📜
४. सुत्तविचयचतुत्थभूमि
४०. तत्थ ¶ कतमो सुत्तविचयो?
तत्थ ¶ कुसलेहि धम्मेहि अकुसलेहि धम्मेहि पुब्बापरसो साधुकं उपपरिक्खियति. किंनु खो इदं सुत्तं आरभि…पे… तेहि सुत्तेहि सह अधिसन्नट्ठेहि युज्जति उदाहु न युज्जतीति?
यथा भगवा किलेसे आदिम्हि तत्थ देसेति. किं देसितं? तेसं किलेसानं पहानं उदाहु नो देसितन्ति उपपरिक्खितब्बं. यदि न देसितं भगवति तेसं किलेसानं पहानं कुसला धम्मा परियेसितब्बा यत्थ ते अकुसला पहानं गच्छन्ति. सचे समन्नेहमानो न लभति. तत्थ अकुसला धम्मा अपकड्ढितब्बा वीमंसितब्बा, संकिलेसभागियसुत्तं, यदि किलेसा अपकड्ढियन्ता. ये वा न देन्ति तत्थ उपपरिक्खितब्बा अरियमग्गधम्मा तासु भूमीसु किलेसा पहानं गच्छन्ति, उदाहु न गच्छन्तीति. यत्तका पन किलेसा देसिता. न तत्तका अरियधम्मा देसिता. यत्थ किलेसा पहानं गच्छन्ति, तत्थ ये किलेसा अरियधम्मानं पटिपक्खेन न युज्जन्ति, ते अपकड्ढितब्बा, सचे अपकड्ढियन्ता योजनं देति. तत्थ एवं वीमंसितब्बं. द्वे तीणि वा तदुत्तरि वा किलेसा एकेन अरियमग्गेन पहानं गच्छन्तीति. सचे एवं वीमंसियन्ता योजनं देति, तत्थ उपपरिक्खितब्बं. परम्पराय वा पिटकसम्पदानेन वा सुत्तस्स अत्थो च नत्थो च. यं वा न सक्का सुत्तं ¶ निद्दिसितुं नेव सुत्तं विचिकिच्छितब्बं. एवं यथा आदिम्हि कुसला धम्मा होन्ति. ये किलेसा ¶ ते पहीनेय्याति. ते उपपरिक्खितब्बा. पुरो वा कुसलो पटिपक्खेन वा पुरो देसना, अनूना अनधिका उग्गहेतब्बा. यथा पठमो उत्तिलो येसमिदानि किलेसानं ये अरियधम्मा देसिता इमे किलेसा इमेहि अरियधम्मेहि पहीयन्ति, उदाहु नप्पहीयन्तीति विचिनितब्बा. यदि उपपरिक्खियमाना युज्जन्ति, गहेतब्बा. अथ न युज्जन्ति, ये किलेसा अपटिपक्खा होन्ति, ते किलेसा अपरिपक्खितब्बा. ये च अरियधम्मा पटिपक्खा होन्ति, ते अरियधम्मा अपकड्ढितब्बा ¶ . न हि अरियधम्मा अनागामिकिलेसप्पहानं गच्छन्ति, नापि अरियधम्मा सब्बकिलेसानं पहानाय संवत्तन्ति. यथा कुसला मेत्ता अकुसलो रागो न तु कुसला मेत्ताति कारेत्वा अकुसलस्स रागस्स पहानाय सम्भवति ब्यापादो मेत्ताय पहानं गच्छति. तस्मा उभो किलेसा उपपरिक्खितब्बा. यो यो च धम्मो उपदिसियति कुसलो वा अकुसलो वा सो अपकड्ढितब्बो. सचे ते युज्जन्ति अपकड्ढियमानो नत्थि उपपरिक्खितब्बं. द्वे वा किलेसा एकेन अरियधम्मेन पहीनेय्याति द्वीहि वा अरियधम्मेहि एको वा किलेसो पहीयतीति.
अथ वा एवम्पि उपपरिक्खियमानं युज्जति, तत्थ वीमंसितब्बं वा यथा युज्जति तत्थ वीमंसितब्बं वा, यथा ननु सक्का सुत्तं निद्दिसितुं, न हि सुत्ते विचिकिच्छितब्बं. किलेसो ¶ मं अरियधम्मेसु देसितेसु उभयतो उपपरिक्खितब्बं. किर ये वा इमे किलेसा देसिता ये च अरियधम्मा देसिता गाथाय वा ब्याकरणेन वा, किं नु खो इमे किलेसा इमेहि अरियधम्मेहि पहीयन्ति, उदाहु नप्पहीयन्ति? इमे वा अरियधम्मा इमेसं किलेसानं पहानाय संवत्तन्तीति. किञ्चापि कुसलेहि धम्मेहि अकुसला धम्मा पहानं गच्छन्ति. न तु सब्बेहि अरियधम्मेहि सब्बाकुसला पहानं गच्छन्ति. यथा मेत्ता कुसलो अकुसलो च रागो न तु कुसला मेत्ता अकुसलो रागोति कारेत्वा मेत्ताय रागो पहानं, ब्यापादो मेत्ताय पहानं गच्छन्ति. एवं किलेसोति कारेत्वा सुत्तेन पहानं गच्छति. न सुत्तो धम्मोति कारेत्वा सब्बं किलेसस्स पहानाय संवत्तति. यं तु सुत्तस्स अरियधम्मो संकिलेसपटिपक्खो, सो तेन पहानं गच्छतीति.
