📜

२. सासनपट्ठानदुतियभूमि

१३. तत्थ कतमं सासनप्पट्ठानं? संकिलेसभागियं सुत्तं, वासना भागियं सुत्तं, निब्बेधभागियं सुत्तं, असेक्खभागियं सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च, संकिलेसभागियञ्च निब्बेधभागियञ्च, संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च, वासनाभागियञ्च निब्बेधभागियञ्च. आणत्ति, फलं, उपायो, आणत्ति च फलञ्च, फलञ्च उपायो च, आणत्ति च फलञ्च उपायो च. अस्सादो, आदीनवो, निस्सरणं, अस्सादो च आदीनवो च, अस्सादो च निस्सरणञ्च, आदीनवो च निस्सरणञ्च, अस्सादो च आदीनवो च निस्सरणञ्च. लोकिकं, लोकुत्तरं, लोकिकञ्च लोकुत्तरञ्च. कम्मं, विपाको, कम्मञ्च विपाको च. निद्दिट्ठं, अनिद्दिट्ठं, निद्दिट्ठञ्च अनिद्दिट्ठञ्च. ञाणं, ञेय्यं, ञाणञ्च ञेय्यञ्च. दस्सनं, भावना, दस्सनञ्च भावना च. विपाककम्मं, न विपाककम्मं, नेवविपाकनविपाककम्मं . सकवचनं, परवचनं, सकवचनञ्च परवचनञ्च. सत्ताधिट्ठानं, धम्माधिट्ठानं, सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च. थवो, सकवचनाधिट्ठानं, परवचनाधिट्ठानं, सकवचनाधिट्ठानञ्च परवचनाधिट्ठानञ्च. किरियं, फलं, किरियञ्च फलञ्च. अनुञ्ञातं, पटिक्खित्तं, अनुञ्ञातञ्च पटिक्खित्तञ्च. इमानि छ पटिक्खित्तानि.

१४. तत्थ कतमं संकिलेसभागियं सुत्तं?

कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता;

पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे;

जरामरणमन्वेन्ति, वच्छो खीरपकोव [खीरूपकोव (क.) पस्स उदा. ६४] मातरं.

पञ्चिमे, भिक्खवे, नीवरणा.

तत्थ कतमं वासनाभागियं सुत्तं?

मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनी.

संयुत्तके सुत्तं.

महानामस्स सक्कस्स इदं भगवा सक्यानं कपिलवत्थुम्हि नगरे नयवित्थारेन सद्धासीलपरिभावितं सुत्तं भावञ्ञेन परिभावितं तं नाम पच्छिमे काले.

तत्थ कतमं निब्बेधभागियं सुत्तं?

उद्धं अधो [उदा. ६१] सब्बधि विप्पमुत्तो, अयं अहस्मीति अनानुपस्सी;

एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवाय.

सीलानि नु खो भवन्ति किमत्थियानि आनन्दो पुच्छति सत्थारं.

तत्थ कतमं असेक्खभागियं सुत्तं?

‘‘यस्स सेलूपमं चित्तं, ठितं नानुपकम्पति;

विरत्तं रजनीयेसु, कोपनेय्ये [कोपनीये (क.) पस्स उदा. ३४] न कुप्पति;

यस्सेवं भावितं चित्तं, कुतो तं दुक्खमेस्सती’’ति.

सारिपुत्तो नाम भगवा थेरञ्ञतरो सो मं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमति, सारिपुत्तस्स ब्याकरणं कातब्बं. यस्स नून भगवा कायगता सति अभाविता अस्स अबहुलीकता वित्थारेन कातब्बं.

१५. तत्थ कतमं संकिलेसभागियञ्च वासनाभागियञ्च?

छन्नमतिवस्सति [उदा. ४५], विवटं नातिवस्सति;

तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.

छन्नमतिवस्सतीति संकिलेसो. विवटं नातिवस्सतीति वासना. तमो तमपरायनोति वित्थारेन. तत्थ यो च तमो यो च तमपरायनो, अयं संकिलेसो. यो च जोति यो च जोतिपरायनो, अयं वासना.

तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं?

न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [दारुजं पब्बजञ्च (पी.) ध. प. ३४५; सं. नि. १.१२१];

सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा.

न तं दळ्हं बन्धनमाहु धीरा, यदा पुत्तेसु दारेसु च या अपेक्खा, अयं संकिलेसो. एतम्पि छेत्वा परिब्बजन्ति धीरा अनपेक्खिनो सब्बकामे पहायाति, अयं निब्बेधो. यं चेतयितं पकप्पितं या च नामरूपस्स अवक्कन्ति होति. इमेहि चतूहि पदेहि संकिलेसो. पच्छिमकेहि चतूहि निब्बेधो.

तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं?

अयं लोको सन्तापजातो, फस्सपरेतो रोगं [रोदं (पी.) पस्स उदा. ३०] वदति अत्ततो;

येन येन हि मञ्ञन्ति, ततो तं होति अञ्ञथा.

अञ्ञथाभावी भवसत्तो लोको, भवपरेतो भवमेवाभिनन्दति;

यदभिनन्दति तं भयं, यस्स भायति तं दुक्खं;

भवविप्पहानाय खो पनिदं ब्रह्मचरियं वुस्सति.

ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खमाहंसु, सब्बेते ‘‘अविप्पमुत्ता भवस्मा’’ति वदामि. ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणमाहंसु, सब्बेते ‘‘अनिस्सटा भवस्मा’’ति वदामि. उपधिं हि पटिच्च दुक्खमिदं सम्भोति, सब्बुपादानक्खया नत्थि दुक्खस्स सम्भवो, लोकमिमं पस्स, पुथू अविज्जाय परेता भूता भूतरता भवा अपरिमुत्ता. ये हि केचि भवा सब्बधि सब्बत्थताय सब्बेते भवा अनिच्चा दुक्खा विपरिणामधम्माति.

‘‘एवमेतं यथाभूतं, सम्मप्पञ्ञाय पस्सतो;

भवतण्हा पहीयति, विभवं नाभिनन्दति;

सब्बसो तण्हानं खया, असेसविरागनिरोधो निब्बानं.

‘‘तस्स निब्बुतस्स भिक्खुनो, अनुपादा पुनब्भवो न होति;

अभिभूतो मारो विजितसङ्गामो, उपेच्चगा सब्बभवानि तादी’’ति.

अयं लोको सन्तापजातो याव दुक्खन्ति यं तण्हा संकिलेसो.

यं पुनग्गहणं ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विमोक्खमाहंसु, सब्बेते ‘‘अविमुत्ता भवस्मा’’ति वदामि. ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणमाहंसु ‘‘अनिस्सटा भवस्मा’’ति वदामि. अयं दिट्ठिसंकिलेसो, तं दिट्ठिसंकिलेसो च तण्हासंकिलेसो च, उभयमेतं संकिलेसो. यं पुनग्गहणं भवविप्पहानाय ब्रह्मचरियं वुस्सति, याव सब्बसो उपादानक्खया सम्भवा, इदं निब्बेधभागियं. तस्स निब्बुतस्स भिक्खुनो याव उपच्चगा सब्बभवानि तादीति इदं असेक्खभागियं. चत्तारो पुग्गला अनुसोतगामी संकिलेसो ठितत्तो च पटिसोतगामी च निब्बेधो. थले तिट्ठतीति असेक्खभूमि.

१६. तत्थ कतमं वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं?

‘‘ददतो [उदा. ७५; दी. नि. २.१९७] पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति;

कुसलो च जहाति पापकं, रागदोसमोहक्खया सनिब्बुतो’’ति.

‘‘ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयती’’ति वासना. ‘‘कुसलो च जहाति पापकं, रागदोसमोहक्खया सनिब्बुतो’’ति निब्बेधो.

