आरम्भो. इममत्थन्ति इमं वुच्चमाननियमसङ्खातं अत्थं.
यदि ¶ देसितक्कमेनेव हारनया सुत्ते योजेतब्बा सियुं, किं सो कमो कारणनिरपेक्खो, उदाहु कारणसापेक्खोति? किञ्चेत्थ – यदि ताव कारणनिरपेक्खो हारनयानं अनुक्कमो, अनेके अत्था वुच्चमाना अवस्सं एकेन कमेन वुच्चन्तीति. एवं सन्ते येन केनचि कमेन सुत्ते योजेतब्बा सियुं, तथा सति नियमो निरत्थको सिया. अथ कारणसापेक्खो, किं तं कारणन्ति? इतरो कारणगवेसनं अकत्वा अत्थो एवेत्थ गवेसितब्बोति अधिप्पायेन ‘‘नायमनुयोगो न कत्थचि अनुक्कमे निविसती’’ति वत्वा ‘‘न पन मयं देवानंपियस्स मनोरथविघाताय चेतेमा’’ति कमकारणं विचारेन्तो ‘‘अपिचा’’तिआदिना देसनाहारस्स ताव आदितो देसनाय कारणं पतिट्ठपेति. तत्थ धम्मदेसनाय निस्सयो अस्सादादीनवनिस्सरणानि, सरीरं आणत्ति. पकतिया सभावेन. निद्धारणेन विनापि पतिट्ठाभावतो निस्सयभावतो.
‘‘तथा हि वक्खती’’तिआदिना यथावुत्तं अत्थं पाकटतरं करोति. एस नयो इतरेसुपि.
विचयानन्तरन्ति ¶ विचयहारानन्तरं. सेसेसुपि एसेव नयो. तथा हीति लक्खणहारविभङ्गे युत्तायुत्तानं कारणपरम्पराय परिग्गहितसभावानं अवुत्तानम्पि एकलक्खणताय गहणं वुत्तं.
अत्थतो निद्धारितानन्ति अत्थुद्धारपुब्बापरानुसन्धिआदिअत्थतो सुत्तन्तरतो उद्धटानं संवण्णियमानसुत्ते आनीतानं पाळिधम्मानं. सद्दतो, पमाणन्तरतो च लद्धानं इध विचारेतब्बत्ता आह ‘‘निरवसेसतो’’ति. अत्थस्साति अभिधेय्यत्थस्स. धम्मस्साति सभावधम्मस्स. तत्थ तत्थ तं अभिनिरोपेतीति तस्मिं तस्मिं अत्थे, धम्मे च तं नामं अभिनिरोपेति, ‘‘अयमेवंनामो’’ति वोहरति. ‘‘अत्थस्स, धम्मस्सा’’ति पदद्वयेन सामञ्ञतो अत्थो, धम्मो च अनवसेसेत्वा गहितोति आह ‘‘अनवसेसपरियादान’’न्ति, यतो वुत्तं ‘‘तत्थ तत्था’’ति. तथाति यथा अनवसेसत्थावबोधदीपकं अनवसेसपरियादानं कतं चतुब्यूहपाळियं, एवं पुनप्पुनं गब्भमुपेतीति एत्थ असद्दवती अत्था पवत्तिवसेन लब्भमाना सम्मापटिपत्ति उद्धटाति उपसंहारत्थो तथा-सद्दो.
तेनेवाति ¶ सुत्तन्तरसंसन्दनस्स सभागविसभागधम्मन्तरावट्टनूपायभावतो एव. यतोति सभागविसभागधम्मावट्टनस्स साधारणादिधम्मविभजनूपायत्ता. पटिविभत्तसभावेति पटिभागभावेन विभत्तसभावे.
ते धम्माति पटिपक्खतो परिवत्तितधम्मा. न परियायविभावना पञ्ञत्तिविभागपरिग्गाहिकाति आह ‘‘परिया…पे… सुबोधनञ्चा’’ति.
