📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

पेटकोपदेसपाळि

१. अरियसच्चप्पकासनपठमभूमि

नमो सम्मासम्बुद्धानं परमत्थदस्सीनं

सीलादिगुणपारमिप्पत्तानं.

. दुवे हेतू दुवे पच्चया सावकस्स सम्मादिट्ठिया उप्पादाय – परतो च घोसो सच्चानुसन्धि, अज्झत्तञ्च योनिसो मनसिकारो. तत्थ कतमो परतो घोसो? या परतो देसना ओवादो अनुसासनी सच्चकथा सच्चानुलोमो. चत्तारि सच्चानि – दुक्खं समुदयो निरोधो मग्गो. इमेसं चतुन्नं सच्चानं या देसना सन्दस्सना विवरणा विभजना उत्तानीकिरिया [उत्तानिकिरिया (क.)] पकासना – अयं वुच्चति सच्चानुलोमो घोसोति.

. तत्थ कतमो अज्झत्तं योनिसो मनसिकारो?

अज्झत्तं योनिसो मनसिकारो नाम यो यथादेसिते धम्मे बहिद्धा आरम्मणं अनभिनीहरित्वा योनिसो मनसिकारो – अयं वुच्चति योनिसो मनसिकारो.

तंआकारो योनिसो द्वारो विधि उपायो. यथा पुरिसो सुक्खे कट्ठे विगतस्नेहे सुक्खाय उत्तरारणिया थले अभिमन्थमानं भब्बो जोतिस्स अधिगमाय . तं किस्स हेतु. योनिसो अग्गिस्स अधिगमाय. एवमेवस्स यमिदं दुक्खसमुदयनिरोधमग्गानं अविपरीतधम्मदेसनं मनसिकरोति – अयं वुच्चति योनिसो मनसिकारो.

यथा तिस्सो उपमा पुब्बे अस्सुता च अस्सुतपुब्बा च पटिभन्ति. यो हि कोचि कामेसु अवीतरागोति…पे… दुवे उपमा अयोनिसो कातब्बा पच्छिमेसु वुत्तं. तत्थ यो च परतो घोसो यो च अज्झत्तं योनिसो मनसिकारो – इमे द्वे पच्चया. परतो घोसेन या उप्पज्जति पञ्ञा – अयं वुच्चति सुतमयी पञ्ञा. या अज्झत्तं योनिसो मनसिकारेन उप्पज्जति पञ्ञा – अयं वुच्चति चिन्तामयी पञ्ञाति. इमा द्वे पञ्ञा वेदितब्बा. पुरिमका च द्वे पच्चया. इमे द्वे हेतू द्वे पच्चया सावकस्स सम्मादिट्ठिया उप्पादाय.

. तत्थ परतो घोसस्स सच्चानुसन्धिस्स देसितस्स अत्थं अविजानन्तो अत्थप्पटिसंवेदी भविस्सतीति नेतं ठानं विज्जति. न च अत्थप्पटिसंवेदी योनिसो मनसिकरिस्सतीति नेतं ठानं विज्जति. परतो घोसस्स सच्चानुसन्धिस्स देसितस्स अत्थं विजानन्तो अत्थप्पटिसंवेदी भविस्सतीति ठानमेतं विज्जति. अत्थप्पटिसंवेदी च योनिसो मनसिकरिस्सतीति ठानमेतं विज्जति. एस हेतु एतं आरम्मणं एसो उपायो सावकस्स निय्यानस्स, नत्थञ्ञो. सोयं न च सुत्तस्स अत्थविजाननाय सह युत्तो नापि घोसानुयोगेन परतो घोसस्स अत्थं अविजानन्तेन सक्का उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनं अधिगन्तुं, तस्मा निब्बायितुकामेन सुतमयेन अत्था परियेसितब्बा. तत्थ परियेसनाय अयं अनुपुब्बी भवति सोळस हारा, पञ्च नया, अट्ठारस मूलपदानि.

तत्थायं उद्दानगाथा

सोळसहारा नेत्ती, पञ्चनया सासनस्स परियेट्ठि;

अट्ठारसमूलपदा, कच्चायनगोत्तनिद्दिट्ठा.

. तत्थ कतमे सोळसहारा?

देसना विचयो युत्ति पदट्ठानं लक्खणं चतुब्यूहो आवट्टो विभत्ति परिवत्तनो वेवचनो पञ्ञत्ति ओतरणो सोधनो अधिट्ठानो परिक्खारो समारोपनो – इमे सोळस हारा.

तत्थ उद्दानगाथा

देसना विचयो युत्ति, पदट्ठानो च लक्खणो [पदट्ठानञ्च लक्खणं (पी.)];

चतुब्यूहो च आवट्टो, विभत्ति परिवत्तनो.

वेवचनो च पञ्ञत्ति, ओतरणो च सोधनो;

अधिट्ठानो परिक्खारो, समारोपनो सोळसो – [सोळस हारा (पी. क.)];

. तत्थ कतमे पञ्च नया?