सोतानुगतेसु धम्मेसु वचसा परिचितेसु मनसानुपेक्खितेसु दिट्ठिया सुप्पटिविद्धेसु पञ्चानिसंसा पाटिकङ्खा. इधेकच्चस्स बहुस्सुता धम्मा होन्ति धाता अपमुट्ठा वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा, सो युञ्जन्तो घटेन्तो वायमन्तो दिट्ठेव धम्मे विसेसं पप्पोति. नो चे दिट्ठेव धम्मे विसेसं पप्पोति, गिलानो पप्पोति. नो चे गिलानो पप्पोति, मरणकालसमये पप्पोति. नो चे मरणकालसमये पप्पोति, देवभूतो पापुणाति. नो चे देवभूतो पापुणाति, तेन धम्मरागेन ताय धम्मनन्दिया पच्चेकबोधिं पापुणाति.

तत्थायं दिट्ठेव धम्मे पापुणाति, अयं निब्बेधो. यं सम्पराये पच्चेकबोधिं पापुणाति, अयं वासना. इमानि सोळस सुत्तानि सब्बसासनं अतिग्गण्हन्तो तिट्ठन्ति. इमेहि सोळसहि सुत्तेहि नवविधो सुत्तन्तो विभत्तो भवति. सो च पञ्ञवतो नो दुप्पञ्ञस्स, युत्तस्स नो अयुत्तस्स, अकम्मस्स विहारिस्स पकतिया लोके संकिलेसो चरति. सो संकिलेसो तिविधो – तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसो. ततो संकिलेसतो उट्ठहन्तो संकिलेसो धम्मेसु पतिट्ठहति, लोकियेसु पतिट्ठहतीति. तत्थाकुसलो दिट्ठतो सचे तं सीलञ्च दिट्ठिञ्च परामसति, तस्स सो तण्हासंकिलेसो होति. सचे पनस्स एवं होति ‘‘इमिनाहं सीलेन वा वतेन वा ब्रह्मचरियेन वा देवो वा भविस्सं [भविस्सामि (पी.)] देवञ्ञतरो वा’’ति यस्स होति मिच्छादिट्ठि, एतस्स मिच्छादिट्ठिसंकिलेसो भवति. सचे पन सीले पतिट्ठितो अपरामट्ठस्स हि सीलवतं होति, तस्स तं सीलवतो योनिसो गहितं अविप्पटिसारं जनेति याव विमुत्तिञाणदस्सनं, तञ्च तस्स दिट्ठेव धम्मे कालङ्कतस्स वा तम्हियेव वा पन अपरापरियायेन वा, अञ्ञेसु खन्धेसु एवं सुतं ‘‘सुचरितं वासनाय संवत्तती’’ति वासनाभागियं सुत्तं वुच्चति. तत्थ सीलेसु ठितस्स विनीवरणं चित्तं, तं ततो सक्कायदिट्ठिप्पहानाय भगवा धम्मं देसेति. सो अच्चन्तनिट्ठं निब्बानं पापुणाति; यदि वा सासनन्तरे, अच्चन्तं निब्बानं पापुणाति, यदि वा एकासने छ अभिञ्ञे. तत्थ द्वे पुग्गला अरियधम्मे पापुणन्ति सद्धानुसारी च धम्मानुसारी च. तत्थ धम्मानुसारी उग्घटितञ्ञू, सद्धानुसारी नेय्यो. तत्थ उग्घटितञ्ञू दुविधो – कोचि तिक्खिन्द्रियो कोचि मुदिन्द्रियो. तत्थ नेय्योपि दुविधो – कोचि तिक्खिन्द्रियो कोचि मुदिन्द्रियो. तत्थ यो च उग्घटितञ्ञू मुदिन्द्रियो, यो च नेय्यो तिक्खिन्द्रियो, इमे पुग्गला असमिन्द्रिया होन्ति. तत्थ इमे पुग्गला समिन्द्रिया परिहायन्ति च उग्घटितञ्ञुतो, विपञ्चितञ्ञू नेय्यतो, इमे मज्झिमा भूमिगता विपञ्चितञ्ञू होति. इमे तयो पुग्गला.

१७. तत्थ चतुत्था पन पञ्चमा उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो च, तत्थ उग्घटितञ्ञू पुग्गलो इन्द्रियानि पटिलभित्वा दस्सनभूमियं ठितो सोतापत्तिफलञ्च पापुणाति, एकबीजी होति पठमो सोतापन्नो. तत्थ विपञ्चितञ्ञू पुग्गलो इन्द्रियानि पटिलभित्वा दस्सनभूमियं ठितो सोतापत्तिफलञ्च पापुणाति, कोलंकोलो च होति दुतियो सोतापन्नो . तत्थ नेय्यो पुग्गलो इन्द्रियानि पटिलभित्वा दस्सनभूमियं ठितो सोतापत्तिफलञ्च पापुणाति, सत्तक्खत्तुपरमो च होति , अयं ततियो सोतापन्नो. इमे तयो पुग्गला इन्द्रियवेमत्तताय सोतापत्तिफले ठिता.

उग्घटितञ्ञू एकबीजी होति, विपञ्चितञ्ञू कोलंकोलो होति, नेय्यो सत्तक्खत्तुपरमो होति. इदं निब्बेधभागियं सुत्तं. सचे पन तदुत्तरि वायमति, अच्चन्तनिट्ठं निब्बानं पापुणाति. तत्थ उग्घटितञ्ञू पुग्गलो यो तिक्खिन्द्रियो, ते द्वे पुग्गला होन्ति – अनागामिफलं पापुणित्वा अन्तरापरिनिब्बायी च उपहच्चपरिनिब्बायी च. तत्थ विपञ्चितञ्ञू पुग्गलो यो तिक्खिन्द्रियो, ते द्वे पुग्गला होन्ति – अनागामिफलं पापुणन्ति असङ्खारपरिनिब्बायी च ससङ्खारपरिनिब्बायी च. तत्थ नेय्यो अनागामिफलं पापुणन्तो उद्धंसोतो अकनिट्ठगामी होति, उग्घटितञ्ञू च विपञ्चितञ्ञू च, इन्द्रियनानत्तेन उग्घटितञ्ञू पुग्गलो तिक्खिन्द्रियो अन्तरापरिनिब्बायी होति, उग्घटितञ्ञू मुदिन्द्रियो उद्धंसोतो अकनिट्ठगामी होति. उग्घटितञ्ञू च विपञ्चितञ्ञू च इन्द्रियनानत्तेन उग्घटितञ्ञू पुग्गलो तिक्खिन्द्रियो ससङ्खारपरिनिब्बायी होति, तिक्खिन्द्रियो अन्तरापरिनिब्बायी होति, उग्घटितञ्ञू मुदिन्द्रियो उपहच्चपरिनिब्बायी होति. विपञ्चितञ्ञू तिक्खिन्द्रियो असङ्खारपरिनिब्बायी होति, विपञ्चितञ्ञू मुदिन्द्रियो ससङ्खारपरिनिब्बायी होति, नेय्यो उपहच्चपरिनिब्बायी होति, विपञ्चितञ्ञू तिक्खिन्द्रियो असङ्खारपरिनिब्बायी होति. विपञ्चितञ्ञू मुदिन्द्रियो ससङ्खारपरिनिब्बायी होति, नेय्यो उद्धंसोतो अकनिट्ठगामी होति. इति पञ्च अनागामिनो, छट्ठो सकदागामी, तयो च सोतापन्नाति इमे नव सेक्खा.

तत्थ उग्घटितञ्ञू पुग्गलो तिक्खिन्द्रियो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति उभतोभागविमुत्तो पञ्ञाविमुत्तो च. तत्थ उग्घटितञ्ञू पुग्गलो मुदिन्द्रियो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति, ठितकप्पी [ठितकप्पि (पी. क.) पस्स पु. प. १७] च पटिवेधनभावो पुग्गलो च तिक्खिन्द्रियो सो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति चेतनाभब्बो च रक्खणाभब्बो च. तत्थ विपञ्चितञ्ञू मुदिन्द्रियो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति, सचे चेतेति न परिनिब्बायी, नो चे चेतेति परिनिब्बायीति. सचे अनुरक्खति न परिनिब्बायी, नो चे अनुरक्खति परिनिब्बायीति. तत्थ नेय्यो पुग्गलो भावनानुयोगमनुयुत्तो परिहानधम्मो होति कम्मनियतो वा समसीसि वा, इमे नव अरहन्तो इदं चतुब्बिधं सुत्तं संकिलेसभागियं असेक्खभागियं. इमेसु पुग्गलेसु तथागतस्स दसविधं बलं पवत्तति.