पुच्छाविसोधनं विस्सज्जनं. आरम्भविसोधनं देसनाय अत्थकथनं. तदुभयविचारो धातादीसु असम्मुय्हन्तस्सेव सम्भवतीति आह ‘‘धातायतना…पे… सम्पादेतु’’न्ति. सुद्धो आरम्भोतिआदिपाळिनिदस्सनेनपि अयमेवत्थो उदाहटोति वेदितब्बं.
‘‘कारणाकारो’’ति पदट्ठानं सन्धाय वदति. पभेदतो देसनाकारोति वेवचनं. निद्धारेत्वा वुच्चमानानीति उद्धरित्वा समारोपियमानानीति अधिप्पायो. सुत्तस्स अत्थं तथत्तावबोधायाति सुत्तस्स पदत्थावगममुखेन चतुसच्चाभिसमयाय.
वेनेय्यत्तययुत्तो ¶ अत्थनयत्तयूपदेसो ‘‘वेनेय्यत्तयप्पयोजितो’’ति वुत्तो. वेनेय्यत्तयञ्हि पच्चयसमवाये तदुपदेसफलं अधिगच्छन्तं अत्थं पयोजेति नामाति. तदनुक्कमेनेवाति तेसं उग्घटितञ्ञुआदीनं देसनानुक्कमेनेव. तेति तयो अत्थनया. तेसन्ति उग्घटितञ्ञुआदीनं. यथा उद्देसादीनं सङ्खेपमज्झिमवित्थारवुत्तिया तिण्णं पुग्गलानं उपकारता, एवं तेसं अत्थनयानं. तस्साति अत्थनयत्थस्स. तत्थाति तस्सं तस्सं भूमियं.
समुट्ठानं निदानं. अनेकधा सद्दनयतो, निरुत्तिनयतो चाति अनेकप्पकारं. पदत्थो सद्दत्थो. विधि अनुवादोति इदमेत्थ विधिवचनं, अयमनुवादोति अयं विभागो वेदितब्बो. समाधातब्बोति परिहरितब्बो. अनुसन्धीया अनुरूपं निगमेतब्बन्ति याय अनुसन्धिया सुत्ते उपरि देसना पवत्ता, तदनुरूपं संवण्णना निगमेतब्बा. पयोजनन्ति फलं. पिण्डत्थोति सङ्खेपत्थो. अनुसन्धीति पुच्छानुसन्धिआदिअनुसन्धि. उपोग्घाटोति निदस्सनं. चालनाति चोदना. पच्चुपट्ठानं परिहारो.
पकतिआदिपदावयवं ¶ भिन्दित्वा कथनं भेदकथा यथा ‘‘दिब्बन्तीति देवा’’ति (म. नि. अट्ठ. १.१५३). पदस्स अत्थकथनं तत्वकथा यथा ‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको’’ति (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६१). परियायवचनं वेवचनग्गहणं यथा ‘‘पञ्ञा पजानना’’ति (ध. स. १६). विचययुत्तिचतुब्यूहपरिवत्तनहारेकदेससङ्गहिता, वेवचनहारसङ्गहिता चाति आह ‘‘ते इध कतिपयहारसङ्गहिता’’ति.