नन्दियावट्टो तिपुक्खलो सीहविक्कीळितो दिसालोचनो अङ्कुसोति.

तत्थ उद्दानगाथा

पठमो नन्दियावट्टो, दुतियो च तिपुक्खलो;

सीहविक्कीळितो नाम, ततियो होति सो नयो.

दिसालोचनमाहंसु, चतुत्थो नयलञ्जको;

पञ्चमो अङ्कुसो नाम [पञ्चमं अङ्कुसं आहु (पी. क.)], सब्बे पञ्च नया गता.

. तत्थ कतमानि अट्ठारस मूलपदानि?

अविज्जा तण्हा लोभो दोसो मोहो सुभसञ्ञा सुखसञ्ञा निच्चसञ्ञा अत्तसञ्ञा समथो विपस्सना अलोभो अदोसो अमोहो असुभसञ्ञा दुक्खसञ्ञा अनिच्चसञ्ञा अनत्तसञ्ञा, इमानि अट्ठारस मूलपदानि. तत्थ नव पदानि अकुसलानि यत्थ सब्बं अकुसलं समोसरति. नव पदानि कुसलानि यत्थ सब्बं कुसलं समोसरति.

कतमानि नव पदानि अकुसलानि यत्थ सब्बं अकुसलं समोसरति?

अविज्जा याव अत्तसञ्ञा, इमानि नव पदानि अकुसलानि, यत्थ सब्बं अकुसलं समोसरति.

कतमानि नव पदानि कुसलानि यत्थ सब्बं कुसलं समोसरति?

समथो याव अनत्तसञ्ञा, इमानि नव पदानि कुसलानि यत्थ सब्बं कुसलं समोसरति. इमानि अट्ठारस मूलपदानि.

तत्थ इमा उद्दानगाथा

तण्हा च अविज्जा लोभो, दोसो तथेव मोहो च;

चत्तारो च विपल्लासा, किलेसभूमि नव पदानि.

ये च सतिपट्ठाना समथो, विपस्सना कुसलमूलं;

एतं सब्बं कुसलं, इन्द्रियभूमि नवपदानि.

सब्बं कुसलं नवहि पदेहि युज्जति, नवहि चेव अकुसलं;

एकके नव मूलपदानि, उभयतो अट्ठारस मूलपदानि.

इमेसं अट्ठारसन्नं मूलपदानं यानि नव पदानि अकुसलानि, अयं दुक्खसमुदयो; यानि नव पदानि कुसलानि, अयं दुक्खनिरोधगामिनी पटिपदा. इति समुदयस्स दुक्खं फलं, दुक्खनिरोधगामिनिया पटिपदाय निरोधं फलं. इमानि चत्तारि अरियसच्चानि भगवता बाराणसियं देसितानि.

. तत्थ दुक्खस्स अरियसच्चस्स अपरिमाणानि अक्खरानि पदानि ब्यञ्जनानि आकारानि निरुत्तियो निद्देसा देसिता एतस्सेवत्थस्स सङ्कासनाय पकासनाय विवरणाय विभजनाय उत्तानीकम्मताय पञ्ञापनायाति या एवं सब्बेसं सच्चानं. इति एकमेकं सच्चं अपरिमाणेहि अक्खरपदब्यञ्जनआकारनिरुत्तिनिद्देसेहि परियेसितब्बं, तञ्च ब्यञ्जनं अत्थपुथुत्तेन पन अत्थेव ब्यञ्जनपुथुत्तेन.

यो हि कोचि समणो वा ब्राह्मणो वा एवं वदेय्य ‘‘अहं इदं दुक्खं पच्चक्खाय अञ्ञं दुक्खं पञ्ञपेस्सामी’’ति तस्स तं वाचावत्थुकमेवस्स पुच्छितो च न सम्पायिस्सति. एवं सच्चानि. यञ्च रत्तिं भगवा अभिसम्बुद्धो, यञ्च रत्तिं अनुपादाय परिनिब्बुतो, एत्थन्तरे यं किञ्चि भगवता भासितं सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं, सब्बं तं धम्मचक्कं पवत्तितं. न किञ्चि बुद्धानं भगवन्तानं धम्मदेसनाय धम्मचक्कतो बहिद्धा, तस्स सब्बं सुत्तं अरियधम्मेसु परियेसितब्बं. तत्थ परिग्गण्हनाय आलोकसभानि चत्तारि अरियसच्चानि थावरानि इमानि.

