📜
सासनपट्ठानवारवण्णना
८९. सङ्गहवारादीसूति सङ्गहवारउद्देसनिद्देसवारेसु. सरूपतो न दस्सितं, अत्थतो पन दस्सितमेवाति अधिप्पायो. तमेव हि अत्थतो दस्सनत्थं उदाहरणभावेन निक्खिपति, यथा मूलपदेहि पट्ठानं निद्धारेतब्बन्ति. ‘‘अञ्ञमञ्ञसङ्गहो’’ति इदं मूलपदपट्ठानानं अञ्ञमञ्ञतो निद्धारेतब्बताय कारणवचनं ‘‘सति अनुप्पवेसे ततो विनिग्गामो सिया’’ति. पट्ठानन्ति एत्थ प-इति उपसग्गपदं, तं पन ‘‘विभत्तेसु धम्मेसु यं सेट्ठं, तदुपागमु’’न्तिआदीसु विय पकारत्थजोतकन्ति दस्सेन्तो ‘‘पकारेहि ठान’’न्तिआदीसु विय पकारत्थजोतकन्ति दस्सेन्तो ‘‘पकारेहि ठान’’न्ति आह. इधाति इमस्मिं नेत्तिप्पकरणे. तस्साति देसनासङ्खातस्स परियत्तिसासनस्स. तथाभावदीपनन्ति वेनेय्यज्झासयानुरूपेन पवत्तितत्ता संकिलेसभागियतादिप्पकारेहि ठितभावेन दीपेतब्बत्ता ‘‘दीपिस्सतीति दीपन’’न्ति कत्वा. पतिट्ठहन्ति अधिसीलसिक्खादयो समुदायरूपेन गहिता. एतेहि संकिलेसधम्मादीहि, संकिलेसधम्मादीनं अधिसीलसिक्खादीनं पवत्तनुपायता अनुपुब्बिकथाय सामुक्कंसिकाय धम्मदेसनाय दीपेतब्बा. तेसन्ति संकिलेसधम्मादीनं. पुन तेसन्ति सुत्तानि सन्धायाह.
गोट्ठाति वजा. पट्ठितगावोति गतगावो. आगतट्ठानस्मिन्ति सीहनादसुत्तं (म. नि. १.१५६) वदति. पवत्तगमनत्ता एत्थाति वचनसेसो. अथ वा गच्छति एत्थाति गमनं, देसनाञाणस्स निस्सङ्गवसेन पवत्तगमनदेसभावतो पट्ठानं नामाति अत्थो. वोमिस्साति ‘‘संकिलेसभागियञ्च वासनाभागियञ्चा’’तिआदिना दुकतिकचतुक्कभावेन मिस्सिता.
संकिलेसभावे ¶ ञापेतब्बे पवत्तं, तं विसयं कत्वा देसितन्ति अत्थो, अत्थमत्तवचनञ्चेतं ¶ , संकिलेसभागे भवन्ति सद्दनयेन अत्थो वेदितब्बो. ‘‘संकिलेसभागिक’’न्तिपि पाठो, तस्स संकिलेसभागो एतस्स अत्थि, संकिलेसभागे वा नियुत्तं, संकिलेसभागस्स वा पबोधनसीलं संकिलेसभागिकं, तदेव संकिलेसभागियन्ति अत्थो वेदितब्बो. पदालनं समुच्छिन्दनं, पदालनसन्निस्सयता चेत्थ पदालनग्गहणेन गहिताति दट्ठब्बं. असेक्खेति असेक्खधम्मे. तेसं वोमिस्सकनयवसेनाति तेसं संकिलेसभागियादीनं चतुन्नं पटिक्खेपापटिक्खेपवोमिस्सकनयवसेन.
‘‘तानि पन छ दुका’’तिआदिना पदानं गहणपरिच्छेदतो ववत्थापनतं वत्वा परतो ‘‘साधारणानि कतानी’’ति पदस्स अत्थसंवण्णनाय सयमेव सरूपतो दस्सेस्सति. ‘‘अनुद्धरणे कारणं नत्थी’ति वत्वा उद्धरणे पन कारणं दस्सेन्तो ‘‘तथा हि वक्खती’’तिआदिना पाळिमाहरि. वोदानं नाम संकिलेसतो होति संकिलिट्ठस्सेव वोदानस्स इच्छितत्ता. यस्मा वोदानं तदङ्गादिवसेन संकिलेसतो विसुज्झनं, तस्मा ‘‘तं पन अत्थतो वासनाभागियादि एव होती’’ति वुत्तं. तत्थ तदङ्गविक्खम्भनेहि वोदानं वासनाभागियादिवसेन होति, समुच्छेदपटिप्पस्सद्धीहि वोदानं निब्बेधभागियवसेन, असेक्खभागियवसेन वोदानं पटिप्पस्सद्धिया एव वेदितब्बं. यायं देसना रागादिभागिनी सिया, सा संकिलेसभागिया. यायं देसना चागादिभागिनी सिया, सा वासनाभागिया. या पन आपत्तिविच्छेदनी सावसेसं, अनवसेसञ्च, सा निब्बेधभागिया, असेक्खभागिया च.
‘‘तण्हासंकिलेसभागियं सुत्त’’न्तिआदिना पठममेव संकिलेसभागस्स दस्सितत्ता वुत्तं ‘‘संकिलेसो तिविधो…पे… विसयदस्सनत्थं आरद्ध’’न्ति. भवरागो भवपत्थना. उप्पज्जतीति न विगच्छति. तत्र तत्र भवेति यदि वा कामभवे, यदि वा रूपभवे, यदि वा अरूपभवे. पदन्तरसंयोजनवसेनाति दुकनयेनेव पदन्तरेन योजनवसेन. मिस्सितानि कतानीति संसट्ठानि कतानि.
एककचतुक्कवसेन दस्सितब्बानि पदानि एव गहेत्वा आवुत्तिनयदस्सनवसेन मिस्सेत्वा अवसिट्ठदुकवसेन, तिकचतुक्कवसेन च इतरे अट्ठ पट्ठानभागा दस्सिताति आह ‘‘तानियेव यथावुत्तानि अट्ठ सुत्तानी’’तिआदि ¶ . चत्तारो एककायेव पाळियं आदितो दस्सिता. छदुका पाळियं आगता चत्तारो, अट्ठकथायं द्वेति. चत्तारो तिका पाळियं आगता द्वे, अट्ठकथायं द्वेति. द्वे चतुक्का पन अट्ठकथायमेव आगता. ‘‘पाळियं अनागता’’ति इदं सरूपतो ¶ अनागमनं सन्धाय वुत्तं, नयतो पन आगतभावो दस्सितो एव. ये पनेत्थ पाळियं अनागता, तेसं उदाहरणानि परतो दस्सयिस्साम.
सोळसहीति सोळसविधेहि. न हि तानि सुत्तानि सोळसेव, अथ खो सोळसप्पकारानीति मूलगणनं ठपेत्वा कारणसुत्तलद्धेन सङ्खारगब्भेन तदनुरूपो यो गणनवित्थारो, तस्स पत्थरणविधि पट्ठाननयो. इमिना…पे… नत्थीति यथावुत्तपट्ठानविनिमुत्तो परियत्तिसासनप्पदेसो न विज्जति यथारहं तंतंपट्ठानभावेन पवत्तत्ताति दस्सेति. यदि सुत्तगेय्यादि नवविधं परियत्तिसासनं यथावुत्तपट्ठानवसेनेव पवत्तं, तत्थ कथमिध अनिदस्सितानं गाथादीनं संकिलेसभागियादिभावो गहेतब्बोति पञ्हं सन्धाय ‘‘गाथाय गाथा अनुमिनितब्बा’’तिआदिपाळि पवत्ताति दस्सेतुं ‘‘कथं पना’’तिआदि वुत्तं.
तत्थ अयं गाथा वियाति ‘‘कामन्धा जालसञ्छन्ना, मनोपुब्बङ्गमा धम्मा, उद्धं अधो सब्बधि विप्पमुत्तो, यस्स सेलूपमं चित्त’’न्तिआदिना इध उदाहटगाथा विय. गाथाति अञ्ञापि तेपिटके बुद्धवचने आगता इध अनुदाहटा. संवण्णनाकाले सम्मुखीभावेन ‘‘अयं गाथा विया’’ति वुत्ता या काचि गाथा ‘‘संकिलेसभागिया’’ति वा ‘‘संकिलेसवासनानिब्बेधअसेक्खभागिया’’ति वा अनुमिनितब्बा नयग्गाहेन ञापेतब्बाति दस्सेतुं वुत्तं ‘‘संकिलेस…पे… जानितब्बाति अत्थो’’ति. वा-सद्दो हि इध अवुत्तविकप्पनत्थो. सेसपदेसूति वेय्याकरणसुत्तपदेसु.