अत्तनो फलं धारेतीति धम्मोति हेतुनो धम्मभावो वेदितब्बो. ञापकहेतूपि ञाणकरणट्ठेन कारके पक्खिपित्वा आह ‘‘कारको सम्पापकोति दुविधो’’ति. पुन चक्खुबीजादिनिब्बत्तकमेव कारणं कत्वा दस्सेन्तो ‘‘पुन…पे… तिविधो’’तिआदिमाह. ‘‘तयो कुसलहेतू’’तिआदिना (ध. स. १०५९-१०६०) आगता अलोभादयो, लोभादयो च हेतुहेतु नाम. ‘‘चत्तारो खो, भिक्खवे, महाभूता हेतु, चत्तारो महाभूता पच्चयो रूपक्खन्धस्स पञ्ञापनाया’’तिआदिना (म. नि. ३.८६) आगतो पच्चयहेतु नाम. कुसलाकुसलं कम्मं अत्तनो विपाकं पति उत्तमहेतु नाम. चक्खादिबीजादि चक्खुविञ्ञाणअङ्कुरादीनं असाधारणहेतु नाम. कुसलाकुसलानं सतिपि पच्चयधम्मभावे इट्ठानिट्ठफलविसेसहेतुभावदस्सनत्थं विसुं गहणं, सद्दमग्गानं पन ञापकसम्पापकहेतुभावदस्सनत्थन्ति दट्ठब्बं. अङ्कुरादिकस्स असाधारणहेतु बीजादिसमानजातियहेतुताय सभागहेतु ¶ . साधारणहेतु भुससलिलादिअसमानजातियताय असभागहेतु. इन्द्रियबद्धसन्तानिको अज्झत्तिकहेतु, इतरो बाहिरहेतु. केचि पन ‘‘ससन्तानिको अज्झत्तिकहेतु, इतरो बाहिरहेतू’’ति वदन्ति. परिग्गाहको उपत्थम्भको. परम्परहेतु उपनिस्सयपच्चयो.
निब्बानस्स अनिब्बत्तनियेपि समुदयप्पहानसमुदयनिरोधानं अधिगमाधिगन्तब्बभावतो निब्बानं पति मग्गस्स हेतुभावो विय मग्गं पति निब्बानस्स फलभावो उपचारसिद्धोति आह ‘‘फलपरियायो लब्भती’’ति.
पटिपज्जमानभूमि मग्गधम्मा. पटिपन्नभूमि फलधम्मा.
किच्चतोति ¶ सरसतो. लक्खणतोति उपलक्खणतो. सामञ्ञतोति समानभावतो. तेन समानहेतुता, समानफलता, समानारम्मणता च गहिता होतीति. तत्थ यं वत्तब्बं, तं हेट्ठा लक्खणहारनिद्देसवण्णनायं वुत्तमेव.
अपिचेत्थ सम्पयोगविप्पयोगविरोधपकरणलिङ्गसद्दन्तरसन्निधानसामत्थियादीनम्पि वसेन नयविभागो वेदितब्बो. तत्थ सम्पयोगतो तावनयविभागो – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त’’न्ति (अ. नि. १.४८) चित्तस्स लहुपरिवत्तिता गहिता, तंसम्पयोगतो चेतसिकानम्पि गहिताव होति अञ्ञत्थ नेसं चित्तेन सम्पयोगदीपनतो. अथ वा ‘‘सञ्ञिनो’’ति. सञ्ञासहिततावचनेन हि नेसं वेदनाचेतनादिवन्ततापि सम्पयोगतो दीपिता होति.
विप्पयोगतो – ‘‘अहेतुका’’ति. हेतुसम्पयुत्ता हि धम्मा ‘‘सहेतुका’’ति वुत्ताति तब्बिधुरा धम्मा विप्पयोगतो ‘‘अहेतुका’’ति वुत्ताति विञ्ञायति. अथ वा ‘‘असञ्ञिनो’’ति. सञ्ञाविप्पयुत्ता हि धम्मपवत्ति इधाधिप्पेता, न सञ्ञाय अभावमत्तन्ति विञ्ञायति.
विरोधतो – ‘‘अट्ठमको (यम. ३.इन्द्रिययमकपाळि.४३९), सद्धानुसारी’’ति (पु. प. मातिका ७.३६) च वुत्ते तं सन्ततियं संयोजनत्तयप्पहानं विञ्ञायति, तथा ‘‘सति वा उपादिसेसे अनागामिता’’ति (दी. नि. २.४०४; म. नि. १.१३७) वुत्ते पञ्चोरम्भागियसंयोजनप्पहानं ¶ , ‘‘दिट्ठेव धम्मे अञ्ञा’’ति (दी. नि. २.४०४; म. नि. १.१३७) वुत्ते अनवसेससंयोजनप्पहानं विञ्ञायति.
