📜

३. सुत्ताधिट्ठानततियभूमि

३२. तत्थ कतमं सुत्ताधिट्ठानं?

लोभाधिट्ठानं दोसाधिट्ठानं मोहाधिट्ठानं अलोभाधिट्ठानं अदोसाधिट्ठानं अमोहाधिट्ठानं कायकम्माधिट्ठानं वाचाकम्माधिट्ठानं मनोकम्माधिट्ठानं सद्धिन्द्रियाधिट्ठानं वीरियिन्द्रियाधिट्ठानं सतिन्द्रियाधिट्ठानं समाधिन्द्रियाधिट्ठानं पञ्ञिन्द्रियाधिट्ठानं.

तत्थ कतमं लोभाधिट्ठानं?

वितक्कमथितस्स [वितक्कनिम्मथितस्स (क.) ध. प. ३४९] जन्तुनो, तिब्बरागस्स सुभानुपस्सिनो;

भिय्यो तण्हा पवड्ढति, एस खो गाळ्हं करोति बन्धनं.

वितक्कमथितस्साति कामरागो. सुभानुपस्सिनोति कामरागवत्थु. भिय्यो तण्हा पवड्ढतीति कामतण्हा. एस गाळ्हं करोति बन्धनन्ति रागं, इति यो यो धम्मो मूलनिक्खित्तो, सो येवेत्थ धम्मो उग्गावहितब्बो [उग्गापयितब्बो (पी. क.)]. न भगवा एकं धम्मं आरब्भ अञ्ञं धम्मं देसेति. यस्स वितक्केति कामवितक्को तमेव वितक्कं कामवितक्केन निद्दिसीयति. तिब्बरागस्साति तस्सेव वितक्कस्स वत्थुं निद्दिसति. सुभानुपस्सिनो भिय्यो तण्हा पवड्ढतीति तमेव रागं कामतण्हाति निद्दिसति. एस गाळ्हं करोति बन्धनन्ति तमेव तण्हासंयोजनं निद्दिसति. एवं गाथासु अनुमिनितब्बं. एवं सवेय्याकरणेसु.

तत्थ भगवा एकं धम्मं तिविधं निद्दिसति, निस्सन्दतो हेतुतो फलतो.

ददं पियो [पस्स संयुत्तनिकाये] होति भजन्ति नं बहू, कित्तिञ्च पप्पोति यसो च वड्ढति;

अमङ्कुभूतो परिसं विगाहति, विसारदो होति नरो अमच्छरी.

ददन्ति यं यं दानं, इदं दानमयिकं पुञ्ञक्रियं. तत्थ हेतु. यं चेतं. भजन्ति नं बहू, कित्तिन्ति यो च कल्याणो कित्तिसद्दो लोके अब्भुग्गच्छति, यं बहुकस्स जनस्स पियो भवति मनापो च. यञ्च अविप्पटिसारी कालङ्करोति अयं निस्सन्दो. यं कायस्स भेदा देवेसु उपपज्जतीति इदं फलं. इदं लोभाधिट्ठानं.

३३. तत्थ कतमं दोसाधिट्ठानं?

यो पाणमतिपातेति, मुसावादञ्च भासति;

लोके अदिन्नं आदियति, परदारञ्च गच्छति;

सुरामेरयपानञ्च, यो नरो अनुयुञ्जति [अभिगिज्झति (पी. क.) पस्स अ. नि. ५.१७४].

अप्पहाय पञ्च वेरानि, दुस्सीलो इति वुच्चति;

कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति.

यो पाणमतिपातेतीति दुट्ठो पाणमतिपातेति. मुसावादञ्च भासतीति दोसोपघाताय मुसावादञ्च भासति. सुरामेरयपानञ्च, यो नरो अनुयुञ्जतीति दोसो निदानं. यो च सुरामेरयपानं अनुयुञ्जति यथापरदारविहारी [यथापमुदितविहारी (क.)] अमित्ता जनयन्ति.