१८. कतमं दसविधं? इध बुद्धानं भगवन्तानं अप्पवत्तिते धम्मचक्के महेसक्खा देवपुत्ता याचनाय अभियाता [अतियाता (पी. क.)] होन्ति ‘‘देसेतु सुगतो धम्म’’न्ति. सो अनुत्तरेन बुद्धचक्खुना वोलोकेन्तो अद्दसासि सत्तानं तयो रासीनं सम्मत्तनियतो मिच्छत्तनियतो अनियतो. तत्थ सम्मत्तनियतो रासि मिच्छासतिं आपज्जेय्याति नेतं ठानं विज्जति, असत्थुको परिनिब्बायेय्याति नेतं ठानं विज्जति, समापत्तिं आपज्जेय्याति ठानमेतं विज्जति. तत्थ मिच्छत्तनियतो रासि अरियसमापत्तिं पटिपज्जिस्सतीति नेतं ठानं विज्जति, अनरियमिच्छापटिपत्तिं पटिपज्जिस्सतीति ठानमेतं विज्जति. तत्थ अनियतो रासि सम्मापटिपज्जमानं सम्मत्तनियतरासिं गमिस्सतीति ठानमेतं विज्जति, मिच्छापटिपज्जमानो सम्मत्तनियतरासिं गमिस्सतीति नेतं ठानं विज्जति. सम्मापटिपज्जमानं सम्मत्तनियतरासिं गमिस्सतीति ठानमेतं विज्जति, मिच्छापटिपज्जमानं मिच्छत्तनियतरासिं गमिस्सतीति ठानमेतं विज्जति. इमे तयो अनुत्तरेन बुद्धचक्खुना वोलोकेन्तस्स सम्मासम्बुद्धस्स मे सतो इमे धम्मा अनभिसम्बुद्धाति एत्तवता मं कोचि सहधम्मेन पटिचोदिस्सतीति नेतं ठानं विज्जति, वीतरागस्स ते पटिजानतो अखीणासवताय सहधम्मेन कोचि पटिचोदिस्सतीति नेतं ठानं विज्जति. यतो पन इमस्स अनियतस्स रासिस्स धम्मदेसना, सा न दिस्सति तक्करस्स सम्मादुक्खक्खयायाति नेतं ठानं विज्जति, तथा ओवदितो यं पन मे अनियतरासि सावको पुब्बेनापरं विसेसं न सच्छिकरिस्सतीति नेतं ठानं विज्जति.

१९. यं खो मुनि नानप्पकारस्स नानानिरुत्तियो देवनागयक्खानं दमेति धम्मे ववत्थानेन वत्वा कारणतो अञ्ञं पारं गमिस्सतीति नेतं ठानं विज्जति. धम्मपटिसम्भिदा. यतो पनिमा निरुत्तितो सत्त सत्त निरुत्तियो नाभिसम्भुनेय्याति नेतं ठानं विज्जति. निरुत्तिपटिसम्भिदा. निरुत्ति खो पन अभिसमग्गरतानं सावकानं तमत्थमविञ्ञापयेति नेतं ठानं विज्जति. अत्थपटिसम्भिदा . महेसक्खा देवपुत्ता उपसङ्कमित्वा पञ्हे पुच्छिंसु . कायिकेन वा मानसिकेन वा परिपीळितस्स हत्थकुणीति वा पादे वा खञ्जे दन्धस्स [दन्तस्स (पी. क.)] सो अत्थो न परिभाजियतीति नेतं ठानं विज्जति. पटिभानपटिसम्भिदा. यम्हि तं तेसं होति तम्हि असन्तं भवतीति नेतं ठानं विज्जति. यं हि नासं तेसं न भवति, तम्हि नासं तेसं भविस्सतीति नेतं ठानं विज्जति. एवं समुदयस्स निरोधाय दस अकुसलकम्मपथा. मारो वा इन्दो वा ब्रह्मा वा तथागतो वा चक्कवत्ती वा सो वत नाम मातुगामो भविस्सतीति नेतं ठानं विज्जति, पुरिसो अस्स राजा चक्कवत्ती सक्को देवानमिन्दो भविस्सतीति ठानमेतं विज्जति. इतिस्स एवरूपं बलं एवरूपं ञाणं, इदं वुच्चति ठानाट्ठानञाणं पठमं तथागतबलं तं निद्दिसितब्बं. तीहि रासीहि चतूहि वेसारज्जेहि चतूहि पटिसम्भिदाहि पटिच्चसमुप्पादस्स पवत्तियं निवत्तियं भागियञ्च. कुसलं कुसलविपाकेसु च उपपज्जति यञ्च इत्थिपुरिसानं. इदं पठमं बलं तथागतो एवं जानाति.

येसं पन सम्मत्तनियतो रासि, नायं सब्बत्थगामिनी पटिपदा, निब्बानगामिनीयेवायं पटिपदा. तत्थ सिया मिच्छत्तनियतो रासि, एसापि न सब्बत्थगामिनी पटिपदा. सक्कायसमुदयगामिनीयेवायं पटिपदा होतु, अयं तत्थ तत्थ पटिपत्तिया ठितो गच्छति निब्बानं, गच्छति अपायं, गच्छति देवमनुस्सस्स. यं यं वा पटिपदं पटिपज्जेय्य सब्बत्थ गच्छेय्य, अयं सब्बत्थगामिनी पटिपदा. यं एत्थ ञाणं यथाभूतं, इदं वुच्चति सब्बत्थगामिनी पटिपदाञाणं दुतियं तथागतबलं.

सा खो पनायं सब्बत्थगामिनी पटिपदा नानाधिमुत्ता केचि कामेसु केचि दुक्करकारियं केचि अत्तकिलमथानुयोगमनुयुत्ता केचि संसारेन सुद्धिं पच्चेन्ति केचि अनज्जाभावनाति. तेन तेन चरितेन विनिबन्धानं सत्तानं यं ञाणं यथाभूतं नानागतं लोकस्स अनेकाधिमुत्तगतं यथाभूतं पजानाति. इदं ततियं तथागतबलं.

तत्थ सत्तानं अधिमुत्ता भवन्ति आसेवन्ति भावेन्ति बहुलीकरोन्ति. तेसं कम्मुपसयानं तदाधिमुत्तानं. सा चेव धातु संवहति. कतरा पनेसा धातु नेक्खम्मधातु बलधातु काचि सम्पत्ति काचि मिच्छत्तञ्च धातु अधिमुत्ता भवन्ति. अञ्ञतरा उत्तरि न समनुपस्सन्ति. ते तदेवट्ठानं मया जरामरणस्स अभिनिविस्स वोहरन्ति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति. यथा भगवा सक्कस्स देवानमिन्दस्स भासितं. यं तत्थ यथाभूतं ञाणं. इदं वुच्चति चतुत्थं तथागतबलं.

तत्थ यंयेव धातु [यं यदेव धातुं (क.)] सेट्ठन्ति तं तं कायेन च वाचाय च आरम्भन्ति चेतसिको. आरम्भो चेतना कम्मं कायिका वाचसिका आरम्भो चेतसिकत्ता कम्मन्तरं तथागतो एवं पजानाति ‘‘इमिना सत्तेन एवं धातुकेन एवरूपं कम्मं कतं, तं अतीतमद्धानं इमिना हेतुना तस्स एवरूपो विपाको विपच्चति एतरहि विपच्चिस्सति वा अनागतमद्धान’’न्ति. एवं पच्चुप्पन्नमद्धानं पजानाति ‘‘अयं पुग्गलो एवंधातुको इदं कम्मं करोति’’. तण्हाय च दिट्ठिया च इमिना हेतुना न तस्स विपाको दिट्ठेयेव धम्मे निब्बत्तिस्सति, उपपज्जे वा’’ति अपरम्हि वा परियाये एवं पजानाति ‘‘अयं पुग्गलो एवरूपं कम्मं करिस्सति अनागतमद्धानं, इमिना हेतुना तस्स एवरूपो विपाको निब्बत्तिस्सति, इमिना हेतुना यानि चत्तारि कम्मट्ठानानि इदं कम्मट्ठानं पच्चुप्पन्नसुखं आयतिं च सुखविपाकं’’ …पे… इति अयं अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं हेतुसो ठानसो विपाकवेमत्ततं पजानाति उच्चावचा हीनपणीतता, इदं वुच्चति कम्मविपाकञाणं पञ्चमं तथागतबलं.