तत्थ कतमं दुक्खं? जाति जरा ब्याधि मरणं संखित्तेन पञ्चुपादानक्खन्धा दुक्खा. तत्थायं लक्खणनिद्देसो, पातुभावलक्खणा जाति, परिपाकलक्खणा जरा, दुक्खदुक्खतालक्खणो ब्याधि, चुतिलक्खणं मरणं, पियविप्पयोगविपरिणामपरितापनलक्खणो सोको, लालप्पनलक्खणो परिदेवो, कायसम्पीळनलक्खणं दुक्खं, चित्तसम्पीळनलक्खणं दोमनस्सं, किलेसपरिदहनलक्खणो उपायासो, अमनापसमोधानलक्खणो अप्पियसम्पयोगो, मनापविनाभावलक्खणो पियविप्पयोगो, अधिप्पायविवत्तनलक्खणो अलाभो, अपरिञ्ञालक्खणा पञ्चुपादानक्खन्धा, परिपाकचुतिलक्खणं जरामरणं, पातुभावचुतिलक्खणं चुतोपपत्ति, पटिसन्धिनिब्बत्तनलक्खणो समुदयो, समुदयपरिजहनलक्खणो निरोधो, अनुसयसमुच्छेदलक्खणो मग्गो. ब्याधिलक्खणं दुक्खं, सञ्जाननलक्खणो समुदयो, निय्यानिकलक्खणो मग्गो, सन्तिलक्खणो निरोधो. अप्पटिसन्धिभावनिरोधलक्खणा अनुपादिसेसा निब्बानधातु, दुक्खञ्च समुदयो च, दुक्खञ्च निरोधो च, दुक्खञ्च मग्गो च, समुदयो च दुक्खञ्च, समुदयो च निरोधो च, समुदयो च मग्गो च, निरोधो च समुदयो च, निरोधो च दुक्खञ्च, निरोधो च मग्गो च, मग्गो च निरोधो च, मग्गो च समुदयो च, मग्गो च दुक्खञ्च.

. तत्थिमानि सुत्तानि.

‘‘यमेकरत्तिं [जातक १ वीसतिनिपाते अयोघरजातके] पठमं, गब्भे वसति माणवो;

अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति.

अट्ठिमा, आनन्द, दानुपपत्तियो एकुत्तरिके सुत्तं – अयं जाति.

तत्थ कतमा जरा?

अचरित्वा [ध. प. १५५] ब्रह्मचरियं, अलद्धा योब्बने धनं;

जिण्णकोञ्चाव झायन्ति, खीणमच्छेव पल्लले.

पञ्च पुब्बनिमित्तानि देवेसु – अयं जरा.

तत्थ कतमो ब्याधि?

सामं तेन कुतो राज, तुवम्पि जरायन्ति वेदेसि;

खत्तिय कम्मस्स फलो, लोको न हि कम्मं पनयति.

तयो गिलाना – अयं ब्याधि.

तत्थ कतमं मरणं?

यथापि [दीघनिकाये अधोलिखितगाथा] कुम्भकारस्स, कतं मत्तिकभाजनं;

खुद्दकञ्च महन्तञ्च, यं पक्कं यञ्च आमकं;

सब्बं भेदनपरियन्तं, एवं मच्चान जीवितं.

ममायिते पस्सथ फन्दमाने [हञ्ञमाने (पी) पस्स सु. नि. ७८३], मच्छेव अप्पोदके खीणसोते;

एतम्पि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो.

उदकप्पनसुत्तं – इदं मरणं.

तत्थ कतमो सोको?

इध सोचति पेच्च सोचति, पापकारी उभयत्थ सोचति;

सो सोचति सो विहञ्ञति, दिस्वा कम्मकिलिट्ठमत्तनो [कम्मकिलिट्ठं अत्थनो (पी.) पस्स ध. प. १५].

तीणि दुच्चरितानि – अयं सोको.

तत्थ कतमो परिदेवो?

कामेसु [सु. नि. ७८०] गिद्धा पसुता पमूळ्हा, अवदानिया ते विसमे निविट्ठा;

दुक्खूपनीता परिदेवयन्ति, किंसु भविस्साम इतो चुतासे.

तिस्सो विपत्तियो – अयं परिदेवो.

तत्थ कतमं दुक्खं?

सतं आसि अयोसङ्कू [अयोसङ्कु (पी. क.) पस्स थेरगा. ११९७], सब्बे पच्चत्तवेदना;

जलिता जातवेदाव, अच्चिसङ्घसमाकुला.

महा वत सो परिळाहो [परिदाघो (पी. क.) पस्स सं. नि. ५.१११३] संयुत्तके सुत्तं सच्चसंयुत्तेसु – इदं दुक्खं.

तत्थ कतमं दोमनस्सं?

सङ्कप्पेहि परेतो [परतो (क.) पस्स सु. नि. ८२४] सो, कपणो विय झायति;

सुत्वा परेसं निग्घोसं, मङ्कु होति तथाविधो.

द्वेमे तपनीया धम्मा – इदं दोमनस्सं.

तत्थ कतमो उपायासो?

कम्मारानं यथा उक्का, अन्तो डय्हति नो बहि;

एवं डय्हति मे हदयं, सुत्वा निब्बत्तमम्बुजं.

तयो अग्गी – अयं उपायासो.

तत्थ कतमो अप्पियसम्पयोगो?

अयसाव [ध. प. २४०] मलं समुट्ठितं, ततुट्ठाय तमेव खादति;

एवं अतिधोनचारिनं, सानि कम्मानि नयन्ति दुग्गतिं.