पञ्च वेरानि अप्पहायाति पञ्चन्नं भिक्खापदानं समतिक्कमनं सब्बेसं दोसजानं सा पण्णत्ति, तेनेव दोसजनितेन कम्मेन दुस्सीलो इति वुच्चति सोपि धम्मो हेतुना निद्दिसितब्बो, निस्सन्देन फलेन च.

तीणि बालस्स बाललक्खणानि – दुब्भासितभासी [दुब्भासितभासिता (पी. क.) पस्स अ. नि. ३.३] च होति, दुच्चिन्तितचिन्ती च दुक्कटकम्मकारी च. तत्थ यं कायेन च वाचाय च परक्कमति, इदमस्स दुक्कटकम्मकारी. तायं यथा च मुसावादं भासति यथा पुब्बनिद्दिट्ठं , इदमस्स दुब्भासिता. यञ्च सङ्कप्पेति मनोदुच्चरितं ब्यापादं, इदमस्स दुच्चिन्तितचिन्तिता. यं सो इमेहि तीहि बाललक्खणेहि समन्नागतो तीणि तज्जानि दुक्खानि दोमनस्सानि अनुभवति, सो च होति सभग्गतो वा परिसग्गतो वा तज्जं कथं कथन्ति. यदा भवति सो च पाणातिपातादिदसअकुसलकम्मपथा, सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेतीति. पुन चपरं यदा पस्सति चोरं राजापराधिकं रञ्ञा गहितं जीविता वोरोपेतं, तस्सेवं भवति सचे ममम्पि राजा जानेय्य ममम्पि राजा गाहापेत्वा जीविता वोरोपेय्याति, सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेति. पुन चपरं बालो यदा भवति आसना समारूळ्हो याव या मे गति भविस्सति इतो पेच्च परं मरणाति सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेति इति बाललक्खणं हेतु. तीणि तज्जानि दुक्खानि निस्सन्दो. कायस्स भेदा निरयेसु उपपज्जति, इदं फलं. इदं दोसाधिट्ठानं.

३४. तत्थ कतमं मोहाधिट्ठानं?

सतञ्चेव सहस्सानं, कप्पानं संसरिस्सति;

अथवा पि ततो भिय्यो, गब्भा गब्भं गमिस्सथ.

अनुपादाय बुद्धवचनं, सङ्खारे अत्ततो उपादाय;

दुक्खस्सन्तं करिस्सन्ति, ठानमेतं न विज्जति.

यो यं अनमतग्गसंसारं समापन्नो जायते च मीयते च, अयं अविज्जाहेतुका. यानिपि च सङ्खारानं पयोजनानि, तानिपि अविज्जापच्चयानि, यं अदस्सनं बुद्धवचनस्स, अयं अविज्जासुत्तेयेव निद्दिट्ठं. यो च सङ्खारे अत्ततो हरति पञ्चक्खन्धे पञ्च दिट्ठियो उपगच्छति. ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति इदं सुत्तं अविज्जाय निक्खित्तं, अविज्जाय निक्खिपितं. एवं सत्था सुत्ते नयेन [सुतनयेन (पी.)] धम्मेन निद्दिसति. असाधारणेन तंयेव तत्थ निद्दिसितब्बं. न अञ्ञं.

ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘‘इदं दुक्ख’’न्ति नप्पजानन्ति चत्तारि सच्चानि वित्थारेन, यं तत्थ अप्पजानना, इदं दुक्खं, अयं हेतु. अप्पजानन्तो विविधे सङ्खारे अभिसङ्खरोति, अयं निस्सन्दो. यञ्च दिट्ठिगतानि परामसति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अयं निस्सन्दो. यं पुनब्भवं निब्बत्तेति, इदं फलं. अयम्पि धम्मो सनिद्दिट्ठो हेतुतो च फलतो च निस्सन्दतो च.