तथा सत्ता यं वा कम्मसमादानं समादियन्ता तत्थ एवं पजानाति इमस्स पुग्गलस्स कम्माधिमुत्तस्स रागचरितस्स नेक्खम्मधातूनं पारिपूरिं गच्छन्ति, तस्स रागानुगते सुञ्ञमानस्स पठमं झानं संकिलिस्सति, सचे पुन उत्तरि वायामतो झानवोदानगते मानसे विसेसभागियं पटिपदं अनुयुञ्जियति. तस्स हि झानभागियंयेव पठमज्झाने ठितस्स दुतियं झानं वोदानं गच्छति, ततियञ्च झानं समापज्जितुकामस्स सोमनस्सिन्द्रियं चित्तं परियादाय तिट्ठति, तस्स सा पीति अविसेसभागियं ततियं झानं आदिस्स तिट्ठति. सचे तस्स निस्सरणं यथाभूतं पजानाति. तथागतस्स चतुत्थज्झानं वोदानं गच्छतियेव, चतुत्थस्स झानस्स हानभागिया धम्मा, ते च धम्मा यत्थ पजायन्ति येहि चतुत्थज्झानं वोदानं दिस्सति. एवं अज्झासयसमापत्तिया या चतस्सो समापत्तियो तीणि विमोक्खमुखानि अट्ठ विमोक्खझानानीति चत्तारि झानानि विमोक्खाति. अट्ठ च विमोक्खा तीणि च विमोक्खमुखानि. समाधीति चत्तारो समाधी – छन्दसमाधि वीरियसमाधि चित्तसमाधि वीमंसासमाधीति. समापत्तियो चतस्सो अज्झासयसमापत्तियो इति इमेसं झानानं विमोक्खसमापत्तीति एवरूपो संकिलेसो रागचरितस्स पुग्गलस्स. एवं दोसचरितस्स. मोहचरितस्स. रागचरितस्स पुग्गलस्स एवरूपं वोदानं इति यं एत्थ ञाणं यथाभूतं असाधारणं सब्बसत्तेहि. इदं वुच्चति छट्ठं तथागतबलं.

तत्थ तथागतो एवं पजानाति लोकिका धम्मा लोकुत्तरा धम्मा भावनाभागियं इन्द्रियं नामं लभन्ति. आधिपतेय्यभूमिं उपादाय बलं नामं लभन्ति थामगतं मनो मनिन्द्रियं तं उपादाय. वीरियं नामं लभन्ति आरम्भधातुं उपादाय. इतिस्स देव एवरूपं ञाणं इमेहि च धम्मेहि इमे पुग्गला समन्नागतातिपि धम्मदेसनं अकासि. आकारतो च वोकारतो च आसयज्झासयस्स अधिमुत्तिसमन्नागतानं. इदं वुच्चति परसत्तानं परपुग्गलानं इन्द्रियबलवीरियवेमत्ततं ञाणं सत्तमं तथागतबलं.

तत्थ च तथागतो लोकादीसु च भूमीसु संयोजनानञ्च सेक्खानं द्वीहि बलेहि गतिं पजानाति, पुब्बेनिवासानुस्सतिया अतीते संसारे एतरहि च पच्चुप्पन्ने दिब्बचक्खुना चुतूपपातं इति इमानि द्वे बलानि दिब्बचक्खुतो अभिनीहितानि. सो अतीतमद्धानं दिब्बस्स चक्खुनो गोचरो सो एतरहि सति गोचरो इति अत्तनो च परेसं च पुब्बेनिवासञाणं अनेकविधं नानप्पकारकं पच्चुप्पन्नमद्धानं दिब्बेन चक्खुना इमानि द्वे तथागतबलानि, अट्ठमं पुब्बेनिवासो, नवमं दिब्बचक्खु.

पुन चपरं तथागतो अरियपुग्गलानं झानं वोदानं निब्बेधभागियं पजानाति अयं पुग्गलो इमिना मग्गेन इमाय पटिपदाय आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सच्छिकत्वा उपसम्पज्ज विहरतीति इति अत्तनो च आसवानं खयं ञाणं दिट्ठेकट्ठानं चतुभूमिमुपादाय याव नवन्नं अरहन्तानं आसवक्खयो ओधिसो सेक्खानं अनोधिसो अरहन्तानं. तत्थ चेतोविमुत्ति द्वीहि आसवेहि अनासवा कामासवेन च भवासवेन च, पञ्ञाविमुत्ति द्वीहि आसवेहि अनासवा दिट्ठासवेन च अविज्जासवेन च, इमासं द्विन्नं विमुत्तीनं यथाभूतं ञाणं, इदं वुच्चति आसवक्खये ञाणं. दसमं तथागतबलं.

२०. इमेसु दससु बलेसु ठितो तथागतो पञ्चविधं सासनं देसेति संकिलेसभागियं वासनाभागियं दस्सनभागियं भावनाभागियं असेक्खभागियं. तत्थ यो तण्हासंकिलेसो, इमस्स अलोभो निस्सरणं. यो दिट्ठिसंकिलेसो, इमस्स अमोहो निस्सरणं. यो दुच्चरितसंकिलेसो, इमस्स तीणि कुसलानि निस्सरणं. किं निदानं? तीणि इमानि [तीणि हि इमानि (पी.)] मनोदुच्चरितानि – अभिज्झा ब्यापादो मिच्छादिट्ठि. तत्थ अभिज्झा मनोदुच्चरितं कायकम्मं उपट्ठपेति, अदिन्नादानं सब्बञ्च तदुपनिब्बद्धं वाचाकम्मं उपट्ठपेति, मुसावादञ्च सब्बवितथं सब्बं वाचमभावं सब्बमक्खं पलासं अभिज्झा अकुसलमूलन्ति, सुचरिते सुचरितं मुसावादा अदिन्नादाना अभिज्झाय चेतना, तत्थ ब्यापादो मनोदुच्चरितं कायकम्मं उपट्ठपेति, पाणातिपातं सब्बञ्च मेतं आकड्ढनं परिकड्ढनं निब्बद्धं रोचनं वाचाकम्मं उपट्ठपेति, पिसुणवाचं फरुसवाचं मिच्छादिट्ठि मनोदुच्चरितञ्च अभिज्झं ब्यापादं मिच्छादिट्ठिं पयोजेति, तस्स यो कोचि मिच्छादिट्ठि चागो रागजो वा दोसजो वा सब्बसो मिच्छादिट्ठि सम्भूतो इमिना कारणेन मिच्छादिट्ठिं उपट्ठपेति, कामेसुमिच्छाचारं वचीकम्मं उपट्ठपेति सम्फप्पलापं. इमानि तीणि दुच्चरितानि अकुसलमूलानि.