४१. तत्थ कुसले देसिते सुत्ते ब्याकरणे वा संकिलेसा न युज्जन्ति अरियधम्मा वा, ते महापदेसे निद्दिसितब्बावयवेन अपकड्ढितब्बा ¶ . तत्थ किलेसेहि च देसितेहि अरियधम्मेसु च यदिपि तेन अरियधम्मेन ते किलेसा पहानं गच्छन्ति. तत्थपि उत्तरि उपपरिक्खितब्बं. केन कारणेन एते किलेसा पजहितब्बा, केन कारणेन अरियधम्मा देसिताति? येन येन वा आकारेन अरियधम्मा देसिता, तेन तेन पकारेन अयं किलेसो ठितो. अत्थि हि एको किलेसो, तेन वा अरियधम्मा न अञ्ञथा अञ्ञथा पहातब्बो, यथा दिट्ठि रागो अविज्जा च दस्सनेन पहातब्बा. सा चे एवञ्च अविज्जा भावनाय भूमि वा धम्मा भावनाय पहातब्बा. सायेव उद्धंभागियं असङ्खतदस्सनाय विमुत्तिया अनिमित्तेन चेतोसमाधिना ¶ अमनसिकारेन पहीयति. एवं सात्थं सब्यञ्जनं उपपरिक्खितब्बं. ये दस्सनेन पहातब्बा किलेसा दस्सनाकारेन अरियधम्मो देसितो, भावनाय ¶ पहातब्बा भावनाकारेन अरियधम्मो देसितो, पतिसेवना पहातब्बा पतिसेवनाकारेन अरियधम्मो देसितो, एवं विनोदनपहातब्बा याव सत्त आसवा कातब्बा, यावञ्ञथा. अञ्ञथा हेस धम्मो पहातब्बो अञ्ञेनाकारेन अरियधम्मो देसितो, सो अरियधम्मो अञ्ञथा परियेसितब्बो. यदि अयं धम्मो परियेसतो यो च देसेति येन येनाकारेन, सो अरियधम्मो परियेसितब्बो, तेनाकारेन किलेसो पहीयति. सो तत्थ उपपरिक्खितब्बो. अथ न युज्जति यदि हि तेन सुत्तेन विहितं सुत्तं वीमंसितब्बं. यथा युज्जति, तथा गहेतब्बं. यथा न युज्जति, तथा न गहेतब्बं, अद्धा एतं भगवता न भासितं, आयस्मता वा दुग्गहितं, यथा महापदेसे निद्दिसितब्बं, भगवता यथाभूतं देसितं, यो च धम्मो देसितो कुसलो च अकुसलो च तस्स धम्मस्स पच्चयो परियेसितब्बो. न हि पच्चया विना धम्मो अप्पच्चयो उप्पज्जति. तत्थ को आकारो परियेसनाय?
तत्थ तथारूपं सहेतु सप्पच्चयं सोयं धम्मो वुत्तोति इदं वीमंसितब्बं. सो च पच्चयो तिविधो – मुदु मज्झो अधिमत्तो. तत्थ मुदुम्हि पच्चये मुदुधम्मो गहेतब्बो, एवं सत्येस पच्चयो दुविधो परंपरापच्चयो च समनन्तरपच्चयो च. सो पच्चयो मुदुतेन ब्याधिमत्तं परियेसितब्बं. किं कारणं? अञ्ञतरोपि पच्चयो अञ्ञेहि पच्चयेहि परियत्तिं वा पारिपूरिं वा गच्छति ¶ . तत्थ यो धम्मो देसितो, तस्स धम्मस्स ¶ एतेन वा कारणेन वा हेतु परियेसितब्बो. यथा पच्चयो हेतुना पच्चयेन च, सो तस्स धम्मस्स निस्सन्दो परियेसितब्बो. यथा निद्दिट्ठो अधिट्ठाने पधानं परियेसति, सो पच्चयो परियेसितब्बो. न हि मुदुस्स धम्मस्स अधिमत्तो निस्सन्दो अधिमत्तस्स वा निस्सन्दस्स मुदुधम्मो, अथ मुदुस्स मुदु मज्झाय मज्झो अधिमत्तस्स अधिमत्तो युज्जति, तं गहेतब्बं, अथ न युज्जति न गहेतब्बं. यञ्च भगवा आरभति धम्मं देसेतुं, तंयेव धम्मं मज्झन्तपरियोसानं देसेति, यथा सुत्ताधिट्ठाने धम्मा आदिम्हि निद्दिसति, तंयेव बहु तस्स सुत्तस्स परियोसानं. तस्स हि धम्मस्स वसेन तं सुत्तं होति गाथा वा ब्याकरणं खुद्दकं महन्तं वा, यथा पन दुविधा अनुरूपन्ति वा थपना च देसनाथपना. रूपन्तिपि धम्मस्स परियेसितब्बा. यथा च भगवता पञ्चन्नं इन्द्रियानं संवरणं देसितं तण्हाय निग्गहणत्थं इच्छाव होति. देसेति यथा गोपालकोपमे सुत्ते अञ्ञेहिपि सुत्तेहि भगवा भासति इच्छाव होति मज्झिमनिकाये वितक्को अयं भगवतो देसनानुरूपन्ति इति सो धम्मो अञ्ञेसुपि वेय्याकरणेसु परियेसितब्बो. न हि एकं हि सुत्ते दट्ठब्बो. युज्जनं तं गहेतब्बं.