एत्थ पन केचि धम्मा साधारणा भवन्ति. हेतु खलु आदितोयेव सुत्ते निक्खिपिस्सन्ति. यथा किं भवे चत्तारिमानि, भिक्खवे, अगतिगमनानि. तत्थ यञ्च छन्दागतिं गच्छति यञ्च भयागतिं गच्छति, अयं लोभो अकुसलमूलं. यं दोसा, अयं दोसोयेव . यं मोहा, अयं मोहोयेव. एवं इमानि तीणि अकुसलमूलानि आदितोयेव उपपरिक्खितब्बानि. यत्थ एकं निद्दिसितब्बं, तत्थ एकं निद्दिसीयति. तथा द्वे यथा तीणि, न हि आदीहि अनिक्खित्ते हेतु वा निस्सन्दो वा फलं वा निद्दिसितब्बं.

अयञ्चेत्थ गाथा –

छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति;

निहीयति [निहीयते (पी. क.) पस्स अ. नि. ४.१७] तस्स यसो, काळपक्खेव चन्दिमा.

कत्थ छन्दा च अयं लोभो यथा निद्दिट्ठं पुब्बे. इदं मोहाधिट्ठानं.

३५. तत्थ कतमं अलोभाधिट्ठानं?

‘‘असुभानुपस्सिं [असुभानुपस्सी (पी.) पस्स ध. प. ८] विहरन्तं, इन्द्रियेसु सुसंवुतं;

भोजनम्हि च मत्तञ्ञुं, सद्धं आरद्धवीरियं;

तं वे नप्पसहति मारो, वातो सेलंव पब्बत’’न्ति.

तत्थ या असुभाय उपपरिक्खा, अयं कामेसु आदीनवदस्सनेन परिच्चागो. इन्द्रियेसु सुसंवुतो तस्सेव अलोभस्स पारिपूरियं मम आयतनसोचितं अनुपादाय. भोजनम्हि च मत्तञ्ञुन्ति रसतण्हापहानं. इति अयं अलोभो असुभानुपस्सिताय वत्थुतो धारयति, सो अलोभो हेतु. इन्द्रियेसु गुत्तद्वारताय गोचरतो धारयति, भोजनेमत्तञ्ञुताय परतो धारयति, अयं निस्सन्दो. तं वे नप्पसहति मारो, वातो सेलं व पब्बतन्ति, इदं फलं. इति योयेव धम्मो आदिम्हि निक्खित्तो, सोयेव मज्झे चेव अवसाने च.

नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि असमुप्पन्नस्स कामच्छन्दस्स अनुप्पादाय उप्पन्नस्स वा पहानाय, यथयिदं [यदिदं (पी. क.) पस्स अ. नि. १.१७] असुभनिमित्तं. तत्थ असुभनिमित्तं मनसिकरोन्तस्स अनुप्पन्नो चेव कामच्छन्दो न उप्पज्जति, उप्पन्नो च कामच्छन्दो पहीयति. इदं अलोभस्स वत्थु. यं पुन अनुप्पन्नो कामरागो परियादियति रूपरागं अरूपरागं, इति फलं. इति अयम्पि च धम्मो निद्दिट्ठो हेतुतो च निस्सन्दतो च फलतो च. इदं अलोभाधिट्ठानं.

तत्थ कतमं अदोसाधिट्ठानं?

एकम्पि चे पाणमदुट्ठचित्तो, मेत्तायति कुसलो [कुसली (क.) पस्स इतिवु. २७] तेन होति;

सब्बे च पाणे मनसानुकम्पं [अनुकम्पमानो (पी.)], पहूतमरियो पकरोति पुञ्ञं.