या अभिज्झा, सो लोभो. यो ब्यापादो, सो दोसो. या मिच्छादिट्ठि, सो मोहो. तानि अट्ठ मिच्छत्तानि उपट्ठपेन्ति. तेसु गहितेसु तीसु अकुसलमूलेसु दसविधं अकुसलमूलं पारिपूरिं गच्छति, तस्स तिविधस्स दुच्चरितसंकिलेसस्स वासनाभागियञ्च सुत्तं निस्सरणं. तत्थ यो बहुसितो निद्देसो यथा लोभो दोसो मोहोपि, तत्थ असितुं एत्थ लोभो उस्सदो तेन कारणेन तेसु वा धम्मेसु लोभो पञ्ञपियति. तत्थायं मोहो अकुसलं मोहो अयं अविज्जा, सा चतुब्बिधा रूपे अभिनिविट्ठा, रूपं अत्ततो समनुपस्सति, अविज्जागतो रूपवन्तं अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. तत्थ कतमं पदं सक्कायदिट्ठिया उच्छेदं वदति ‘‘तं जीवं तं सरीर’’न्ति नत्थिकदिट्ठि अधिच्चसमुप्पन्नदिट्ठि च अञ्ञो च करोति, अञ्ञो पटिसंवेदियति. पच्छिमसट्ठिकप्पानं तीणि पदानि सक्कायदिट्ठिया सस्सतं भजन्ति ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति अकिरियञ्च तं दुक्खमिच्छतो अहेतुका च पतन्ति अनज्झाभावो च कम्मानं सब्बञ्च मानयि [मानति (पी.)]. तत्थ ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति संसारेन सुद्धि आजीवका छळासीति पञ्ञपेन्ति. यथारूपे सक्कायदिट्ठिया चतुवत्थुका, एवं पञ्चसु खन्धेसु वीसतिवत्थुका सक्कायदिट्ठिया सस्सतं भजति. अञ्ञाजीवका च सस्सतवादिके च सीलब्बतं भजन्ति परामसन्ति इमिना भविस्सामि देवो वा देवञ्ञतरो वा, अयं सीलब्बतपरामासो. तत्थ सक्कायदिट्ठिया सो रूपं अत्ततो समनुपस्सति, ‘‘तं जीवं तं सरीर’’मिति तं कङ्खति विचिकिच्छति नाधिमुच्चति नाभिप्पसीदति पुब्बन्ते अपरन्ते पुब्बन्तापरन्ते…पे… इति वासनाभागियेसु ठितस्स अयं उपक्किलेसो.

२१. तत्थ सद्धिन्द्रियेन सब्बं विचिकिच्छितं पजहति, पञ्ञिन्द्रियेन उदयब्बयं पस्सति, समाधिन्द्रियेन चित्तं एकोदि करोति वीरियिन्द्रियेन आरभति. सो इमेहि पञ्चहि इन्द्रियेहि सद्धानुसारी अवेच्चप्पसादे निरतो अनन्तरियं समाधिं उप्पादेति. इन्द्रियेहि सुद्धेहि धम्मानुसारी अप्पच्चयताय अनन्तरियं समाधिं उप्पादेति. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति. सच्चानि इदं दस्सनभागियं सुत्तं. तस्स पञ्चन्नं ओरम्भागियानं संयोजनानं तीणि संयोजनानि दस्सनपहातब्बानि सब्बेन सब्बं पहीनानि द्वे पुग्गलकतानि. तत्थ तीणि अकुसलमूलानि भावनापहातब्बानि उपरिक्खित्तानि छ भवे निब्बत्तेन्ति. तत्थ तेसु अभिज्झाय च ब्यापादेसु तनुकतेसु छ भवा परिक्खया मरियादं गच्छन्ति, द्वे भवा अवसिट्ठा. तस्स अभिज्झा च ब्यापादो च सब्बेन सब्बं परिक्खीणा होन्ति. एको भवो अवसिट्ठो होति. सो च मानवसेन निब्बत्तेति. किञ्चापि एत्थ अञ्ञेपि चत्तारो किलेसा रूपरागो भवरागो अविज्जा उद्धच्चं केतुस्मिमानभूता नप्पटिबला अस्मिमानं विनिवत्तेतुं, सब्बेपि ते अस्मिमानस्स पहानं आरभते. खीणेसु न च तेसु इदमुत्तरिदस्सनभूमियं पञ्चसु सेक्खपुग्गलेसु तीसु च पटिप्पन्नकेसु द्वीसु च फलट्ठेसु भावनाभागियं सुत्तं. तदुत्तरि असेक्खभागियसुत्तं, कत्थचि भूमि निपीळियति. इदञ्च पञ्चमं सुत्तं. तिण्णं पुग्गलानं देसितं पुथुज्जनस्स सेक्खस्स असेक्खस्स संकिलेसभागियं वासनाभागियं. पुथुज्जनस्स दस्सनभागियं. भावनाभागियं पञ्चन्नं सेक्खानं. यं पठमनिद्दिट्ठं असेक्खभागियं सब्बेसं अरहन्तानं. सा पन पञ्चविधा सत्तवीसआकारे [सत्तवीसं आकारे (पी.)] परियेसितब्बं. एतेसु तस्स गतीनं ततो उत्तरि. तञ्च खो सङ्खेपेन पञ्ञासाय आकारेहि सम्पतति, ये पञ्ञास आकारा सासने निद्दिट्ठा, ते सङ्खिपियन्ता दसहि आकारेहि पतन्ति. ये अरियसच्चं निक्खेपेन ठिते सङ्खिपियत्ता अट्ठसु आकारेसु पतन्ति. चतूसु च साधारणेसु सुत्तेसु या हारसम्पातस्स भूमि, ते सङ्खिपियन्ता पञ्चसु सुत्तेसु पतन्ति. संकिलेसभागिये वासनाभागिये भावनाभागिये निब्बेधभागिये असेक्खभागिये च. ते सङ्खिपियन्ता चतूसु सुत्तेसु पतन्ति. संकिलेसभागिये वासनाभागिये निब्बेधभागिये असेक्खभागिये च. ते सङ्खिपियमाना तीसु सुत्तेसु पतन्ति, पुथुज्जनभागिये सेक्खभागिये असेक्खभागिये च. ते सङ्खिपियन्ता द्वीसु सुत्तेसु पतन्ति निब्बेधभागिये च पुब्बयोगभागिये च. यथा वुत्तं भगवता द्वे अत्थवसे सम्पस्समाना तथागता अरहन्तो सम्मासम्बुद्धा धम्मं देसेन्ति सुत्तं गेय्यं…पे… सत्था पुब्बयोगसमन्नागते अप्पकसिरेन मञ्ञमाना वसियन्ति पुब्बयोगा च भविस्सन्ति सन्तानं मञ्ञमानाधराय. तत्थ पञ्ञावेमत्ततं अत्तनो समनुपस्समानेन अट्ठविधे सुत्तसङ्खेपे, यत्थ यत्थ सक्कोति, तत्थ तत्थ योजेतब्बं. तत्थ तत्थ योजेत्वा सुत्तस्स अत्थो निद्दिसितब्बो. न हि सति वेदना मनो धारेत्वा सक्का येन केनचि सुत्तस्स अत्थो यथाभूतं निद्दिसितुं.

तत्थ पुरिमकानं सुत्तानं इमा उद्दानगाथा

कामन्धा जालसञ्छन्ना, पञ्च नीवरणानि च;

मनोपुब्बङ्गमा धम्मा, महानामो च साकियो.

उद्धं अधो विप्पमुत्तो, यञ्च सीलकिमत्थिया;

यस्स सेलूपमं चित्तं, उपतिस्स पुच्छादिका.

यस्स कायगतासति, छन्नं तमोपरायणो;

न तं दळ्हं चेतसिकं, अयं लोकोतिआदिकं.

चत्तारो चेव पुग्गला, ददतो पुञ्ञं पवड्ढितं;

सोतानुगतधम्मेसु, इमा तेसं उद्दानगाथा.

२२. तत्थ कतमा आणत्ति?

सचे भायथ [उदा. ४४] दुक्खस्स, सचे वो दुक्खमप्पियं;

माकत्थ पापकं कम्मं, आवि वा यदि वा रहो.

‘‘अतीते , राध, रूपे अनपेक्खो होही’’ति वित्थारेन कातब्बा. ‘‘सीलवन्तेन , आनन्द, पुग्गलेन सदा करणीया किन्तिमे अविप्पटिसारो अस्सा’’ति. अयं वुच्चति आणत्ति.

तत्थ कतमं फलं?

धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.

इदं फलं.

तत्थ कतमो उपायो?

‘‘सब्बे धम्मा [ध. प. २७९] अनत्ता’’ति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.

‘‘सत्तहङ्गेहि समन्नागतो खो, भिक्खु, अपि हिमवन्तं पब्बतराजानं चालेय्य, को पन वादो छवं अविज्जं सत्तकेसु’’ वेय्याकरणं कातब्बं. अयं उपायो.