९०. अरियानं धम्मन्ति चारित्तवारित्तभेदं सीलाचारं. एकन्तकरणीयस्स अकरणम्पि वीतिक्कमो एव.
अविज्जादिके संकिलेसधम्मे तदङ्गादिवसेन धुनातीति धोना वुच्चति पञ्ञा. पच्चवेक्खित्वा परिभुञ्जनपञ्ञाति पन पकरणेन अवच्छिन्नत्ता वुत्तं. तं अतिक्कमित्वा चरन्तोति पच्चयानं अपच्चवेक्खित्वा पच्चयपरिभोगे आदीनवं अपस्सन्तो इणपरिभोगवसेन परिभुञ्जन्तो न परिमुच्चति निरयादिदुक्खतो, वट्टदुक्खतो च.
कुक्कुजनकं ¶ नाम कदलिया पुप्फनाळि. पराभवायाति विनासाय. तथाति यथा फलपाकन्ता कदली, एवं वेळुनळापि ओसधिजातिकत्ताति उपसंहारत्थो तथा-सद्दो. तेनाह ‘‘फलं वेळुं फलं नळ’’न्ति.
सुखेत्तेपीति ¶ पि-सद्देन को पन वादो ऊसरादिदोसदुट्ठेसु खेत्तेसूति दस्सेति. ‘‘छकण…पे… अत्थो’’ति एतेन यथावुत्तअभिसङ्खरणाभावेन बीजदोसदुट्ठन्ति दस्सेति.
९१. सज्जितन्ति सञ्जितं. अपरिक्खतेति पटिपक्खेहि धम्मेहि अविक्खम्भिते अरोगे.
याय समन्नागतो पुग्गलो ‘‘किं सुतं मया, किं वा सुणामी’’ति कुसलं गवेसी चरति, सा धम्मोजपञ्ञा किस्सवा नाम. दुब्भासिताति दुट्ठु भासिता, इस्सामच्छरियदोसादीहि दुट्ठा वा भासिता.
९२. विचिनातीति विसेसतो चिनाति पसवति.
विगतभूताति विगतसच्च. तेनाह ‘‘अलीकवादी’’ति.
अवजातपुत्ताति लामकपुत्त. भगवतो सासने पब्बजित्वा निहीनवुत्तितं सन्धाय वदति. नेरयिकोति निरये निब्बत्तनको. पापकम्मिनो पपतन्ति एत्थाति पपतं, नरकं.
तण्हादीनं सभावभेदतोति तण्हादिट्ठिदुच्चरितानं तण्हायनविपरीतदस्सनदुट्ठचरिततासङ्खातसभावविभागतो. अवत्थाभेदतोति तण्हाय छन्दपेमलोभरागनन्दीपिपासामुच्छादयो, दिट्ठिया गाहपरामासमिच्छाभिनिवेसविसुकविप्फन्दितविपरीतदस्सनादयो, दुच्चरितस्स तिरच्छानपेत्तिविसयअसुरयोनिगामितादयो अवत्थाविसेसा. च-सद्देन तेसं कामतण्हादिरूपतण्हादिअत्तानुदिट्ठादिसस्सतगाहादिकायदुच्चरितादि- पाणातिपातादिप्पकारभेदो सङ्गय्हति.
९३. विपुलन्ति उळारं, तेलादीहि चेव धनधञ्ञादीहि च पहूतसन्निचयन्ति अत्थो. सम्बाधाति जनसंमद्दसङ्घटा.
दण्डेन न हिंसतीति एत्थ वुत्तं यं दण्डनिधानं, तं वट्टविवट्टनिस्सितं. तदुभयस्सापि फलं दस्सेन्तो ‘‘सो पुग्गलो’’तिआदिमाह.
९४. किञ्चति ¶ तंसमङ्गिनं विमद्दतीति किञ्चनं, रागादि, पलिबुन्धति कुसलप्पवत्तिं निवारेतीति ¶ पलिबोधो, रागादियेव, किञ्चनमेव पलिबोधो किञ्चनपलिबोधो. अथ वा किञ्चनञ्च पलिबोधो च किञ्चनपलिबोधो, आमिसकिञ्चिक्खञ्च रागादिसंकिलेसो चाति अत्थो.
विसेसितन्ति विलोमं, विसमं किरियन्ति अत्थो. राजभण्डन्ति ओरोधे सन्धाय वदन्ति.
याचयोगोति याचनयोगो, याचकानं मनोरथपरिपूरणतो. तेनाह ‘‘याचितब्बयुत्तो’’ति. दानयुत्तोति सततं दानकिरियासमङ्गी. दानसंविभागरतोति एत्थ दानं नाम अत्थिकानं यथाधिप्पायपटियत्तपरिच्चागो, संविभागो अत्तना परिभुञ्जितब्बतो अप्पमत्तकतोपि संविभजनं. इमेहि खो…पे… होतीति एत्थ होतिसद्देन ‘‘समन्नागतो’’ति पदं सम्बन्धितब्बं, न ‘‘सोतापन्नो’’ति दस्सेतुं ‘‘सोतापन्नो…पे… होती’’ति वुत्तं. तेहि धम्मेहि समन्नागमो हि इध विधीयति, न सोतापन्नभावो, तेन सोतापन्नलक्खणमेते धम्मा, न सोतापन्नभावलक्खणन्ति दस्सेति. तथा हि ‘‘सोतापन्नेन…पे… लब्भमानतं दस्सेती’’ति वुत्तं.
९५. लपति कथेति एतेनाति लपनं, ओट्ठं.
९७. मुदितोति दिब्बसम्पत्तिया पमुदितो.
९९. किञ्चापि उदतारीति तरणकिरिया अतीतभावेन वुत्ता, तरणमेव पन गहेत्वा आह ‘‘ओघतरणस्स अरियमग्गकिच्चत्ता’’ति. एवं विप्पमुत्तो, विमुत्तोति च एत्थ मुच्चनकिरियायपि वत्तब्बं.
१००. पातु-सद्दपुब्बको भवन्ति-सद्दो सिया उप्पादपरियायो सिया आविभावपरियायोति ‘‘पातुभवन्ती’’ति पदस्स ‘‘उप्पज्जन्ति, पकासेन्ति चा’’ति अत्थो वुत्तो. पातुभूतधम्मस्साति उप्पन्नबोधिपक्खियधम्मस्स, विभूतचतुसच्चधम्मस्स वा. नो कल्लोति न युत्तो. सहेतुधम्मन्ति एत्थ पच्चयुप्पन्नधम्माव गहिता, न पच्चयधम्माति? नयिदमेवं दट्ठब्बं पच्चयधम्मानम्पि पच्चयुप्पन्नभावानतिवत्तनतो. अथ वा सहेतुधम्मन्ति पच्चयुप्पन्नधम्मो पधानभावेन वुत्तो, पच्चयधम्मो पन गुणभावेनाति एवमेत्थ उभयेसं वुत्तभावो वेदितब्बो.
आरञ्ञकन्ति ¶ ¶ आरञ्ञकङ्गसमन्नागतं. अञ्ञातोति परिचयवसेन न ञातो, असंसट्ठोति अत्थो. तेनाह ‘‘निच्चनवो’’ति.
ब्यापादविहिंसावितक्कविरहे वेरिपरिसङ्काय अभावे अकित्तिपरिमुत्तीति एवमादीहिपि कारणेहि कोधप्पहानेन सुखं सुपति. कोधपरिळाहाभावो पन पाकटतरोति आह ‘‘कोध…पे… सयती’’ति. विसमूलस्साति एत्थ विससरिक्खताय ‘‘विस’’न्ति दुक्खं अधिप्पेतन्ति आह ‘‘दुक्खविपाकस्सा’’ति. सुखन्ति चेतसिकसुखं. अक्कुट्ठस्स पच्चक्कोसित्वा च पच्चक्कोसनहेतु उप्पज्जतीति योजना.
१०१. सल्लुब्बाहनं सल्लुद्धरणं.
विसयभेदेन, पवत्तिआकारभेदेन च अनेकभेदत्ता कामसञ्ञाय वुत्तं ‘‘याय कायची’’ति.
दानमुखेनाति दानेन मुखभूतेन, दानं पमुखं कत्वाति अत्थो.
‘‘अरियमग्गसम्पापनवसेना’’ति इमिना अनुकम्पानुद्दयानं एकन्तानवज्जतमेव विभावेति. ‘‘अनुकम्पा’’ति पदस्सत्थविवरणं ‘‘करुणायना’’ति, इतरस्स ‘‘मेत्तायना’’ति.
१०२. पकतिआदीति आदिसद्देन अणुइस्सरपजापतिपुरिसकालाधिट्ठायकारिआदिके सङ्गण्हाति.
कामेसूति कामगुणेसु रूपादिविसयेसु.
बहलकिलेसतायाति बहुलकिलेसभावेन. पुब्बहेतुमन्दतायाति विवट्टूपनिस्सयस्स कुसलस्स अकतत्ता.