एकम्पि चे पाणमदुट्ठचित्तो मेत्तायतीति अयं अदोसो. निग्घातेन अस्सादो, कुसलो तेन होतीति तेन कुसलेन धम्मेन संयुत्तो धम्मपञ्ञत्तिं गच्छति. कुसलोति यथा पञ्ञाय पञ्ञो पण्डिच्चेन पण्डितो. पहूतमरियो पकरोति पुञ्ञन्ति तस्सायेव विपाको अयं लोकियस्स, न हि लोकुत्तरस्स. तत्थ या मेत्तायना, अयं हेतु. यं कुसलो भवति अयं निस्सन्दो. याव अब्यापज्जो भूमियं बहुपुञ्ञं पसवति, इदं फलं. इति अदोसो निद्दिट्ठो हेतुतो च निस्सन्दतो च फलतो च.

एकादसानिसंसा मेत्ताय चेतोविमुत्तिया. तत्थ या मेत्ताचेतोविमुत्ति, अयं अरियधम्मेसु रागविरागा चेतोविमुत्ति, लोकिकाय भूमिका हेतु, यं सुखं आयतिं मनापो होति मनुस्सानं, इमे एकादस धम्मा निस्सन्दो. यञ्च अकतावी ब्रह्मकाये उपपज्जति. इदं फलं. इदं अदोसाधिट्ठानं.

३६. तत्थ कतमं अमोहाधिट्ठानं?

पञ्ञा हि सेट्ठा लोकस्मिं, यायं निब्बेधगामिनी [निब्बेधभागिनी (पी. क.) पस्स इतिवु. ४१];

याय सम्मा पजानाति, जातिमरणसङ्खयं.

पञ्ञा हि सेट्ठाति वत्थुं. निब्बेधगामिनीति निब्बानगामिनियं यथाभूतं पटिविज्झति. सम्मा पजानाति, जातिमरणसङ्खयन्ति अमोहो. पञ्ञाति हेतु. यं पजानाति अयं निस्सन्दो. यो जातिमरणसङ्खयो, इदं फलं. इति अमोहो निद्दिट्ठो हेतुना च निस्सन्देन च फलेन च.

तीणिमानि, भिक्खवे [इतिवु. ६२ तिकनिपाते], इन्द्रियानि अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं. तत्थ कतमं अनञ्ञातञ्ञस्सामीतिन्द्रियं? इध, भिक्खवे, भिक्खु अनभिसमेतस्स दुक्खस्स अरियसच्चस्स अभिसमयाय छन्दं जनेति वायमति, वीरियं आरभति , चित्तं पग्गण्हाति पदहति. एवं चतुन्नं अरियसच्चानं कातब्बं. तत्थ कतमं अञ्ञिन्द्रियं? इध , भिक्खवे, भिक्खु ‘‘इदं दुक्खं अरियसच्च’’न्ति यथाभूतं पजानाति, या च मग्गो, इदं अञ्ञिन्द्रियं. आसवक्खया अनासवो होति, इदं वुच्चति अञ्ञाताविन्द्रियं. तथायं पञ्ञा, अयं हेतु. यं छन्दं जनेति वायमति, या पजानाति, अयं निस्सन्दो. येन सब्बसो आसवानं खया हेतु, यं खये ञाणमुप्पज्जति, अनुप्पादे ञाणञ्च, अयं निस्सन्दो. यं अरहत्तं, इदं फलं. तत्थ खीणा मे जाति, वुसितं ब्रह्मचरियं, कतं करणीयन्ति, इदं खये ञाणं. नापरं इत्थत्तायाति पजानामीति इदं अनुप्पादे ञाणं. इति इमानि इन्द्रियानि अमोहो निद्दिट्ठो हेतुना च निस्सन्देन च फलेन च. इमानि असाधारणानि निद्दिट्ठानि.