तत्थ कतमा आणत्ति च फलञ्च?

सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं;

माकत्थ पापकं कम्मं, आवि वा यदि वा रहो.

सचे हि पापकं कम्मं, करोथ वा करिस्सथ;

न वो दुक्खा पमोक्खात्थि, उपच्चापि पलायतं [पलायतो (पी.)].

पुरिमिकाय गाथाय आणत्ति पच्छिमिकाय फलं. सीले पतिट्ठाय द्वे धम्मा भावेतब्बा या च चित्तभावना या च पञ्ञाभावना या च आणत्ति रागविरागा च फलं.

तत्थ कतमं फलञ्च उपायो च?

सीले पतिट्ठाय [सं. नि. १.२३] नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;

आतापी निपको भिक्खु, सो इमं विजटये जटं.

पुरिमिकाय अड्ढगाथाय उपायो, पच्छिमिकाय अड्ढगाथाय फलं. नन्दियो [नन्दिको (पी. क.)] सक्को इसिवुत्थपुरिरिकामएकरक्खे [इसिवुत्त… (पी.)] सुत्तं मूलतो उपादाय याव छसु धम्मेसु. उत्तरि पञ्चसु धम्मेसु याचयोगो [यो च योगो (पी.)] करणीयो, अयं उपायो. असहगतस्स कामासवापि चित्तं मुच्चतीति. सब्बासु छसु तीसु. अयं उपायो च फलञ्च.

तत्थ कतमा आणत्ति च फलञ्च उपायो च?

सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;

अत्तानुदिट्ठिं उहच्च [ऊहच्च (सु. नि. ११२५)], एवं मच्चुतरो सिया.

‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराजा’’ति आणत्ति. ‘‘सदा सतो’’ति उपायो. ‘‘अत्तानुदिट्ठिं उहच्च, एवं मच्चुतरो सिया’’ति फलं. समाधिं, भिक्खवे, भावेथ, समाहितो, भिक्खवे, भिक्खु रूपं अनिच्चन्ति पजानाति. एवं पस्सं अरियसावको परिमुच्चति जातियापि…पे… उपायासेहिपि इध तीणिपि’’.

२३. तत्थ कतमो अस्सादो?

कामं कामयमानस्स, तस्स चेतं समिज्झति. अयं अस्सादो.

‘‘धम्मचरिया समचरिया कुसलचरिया हेतूहि, ब्राह्मण, एवमिधेकच्चे सत्ता कायस्स भेदा सुगतिं सग्गं लोकं उपपज्जन्ति’’. अयं अस्सादो.

तत्थ कतमो आदीनवो?

कामेसु वे हञ्ञते सब्बा मुच्चेव – अयं आदीनवो. पसेनदिसंयुत्तके सुत्ते पब्बतोपमा – अयं आदीनवो.

तत्थ कतमं निस्सरणं?

यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;

सोमं विसत्तिकं लोके, सतो समतिवत्तति.

संयुत्तके सुत्तं पारिच्छत्तको पण्डुपलासो सन्निपलासो – इदं निस्सरणं.

तत्थ कतमो अस्सादो च आदीनवो च?

यानि [जा. १.२.१४४ दुकनिपाते] करोति पुरिसो, तानि अत्तनि पस्सति;

कल्याणकारी कल्याणं, पापकारी च पापकं.

तत्थ यं पापकारी पच्चनुभोति अयं अस्सादो. लाभालाभअट्ठकेसु ब्याकरणं, तत्थ अलाभो अयसो निन्दा दुक्खं, अयं आदीनवो. लाभो यसो सुखं पसंसा, अयं अस्सादो.

तत्थ कतमं अस्सादो च निस्सरणञ्च?

‘‘सुखो विपाको पुञ्ञानं, अधिप्पायो च इज्झति;

खिप्पञ्च परमं सन्तिं, निब्बानमधिगच्छती’’ति.

यो च विपाको पुञ्ञानं या च अधिप्पायस्स इज्झना, अयं अस्सादो. यं खिप्पञ्च परमं सन्तिं निब्बानमधिगच्छति, इदं निस्सरणं.

बात्तिंसाय चेव महापुरिसलक्खणेहि समन्नागतस्स महापुरिसस्स द्वेयेव गतियो होन्ति, सचे अगारं अज्झावसति, राजा होति चक्कवत्ती याव अभिविजिनित्वा अज्झावसति अयं अस्सादो. सचे अगारस्मा अनगारियं पब्बजति सब्बेन ओघेन [ओसधेन (पी. क.)] निस्सरणं अयं अस्सादो च निस्सरणञ्च.

तत्थ कतमो आदीनवो च निस्सरणञ्च?

आदानस्स [आदिन्नस्स (क.)] भयं ञत्वा, जातिमरणसम्भवं;

अनादातुं निब्बत्तति, जातिमरणसङ्खया.

पुरिमिकाय अड्ढगाथाय जातिमरणसम्भवो आदीनवो. अनादातुं निब्बत्तति जातिमरणसङ्खयाति निस्सरणं.

किच्छं वतायं लोको आपन्नो यमिदं जायते च मीयते च. याव कुदस्सुनामस्स दुक्खस्स अन्तो भविस्सति परतो वाति एत्थ या उपरिक्खा, अयं आदीनवो. यो गेधं ञत्वा अभिनिक्खमति याव पुराणकाय राजधानिया, इदं निस्सरणं. अयं आदीनवो च निस्सरणञ्च.

तत्थ कतमो अस्सादो च आदीनवो च निस्सरणञ्च?

कामा हि चित्रा विविधा [मधुरा (थेरगा. ७८७)] मनोरमा, विरूपरूपेहि मथेन्ति चित्तं;

तस्मा अहं [थेरगा. ७८७] पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.

यं ‘‘कामा हि चित्रा विविधा मनोरमा’’ति अयं अस्सादो. यं ‘‘विरूपरूपेहि मथेन्ति चित्त’’न्ति अयं आदीनवो. यं अहं अगारस्मा पब्बजितोम्हि राज अपण्णकं सामञ्ञमेव सेय्योति इदं निस्सरणं.

बलवं बालोपमसुत्तं यं आसाय वा वेदनीयं कम्मं गाहति, तथा चेपि यं यं पापकम्मं अनुभोति, तत्थ दुक्खवेदनीयेन कम्मेन अभावितकायेन च याव परित्तचेतसो च आदीनवं दस्सेति सुखवेदनीयेन कम्मेन अस्सादेति. यं पुरासदिसो होति. भावितचित्तो भावितकायो भावितपञ्ञो महानामो अपरित्तचेतसो, इदं निस्सरणं.

२४. तत्थ कतमं लोकिकं सुत्तं?

न हि पापं कतं कम्मं, सज्जुखीरंव मुच्चति;

डहन्तं बालमन्वेति, भस्मच्छन्नोव [भस्माछन्नोव (क.) पस्स ध. प. ७१] पावको.

चत्तारि अगतिगमनानि, इदं लोकिकं सुत्तं.

तत्थ कतमं लोकुत्तरं सुत्तं?

‘‘यस्सिन्द्रियानि समथङ्गतानि [समथं गतानि (पी.) पस्स ध. प. ९४], अस्सा यथा सारथिना सुदन्ता;

पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो’’ति.

‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामी’’ति इदं लोकुत्तरं सुत्तं.

तत्थ कतमं लोकिकं लोकुत्तरञ्च सुत्तं?

सत्तिया विय ओमट्ठो, दय्हमानोव मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे.

‘‘सत्तिया विय ओमट्ठो, दय्हमानोव मत्थके’’ति लोकिकं;

‘‘कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति लोकुत्तरं;

कबळीकारे आहारे अत्थि छन्दोति लोकिकं. नत्थि छन्दोति लोकुत्तरं सुत्तं.

तत्थ कतमं कम्मं?

यो पाणमतिपातेति, मुसावादञ्च भासति;

लोके अदिन्नं आदियति [आदियि (क.) पस्स अ. नि. ५.१७४], परदारञ्च गच्छति.