चित्तवूपसमभावनायाति चित्तवूपसमकरभावनाय समथविपस्सनाय.
परिस्सया ¶ सीलादिपरिपूरणस्स परिबन्धभूता किलेसा एव. अनरिया पञ्ञासीसं उक्खिपित्वा ठातुमेव न सक्कोन्तीति वुत्तं ‘‘ञाणसिरेन अधोसिरा हुत्वा’’ति.
१०३. भगवतो, भिक्खुसङ्घस्स च वसनयोग्यभावो, तेहि निवुत्थभावो च तस्स सातिसयो वण्णोति वुत्तं ‘‘पठमगाथाय जेतवनस्स वण्णं कथेत्वा’’ति. वुत्तञ्हेतं –
‘‘गामे ¶ वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति. (ध. प. ९८; थेरगा. ९९१);
इध धम्मसद्दो समाधिपरियायो ‘‘एवंधम्मा ते भगवन्तो’’तिआदीसु (दी. नि. २.१३; म. नि. ३.१९८; सं. नि. ५.३७८) वियाति आह ‘‘धम्मोति समाधी’’ति समाधिपक्खिका धम्मा सतिवायामा.
नानुगच्छेय्याति नानुतसेय्य. अनुतसनमेव हि तण्हादिट्ठीहि अनुगमनं. पटिविपस्सेय्याति विपस्सनासम्मसनमाह. यमकतो, हि खणिकतो, पटिपाटितो च सम्मसनं विपस्सनायपि सम्मसनतो पटिविपस्सना नाम. सा हि विपस्सनाय दिट्ठिउग्घाटनमानसमुग्घाटननिकन्तिपरियादानहेतुताय विसेसतो पटिपक्खेन असंहीरअसंकुप्पनहेतुभूता परिब्रूहना होति. ‘‘पुनप्पुनं…पे… अप्पेन्तो’’ति एतेन निब्बानारम्मणधम्मानुब्रूहनं यथा ‘‘ब्रूहेता सुञ्ञागारान’’न्ति (म. नि. १.६४) दस्सेति.
यं किञ्चि अपदिसित्वा पटिञ्ञादानं सङ्गरो. सो पन अत्तनो किच्चविसेसं अपदिसित्वा मित्तसन्थववसेन वा कालागमनं अपदिसित्वा किञ्चिक्खानुप्पदानेन वा पटिबाहकरणं अपदिसित्वा बलग्गबोधवसेन वा सियाति तस्स मित्तकरणादिपरियायतं सन्धायाह ‘‘सङ्गरोति…पे… नाम’’न्ति. एवं पटिपन्नत्ताति एवं अनिच्चसञ्ञामुखेन तियद्धकेसु सङ्खारेसु अप्पमादप्पटिपत्तिया पटिपन्नत्ता.
दिब्बचक्खु सुविसुद्धन्ति सावसेसा देसनाति आह ‘‘यं सच्छिकरोती’’ति. रूपायतनञ्हेत्थ अधिप्पेतं.
१०४. अन्तन्ति ¶ सङ्खारानं पारिमन्तभूतं. वेदानन्ति मग्गञाणवेदानमेव. अरहत्ताधिगमेन अन्तं परियोसानं गतत्ता. कम्मविपाकवट्टानं, किलेसवट्टस्सापि च उस्सदेन उपचयेन उस्सदा, रागादयो.
सुक्कोभासताय सुक्का, अभिविसिट्ठग्गहा. सब्बानि वा तारकरूपानि सुक्का. विन्दतीति उपलभति, पटिविज्झतीति अत्थो.
‘‘अज्झत्तं विपस्सनाभिनिवेसो होती’’ति इदं ‘‘सकेसु धम्मेसू’’ति पारगुभावस्स विसेसितत्ता वुत्तं, तञ्च खो अभिनिवेसेनेव देसितं. ‘‘सब्बं ¶ , भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६; पटि. म. १.३) वुत्तं. पारगुता च तेसं खन्धानं परिञ्ञाभिसमयवसेन होति. ततो च नेसं हेतुभूतसमुदये, तदप्पवत्तिलक्खणे निरोधे, निरोधगामिनिया पटिपदाय च पहानसच्छिकिरियाभावनाभिसमयपारिपूरिवसेन इतरसच्चेसुपि पारगुभावो वुत्तो एव होति. सब्बसो हि सकअत्तभावबोधेनपि चतुसच्चाभिसमयो होतियेव. वुत्तञ्हेतं ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि, लोकसमुदयञ्चा’’तिआदि (सं. नि. १.१०७; अ. नि. ४.४५). अथ वा सकेसु धम्मेसूति अत्तनो धम्मेसु. अत्तधम्मा नाम अत्थकामस्स कुलपुत्तस्स सीलादिधम्मा. सीलसमाधिपञ्ञादयो हि वोदानधम्मा एकन्तहितसुखसम्पादनतो पुरिसस्स सकधम्मा नाम, न अनत्थावहा संकिलेसधम्मा विय परधम्मा. तेसं सीलादीनं पारिपूरिया पारं परियन्तं गतोति पारगू. ‘‘अक्कुल पक्कुल’’इति एवं विहिंसनकपयोगं. अजकलापेन (उदा. ७) हि तदा भगवन्तं भीसापेतुकामेन कतं यक्खगज्जितं ‘‘अक्कुल पक्कुल’’ इति इमिना आकारेन सत्तानं सोतपथं अगमासि, तस्मा तं ‘‘अक्कुलं पक्कुलकरण’’न्ति वुत्तं.
नाभिनन्दतीति ‘‘अयं मं दट्ठुं आगता’’ति न तुस्सति. यस्मा पन ‘‘भगवतो भासितं अभिनन्दी’’तिआदीसु (म. नि. १.८८) विय सम्पटिच्छनत्थोपि अभिनन्दसद्दो होति, तस्मा वुत्तं ‘‘चित्तेन न सम्पटिच्छती’’ति. न सोचतीति ‘‘मया असम्मोदिता गच्छती’’ति न चित्तसन्तापं आपज्जति. ‘‘सङ्गा सङ्गामजिं मुत्त’’न्ति इदं अभिनन्दसोचनानं अभावस्स कारणवचनं.
तेनाति उदके न्हानेन. तेनेवाह ‘‘न उदकेन सुची होती’’ति. तस्सत्थो – उदकुम्मुज्जनादिना नेव सत्तानं सुचि पापतो सुद्धि नाम होतीति. उदकुम्मुज्जनादीनि हि इध ¶ उत्तरपदलोपेन ‘‘उदक’’न्ति वुत्तं. उदकेनाति वा उम्मुज्जनादिकिरियासाधनभूतेन उदकेन सत्तानं सुचि पापसुद्धि न होतीति. अथ वा सुचितेन यथावुत्तेन उदकेन पापमलतो सुद्धो नाम सत्तो न होतीति. यदि सिया, सब्बेसमेव मच्छबन्धानं पापसुद्धि सिया. तेनाह ‘‘बह्वेत्थ न्हायती जनो’’ति. मातुघातादिपापकम्मकारीनं, अञ्ञेसञ्च गोमहिंसादीनं उदकं ओरोहन्तानं अन्तमसो मच्छकच्छपे उपादाय सब्बेसम्पि पापसुद्धि सिया ¶ , न पनेवं होति. कस्मा? न्हानीयपापहेतूनं अप्पटिपक्खभावतो. यञ्हि यं विनासेति, सो तस्स पटिपक्खो. यथा आलोको अन्धकारस्स, विज्जा अविज्जाय, न एवं न्हानं पापस्स, तस्मा निट्ठमेत्थ गन्तब्बं ‘‘न उदकेन सुची होती’’ति. येन पन सुचि होति, तं दस्सेतुं ‘‘यम्हि सच्चञ्चा’’तिआदि वुत्तं. तत्थ सच्चन्ति वचीसच्चञ्च विरतिसच्चञ्च. अथ वा सच्चन्ति ञाणसच्चञ्चेव परमत्थसच्चञ्च. धम्मोति सेसो अरियधम्मो. सच्चस्स पनेत्थ विसुं गहणं तस्स बहुकारतादस्सनत्थं. सेसं सुविञ्ञेय्यमेव.
जातिबलनिसेधकन्ति जातिमत्तब्राह्मणानं भोवादिकानं पटिसेधकं. जातिवादस्स वा निसेधकं, ‘‘न जच्चा ब्राह्मणो होती’’ति (सु. नि. ६५५) हि वुत्तं. थेरो हि तथावादेन ते अनिग्गण्हन्तोपि निग्गण्हन्तो विय होतीति कत्वा वुत्तं.
१०५. विमुत्तियन्ति अनुपादिसेसनिब्बानधातुयं.