तत्थ कतमानि कुसलमूलानि साधारणानि? कुसलञ्च वो, भिक्खवे, देसेस्सामि कुसलमूलञ्चेव. तत्थ कतमं कुसलमूलं? अलोभो अदोसो अमोहो. तत्थ कतमं कुसलं? अट्ठ सम्मत्तानि सम्मादिट्ठि याव सम्मासमाधि. तत्थ यानि कुसलमूलानि, अयं हेतु. यञ्च अलोभो तीणि कम्मानि समुट्ठापेति सङ्कप्पं वायामं समाधिञ्च, अयं अलोभस्स निस्सन्दो. तत्थ यो अदोसो, अयं हेतु. यं तयो धम्मे पट्ठपेति सम्मावाचं सम्माकम्मन्तं सम्माआजीवञ्च, अयं निस्सन्दो. तत्थ यो अमोहो हेतु, यं द्वे धम्मे उपट्ठपेति अविपरीतदस्सनम्पि च अनभिलापनं, अयं निस्सन्दो. इमस्स ब्रह्मचरियस्स यं फलं, ता द्वे विमुत्तियो रागविरागा चेतोविमुत्ति अविज्जा विरागा च पञ्ञाविमुत्ति, इदं फलं. इति इमानि तीणि कुसलमूलानि निद्दिट्ठानि हेतुतो च निस्सन्दतो च फलतो च. एवं साधारणानि कुसलानि पटिविज्झितब्बानि.

यत्थ दुवे यत्थ तीणि. अयञ्चेत्थ गाथा.

‘‘तुलमतुलञ्च सम्भवं, भवसङ्खारमवस्सजि मुनि;

अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भव’’न्ति.

तुलमतुलञ्च सम्भवन्ति तुलसङ्खतं अतुलसङ्खतं. तत्थ ये सङ्खता तुलं, ते द्वे धम्मा अस्सादो च आदीनवो च तुलिता भवन्ति. एत्तको कामेसु अस्सादो. एत्तको आदीनवो इमस्स, इदं निस्सरणन्ति इति निब्बानं पजानाति. द्वीहि कारणेहि अतुलं न च सक्का तुलयितुं. एत्तकं एतं नेतं परमत्थीति तेन अतुलं. अथ पापुणा रतनं करित्वा अच्छरियभावेन अतुलं. तत्थ कुसलस्स च अभिसम्भवा जानना पस्सना, अयं अमोहो. यं तत्थ ञाता ओसिरणा भवसङ्खारानं, अयं अलोभो. यं अज्झत्तरतो समाहितोति विक्खेपपटिसंहरणा, अयं अदोसो. इति इमानि तीणि कुसलमूलानि. तुलमतुलसम्भवन्ति अयं अमोहो. यो भवसङ्खारानं समोसरणं लोभो सम्मासमाधीनं अस्सादो, अयं हेतु. यं अज्झत्तरतो अविज्जण्डकोसं सम्भेदो, अयं निस्सन्दो. सा पवत्ति इमानि तीणि निद्दिट्ठानि कुसलमूलानि हेतुतो च निस्सन्दतो च फलतो च.

एत्तावता एसा पवत्ति च निवत्ति च अकुसलमूलेहि पवत्तति, कुसलमूलेहि निवत्ततीति इमेहि च तीहि सब्बं अकुसलमूलं समोसरणं गच्छति. सो धम्मे वा वचनतो निद्दिट्ठो तण्हाति वा कोधोति वा असम्पजञ्ञन्ति वा अनुसयोति वा मक्खोति वा पळासोति वा अस्सतीति वा इस्साति वा मच्छरियन्ति वा अञ्ञाणन्ति वा, तेहि ये च वत्थूहि निद्दिसितब्बं. यस्सिमानि द्वे वचनानि धम्मपदानि निद्दिट्ठानि न सो अत्थि किलेसा, यो इमेसु नवसु पदेसु समोधानं समोसरणं गच्छति. अयं किलेसो, न च लोभो, न च दोसो, न च मोहो.

यथा अकुसलमूलानि, एवं कुसलानि पटिक्खेपेन निद्दिसितब्बानि.