द्वेमे तथागतं अब्भाचिक्खन्ति, एकुत्तरिके सुत्तं दुकेसु – अयं अप्पियसम्पयोगो.

तत्थ कतमो पियविप्पयोगो?

सुपिनेन यथापि सङ्गतं, पटिबुद्धो पुरिसो न पस्सति;

एवम्पि पियायितं [ममायितं (पी. क.) पस्स सु. नि. ८१३] जनं, पेतं कालङ्कतं [कालकतं (पी.)] न पस्सति.

ते देवा चवनधम्मं विदित्वा तीहि वाचाहि अनुसासन्ति. अयं पियविप्पयोगो.

यम्पिच्छं न लभति, तिस्सो मारधीतरो;

तस्स चे कामयानस्स [कामयमानस्स (क.) पस्स सु. नि. ७७३], छन्दजातस्स जन्तुनो;

ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति.

संखित्तेन पञ्चुपादानक्खन्धा दुक्खा.

चक्खु सोतञ्च घानञ्च, जिव्हा कायो ततो मनं;

एते लोकामिसा घोरा, यत्थ सत्ता पुथुज्जना.

पञ्चिमे भिक्खवे खन्धा – इदं दुक्खं.

तत्थ कतमा जरा च मरणञ्च?

अप्पं वत जीवितं इदं, ओरं वस्ससतापि मीयते [मीयति (सु. नि. ८१०)];

अथ वापि अकिच्छं जीवितं, अथ खो सो जरसापि मीयते.

संयुत्तके पसेनदिसंयुत्तके सुत्तं अय्यिका मे कालङ्कता – अयं जरा च मरणञ्च.

तत्थ कतमा चुति च उपपत्ति च?

‘‘सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं;

यथाकम्मं गमिस्सन्ति, अत्तकम्मफलूपगा’’ति [पुञ्ञपापफलूपगाति (सं. नि. १.१३३)]. –

अयं चुति च उपपत्ति च.

इमेहि सुत्तेहि एकसदिसेहि च अञ्ञेहि नवविधं सुत्तं तं अनुपविट्ठेहि लक्खणतो दुक्खं ञत्वा साधारणञ्च असाधारणञ्च दुक्खं अरियसच्चं निद्दिसितब्बं. गाथाहि गाथा अनुमिनितब्बा, ब्याकरणेहि वा ब्याकरणं – इदं दुक्खं.

. तत्थ कतमो दुक्खसमुदयो?

कामेसु सत्ता कामसङ्गसत्ता [कामपसङ्गसत्ता (पी.) पस्स उदा. ६३], संयोजने वज्जमपस्समाना;

न हि जातु संयोजनसङ्गसत्ता, ओघं तरेय्युं विपुलं महन्तं.

चत्तारो आसवा सुत्तं – अयं दुक्खसमुदयो.

तत्थ कतमो दुक्खनिरोधो?

यम्हि न माया वसती न मानो,

यो वीतलोभो अममो निरासो,

पनुण्णकोधो [पनुन्नकोधो (पी.) पस्स उदा. २६] अभिनिब्बुतत्तो;

सो ब्राह्मणो सो समणो स भिक्खु.

द्वेमा विमुत्तियो, रागविरागा च चेतोविमुत्ति; अविज्जाविरागा च पञ्ञाविमुत्ति – अयं निरोधो.

तत्थ कतमो मग्गो?

एसेव मग्गो नत्थञ्ञो, दस्सनस्स विसुद्धिया;

अरियो अट्ठङ्गिको मग्गो, मारस्सेतं पमोहनं.

सत्तिमे, भिक्खवे, बोज्झङ्गा – अयं मग्गो.

तत्थ कतमानि चत्तारि अरियसच्चानि?

‘‘ये धम्मा [महाव. ६०] हेतुप्पभवा, तेसं हेतुं तथागतो आह;

तेसञ्च यो निरोधो, एवंवादी महासमणो’’ति.

हेतुप्पभवा धम्मा दुक्खं, हेतुसमुदयो, यं भगवतो वचनं. अयं धम्मो यो निरोधो, ये हि केचि संयोजनियेसु धम्मेसु अस्सदानुपस्सिनो विहरन्ति. किलेसा तण्हा पवड्ढति, तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. तत्थ यं संयोजनं – अयं समुदयो. ये संयोजनिया धम्मा ये च सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति – इदं दुक्खं. या संयोजनियेसु धम्मेसु आदीनवानुपस्सना – अयं मग्गो. परिमुच्चति जातिया जराय ब्याधीहि मरणेहि सोकेहि परिदेवेहि याव उपायासेहि – इदं निब्बानं. इमानि चत्तारि सच्चानि.

तत्थ कतमा अनुपादिसेसा निब्बानधातु?

अत्थङ्गतस्स न पमाणमत्थि, तं हि वा नत्थि येन नं पञ्ञपेय्य;

सब्बसङ्गानं समूहतत्ता विदू, सिता वादसतस्सु [वादसतस्स (पी. क.)] सब्बे.