४२. तत्थ कतमं अनुञ्ञातं? यं किञ्चि सुत्तं भगवता न भासितं तञ्च सुत्तेसुयेव ¶ न्दिस्सति, एवमेतं धारेतब्बं. यथा असुकेन भासितन्ति, तं सुत्तं वीमंसितब्बं. किं नु खो इमं सुत्तं ¶ अनुञ्ञातं खमं भगवतो उदाहु नानुञ्ञातं खमं, किञ्चि रूपञ्च सुत्तं भगवतो अनुञ्ञातं खमं किञ्चि रूपञ्च नानुञ्ञातं खमं? यं सब्बसो अनोतारेत्वा दसबलो गोचरं देसेति, तं सब्बं सुत्तं भगवतो नानुञ्ञातं खमं. अत्थिपि सो सावको दसबलानं गोचरं जानाति ओधिसो अनोधिसो, तं पन बलं सब्बसो न जानाति अञ्ञथा नाम सवनेन, यथा आयस्मता सारिपुत्तेन येन ब्राह्मणो ओवदितो, तस्स आयस्मतो नत्थि इन्द्रियबलवेमत्तञाणं, तेन पुग्गलपरो [पुग्गलो परोपरञ्च (पी.)] परञ्च तं अजानन्तो सति उत्तरिकरणीये उप्पादितो, सो भगवता अपसादितो. यथाव आयस्मा महाकस्सपो भागिनेय्यं ओवदति अनन्तरियसमन्नागतो इद्धिपाटिहीरेन अङ्गुलियो अदीपेत्वा ¶ यं सब्बेसं धम्मानं कम्मसमादानानं हेतुसो ठानसो यथाभूतं ञाणं, तस्स आयस्मतो संविज्जते, तेन नं ओवदति, तं भगवा करोति.
‘‘सचेपि दस पज्जोते, धारयिस्ससि कस्सप;
नेव दक्खति रूपानि, चक्खु तस्स न विज्जती’’ति.
अपि च खो यथा दूतो राजवचनेन सत्तमनुसासति, एवं सेसानुगो अञ्ञातकं घोसं परेसं देसेति. अनुञ्ञातखमसुत्तं गहेतब्बं. अननुञ्ञातखमं न गहेतब्बं.
तत्थ कतमो सुत्तसङ्करो? पञ्चविधं ¶ सुत्तं, संकिलेसभागियं वासनाभागियं दस्सनभागियं भावनाभागियं असेक्खभागियं. अञ्ञं आराधेय्य अञ्ञं देसेति अञ्ञस्स च सुत्तस्स अत्थं अञ्ञम्हि सुत्ते निद्दिसति. सुत्तस्स वा हि अनेकाकारं अत्थं निद्दिसति. अरियधम्मसाधने अत्थं विवरति. वासनाभागियस्स अत्थं दस्सनभागियेसु निद्दिसति. ओरम्भागियानं संयोजनानं अत्थं उद्धंभागियेसु निद्दिसति. मुदुमज्झानं इन्द्रियानं अधिमत्तेसु सुत्तेसु निद्दिसति. इति अयं सुत्तं सम्भेदं हेतुना च निस्सन्देन च फलेन च निद्देसेन च मुदुमज्झाधिमत्ततायपि च अत्थेन च ब्यञ्जनेन च यो सम्भेदो, अयं वुच्चति सुत्तसङ्करो. यो असम्भेदो, अयं वुच्चति सुत्तविचयो.
तत्थायं उद्दानगाथा
पुरिमानं ¶ अक्खण्डं, यथाभूतस्स पच्चयो;
निस्सन्दो वासनासद्धि, अनुञ्ञा सुत्तसङ्करो.
थेरस्स महाकच्चायनस्स
सुत्तविचयो नाम चतुत्थभूमि.