इदं अमोहाधिट्ठानं.

३७. तत्थ कतमं कायकम्माधिट्ठानं?

कायेन कुसलं करे, अस्स कायेन संवुतो;

कायदुच्चरितं हित्वा, कायेन सुचरितं चरे.

तीणिमानि, भिक्खवे, सुचरितानि [इतिवु. ६९ सुचरितसुत्ते]. पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, इदं कायकम्माधिट्ठानं.

तत्थ कतमं वाचाकम्माधिट्ठानं?

सुभासितं [सु. नि. ४५२ सुत्तनिपाते] उत्तममाहु सन्तो, धम्मं भणे नाधम्मं तं दुतियं;

पियं भणे नाप्पियं तं ततियं, सच्चं भणे नालिकं तं चतुत्थं.

चत्तारिमानि च वचीसुचरितानि इदं वाचाकम्माधिट्ठानं.

तत्थ कतमं मनोकम्माधिट्ठानं?

मनेन कुसलं कम्मं, मनसा संवुतो भवे;

मनोदुच्चरितं हित्वा, मनसा सुचरितं चरे.

तीणिमानि मनोसुचरितानि, अनभिज्झा, अब्यापादो, सम्मादिट्ठि, इदं मनोकम्माधिट्ठानं. इमानि असाधारणानि सुत्तानि.

तत्थ कतमानि साधारणानि सुत्तानि?

वाचानुरक्खी मनसा सुसंवुतो, कायेन च नाकुसलं कयिरा [अकुसलं न कयिरा (पी. क.) पस्स ध. प. २८१];

एते तयो कम्मपथे विसोधये, आराधये मग्गमिसिप्पवेदितं.

तिस्सो इमा, भिक्खवे, पारिसुद्धियो – कायकम्मपारिसुद्धि, वाचाकम्मपारिसुद्धि, मनोकम्मपारिसुद्धि.

तत्थ कतमा कायकम्मपारिसुद्धि? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी. तत्थ कतमा वचीकम्मपारिसुद्धि? मुसावादा वेरमणी…पे… सम्फप्पलापा वेरमणी. तत्थ कतमा मनोकम्मपारिसुद्धि? अनभिज्झा अब्यापादो सम्मादिट्ठि. इदं साधारणसुत्तं.

इति साधारणानि च सुत्तानि असाधारणानि च सुत्तानि पटिविज्झितब्बानि. पटिविज्झित्वा वाचाय कायेन च सुत्तस्स अत्थो निद्दिसितब्बो.

३८. तत्थ कतमं सद्धिन्द्रियाधिट्ठानं?

यस्स सद्धा [सं. नि. १.२६०; थेरगा. ५०७ अट्ठकनिपाते च पस्सितब्बं] तथागते, अचला सुप्पतिट्ठिता;

सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.

सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;

अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.

सद्धा वे नन्दिका आराधिको, नो तस्स सद्धोति;

सब्बं सियाति भगवन्तं, तथारूपो धम्मसम्पसादो.

इदं सद्धिन्द्रियाधिट्ठानं.

तत्थ कतमं वीरियाधिट्ठानं?

आरम्भथ [आरभथ (पी.) पस्स सं. नि. १.१८५] निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.

चत्तारोमे, भिक्खवे, सम्मप्पधाना, इदं वीरियाधिट्ठानं.

तत्थ कतमं सतिन्द्रियाधिट्ठानं?

सतीमतो सदा भद्दं, भद्दमत्थु सतीमतो;

सतीमतो सदा [सुवे (सं. नि. १.२३८)] सेय्यो, सतीमा सुखमेधति.

चत्तारो सतिपट्ठाना वित्थारेन कातब्बा, इदं सतिन्द्रियाधिट्ठानं.

तत्थ कतमं समाधिन्द्रियाधिट्ठानं?