संयुत्तके गोधिकसंयुत्तं.

इमानि असाधारणानि सुत्तानि. यहिं यहिं सच्चानि निद्दिट्ठानि, तहिं तहिं सच्चलक्खणतो ओतारेत्वा [ओहारेत्वा (पी. क.)] अपरिमाणेहि ब्यञ्जनेहि सो अत्थो परियेसितब्बो. तत्थ अत्थानुपरिवत्ति ब्यञ्जनेन पुन ब्यञ्जनानुपरिवत्ति अत्थेन तस्स एकमेकस्स अपरिमाणानि ब्यञ्जनानि इमेहि सुत्तेहि यथानिक्खित्तेहि चत्तारि अरियसच्चानि निद्दिसितब्बानि. पञ्चनिकाये अनुपविट्ठाहि गाथाहि गाथा अनुमिनितब्बा, ब्याकरणेन ब्याकरणं. इमानि असाधारणानि सुत्तानि.

तेसं इमा उद्दानगाथा

यमेकरत्तिं पठमं, अट्ठ दानूपपत्तियो;

पञ्च पुब्बनिमित्तानि, खीणमच्छंव पल्ललं.

सामं तेन कुतो राज, तयो देवा गिलानका;

यथापि कुम्भकारस्स, यथा नदिदकप्पनं.

इध सोचति पेच्च सोचति, तीणि दुच्चरितानि च;

कामेसु गिद्धा पसुता, याव तिस्सो विपत्तियो.

सतं आसि [सतमायु (सी.), सतधातु (पी.)] अयोसङ्कू, परिळाहो महत्तरो;

सङ्कप्पेहि परेतो सो, तत्थ तपनियेहि च.

कम्मारानं यथा उक्का, तयो अग्गी पकासिता;

अयतो मलमुप्पन्नं, अब्भक्खानं तथागते.

तिविधं देवानुसासन्ति, सुपिनेन सङ्गमो यथा;

तिस्सो चेव मारधीता, सल्लविद्धोव रुप्पति.

चक्खु सोतञ्च घानञ्च, पञ्चक्खन्धा पकासिता;

अप्पं वत जीवितं इदं, अय्यिका मे महल्लिका.

सब्बे सत्ता मरिस्सन्ति, उपपत्ति चुतिचयं;

कामेसु सत्ता पसुता, आसवेहि चतूहि च.

यम्हि न माया वसति, द्वेमा चेतोविमुत्तियो;

एसेव मग्गो नत्थञ्ञो, बोज्झङ्गा च सुदेसिता.

अत्थङ्गतस्स न पमाणमत्थि, गोधिको परिनिब्बुतो;

ये धम्मा हेतुप्पभवा, संयोजनानुपस्सिनो.

इमा दस तेसं उद्दानगाथा.

१०. तत्थिमानि साधारणानि सुत्तानि येसु सुत्तेसु साधारणानि सच्चानि देसितानि अनुलोमम्पि पटिलोमम्पि वोमिस्सकम्पि. तत्थ अयं आदि.

अविज्जाय निवुतो लोको, [अजिताति भगवा]

विविच्छा पमादा नप्पकासति;

जप्पाभिलेपनं [जप्पानुलेपनं (क.) पस्स सु. नि. १०३९] ब्रूमि, दुक्खमस्स महब्भयं.

तत्थ या अविज्जा च विविच्छा च, अयं समुदयो. यं महब्भयं, इदं दुक्खं. इमानि द्वे सच्चानि – दुक्खञ्च समुदयो च. ‘‘संयोजनं संयोजनिया च धम्मा’’ति संयुत्तके चित्तसंयुत्तकेसु ब्याकरणं. तत्थ यं संयोजनं, अयं समुदयो. ये संयोजनिया धम्मा, इदं दुक्खं. इमानि द्वे सच्चानि – दुक्खञ्च समुदयो च.

तत्थ कतमं दुक्खञ्च निरोधो च?

उच्छिन्नभवतण्हस्स, नेत्तिच्छिन्नस्स [सन्तचित्तस्स (सु. नि. ७५१)] भिक्खुनो;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.

यं चित्तं, इदं दुक्खं. यो भवतण्हाय उपच्छेदो, अयं दुक्खनिरोधो. विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवोति निद्देसो. इमानि द्वे सच्चानि – दुक्खञ्च निरोधो च. द्वेमा, भिक्खवे, विमुत्तियो; रागविरागा च चेतोविमुत्ति, अविज्जाविरागा च पञ्ञाविमुत्ति. यं चित्तं, इदं दुक्खं. या विमुत्ति, अयं निरोधो. इमानि द्वे सच्चानि – दुक्खञ्च निरोधो च.

तत्थ कतमं दुक्खञ्च मग्गो च?

कुम्भूपमं [ध. प. ४०] कायमिमं विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;

योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया.