सुरामेरयपानञ्च, यो नरो अनुयुञ्जति;

अप्पहाय पञ्च वेरानि, दुस्सीलो इति वुच्चति.

तीणिमानि, भिक्खवे, दुच्चरितानि. इदं कम्मं.

तत्थ कतमो विपाको?

सट्ठिवस्ससहस्सानि, यथारूपी विपच्चगा.

‘‘दिट्ठा मया, भिक्खवे [सं. नि. ४.१३५], छ फस्सायतनिका नाम निरया. दिट्ठा मया, भिक्खवे, छ फस्सायतनिका नाम सग्गा’’. अयं विपाको.

तत्थ कतमं कम्मञ्च विपाको च?

अयसाव मलं समुट्ठितं, ततुट्ठाय तमेव खादति;

एवं अतिधोनचारिनं, सानि कम्मानि नयन्ति दुग्गतिं.

अयसाव मलं समुट्ठितं, याव सानि कम्मानीति इदं कम्मं. नयन्ति दुग्गतिन्ति विपाको.

चतूसु सम्मापटिपज्जमानो मातरि पितरि तथागते तथागतसावके या सम्मापटिपत्ति, इदं कम्मं. यं देवेसु उपपज्जति, अयं विपाको. इदं कम्मञ्च विपाको च.

२५. तत्थ कतमं निद्दिट्ठं सुत्तं?

नेलङ्गो सेतपच्छादो, एकारो वत्तती [वत्तते (क.) उदा. ६५] रथो;

अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धनं;

यं वा चित्तं समणेसु, चित्तागहपति दिस्सति.

एवं इमाय गाथाय निद्दिट्ठो अत्थो.

गोपालकोपमे एकादस पदानि. एवं खो, भिक्खवे, भिक्खु रूपञ्ञू होति. या च अतिरेकपूजाय पूजेता होतीति. इमानि एकादस पदानि यथाभासितानि निद्दिट्ठो अत्थो.

तत्थ कतमो अनिद्दिट्ठो अत्थो?

सुखो विवेको तुट्ठस्स, सुतधम्मस्स पस्सतो;

अब्यापज्जं [अब्यापज्झं (पी. क.) पस्स उदा. ११] सुखं लोके, पाणभूतेसु संयमोति.

सुखा विरागता लोके, कामानं समतिक्कमो;

अस्मिमानस्स यो विनयो, एतं वे परमं सुखन्ति.

इदं अनिद्दिट्ठं. अट्ठ महापुरिसवितक्का. इदं अनिद्दिट्ठं.

तत्थ कतमं निद्दिट्ठञ्च अनिद्दिट्ठञ्च?

पसन्ननेत्तो [सु. नि. ५५५] सुमुखो, ब्रहा उजु पतापवा;

मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.

पसन्ननेत्तो याव आदिच्चोव विरोचसीति निद्दिट्ठो. पसन्ननेत्तो यो भगवा कथञ्च पन पसन्ननेत्तता, कथं सुमुखता, कथं ब्रहकायता, कथं उजुकता, कथं पतापवता, कथं विरोचताति अनिद्दिट्ठो. फेणपिण्डोपमं वेय्याकरणं यथा फेणपिण्डो एवं रूपं यथा पुब्बुळो एवं वेदना माया विञ्ञाणं पञ्चक्खन्धा पञ्चहि उपमाहि निद्दिट्ठा. केन कारणेन फेणपिण्डोपमं रूपं सब्बञ्च चक्खुविञ्ञेय्यं यं वा चतूहि आयतनेहि? कथं वेदना पुब्बुळूपमा? कतरा च सा वेदना सुखा दुक्खा अदुक्खमसुखा? एवमेसा अनिद्दिट्ठा. एवं निद्दिट्ठञ्च अनिद्दिट्ठञ्च.

२६. तत्थ कतमं ञाणं?

पञ्ञा हि सेट्ठा लोकस्मिं, यायं निब्बेधगामिनी;

याय [यायं (क.) पस्स इतिवु. ४१] सम्मा पजानाति, जातिमरणसङ्खयं.

तीणिमानि इन्द्रियानि अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं, इदं ञाणं.

तत्थ कतमं नेय्यं?

कामेसु [उदा. ६३] सत्ता कामसङ्गसत्ता, संयोजने वज्जमपस्समाना;

न हि जातु संयोजनसङ्गसत्ता, ओघं तरेय्युं विपुलं महन्तं.

चतूहि अङ्गेहि समन्नागता कायस्स भेदा देवेसु उप्पज्जन्ति. उदाने कापियं सुत्तं अपण्णकपसादनीयं – इदं नेय्यं.

तत्थ कतमं ञाणञ्च नेय्यञ्च?

सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.

यदा पस्सतीति ञाणं. यो सब्बधम्मे अनत्ताकारेन उपट्ठपेति इदं नेय्यं.

चत्तारि अरियसच्चानि, तत्थ तीणि नेय्यानि मग्गसच्चं सीलक्खन्धो च पञ्ञाक्खन्धो च, इदं ञाणञ्च नेय्यञ्च.

२७. तत्थ कतमं दस्सनं?

एसेव मग्गो [ध. प. २७४ धम्मपदे] नत्थञ्ञो, दस्सनस्स विसुद्धिया;

एतञ्हि तुम्हे पटिपज्जथ, मारस्सेतं पमोहनं.

चतूहि अङ्गेहि समन्नागतो अरियसावको अत्तनाव [अत्तनायेव (क.) सं. नि. ५.१००३] अत्तानं ब्याकरेय्य ‘‘खीणनिरयोम्हि याव सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति. इदं दस्सनं.

तत्थ कतमा भावना?

यस्सिन्द्रियानि सुभावितानि, अज्झत्तं बहिद्धा च सब्बलोके;

सो पुग्गलो मति च रूपसञ्ञी, सुमोहगता न जानाति [किंसु मोहगतानु जानाति (क.)].

चत्तारि धम्मपदानि – अनभिज्झा अब्यापादो सम्मासति सम्मासमाधि. अयं भावना.

तत्थ कतमं दस्सनञ्च भावना च?

वचसा मनसाथ कम्मुना च, अविरुद्धो सम्मा विदित्वा [विदित्वान (क.) सु. नि. ३६७] धम्मं;

निब्बानपदाभिपत्थयानो, सम्मा सो लोके परिब्बजेय्य.

सोतापत्तिफलं सच्छिकातुकामेन कतमे धम्मा मनसिकातब्बा, भगवा आह पञ्चुपादानक्खन्धा. इदं दस्सनञ्च भावना च.

२८. तत्थ कतमे विपाकधम्मधम्मा?

यानि करोति पुरिसोति वित्थारो. तीणिमानि, भिक्खवे, सुचरितानि. इमे विपाकधम्मधम्मा.

तत्थ कतमे नविपाकधम्मधम्मा?

रूपं वेदयितं सञ्ञा, विञ्ञाणं या चेव चेतना;

नेसोहमस्मि न मेसो अत्ता, इति दिट्ठो विरज्जति.

पञ्चिमे, भिक्खवे, खन्धा – इमे नविपाकधम्मधम्मा.

तत्थ कतमो नेवविपाको नविपाकधम्मधम्मो?

‘‘ये एवं पटिपज्जन्ति, नयं बुद्धेन देसितं;

ते दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारका’’ति.

इति या च सम्मापटिपत्ति यो च निरोधो, उभयमेतं नेवविपाको नविपाकधम्मो. ब्रह्मचरियं वो, भिक्खवे, देसेस्सामि, ब्रह्मचरियफलानि च ब्रह्मचरियञ्च अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियफलानि सोतापत्तिफलं याव अरहत्तं.

२९. तत्थ कतमं सकवचनं?

सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;

सचित्तपरियोदपनं, एतं बुद्धान सासनं.

तीणिमानि, भिक्खवे, विमोक्खमुखानि. इदं सकवचनं.

तत्थ कतमं परवचनं?

नत्थि पुत्तसमं पेमं, नत्थि गोणसमितं धनं;

नत्थि सूरियसमा आभा, समुद्दपरमा सरा.