सवासनन्ति एत्थ खीणासवस्सापि अखीणासवसदिसकायवचीपयोगहेतुभूता सन्ताने किलेसभावना वासना नाम आयस्मतो पिलिन्दवच्छस्स (अ. नि. अट्ठ. १.१.२१५; ध. प. अट्ठ. २.पिलिन्दवच्छत्थेरवत्थु) वसलवोहारो विय, सह वासनायाति सवासनं, भावनपुंसकञ्चेतं ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. यथावुत्तवासनम्पि असेसेत्वाति अत्थो. कुम्मग्गपरिहरणवसेन मग्गसम्पटिपत्तीति मग्गे कुसलो अमग्गेपि कुसलो एव होति. भगवा पन सब्बञ्ञुताय सब्बत्थेव कुसलोति आह ‘‘मग्गे च अमग्गे च कोविदो’’ति.
१०६. तमेन युत्तोति यथावुत्ततमो तस्स अत्थीति तमो, पुग्गलो. अप्पकासभावेन ठिता खन्धाव तमो. आलोकभूतोति जातिगुणालोको, पाकटगुणोति अत्थो.
किलेसमयं ¶ बन्धनं ‘‘दळ्ह’’न्ति वदन्ति. यतो सच्चानि पटिविज्झन्ता बुद्धाव नं छिन्दन्ति, न अञ्ञे.
दुच्छेदनत्थेन ¶ सतिपि दळ्हभावे सिथिलवुत्तितं तस्स दीपेतुं ‘‘बन्धनभावम्पी’’तिआदिमाह. तेन ‘‘अहो सुखुमतरं खो, भिक्खवे, मारबन्धन’’न्ति वुत्तं.
१०७. यदिपि चेतना कुसलाकुसलसाधारणा, अपुञ्ञाभिसङ्खारो इधाधिप्पेतोति तस्स वसेन अत्थं दस्सेन्तो ‘‘अकुसलचेतनावसेन चेतेती’’ति आह. चेतनं अभिसन्दहनं, चित्तस्स ब्यापारापत्तिभावेन पवत्तीति अत्थो. यस्मा पन चेतना यदा विञ्ञत्तिं समुट्ठापेति, तदा दिगुणुस्साहादिगुणवायामा विय हुत्वा पाकटं पयोगं निप्फादेति, तस्मा ‘‘पकप्पेती’’ति वुत्ता. पाकटप्पयोगकप्पनञ्हेत्थ पकप्पनं अधिप्पेतं. तेनाह ‘‘तमेव पकप्पेती’’ति. पच्चयट्ठो इध आरम्मणत्थोति वुत्तं ‘‘पवत्तिया पच्चयो होती’’ति.
१०८. यथा जलसमुद्दस्स वीचिसमुट्ठानवसेन लब्भमानो वेगो ‘‘वीचिमयो’’ति वुच्चति, एवं चक्खुसमुद्दस्सापि रूपावभासनवसेन लब्भमानो वेगो ‘‘रूपमयो’’ति वुत्तो. एसेव नयो सेसेसुपि. आविञ्छनतोति आकड्ढनतो, आकड्ढनञ्चेत्थ सन्तानस्स तन्निन्नभावहेतुताय दट्ठब्बं.
समुदनं किलेसतेमनं, अवस्सवहेतुता, किलेसानं ऊमिआदिसदिसता समावट्टनेन सत्तानं अनत्थावहताय वेदितब्बा. उपरूपरिवेगुप्पत्तिया उपगतस्स उट्ठातुं अप्पदानेन, गुणसारविनासनेन च कोधुपनाहादीनं ऊमिआदिसदिसता दट्ठब्बा.
अभिमुखो नन्दतीति तदारम्मणं सुखं सोमनस्सं सादियन्तो सम्पटिच्छति. अभिवदतीति तण्हाभिनिवेसवसेन अभिनिविस्स वदति. तञ्हिस्स अभिनिवेसं दीपेतुं ‘‘अहो सुख’’न्तिआदि वुत्तं. अज्झोसानं अधिमुच्चनभूताय तण्हाय तण्हावत्थुकस्स अनुपविसित्वा आवेणिकताकरणन्ति आह ‘‘अज्झोसाय तिट्ठतीति गिलित्वा परिनिट्ठपेत्वा’’ति.
१०९. ‘‘कस्मा’’तिआदिना सन्तापदुक्खानं असुप्पतिकारतं आह ‘‘येन वा पकारेना’’ति. येनाति येन वा कामज्झोसानदिट्ठिज्झोसानभूतेन मिच्छाभिनिवेसप्पकारेन. गहट्ठपब्बजिता तथारूपं कत्वा ¶ अत्तनो वड्ढिञ्च मञ्ञन्ति. अवड्ढि एव पन होति तस्स पकारस्स ¶ वड्ढियं अनुपायभावतो च उपायभावतो च अवड्ढियं. तथापीति तत्थ तत्थ इच्छाविघातं पापुणन्तोपि. यस्मा इतो बाहिरका सब्बेन सब्बं भवनिस्सरणं अप्पजानन्तो मन्दकिलेसं दीघायुकं सुखबहुलं एकच्चं भवं तेनेव मन्दकिलेसादिभावेन ‘‘निब्बान’’न्ति समनुपस्सन्ति, तस्मा भवेन भवविप्पमोक्खं वदन्तीति.
भवदिट्ठिसहगता तण्हा पुरिमपदे उत्तरपदलोपेन भवतण्हाति वुत्ताति आह ‘‘भवतण्हातिआदीसु विया’’ति.
यत्थाति यस्मिं भवे.
ततो एवाति भूतरतिया एव. अञ्ञमञ्ञञ्हि सत्तानं छन्दरागो बलवा होति. अनवसेसतोति अनवसेसेन, न किञ्चि सेसेत्वा.
संसारसोतस्स अनुकूलभावेन गच्छतीति अनुसोतगामी. तस्सेव पटिक्कूलवसेन निब्बिदानुपस्सनादीहि पवत्ततीति पटिसोतगामी, अचलप्पसादादिसमन्नागमेन ठितसभावोति अत्थो.
११०. ‘‘पलब्भति, निखज्जती’’तिआदीसु विय उपसग्गो पदवड्ढनमत्तन्ति आह ‘‘अभिजातिकोति जातियो’’ति. कण्हधम्मसमन्नागतत्ता वा कण्हो. पठमवयेपि मज्झिमवयेपि पापसमङ्गी हुत्वा ठितो कण्हधम्मे अभिजायति, पच्छापि पापं पसवतीति अत्थो. सुक्कोति वा एत्थ वुत्तविपरियायेनेव अत्थो वेदितब्बो.
१११. पुरिमस्मिन्ति पुरिमस्मिं पदे. विसये भुम्मं तत्थ देय्यधम्मस्स पतिट्ठापनतो. दुतिये अधिकरणे, तदधिकरणञ्हि निब्बानन्ति. गहट्ठपब्बजितकिच्चेसु वा विसिट्ठधम्मदस्सनत्थं पच्चयदानारहत्तानं समधुरतानिद्देसो. अथ वा येन येन पन वत्थुनाति रूपारूपनिरोधादिना तण्हावत्थुना. अमराविक्खेपवत्थुआदिनाति एत्थ आदि-सद्देन सुभसुखादिमिच्छाभिनिवेसवत्थुं सङ्गण्हाति. यथा वा तण्हादिट्ठिदुच्चरितानं वसेन संकिलेसभागियस्स सुत्तस्स विभागो, एवं समथविपस्सनासुचरितवसेन तण्हावोदानभागियादिसुत्तविभागोति दस्सेतुं पाळियं ‘‘तण्हा…पे… निद्दिसितब्ब’’न्ति वुत्तं.
इदं ¶ ¶ एवं पवत्तन्ति यथा दुचिन्तितादिवसेन बालो होति पुग्गलो, एवं तस्स दुचिन्तितचिन्तितादिभावनावसेन पवत्तं इदं संकिलेसभागियं नाम सुत्तन्ति पुब्बे संकिलेसधम्मविभागेन वुत्तं इदानि सामञ्ञतो सङ्गहेत्वा वदति. इदं वासनाभागियं सुत्तन्ति एत्थापि इमिना नयेन अत्थो वेदितब्बो.
किलेसट्ठानेहीति किलेसानं पवत्तिट्ठानेहि. किलेसावत्थाहीति किलेसानं पवत्तिआकारविसेसेहि. कामरागादीहि संयुज्जति कामरागादिहेतु कम्मविपाकादिना. सतिपि तेसं कालन्तरवुत्तियं संयुत्तो नाम होति, यतो कामरागादयो ‘‘संयोजन’’न्ति वुच्चन्ति. उपादियतीति दळ्हं गण्हाति पवत्तेति. सेसं वुत्तनयत्ता, उत्तानत्ता च संवण्णितं.