तत्थ यञ्च कुम्भूपमो कायो यञ्च नगरूपमं चित्तं, इदं दुक्खं. यं पञ्ञावुधेन मारं योधेथाति अयं मग्गो. इमानि द्वे सच्चानि. यं, भिक्खवे, न तुम्हाकं, तं पजहितब्बं. या संयोजना, अयं मग्गो. ये ते धम्मा अनत्तनिया पहातब्बा, रूपं याव विञ्ञाणं, इदं दुक्खञ्च मग्गो च.

तत्थ कतमं दुक्खञ्च समुदयो च निरोधो च?

ये केचि सोका परिदेविता वा, दुक्खा च [दुक्खञ्च (पी. क.) पस्स उदा. ७०] लोकस्मिमनेकरूपा;

पियं पटिच्चप्पभवन्ति एते, पिये असन्ते न भवन्ति एते.

ये सोकपरिदेवा, यं च अनेकरूपं दुक्खं, यं पेमतो भवति, इदं दुक्खं. यं पेमं, अयं समुदयो. यो तत्थ छन्दरागविनयो पियस्स अकिरिया, अयं निरोधो. इमानि तीणि सच्चानि. तिम्बरुको परिब्बाजको पच्चेति ‘‘सयंकतं परंकत’’न्ति. यथेसा वीमंसा, इदं दुक्खं. या एते द्वे अन्ते अनुपगम्म मज्झिमा पटिपदा अविज्जापच्चया सङ्खारा याव जातिपच्चया जरामरणं, इदम्पि दुक्खञ्च समुदयो च. विञ्ञाणं नामरूपं सळायतनं फस्सो वेदना भवो जाति जरामरणं, इदं दुक्खं. अविज्जा सङ्खारा तण्हा उपादानं, अयं समुदयो. इति इदं सयंकतं वीमंसेय्याति [वीमंसीयति (पी. क.)] यञ्च पटिच्चसमुप्पादे दुक्खं, इदं एसो समुदयो निद्दिट्ठो. अविज्जानिरोधा सङ्खारनिरोधो च याव च जरामरणनिरोधोति अयं निरोधो. इमानि तीणि सच्चानि दुक्खञ्च समुदयो च निरोधो च.

११. तत्थ कतमं दुक्खञ्च समुदयो च मग्गो च?

‘‘यो दुक्खमद्दक्खि [सं. नि. १.१५७] यतोनिदानं, कामेसु सो जन्तु कथं नमेय्य;

कामा हि लोके सङ्गाति ञत्वा, तेसं सतीमा विनयाय सिक्खे’’ति.

यो दुक्खमद्दक्खि, इदं दुक्खं. यतो भवति, अयं समुदयो. सन्दिट्ठं यतो भवति याव तस्स विनयाय सिक्खा, अयं मग्गो. इमानि तीणि सच्चानि.

एकादसङ्गुत्तरेसु गोपालकोपमसुत्तं.

तत्थ याव रूपसञ्ञुत्ता यञ्च सळायतनं यथा वणं पटिच्छादेति यञ्च तित्थं यथा च लभति धम्मूपसञ्हितं उळारं पीतिपामोज्जं चतुब्बिधं च अत्तभावतो च वत्थु, इदं दुक्खं. याव आसाटिकं हारेता [साटेता (सी. पी.) पस्स अङ्गुत्तरनिकाये] होति, अयं समुदयो. रूपसञ्ञुत्ता आसाटकहरणं [आसाटिकसाटना (पी.)] वणपटिच्छादनं वीथिञ्ञुता गोचरकुसलञ्च, अयं मग्गो. अवसेसा धम्मा अत्थि हेतू अत्थि पच्चया अत्थि निस्सया सावसेसदोहिता अनेकपूजा च कल्याणमित्ततप्पच्चया धम्मा वीथिञ्ञुता च हेतु, इमानि तीणि सच्चानि.

तत्थ कतमं दुक्खञ्च मग्गो च निरोधो च?

सति कायगता उपट्ठिता, छसु फस्सायतनेसु संवुतो [संवरो (पी. क.) पस्स उदा. २५];

सततं भिक्खु समाहितो, जञ्ञा [जानेय्य (पी. क.)] निब्बानमत्तनो.

तत्थ या च कायगता सति यञ्च सळायतनं यत्थ सब्बञ्चेतं दुक्खं. या च कायगता सति यो च सीलसंवरो यो च समाधि यत्थ या सति, अयं पञ्ञाक्खन्धो. सब्बम्पि सीलक्खन्धो समाधिक्खन्धो, अयं मग्गो. एवंविहारिना ञातब्बं निब्बानं. अयं निरोधो, इमानि तीणि सच्चानि. सीले पतिट्ठाय द्वे धम्मा भावेतब्बा समथो च विपस्सना च. तत्थ यं चित्तसहजाता धम्मा, इदं दुक्खं. यो च समथो या च विपस्सना, अयं मग्गो. रागविरागा च चेतोविमुत्ति, अविज्जाविरागा च पञ्ञाविमुत्ति, अयं निरोधो. इमानि तीणि सच्चानि.