हेतुना मारिसा कोसिया सुभासितेन सङ्गामविजयो सोपि नाम, भिक्खवे, सक्को देवानमिन्दो सकं फलं परिभुञ्जमानोति वित्थारेन कातब्बं. इदं परवचनं.

तत्थ कतमं सकवचनञ्च परवचनञ्च?

‘‘यं पत्तं यञ्च पत्तब्बं, उभयमेतं रजानुकिण्णं;

ये एवंवादिनो नत्थि, तेसं कामेसु दोसो’’ति.

इदं परवचनं. ये च खो ते उभो अन्ते अनुपगम्म वट्टं तेसं नत्थि पञ्ञापनाय. इदं सकवचनं.

‘‘नन्दति पुत्तेहि पुत्तिमा, गोमा गोहि [भोगिको भोगेहि (पी.) सं. नि. १.१२] तथेव नन्दति;

उपधी हि नरस्स नन्दना, न हि सो नन्दति यो निरूपधी’’ति – परवचनं.

‘‘सोचति पुत्तेहि पुत्तिमा, गोमा गोहि तथेव सोचति;

उपधी हि नरस्स सोचना, न हि सो सोचति यो निरूपधी’’ति – सकवचनं.

इदं सकवचनं परवचनञ्च.

३०. तत्थ कतमं सत्ताधिट्ठानं?

ये केचि भूता भविस्सन्ति ये वापि, सब्बे गमिस्सन्ति पहाय देहं;

तं सब्बजानिं कुसलो विदित्वा, धम्मे [आतापियो (उदा. ४२)] ठितो ब्रह्मचरियं चरेय्य.

तयोमे, भिक्खवे, सत्थारो, तथागतो अरहं सेक्खो पटिपदो. इदं सत्ताधिट्ठानं.

तत्थ कतमं धम्माधिट्ठानं?

यञ्च कामसुखं [उदा. १२] लोके, यञ्चिदं दिवियं सुखं;

तण्हक्खयसुखस्सेते, कलं नाग्घन्ति सोळसिं.

सत्तिमे , भिक्खवे, बोज्झङ्गा, इदं धम्माधिट्ठानं.

तत्थ कतमं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च? दुद्दसमन्तं सच्चं दुद्दसो पटिवेधो बालेहि, जानतो पस्सतो नत्थि नन्दीति वदामि. दुद्दसमन्तं सच्चं दुद्दसो पटिवेधो बालेहीति धम्माधिट्ठानं. जानतो पस्सतो नत्थि नन्दीति सत्ताधिट्ठानं. दारुक्खन्धोपमं गङ्गाय तीरिया ओरिमञ्च तीरं पारिमञ्च तीरं थले वा [थलेव च (क.) संयुत्तनिकाये] न च उस्सीदनं, मज्झे च न संसीदनं मनुस्सग्गाहो च अमनुस्सग्गाहो च अन्तोपूतिभावो च, इदं धम्माधिट्ठानं. एवं पन भिक्खु निब्बाननिन्नो भविस्सति निब्बानपरायणोति सत्ताधिट्ठानं. इदं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च.

तत्थ कतमो थवो?

मग्गानट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;

विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा.

तीणिमानि, भिक्खवे, अग्गानि – बुद्धो सत्तानं, विरागो धम्मानं, सङ्घो गणानं. अयं थवो.

३१. तत्थ कतमं अनुञ्ञातं?

कायेन [ध. प. ३६१] संवरो साधु, साधु वाचाय संवरो;

मनसा संवरो साधु, साधु सब्बत्थ संवुतो;

सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चति.

इदं भगवता अनुञ्ञातं.

तीणिमानि, भिक्खवे, करणीयानि – कायसुचरितं वचीसुचरितं मनोसुचरितं. इदं अनुञ्ञातं.

तत्थ कतमं पटिक्खित्तं?

नत्थि पुत्तसमं पेमं. वित्थारो इदं पटिक्खित्तं.

तीणिमानि, भिक्खवे, अकरणीयानि सयं अभिञ्ञाय देसितानि. कतमानि तीणि? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. इदं पटिक्खित्तं.

तत्थ कतमं अनुञ्ञातञ्च पटिक्खित्तञ्च?

कायेन कुसलं करे, अस्स कायेन संवुतो;

कायदुच्चरितं हित्वा, कायसुचरितं चरे.

द्वीहि पठमपदेहि चतुत्थेन च पदेन अनुजानाति. कायदुच्चरितं हित्वाति ततियेन पदेन पटिक्खित्तन्ति. महाविभङ्गो अचिरतपानादो.

तत्थिमा उद्दानगाथा

सचे भायसि दुक्खस्स, माभिनन्दि अनागतं;

वस्सकाले यथा छत्तं, कुसलानि कमत्थके.

सब्बे धम्मा अनत्ताति, समागतं विचालये;

न वो दुक्खा पमोक्खात्थि, समथो च विपस्सना.

कामच्छन्दं उपादाय, यो सो वितक्केहि खज्जति;

सुभावितत्ते बोज्झङ्गे, सो इमं विजटये जटं.

सुञ्ञतो लोकं अवेक्खस्सु, समाधिभावि भावसे;

कामं कामयमानस्स, धम्मचरियाय सुगतिं.

हञ्ञते सब्बा मुच्चेव, निप्पोठेन्तो चतुद्दिसा;

यो कामे परिवज्जेति, पारिछत्तोपमेव च.

यानि करोति पुरिसो, लोकधम्मा पकासिता;

सुखो विपाको पुञ्ञानं, ततियं अञ्ञं न विज्जति.

आदानस्स भयं ञत्वा, जायते जीयतेपि च;

कामा हि चित्रा विविधा, अथ लोणसल्लोपमं.

न हि पापं कतं कम्मं, अगतीहि च गच्छति;

यस्सिन्द्रियानि समथङ्गतानि, तथेव पञ्चञाणिको.

सत्तिया विय ओमट्ठो, विञ्ञाणञ्च पतिट्ठिता;

यो पाणमतिपातेति, तीणि दुच्चरितानि च.

सट्ठिवस्ससहस्सानि, खणं लद्धान दुल्लभं;

अयसाव मलं समुट्ठितं, चतूसु पटिपत्तिसु.

नेलङ्गो सेतपच्छादो, अथ गोपालकोपमं;

सुखो विवेको तुट्ठस्स, वितक्का च सुदेसिता.

फेणपिण्डोपमं रूपं, ब्रहा उजु पतापवा;

पञ्ञा हि सेट्ठा लोकस्मिं, अनञ्ञा तीणि इन्द्रियानि.

कामेसु सत्ता कामसङ्गसत्ता, अथ वण्णो रहस्सवा;

सब्बे धम्मा अनत्ताति, अरियसच्चञ्च देसितं.

एसेव मग्गो नत्थञ्ञो, सोतापन्नोति ब्याकरे;

यस्सिन्द्रियानि सुभावितानि, अथ धम्मपदेहि च.

वचसा मनसा चेव, पञ्चक्खन्धा अनिच्चतो;

यानि करोति पुरिसो, तीणि सुचरितानि च.

रूपं वेदयितं सञ्ञा, पञ्चक्खन्धा पकासिता;

यो एवं पटिपज्जति, ब्रह्मा चेव फलानि च.

सब्बपापस्स अकरणं, विमोक्खा तं हि देसिता;

नत्थि पुत्तसमं पेमं, देवानं असुरान च.

यं पत्तं यञ्च पत्तब्बं, नन्दति सोचति निच्चं;

ये केचि भूता भविस्सन्ति, सत्थारो च पकासिता.

यञ्च कामसुखं लोके, बोज्झङ्गा च सुदेसिता;

मग्गानट्ठङ्गिको सेट्ठो, तयो च अग्गपत्तियो.

कायेन संवरो साधु, करणीयञ्च देसितं;

नत्थि अत्तसमं पेमं, अरिया तीणि च देसिता.

कायेन कुसलं अभिरतो, विनयञ्च कामसुखं लोके;

बोज्झङ्गा च सुदेसिता, दुद्दसं अनतं चेव परापरं च;

पेटकोपदेसे सासनप्पट्ठानं नाम दुतियभूमि समत्ता.