११२. उदाहरणवसेनाति निदस्सनवसेन, एकदेसदस्सनवसेनाति अत्थो. सकलस्स हि परियत्तिसासनस्स सोळसहि पट्ठानभागेहि गहितत्ता. यथा तदेकदेसानं सोळसन्नम्पि पट्ठानभागानं गहणं उदाहरणमत्तं, तेसं पन सोळसन्नं एकदेसग्गहणं उदाहरणन्ति किमेत्थ वत्तब्बं. तेन वुत्तं ‘‘एकदेसदस्सनवसेनाति अत्थो’’ति. कस्मा पनेत्थ पाळियं पट्ठानस्स एकदेसोव उदाहटो, न अवसेसोति? नयनिदस्सनत्थं. इमिना नयेन अवसेसोपि पट्ठानभावो वेदितब्बोति.
तत्थ ‘‘अप्पम्पि चे संहित भासमानो…पे… स भागवा सामञ्ञस्स होती’’ति (ध. प. २०) इदं वासनाभागियञ्च असेक्खभागियञ्च. एत्थ हि ‘‘अप्पम्पि चे संहित भासमानो’’ति इदं वासनाभागियं, ‘‘स भागवा सामञ्ञस्स होती’’ति इदं असेक्खभागियं.
तथा मघदेवसुत्तं. तत्थ हि ‘‘भूतपुब्बं, आनन्द, इमिस्सायेव मिथिलायं मघदेवो नाम राजा अहोसि धम्मिको धम्मराजा धम्मे ठितो महाधम्मराजा, धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जनपदेसु च, उपोसथञ्च उपवसति चातुद्दसिं, पञ्चदसिं, अट्ठमिञ्च पक्खस्सा’’तिआदि (म. नि. २.३०८), इदं वासनाभागियं. ‘‘इदं खो पनानन्द, एतरहि मया कल्याणं वत्तं नीहरितं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय ¶ अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तती’’ति (म. नि. ३.१८९) इदं असेक्खभागियं. ‘‘पमादं अप्पमादेन, यदा नुदति पण्डितो’’ति (ध. प. २८) इदं निब्बेधभागियं. ‘‘पञ्ञापासाद…पे… अवेक्खती’’ति (ध. प. २८) इदं असेक्खभागियन्ति इदं निब्बेधभागियञ्च असेक्खभागियञ्च.
तथा ¶ ‘‘तीणिमानि, भिक्खवे, इन्द्रियानी’’ति (सं. नि. ५.४९३) सुत्तं. तत्थ ‘‘तीणिमानि, भिक्खवे, इन्द्रियानि. कतमानि तीणीति? अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रिय’’न्ति इदं निब्बेधभागियं, ‘‘अञ्ञाताविन्द्रिय’’न्ति (सं. नि. ५.४९३) इदं असेक्खभागियं.
रट्ठपालसुत्तं (म. नि. २.२९३ आदयो) संकिलेसभागियञ्च वासनाभागियञ्च असेक्खभागियञ्च. तत्थ हि ‘‘ऊनो लोको अतित्तो तण्हादासो’’तिआदिना (म. नि. २.३०६) संकिलेसो विभत्तो, ‘‘एको वूपकट्ठो’’तिआदिना (म. नि. २.२९९) असेक्खधम्मा, इतरेन वासनाधम्माति.
‘‘धम्मे च ये अरियपवेदिते रता, अनुत्तरो ते वचसा मनसा कम्मुना च;
ते सन्तिसोरच्चसमाधिसण्ठिता, सुतस्स पञ्ञाय च सारमज्झगू’’ति. (सु. नि. ३३२);
इदं वासनाभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च. एत्थ हि ‘‘धम्मे च ये अरियपवेदिते रता’’ति अयं वासना, ‘‘अनुत्तरा…पे… सण्ठिता’’ति अयं निब्बेधो, ‘‘सुतस्स पञ्ञाय च सारमज्झगू’’ति असेक्खधम्मा.
तथा ‘‘सद्धो सुतवा नियामदस्सी’’ति गाथा (सु. नि. ३७३). तत्थ हि ‘‘सद्धो सुतवा’’ति वासना, ‘‘नियामदस्सी वग्गगतेसु न वग्गसारि धीरो, लोभं दोसं विनेय्य पटिघ’’न्ति निब्बेधो, ‘‘सम्मा सो लोके परिब्बजेय्या’’ति असेक्खधम्मा.
सब्बासवसंवरो परिस्सयादीनं वसेन सब्बभागियं वेदितब्बं. तत्थ हि संकिलेसधम्मा, लोकियसुचरितधम्मा, सेक्खधम्मा, असेक्खधम्मा च विभत्ता. असब्बभागियं पन ‘‘पस्सं पस्सती’’तिआदिकं (म. नि. १.२०३) उदकादिअनुवादनवचनं ¶ वेदितब्बं. एवमेतस्मिं सोळसविधे सासनपट्ठाने एते तण्हादिवसेन तयो ¶ संकिलेसभागा, वोदानादिवसेन तयो वासनाभागा, सेक्खानं सीलक्खन्धादीनं वसेन तयो निब्बेधभागा, असेक्खानं सीलक्खन्धादीनं एव वसेन तयो असेक्खभागा, तेसं वसेन मूलपट्ठानानि एव द्वादस होन्ति. तानि पन वित्थारनयेन विभजियमानानि छन्नवुताधिकानि चत्तारि सहस्सानि होन्ति. यथादस्सनं पनेतानि उद्धरितब्बानि. तानि पन यस्मा सङ्गहतो कामतण्हादिवसेन तयो तण्हासंकिलेसभागा, सस्सतुच्छेदवसेन द्वे दिट्ठिसंकिलेसभागा, कायदुच्चरितादिवसेन तयो दुच्चरितसंकिलेसभागाति अट्ठ संकिलेसभागा. धम्मामिसाभयदानवसेन तिविधं दानमयं पुञ्ञकिरियवत्थु, कायसुचरितादिवसेन तिविधं सीलमयं पुञ्ञकिरियवत्थु, समथविपस्सनावसेन दुविधं भावनामयं पुञ्ञकिरियवत्थूति अट्ठेव वासनाभागा.
सद्धानुसारी सद्धाविमुत्तो धम्मानुसारी दिट्ठिप्पत्तो कायसक्खीति (पु. प. मातिका ७.३२-३६; पु. प. २६-३०) पञ्चन्नं सेक्खानं पच्चेकं तयो सीलादिक्खन्धाति पन्नरस निब्बेधभागा, सुञ्ञतानिमित्तापणिहितभेदा पञ्ञाविमुत्तानं तयो अग्गफलधम्मा, तेसु पच्चेकं तयो तयो सीलादिक्खन्धा, तथा उभतोभागविमुत्तानन्ति अट्ठारस, सिक्खितब्बाभावसामञ्ञेन असङ्खतधातुं पक्खिपित्वा एकूनवीसति असेक्खभागा, इति पुरिमानि एकतिंस, इमानि एकूनवीसतीति समपञ्ञास संकिलेसभागियादिधम्मा होन्ति. तस्मा इमेसं समपञ्ञासाय संकिलेसभागियादिधम्मानं वसेन समपञ्ञास सुत्तानि होन्ति.
यस्मा च ते पञ्ञाविमुत्ता उभतोभागविमुत्तविभागं अकत्वा असङ्खताय धातुया अग्गहणेन निप्परियायेन असेक्खभागाभावतो नवेव असेक्खभागाति समचत्तालीस होन्ति, तस्मा पेटके ‘‘चत्तारीसाय आकारेहि परियेसितब्बं, पञ्ञासाय आकारेहि सासनपट्ठानं निद्दिट्ठ’’न्ति (पेटको. २१) च वुत्तं. सङ्गहतो एव पन पुब्बे वुत्तवित्थारनयेन सोळस होन्ति, पुन तिविधसंकिलेसभागियादिवसेन द्वादस होन्ति, पुन तण्हादिट्ठिदुच्चरितसंकिलेसतण्हादिट्ठिदुच्चरितवोदानभावेन छ होन्ति, पुन संकिलेसभागियं वासनाभागियं दस्सनभागियं ¶ वासनाभागियं असेक्खभागियन्ति पञ्च होन्ति, पुन मूलपट्ठानवसेन चत्तारि होन्ति, पुथुज्जनभागियसेक्खभागियअसेक्खभागियभावेन तीणि होन्ति, पुन संकिलेसभागियवोदानभागियभावेन द्वे एव होन्ति. पट्ठानभावेन पन एकविधमेव, इति पट्ठानभावेन एकविधम्पि संकिलेसवोदानभागियभावेन दुविधन्ति विभागतो याव छन्नवुताधिकं चतुसहस्सप्पभेदं होति, ताव नेतब्बं. एवमेतं पट्ठानं सङ्गहतो, विभागतो च वेदितब्बं.