तत्थ कतमो समुदयो च निरोधो च?

आसा च पीहा अभिनन्दना च, अनेकधातूसु सरा पतिट्ठिता;

अञ्ञाणमूलप्पभवा पजप्पिता, सब्बा मया ब्यन्तिकता समूलिका.

अञ्ञाणमूलप्पभवाति पुरिमकेहि समुदयो. सब्बा मया ब्यन्तिकता समूलिकाति निरोधो. इमानि द्वे सच्चानि. चतुन्नं धम्मानं अननुबोधा अप्पटिवेधा वित्थारेन कातब्बं. अरियस्स सीलस्स समाधिनो पञ्ञाय विमुत्तिया. तत्थ यो इमेसं चतुन्नं धम्मानं अननुबोधा अप्पटिवेधा, अयं समुदयो. पटिवेधो भवनेत्तिया, अयं निरोधो. अयं समुदयो च निरोधो च.

तत्थ कतमो समुदयो च मग्गो च?

यानि [सु. नि. १०४१] सोतानि लोकस्मिं, [अजिताति भगवा]

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे.

यानि सोतानीति अयं समुदयो. या च पञ्ञा या च सति निवारणं पिधानञ्च, अयं मग्गो. इमानि द्वे सच्चानि. सञ्चेतनियं सुत्तं दळ्हनेमियानाकारो छहि मासेहि निद्दिट्ठो. तत्थ यं कायं कायकम्मं सवङ्कं सदोसं सकसावं या सवङ्कता सदोसता सकसावता, अयं समुदयो. एवं वचीकम्मं मनोकम्मं अवङ्कं अदोसं अकसावं, या अवङ्कता अदोसता अकसावता, अयं मग्गो. एवं वचीकम्मं मनोकम्मं. इमानि द्वे सच्चानि समुदयो च मग्गो च.

तत्थ कतमो समुदयो च निरोधो च मग्गो च?

‘‘निस्सितस्स चलितं, अनिस्सितस्स चलितं नत्थि, चलिते असति पस्सद्धि, पस्सद्धिया सति नति न होति, नतिया असति [असतिया (पी.) पस्स उदा. ७४] आगतिगति न होति, आगतिगतिया असति चुतूपपातो न होति, चुतूपपाते असति नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्सा’’ति.

तत्थ द्वे निस्सया, अयं समुदयो. यो च अनिस्सयो, या च अनति, अयं मग्गो. या आगतिगति न होति चुतूपपातो च यो एसेवन्तो दुक्खस्साति, अयं निरोधो. इमानि तीणि सच्चानि. अनुपट्ठितकायगता सति…पे… यं विमुत्तिञाणदस्सनं, अयं समुदयो. एकारसउपनिस्सया विमुत्तियो याव उपनिस्सयउपसम्पदा उपट्ठितकायगतासतिस्स विहरति. सीलसंवरो सोसानियो होति, यञ्च विमुत्तिञाणदस्सनं, अयं मग्गो. या च विमुत्ति, अयं निरोधो. इमानि तीणि सच्चानि. समुदयो च निरोधो च मग्गो च.

१२. तत्थ कतमो निरोधो च मग्गो च?

सयं कतेन सच्चेन, तेन अत्तना अभिनिब्बानगतो वितिण्णकङ्खो;

विभवञ्च ञत्वा लोकस्मिं, ताव खीणपुनब्भवो स भिक्खु.

यं सच्चेन, अयं मग्गो. यं खीणपुनब्भवो, अयं निरोधो. इमानि द्वे सच्चानि. पञ्च विमुत्तायतनानि सत्था वा धम्मं देसेसि अञ्ञतरो वा विञ्ञू सब्रह्मचारीति वित्थारेन कातब्बा. तस्स अत्थप्पटिसंवेदिस्स पामोज्जं जायति, पमुदितस्स पीति जायति, याव निब्बिन्दन्तो विरज्जति, अयं मग्गो. या विमुत्ति, अयं निरोधो. एवं पञ्च विमुत्तायतनानि वित्थारेन. इमानि द्वे सच्चानि निरोधो च मग्गो च.

इमानि साधारणानि सुत्तानि. इमेहि साधारणेहि सुत्तेहि यथानिक्खित्तेहि पटिवेधतो च लक्खणतो च ओतारेत्वा अञ्ञानि सुत्तानि निद्दिसितब्बानि अपरिहायन्तेन. गाथाहि गाथा अनुमिनितब्बा, ब्याकरणेहि ब्याकरणं. इमे च साधारणा दस परिवड्ढका एको च चतुक्को निद्देसो साधारणो. अयञ्च पकिण्णकनिद्देसो. एकं पञ्च छ च सवेकदेसो सब्बं. इमे द्वे परिवज्जना पुरिमका च दस. इमे द्वादस परिवड्ढका सच्चानि. एत्तावता सब्बं सुत्तं नत्थि, तं ब्याकरणं वा गाथा विय. इमेहि द्वादसहि परिवड्ढकेहि न ओतरितुं अप्पमत्तेन परियेसित्वा निद्दिसितब्बा.