आकङ्खतो ते नरदम्मसारथि, देवा मनुस्सा मनसा विचिन्तितं;

सब्बेन जञ्ञा कसिणापि पाणिनो, सन्तं समाधिं अरणं निसेवतो.

तयोमे , भिक्खवे, समाधी – सवितक्को सविचारो, अवितक्को विचारमत्तो, अवितक्को अविचारो. इदं समाधिन्द्रियाधिट्ठानं.

तत्थ कतमं पञ्ञिन्द्रियाधिट्ठानं?

पञ्ञा हि सेट्ठा लोकस्मिन्ति वित्थारेन.

तिस्सो इमा, भिक्खवे, पञ्ञा – सुतमयी, चिन्तामयी, भावनामयी, इदं पञ्ञिन्द्रियाधिट्ठानं सुत्तं, इमानि इन्द्रियाधिट्ठानानि असाधारणानि सुत्तानि.

३९. तत्थ कतमानि साधारणानि इन्द्रियाधिट्ठानानि सुत्तानि?

अवीतरागो [अ. नि. ६.५४] कामेसु, यस्स पञ्चिन्द्रिया मुदू;

सद्धा सति च वीरियं, समथो च विपस्सना;

तादिसं भिक्खुमासज्ज, पुब्बेव उपहञ्ञति.

पञ्चिमानि इन्द्रियानि. सद्धिन्द्रियादिइन्द्रियं दट्ठब्बं. तीसु अवेच्चप्पसादे वित्थारेन सुत्तं कातब्बं. इमानि साधारणानि इन्द्रियाधिट्ठानानि सुत्तानि. यं यस्स सम्बन्धं कुसलस्स वा अकुसलस्स वा तेन तेन अधिट्ठानेन तं सुत्तं निद्दिसितब्बं, नत्थञ्ञो धम्मो निद्दिसितब्बो. तत्थ साधारणं कुसलं नापि कुसलं अकुसलं यथा साधारणानि च कुसलमूलानि साधारणानि च अकुसलमूलानि उप्पन्नं कामवितक्कं पजहति…पे… चत्तारो सम्मप्पधाना कुसलं अकुसलञ्च.

तत्थिमा उद्दानगाथा

वितक्को हि ममत्थिको [पमत्थिको (पी.)], ददं पियो नरो इति;

यो पाणमतिपातेति, तीणि तस्स बाललक्खणं.

सतञ्चेव सहस्सानं, ये च समणब्राह्मणा;

छन्दा दोसा भया मोहा, चतूहि अगतीहि च.

असुभानुपस्सिं विहरन्तं, निमित्तेसु असुभा च;

एकम्पि चे पियं पाणं, मित्ता सचे सुभासिता.

पञ्ञा हि सेट्ठा लोकस्मिं, अनुञ्ञा तीणि इन्द्रियानि;

कुसलाकुसलमूलानि च, तुलमतुलञ्च सम्भवं.

कायेन कुसलं करे, तीणि सुचरितानि च;

सुभासितं उत्तममाहु, सन्तो वचीसुचरितानि च.

कायेन च कुसलं कयिरा, मनोदुच्चरितानि च;

कायानुरक्खी च सदा, तिस्सो च पारिसुद्धियो.

यस्स सद्धा तथागते, समुप्पादे च देसितो;

आरम्भथ निक्कमथ, या च सम्मप्पधानता.

सतीमतो सदा भद्दं, सतिपट्ठानभावना;

आकङ्खतो च अनञ्ञाणं, ये च तीणि समाधयो.

पञ्ञा हि सेट्ठा लोकस्मिं, तिस्सो पञ्ञा पकासिता;

अवीतरागो कामेसु, तथेव पञ्चिन्द्रिया.

इति थेरस्स महाकच्चायनस्स

जम्बुवनवासिनो पेटकोपदेसे

ततियभूमि सुत्ताधिट्ठानं नाम.