इमस्सापि पट्ठानविभागस्स, न पुरिमस्सेवाति अधिप्पायो. लोकिकं अस्सत्थीति, लोकिकसहचरणतो वा लोकियं, सुत्तं पदेसेनाति एकदेसेन. सब्बपदेसूति तंतंतिकानं ततियपदेसु. बुद्धादीनन्ति बुद्धपच्चेकबुद्धबुद्धसावकानं. धम्मो पनेत्थ बुद्धादिग्गहणेन वेदितब्बो, आदिसद्देन वा.
परिणमतीति ¶ परिपच्चति. धरन्तीति पबन्धवसेन पवत्तन्ति. न्ति पापकम्मं. तेति कुसलाभिनिब्बत्तक्खन्धा. रक्खन्ति विपाकदानतो विपच्चितुं ओकासं न देन्तीति अत्थो. अयञ्च अत्थो उपपज्जवेदनीयेसु युज्जति, इतरस्मिम्पि यथारहं लब्भतेव. तेनाह ‘‘दुतिये वा ततिये वा अत्तभावे’’ति.
११३. अत्तनो अनवज्जसुखावहं पटिपत्तिं पटिपज्जन्तो परमत्थतो अत्तकामो नामाति आह ‘‘अत्तनो सुखकामो’’ति. सुखानुबन्धञ्हि सुखं कामेन्तो सुखमेव कामेतीति च सुखकामोति.
वित्थतट्ठेनाति सुविप्फारदिट्ठीनं पवत्तनट्ठानतासङ्खातेन वित्थारट्ठेन.
११४. दिट्ठे दुक्खादिधम्मेति भावेनभावलक्खणे भुम्मं, दुक्खादिधम्मे दिट्ठे ञातेति अत्थो.
‘‘उद्ध’’न्तिआदि कालदेसानं अनवसेसपरियादानन्ति आह ‘‘उद्धन्ति अनागतं, उपरि चा’’तिआदि. गमनेनाति चुतूपपातगमनेन.
११५. नगरद्वारथिरकरणत्थन्ति नगरस्स द्वारबाहथिरकरणत्थं. गम्भीरनेमतायाति ‘‘नेमं’’वुच्चति निखातथम्भादीनं पथविं अनुपविसित्वा ठितप्पदेसो ¶ , गम्भीरं नेमं एतस्साति गम्भीरनेमो, तस्स भावो गम्भीरनेमता, ताय. कम्पनं यथाठितस्स इतो चितो च सञ्चोपनं, चालनं ठितट्ठानतो चावनं. अज्झोगाहेत्वाति अविपरीतसभावाभिसमयवसेन अनुपविसित्वा, अनुपविट्ठो विय हुत्वाति अत्थो.
संयोजनानं पजहनवसेनाति गाथाय वचनसेसं आनेत्वा दस्सेति. अथ वा पहातब्बस्स पहानेन विना न भावनासिद्धीति अत्थसिद्धं पहातब्बपहानं अज्झत्तं, बहिद्धाति पदद्वयेन योजेत्वा दस्सेतुं अज्झत्तं बहिद्धाति ओरम्भागियउद्धम्भागियसंयोजनानं विसंयोगगहितोति इममत्थं पाळिया समत्थेतुं ‘‘तेनाह सब्बलोके’’ति वुत्तं.
अलोभसीसेनाति अलोभेन पुब्बङ्गमेन, यतो योगावचरो ‘‘नेक्खम्मच्छन्दो’’ति वुच्चति. असुभसञ्ञा रागप्पटिपक्खताय ‘‘विसेसतो अलोभप्पधाना’’ति वुत्ता, दसासुभवसेन ¶ वा. अधिगतज्झानादीनीति आदिसद्देन विपस्सनादीनि सङ्गण्हाति. विहिंसारतिरागानं ब्यापादहेतुकतो चत्तारोपि ब्रह्मविहारा अब्यापादपधानाति आह ‘‘चतु…पे… अब्यापादो धम्मपद’’न्ति. अधिगतानि झानादीनीति योजना. दसानुस्सति…पे… अधिगतानि सम्मासति धम्मपदं सतिसीसेन तेसं अधिगन्तब्बत्ताति अधिप्पायो. आनापानभावनायं समाधिपि पधानो, न सति एवाति दस्सनत्थं ‘‘दसकसिण…पे… सम्मासमाधि धम्मपद’’न्ति वुत्तं. चतुधातुववत्थानवसेन अधिगतानम्पि एत्थेव सङ्गहो दट्ठब्बो.
११६. उपलक्खणकारणानीति सञ्जानननिमित्तानि.
पापमेव पापियोति आह ‘‘पापं होती’’ति, ‘‘पापियो’’ति च लिङ्गविपल्लासवसेन वुत्तं. एकवचने बहुवचनन्ति एकवचने वत्तब्बे बहुवचनं वुत्तं.
११७. ओलीयनतण्हाभिनिवेसवसेनाति भवतण्हाभवदिट्ठिवसेन. ता हि भवेसु सत्ते अल्लीयापेन्ति. अतिधावनाभिनिवेसवसेनाति उच्छेददिट्ठिवसेन. सा हि अवट्टुपच्छेदमेव वट्टुपच्छेदं कत्वा अभिनिविसनतो अतिधावनाभिनिवेसो नाम. ओलीयन्तीति सम्मापटिपत्तितो सङ्कोचं आपज्जन्ति. अभिधावन्तीति सम्मापटिपत्तिं अतिक्कमन्ति.
तेसञ्चाति ¶ तेसं उभिन्नं अभिनिवेसानं, तदञ्ञेसञ्च सब्बमञ्ञितानं.
११८. इदं इट्ठविपाकं अनिट्ठविपाकन्ति इदं इट्ठविपाकसङ्खातं अनिट्ठविपाकसङ्खातं फलं.
‘‘अकङ्खतो न जानेय्यु’’न्ति एतेन ‘‘आकङ्खतो’’ति इमिना पदेन सद्धिं सम्बन्धदस्सनमुखेन ‘‘न जञ्ञा’’ति पदस्स अत्थं दस्सेति.
न उपलब्भतीति नत्थीति अत्थो.
१२०. तानीति कम्मकम्मनिमित्तगतिनिमित्तानि. पत्थरणाकारोयेव हेस, यदिदं छायानं ¶ वोलम्बनं. एवं होतीति ‘‘अकतं वत मे कल्याण’’न्तिआदिप्पकारेन विप्पटिसारो होति.
१२२. एसकेहीति गवेसकेहि सपरसन्ताने सम्पादकेहि. दुक्खुद्रयन्ति दुक्खफलं. तीहि कारणेहीति कायवाचाचित्तेहि. तानि हि तंतंसंवरानं द्वारभावेन कारणानीति वुत्तानि. तीहि ठानेहीति वा तीहि उप्पत्तिट्ठानेहि. पिहितन्ति पिधायकं.
‘‘उट्ठानट्ठानसङ्खात’’न्ति इदं पासाणभावसामञ्ञं गहेत्वा वुत्तं.
१२३. रजमिस्सकन्ति पुप्फरजमिस्सकं. तस्साति तस्स सेक्खासेक्खमुनिनो. महिच्छादीनं विय गामे चरणप्पच्चया गामवासीनं सद्धाहानि वा भोगहानि वा न होति, अथ खो उपरूपरि वुद्धियेव होतीति दस्सेन्तो ‘‘पाकतिकमेव होती’’ति आह. अज्झत्तिककम्मट्ठानन्ति चतुसच्चकम्मट्ठानं.
तेनाति कुसलेन कायवचीकम्मेन. थिरभावो थामं नामाति तस्स अत्थं दस्सेन्तो ‘‘थामवाति ठितिमा’’ति आह.
अत्तसंनिस्सयं पेमं अत्ताति गहेत्वा ‘‘अत्तसम’’न्ति वुत्तन्ति आह ‘‘अत्तपेमेन समं पेमं नत्थी’’ति. भगवतो विपस्सनाञाणोभासप्पवत्तिं सन्धायाह ‘‘पञ्ञा पन…पे… सक्कोती’’ति. सब्बञ्ञुतञ्ञाणं, पन अभिञ्ञाञाणानि च अनन्तापरिमाणं लोकधातुं ओभासेन्ति.
१२४. किस्स भीताति केन कारणेन भीता.
ठपेत्वाति ¶ पवत्तेत्वा. वचनीयो याचकानन्ति योजना, याचितब्बयुत्तोति अत्थो. यञ्ञउपक्खरोति यञ्ञोपकरणं. ‘‘एतेसु धम्मेसु ठितो चतूसू’’ति वुत्तं चतुक्कं ववत्थपेतुं ‘‘सद्धोति एकं अङ्ग’’न्तिआदि वुत्तं.
गाथायं वुत्तधम्मे द्वे द्वे एकं कत्वा अङ्गकरणं दुकनयो.
जातिधम्मन्ति ¶ पवत्तिधम्मं सन्धाय वदति.