तत्थायं सङ्खेपो. सब्बं दुक्खं सत्तहि पदेहि समोसरणं गच्छति. कतरेहि सत्तहि? अप्पियसम्पयोगो च पियविप्पयोगो च, इमेहि द्वीहि पदेहि सब्बं दुक्खं निद्दिसितब्बं. तस्स द्वे निस्सया – कायो च चित्तञ्च . तेन वुच्चति ‘‘कायिकं दुक्खं चेतसिकञ्चे’’ति, नत्थि तं दुक्खं न कायिकं वा न चेतसिकं, सब्बं दुक्खं द्वीहि दुक्खेहि निद्दिसितब्बं कायिकेन च चेतसिकेन च. तीहि दुक्खताहि सङ्गहितं दुक्खदुक्खताय सङ्खारदुक्खताय विपरिणामदुक्खताय. इति तं सब्बं दुक्खं तीहि दुक्खताहि सङ्गहितं. इति इदञ्च दुक्खं तिविधं. दुविधं दुक्खं कायिकञ्च चेतसिकञ्च. दुविधं अप्पियसम्पयोगो च पियविप्पयोगो च. इदं सत्तविधं दुक्खं.

तत्थ तिविधो समुदयो अचतुत्थो अपञ्चमो. कतमो तिविधो? तण्हा च दिट्ठि च कम्मं. तत्थ तण्हा च भवसमुदयो कम्मं. तथा [तत्थ (पी.)] निब्बत्तस्स हीनपणीतता [हीनपणीतताय (पी.)], अयं समुदयो. इति यापि भवगतीसु हीनता च पणीतता च, यापि तीहि दुक्खताहि सङ्गहिता, योपि द्वीहि मूलेहि समुदानीतो अविज्जाय निवुतस्स भवतण्हासंयुत्तस्स सविञ्ञाणको कायो, सोपि तीहि दुक्खताहि सङ्गहितो.

तथा विपल्लासतो दिट्ठिभवगन्तब्बा. सा सत्तविधा निद्दिसितब्बा. एको विपल्लासो तीणि निद्दिसीयति, चत्तारि विपल्लासवत्थूनि. तत्थ कतमो एको विपल्लासो? यो विपरीतग्गाहो पटिक्खेपेन, ओतरणं यथा ‘‘अनिच्चे निच्च’’मिति विपरीतं गण्हाति. एवं चत्तारो विपल्लासा. अयमेको विपल्लासीयति सञ्ञा चित्तं दिट्ठि. कतमानि चत्तारि विपल्लासवत्थूनि ? कायो वेदना चित्तं धम्मा. एवं विपल्लासगतस्स अकुसलञ्च पवड्ढेति. तत्थ सञ्ञाविपल्लासो दोसं अकुसलमूलं पवड्ढेति. चित्तविपल्लासो लोभं अकुसलमूलं पवड्ढेति. दिट्ठिविपल्लासो मोहं अकुसलमूलं पवड्ढेति. तत्थ दोसस्स अकुसलमूलस्स तीणि मिच्छत्तानि फलं – मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो; लोभस्स अकुसलमूलस्स तीणि मिच्छत्तानि फलं – मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि; मोहस्स अकुसलमूलस्स द्वे मिच्छत्तानि फलं – मिच्छादिट्ठि च मिच्छासति च. एवं अकुसलं सहेतु सप्पच्चयं विपल्लासा च पच्चयो, अकुसलमूलानि सहेतू एतेयेव पटिपक्खेन अनूना अनधिका द्वीहि पच्चयेहि निद्दिसितब्बा. निरोधे च मग्गे च विपल्लासमुपादाय परतो [परितो (पी.)] पटिपक्खेन चतस्सो.

तत्थिमा उद्दानगाथा

अविज्जाय निवुतो लोको, चित्तं संयोजनम्पि;

सा पच्छिन्नभवतण्हा, द्वेमा चेव विमुत्तियो.

कुम्भूपमं कायमिमं, यं न तुम्हाकं तं पजह [जहा (पी. क.)];

ये केचि सोकपरिदेवा, तिम्बरुको च सयंकतं.

दुक्खं दिट्ठि च उप्पन्नं, यञ्च गोपालकोपमं;

सति कायगता माहु, समथो च विपस्सना.

आसा पिहा च अभिनन्दना च, चतुन्नमननुबोधना;

यानि सोतानि लोकस्मिं, दळ्हं नेमियानाकारो.

यं निस्सितस्स चलितं, अनुपट्ठितकायगतासति;

सयं कतेन सच्चेन, विमुत्तायतनेहि च.

पेटकोपदेसे महाकच्चायनेन भासिते पठमभूमि अरियसच्चप्पकासना नातं जीवता भगवता मादिसेन समुद्दनेन तथागतेनाति.