पकरणतो – ‘‘अब्याकता धम्मा’’ति (ध. स. मातिका). अधिकारतो हि कुसलाकुसलभावेन न कथिताति ञायति. ‘‘उपधी हि नरस्स सोचना’’ति (सं. नि. १.१२, १४४) च. बाहिरा हि धम्मा इध ‘‘उपधी’’ति अधिप्पेताति विञ्ञायति.
लिङ्गतो – ‘‘सीतेनपि रुप्पति, उण्हेनपि रुप्पती’’तिआदि (सं. नि. ३.७९). सीतादिग्गहणेन हि लिङ्गेन भूतुपादायप्पकारस्सेव धम्मस्स रूपभावो, न इतरस्स.
सद्दन्तरसन्निधानतो – ‘‘कायपस्सद्धि, कायायतन’’न्ति. ‘‘या वेदनाक्खन्धस्सा’’तिआदिवचनतो हि पुरिमो कायसद्दो समूहवाची, इतरो आयतनसद्दसन्निधानतो पसादवाची.
सामत्थियतो ¶ – ‘‘सब्बं, भिक्खवे, आदित्तं (सं. नि. ४.२८; महाव. ५४), सब्बे तसन्ति दण्डस्सा’’ति (ध. प. १२९) च, तथा ‘‘सब्बावन्तं लोकं मेत्तासहगतेन चेतसा…पे… फरित्वा विहरती’’तिआदि (दी. नि. १.५५६; ३.३०८; म. नि. १.७७, २३२, ४५९, ५०९; २.३०९; ३.२३०; विभ. ६४२). एत्थ हि सतिपि सब्बसद्दस्स अनवसेससत्तवाचकत्ते आदित्तता सापेक्खस्सेव अत्थस्स वाचकत्ता पदेसवाची सब्बसद्दो, लोकसद्दोपि सत्तवाची. सत्तारम्मणा हि अप्पमञ्ञाति. तथा ‘‘मातरं पितरं हन्त्वा’’ति (ध. प. २९४-२९५) सब्बेन सब्बं हि सपटिक्खेपतो, मातुपितुघातकम्मस्स च महासावज्जतापवेदनतो, इध च तदनुञ्ञाय कताय मातुपितुट्ठानिया तादिसा केचि पापधम्मा वेनेय्यवसेन गहिता विञ्ञायति. के पन तेति? तण्हामाना. तण्हा हि जननी सत्तानं. ‘‘तण्हा जनेति पुरिस’’न्ति (सं. नि. १.५५-५७) हि वुत्तं. पितुट्ठानियो मानो तं निस्साय अत्तसम्पग्गण्हतो ‘‘अहं असुकस्स रुञ्ञो, राजमहामत्तस्स वा पुत्तो’’ति यथा. सामत्थियादीनन्ति आदिसद्देन देसपकतिआदयो सङ्गय्हन्ति.
लब्भमानपदत्थनिद्धारणमुखेनाति तस्मिं तस्मिं सुत्ते लब्भमानअस्सादादिहारपदत्थनिद्धारणद्वारेन. यथालक्खणन्ति यं यं लक्खणं, लक्खणानुरूपं वा यथालक्खणं. हेतुफलादीनि उपधारेत्वा योजेतब्बानि तेसं वसेनाति अधिप्पायो. इदानि हेतुफलादयो ये यस्मिं ¶ हारे सविसेसं इच्छितब्बा, ते दस्सेतुं ‘‘विसेसतो पना’’तिआदिमाह. तं सुविञ्ञेय्यमेव.
निद्देसवारवण्णना निट्ठिता.