१२५. सच्चेकदेसतो सच्चसमुदायो अनवसेसपरियादानतो विसिट्ठोति दस्सेन्तो ‘‘परमत्थसच्चं वा होतू’’ति आह. चतुरो पदाति चत्तारि पदानि, लिङ्गविपल्लासेन वुत्तं, चत्तारो धम्मकोट्ठासाति अत्थो. केवलं सत्तविभागदस्सनत्थमेव चतुपदग्गहणं, न अधिगतधम्मानुरूपताय.
निम्मदाति न मदा.
‘‘सच्चवादी जिनो रोमो’’तिपि पाठो. तत्थ रोमोति दिट्ठिरागरत्तानं तित्थियानं, तित्थकरानञ्च अधम्मवादीनं रागविपरीतधम्मदेसनतो भयजनको, अधम्मवादीनं वा तत्थ आदीनवदस्सनेन भायितब्बो, अप्पहीनासंवरानं वा दुरुपसङ्कमनतो दुरासदोति अत्थो.
सच्चो च सो धम्मो चाति सच्चधम्मो. तेनाह ‘‘एकन्तनिस्सरणभावेना’’तिआदि.
एकायनभावन्ति एकमग्गभावं, अञ्ञमग्गभावन्ति अत्थो.
दस्सनभागियं भावनाभागियन्ति निब्बेधभागियमेव द्विधा विभजित्वा वुत्तन्ति आह ‘‘संकिलेसभागियादीहि चतूहि पदेही’’ति. सेसत्तिकानन्ति सत्ताधिट्ठानत्तिकादीनं अट्ठन्नं तिकानं. सेसपदानञ्चाति संकिलेसभागियञ्च वासनाभागियञ्चातिआदिमिस्सकपदानञ्च. च-सद्देन संकिलेसभागियादिपदानि च सङ्गण्हाति. लोकियत्तिकस्सेव हि ‘‘सेसपदानी’’ति वुत्तेहि मिस्सकपदेहि एवं संसन्दने नयदस्सनं, इतरेसं पन तिकानं संकिलेसभागियादिपदेहि चेव सेसपदेहि च संसन्दने इदं नयदस्सनन्ति ‘‘वुत्तनयानुसारेन सुविञ्ञेय्य’’न्ति वुत्तं. समतिक्कमनन्ति पहानं. सतिपि वासनाभागियसंकिलेसभागियधम्मानं लोकियभावे ¶ पुरिमेहि पन पच्छिमा पहातब्बा तदङ्गवसेन, विक्खम्भनवसेन च. एवं पजहनसमत्थताय पहानन्ति वुत्तं ‘‘वासनाभागियं सुत्तं संकिलेसभागियस्स समतिक्कमाय होती’’ति. संकिलेसधम्मानं समतिक्कमेन अधिगन्तब्बा वोदानधम्मा वियाति योजना. भावना नाम तिविधा झानभावना, विपस्सनाभावना, मग्गभावनाति. तासु मग्गभावनाय गहिताय विपस्सनाभावना गहिता एव होतीति तं अनामसित्वा इतरा द्वे एव गहिता. तथापि ‘‘भावनाभागियस्स सुत्तस्स पटिनिस्सग्गाया’’ति वुत्ते किं सब्बेन सब्बं असेक्खस्स झानभावनापि ¶ पटिनिस्सट्ठाति चोदनं मनसि कत्वा पाळियं ‘‘असेक्खभागियं सुत्तं दिट्ठधम्मसुखविहारत्थ’’न्ति वुत्तन्ति दस्सेन्तो ‘‘असेक्खधम्मेसु उप्पन्नेसु मग्गभावनाकिच्चं नाम नत्थी’’ति वत्वा ‘‘झानभावनापि दिट्ठधम्मसुखविहारत्था एवा’’ति आह.
एकं एव भवबीजं पटिसन्धिविञ्ञाणं एकबीजं, तं अस्स अत्थीति एकबीजी. सन्धावित्वा समागन्त्वा, निब्बत्तनवसेन उपगन्त्वाति अत्थो. संसरित्वाति तस्सेव वेवचनं. कुलं कुलं गच्छतीति कोलंकोलो. पुरिमपदे अनुनासिकलोपं अकत्वा निद्देसो.
तेसं सोतापन्नानं. एतं पभेदन्ति एकबीजिआदिविभागं. पुरिमभवसिद्धं विवट्टूपनिस्सयपुञ्ञकम्मं इध पुब्बहेतु नाम. यो ‘‘कतपुञ्ञता’’ति वुच्चति, सो पठममग्गे साधिते चरितत्थताय विपक्कविपाकं विय कम्मं उपरिममग्गानं उपनिस्सयो न सियाति अधिप्पायेनाह ‘‘उपरि…पे… आपज्जती’’ति. तिण्णं मग्गानं निरत्थकता आपज्जति पठममग्गेनेव तेहि कातब्बकिच्चस्स साधितत्ता. पठममग्गे…पे… आपज्जतीति अनुप्पन्नस्स अत्थकिरियासम्भवतो. एवं तिण्णं वादानं युत्तिअभावं दस्सेत्वा चतुत्थवादो एवेत्थ युत्तोति दस्सेन्तो आह ‘‘विपस्सना…पे… युज्जती’’ति. ‘‘सचे ही’’तिआदिना तं युत्तिं विभावेति. विमुत्तिपरिपाचनीयानं धम्मानं परिपक्कताय इन्द्रियानं तिक्खताय ञाणस्स विसदताय विपस्सनाय बलवभावो वेदितब्बो. सो हि वोमिस्सकनयेन संसरणको इधाधिप्पेतो ‘‘देवे चेव मानुसे च सन्धावित्वा’’ति वुत्तत्ता. इध कामभवे ठितो इधट्ठको. मनुस्सदेवलोकूपपज्जनतो ओकारेन वोकिण्णो. अरियसावकस्स तंतंसत्तनिकायुपपत्ति तस्स तस्स सोधनसदिसं किलेसमलादिअनत्थापनयनतोति ¶ आह ‘‘छ देवलोके सोधेत्वा’’ति. ‘‘अकनिट्ठे ठत्वा’’ति एतेन हेट्ठाब्रह्मलोकसोधनं वुत्तमेवाति वेदितब्बं.
सद्धं धुरं कत्वाति सद्धं धुरं जेट्ठकं पुब्बङ्गमं कत्वा. सद्धाय अनुस्सति पटिपत्ति, सद्धं वा पुब्बभागियं अनुस्सति, सद्धाय वा अनुसरणसीलोति सद्धानुसारी. धम्मानुसारीति एत्थापि एसेव नयो. धम्मोति पनेत्थ पञ्ञा वेदितब्बा. सद्दहन्तो विमुत्तोति सद्धाविमुत्तो. यदिपि सब्बथा अविमुत्तो, सद्धामत्तेन पन विमुत्तोति अत्थो. सद्धाय वा अधिमुत्तोति सद्धाविमुत्तो. वुत्तनयेनाति उपरिमग्गविपस्सनाय बलवमन्दमन्दतरभावेन. दिट्ठिया पत्तोति दिट्ठिप्पत्तो, चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधप्पत्तोति अत्थो. दिट्ठन्तं वा पत्तोति दिट्ठिप्पत्तो, दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरप्पवत्तोति वुत्तं होति. पठमफलतो पट्ठाय हि याव अग्गमग्गा दिट्ठिप्पत्ताति. इदन्ति यथावुत्तसोतापन्नानं सद्धाविमुत्तदिट्ठिप्पत्ततावचनं ¶ . अट्ठन्नं विमोक्खानन्ति चतस्सो रूपावचरसमापत्तियो, चतस्सो अरूपावचरसमापत्तियोति अट्ठ विमोक्खा, तेसं.
फुट्ठन्तं सच्छिकरोतीति कायसक्खी, फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो. अच्चन्तसंयोगे चेतं उपयोगवचनं, फुट्ठानन्तरकालमेव सच्छिकातब्बं सच्छिकरोतीति वुत्तं होति, ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय वा भावनपुंसकन्ति एतं दट्ठब्बं. यो हि अरूपज्झानेन रूपकायतो, नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न कायेन सच्छिकतो, निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सो सच्छिकतो होति. तस्मा सो सच्छिकातब्बं निरोधं यथाआलोचितं नामकायेन सच्छिकरोतीति ‘‘कायसक्खी’’ति वुच्चति, न तु विमुत्तो एकच्चानं एव आसवानं अपरिक्खीणत्ता.
अभेदेनाति अन्तरापरिनिब्बायिआदिभेदेन विना. ‘‘अभेदेना’’ति च इदं ‘‘सद्धाविमुत्तदिट्ठिप्पत्तकायसक्खिनो’’ति इधापि आनेत्वा योजेतब्बं. यथेव हि अन्तरापरिनिब्बायिआदिभेदानामसनेनेव एको अनागामी ¶ होति, एवं यथावुत्तभेदआमसनेनेव सद्धाविमुत्तो, दिट्ठिप्पत्तो, कायसक्खीति तयो अनागामिनो होन्ति. अयञ्च अनागामिनो तादिसमवत्थाभेदं गहेत्वा गणना कताति वेदितब्बं. ‘‘अविहादीसू’’तिआदि सुविञ्ञेय्यमेव.
पञ्ञाय एव विमुत्तो, न चेतोविमुत्तिभूतेन सातिसयेन समाधिनापीति पञ्ञाविमुत्तो. उभतोभागविमुत्तोति उभोहि भागेहि उभतोभागतो विमुत्तो. किलेसानं विक्खम्भनसमुच्छिन्नेहि रूपकायनामकायतो विमुत्तोति इममत्थं दस्सेन्तो ‘‘विक्खम्भन…पे… विमुत्तो नामा’’ति आह. अरूपसमापत्तिया रूपकायतो, अग्गमग्गेन अरूपकायतो विमुत्तं. यथाह –
‘‘इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा, ते कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति, अयं वुच्चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो’’ति (म. नि. २.१८२).
यं ¶ पन महानिदानसुत्ते ‘‘रूपी रूपानि पस्सती’’तिआदिके (दी. नि. २.१२९) निरोधसमापत्तिअन्ते अट्ठ विमोक्खे वत्वा –
‘‘यतो खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे अनुलोमम्पि समापज्जति…पे… अयं वुच्चतानन्द, भिक्खु उभतोभागविमुत्तो, इमाय च, आनन्द, उभतोभागविमुत्तिया अञ्ञा उभतोभागविमुत्ति उत्तरितरा वा पणीततरा वा नत्थी’’ति (दी. नि. २.१३०) –
वुत्तं, तं उभतोभागविमुत्तसेट्ठवसेन वुत्तं. तत्थ यस्मा आरुप्पसमापत्तीसु एकायपि रूपकायो विक्खम्भितो एव नाम होति, तस्मा चतुन्नं आरुप्पसमापत्तीनं, निरोधसमापत्तिया च लाभीनं वसेन पञ्च उभतोभागविमुत्ता वेदितब्बा. एस नयो कायसक्खिम्हिपि. अट्ठविमोक्खेकदेसेपि हि अट्ठविमोक्खसमञ्ञा यथा ‘‘लोके सत्ता’’ति.
तेरससु सीसेसु पलिबोधसीसादीनि, पवत्तसीसञ्च परियादियितब्बानि, अधिमोक्खसीसादीनि परियादकानि, गोचरसीसं परियादकफलं. तञ्हि ¶ विसयज्झत्तं फलं, विमोक्खो परियादकस्स मग्गस्स, फलस्स च आरम्मणं. सङ्खारसीसं सङ्खारविवेकभूतो निरोधोति परियादियितब्बानं, परियादकफलानञ्च सह विसयसंसिद्धिदस्सनेन समसीसिभावं दस्सेतुं पटिसम्भिदायं (पटि. म. १.८७) तेरस सीसानि वुत्तानि. इध पन ‘‘यस्स पुग्गलस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्चा’’ति (पु. प. १६) पुग्गलपञ्ञत्तियं आगतत्ता तेसु किलेसपवत्तसीसानं एव वसेन योजनं करोन्तो ‘‘किलेससीस’’न्तिआदिमाह. तत्थ पवत्तसीसम्पि मग्गो पवत्तितो वुट्ठहन्तो चुतितो उद्धं अप्पवत्तिकरणेन यदिपि परियादियति, याव पन चुति, ताव पवत्तिसम्भवतो ‘‘पवत्तसीसं जीवितिन्द्रियं चुतिचित्तं परियादियती’’ति आह.
किलेसपरियादानेन अत्तनो अनन्तरं विय निप्फादेतब्बा, पच्चवेक्खणवारा च किलेसपरियादानस्सेव वाराति वत्तब्बतं अरहन्ति. ‘‘विमुत्तस्मिं विमुत्तमिति ञाणं होती’’ति (म. नि. १.७८; सं. नि. ३.१२, १४) हि वचनतो पच्चवेक्खणपरिसमापनेन किलेसपरियादानं समापितं नाम होति. तं पन परिसमापनं यदि चुतिचित्तेन होति, तेनेव जीवितपरिसमापनञ्च होतीति इमाय वारचुतिसमताय किलेसपरियादानजीवितपरियादानानं अपुब्बाचरिमता ¶ होतीति आह ‘‘वारसमताया’’ति. भवङ्गं ओतरित्वा परिनिब्बायतोति एत्थ परिनिब्बानचित्तमेव भङ्गोत्तरणभावेन वुत्तन्ति दट्ठब्बं.
चरितन्ति चरिता कायवचीमनप्पवत्ति. एत्थ च येन रागाधिकभावेन पुग्गलो ‘‘रागचरितो’’ति लक्खीयति, तयिदं लक्खणं. तेनाह ‘‘रागज्झासयो रागाधिकोति अत्थो’’ति, तेन अप्पहीनभावेन सन्ताने थामगतस्स रागस्स बलभावो लक्खीयतीति दट्ठब्बं. एसेव नयो सेसेसुपि.
सीलवन्तेहीति आदिसद्दस्स लोपं कत्वा निद्देसो कतोति दस्सेन्तो आह ‘‘सीलवन्तादीही’’ति. आदिसद्देन दायकादीनं सङ्गहो दट्ठब्बो.
आरम्मणभूता ¶ ञेय्यन्ति आरम्मणभूताव ञेय्यं.
पुथुज्जनभूमिआदीसूति पुथुज्जनसेक्खासेक्खभूमीसु. तत्थ पुथुज्जनभूमिवसेन संवरो, सेक्खभूमिवसेन पहानभावना, असेक्खभूमिवसेन सच्छिकिरिया, पुथुज्जनभूमिसेक्खभूमिवसेन वा यथारहं संवरपहानभावना. पुब्बभागिया हि संवरपहानभावना पुथुज्जनस्स सम्भवन्ति, इतरा सेक्खस्स, असेक्खभूमिवसेन सच्छिकिरिया. नयतो दस्सितन्ति ‘‘यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तं चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’तिआदिना (महाव. ३०५) नयदस्सनवसेन पकासितं. सरागादिसंवत्तनन्ति सरागादिभावाय संवत्तनं.
अञ्ञमञ्ञं संसग्गतोति ‘‘संकिलेसभागियञ्च वासनाभागियञ्चा’’तिआदिना संकिलेसभागियादीनं पदानं अञ्ञमञ्ञसंसग्गतो. अनेकविधोति द्वादसविधो याव द्वानवुताधिकचतुसहस्सविधोपि अनेकप्पकारो. लोकियसत्ताधिट्ठानादिसंसग्गतोति आदिसद्देन लोकियं ञाणं, लोकुत्तरं ञाणं, लोकियञ्च लोकुत्तरञ्च ञाणं, लोकियं ञेय्यं, लोकुत्तरं ञेय्यं, लोकियञ्च लोकुत्तरञ्च ञेय्यं, लोकियं ञाणञ्च ञेय्यञ्च, लोकुत्तरं ञाणञ्च ञेय्यञ्च, लोकियञ्च लोकुत्तरञ्च ञाणञ्च ञेय्यञ्चातिआदिको सम्भवन्तो पट्ठानभेदो सङ्गहितो. उभयत्थाति संकिलेसभागियादिके, लोकियादिके च. यथारहन्ति यो यो संसग्गवसेन योजनं अरहति, सो सो धम्मो. सम्भवाविरोधेनेव हि योजना. न हि ‘‘लोकियं निब्बेधभागिय’’न्तिआदिना योजना सम्भवति.
तीसु ¶ पिटकेसु लब्भमानस्साति तिस्सो सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने उपलब्भमानस्स विज्जमानस्स, एतेन न केवलं सङ्गहो एव यथावुत्तभेदानं पट्ठानभागानं निद्धारणाय कारणं, अथ खो पाळियं दस्सनञ्चाति विभावेति. तेनाह ‘‘यं दिस्सति तासु तासु भूमीसू’’ति. ‘‘तेनेव ही’’तिआदिना यथावुत्तस्स अत्थस्स पाठानुगमं दस्सेति.
सासनपट्ठानवारवण्णना निट्ठिता.
निगमनकथावण्णना
सद्धम्मावतरट्ठानेति ¶ देसन्तरतो आगन्त्वा सद्धम्मस्स अवतरणोकासभूते सद्धम्मस्सवनधारणपरिचयपरिपुच्छामनसिकारबहुलानं निवासट्ठानतं सन्धायेतं वुत्तं, अत्तनो वा सन्ताने परियत्तिसद्धम्मस्स अनुप्पवेसनट्ठानताय एवं वुत्तं. सेसं सुविञ्ञेय्यमेवाति.
नेत्तिअट्ठकथाय लीनत्थवण्णना निट्ठिता.
नेत्तिप्पकरण-टीका निट्ठिता.