📜

५. पञ्चमभूमि

४३. तत्थ कतमो हारविभङ्गो? यत्थ सोळस हारा अक्खरसो भेदं गच्छन्ति. तत्थ आदिम्हि देसनाहारो. तत्थ अयं गाथा कुसला वा अकुसला वा सच्चानि वा सच्चेकदेसो वा. किं देसितन्ति? सुत्ते वीमंसा देसनाहारो. यथा अरियसच्चानि निक्खेपो चत्तारि सच्चानि साधारणानि असाधारणानि च. यानि च अट्ठारस पदानि दुक्खतो सत्त पदानि सङ्खेपेन कायिकेन चेतसिकेन दुक्खेन, अप्पियसम्पयोगेन पियविप्पयोगेन च तीहि च सङ्खताहि. तत्थ तीणि सङ्खतलक्खणानि तिस्सो दुक्खता उप्पादो सङ्खतलक्खणं, सङ्खारदुक्खताय दुक्खता च सङ्खतलक्खणं, विपरिणामदुक्खताय दुक्खताति अञ्ञथत्थं च सङ्खतलक्खणं, दुक्खदुक्खताय च दुक्खता, इमेसं तिण्णं सङ्खतलक्खणानं तीसु वेदनाभूमीसु अदुक्खमसुखा वेदना उप्पादो सङ्खतलक्खणं, सङ्खारदुक्खताय च दुक्खता तयो सङ्खतलक्खणं, सुखा वेदनाय च विपरिणामदुक्खताय च दुक्खताति अञ्ञथत्तं सङ्खतलक्खणं, दुक्खावेदना दुक्खदुक्खता च दुक्खता इमम्हि इमेसु नवपदेसु पठमकेसु सत्तसु पदेसु सोळससु पदेसु दुक्खा परियेसितब्बा, एकादस दुक्खताय च लक्खणं निद्देसे निद्दिट्ठं. पातुभावलक्खणा जातिया च पातुभावचुतिलक्खणो चुतोति वित्थारेन पन्नरसपदानि कत्तब्बानि, एवं साधारणानि असाधारणानि च सत्तसु दससु पदेसु सञ्ञास तिविधे च सासनप्पट्ठाने अट्ठारसविधेसु च सुत्ताधिट्ठानेसु दसविधेसु च सुत्तविधेय्येसु सोळसविधेसु च हारेसु एकवीसतिविधाय च पविचयवीमंसायाति इदं देसितं. यथाभूतञ्च देसितन्ति, अयं वुच्चति देसनाहारो.

४४. तत्थ कतमो विचयो हारो?

पदं पञ्हा च पुच्छा च, किं पुब्बं किञ्च पच्छिमं;

अनुगीति सा च विचयो, हारो विचयोति निद्दिट्ठो.

पदन्ति पठमं पदं. तस्स को अत्थो? यं भगवा पुट्ठो आयस्मता अजितेन तं गहेतब्बं, कतिपदानि पुट्ठानि यथाकिं केनस्सु निवुतो लोकोति गाथा, इमानि कतिपदानि चत्तारि इति विसज्जनाय पुच्छा. यत्तकेहि पदेहि भगवता विसज्जितानि पदानि इति पुच्छाय च या पदानं सङ्कासना, इदं वुच्चति पदन्ति.

पञ्हाति इमानि चत्तारि पदानि. कति पञ्हा? एको वा द्वे वा तदुत्तरि वा इमानि चत्तारि पदानि एको पञ्हो, अत्थानुपरिवत्ति ब्यञ्जनं होति, सम्बहुलानिपि पदानि एकमेवत्थं पुच्छति. इमानि चत्तारि पदानि अनुपरिवत्तीनि तं ब्यञ्जनेन एको पञ्होव होति. केनस्सु निवुतो लोकोति लोकं सन्धाय पुच्छति, केनस्सु नप्पकासति किस्साभिलेपनं ब्रूसीति तंयेव पुच्छति. किंसु तस्स महब्भयन्ति तंयेव पुच्छति. एवं अत्थानुपरिवत्ति ब्यञ्जनं एको पञ्हो होति, सो पञ्हो चतुब्बिधो एकंसब्याकरणीयो विभज्जब्याकरणीयो पटिपुच्छाब्याकरणीयो ठपनियोति. तत्थ चक्खु अनिच्चन्ति एकंसब्याकरणीयो, यं अनिच्चं तं दुक्खन्ति विभज्जब्याकरणीयो, सिया अनिच्चं न चक्खु, यानिपि आयतनानि च न चक्खु, तानिपि अनिच्चन्ति न चक्खुयेव, अयं विभज्जब्याकरणीयो, यं चक्खु तं चक्खुन्द्रियं नेति पटिपुच्छाब्याकरणीयो, तं चक्खु तथागतोति ठपनियो. अञ्ञत्र चक्खुनाति ठपनियो पञ्हो. इदं पञ्हं भगवा किं पुच्छितो, लोकस्स संकिलेसो पुच्छितो. किं कारणं? तिविधो हि संकिलेसो तण्हासंकिलेसो च दिट्ठिसंकिलेसो च दुच्चरितसंकिलेसो च. तत्थ अविज्जाय निवुतोति अविज्जं दस्सेति, जप्पाति तण्हं दस्सेति, महब्भयन्ति अकुसलस्स कम्मस्स विपाकं दस्सेति, सोतं नाम सुखवेदनीयस्स कम्मस्स दुक्खवेदनीयो विपाको भविस्सतीति नेतं ठानं विज्जतीति भगवा विसज्जेति, चतूहि यो पदेहि अविज्जाय निवुतो लोकोति…पे… एवं वुच्चति.

४५. तदुत्तरि पटिपुच्छति, सवन्ति सब्बधि सोताति गाथा, चत्तारि पदानि पुच्छति तं भगवा द्वीहि पदेहि विसज्जेति.

यानि सोतानि लोकस्मिं, सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे.

इमानि चत्तारि पदानि द्वीहि पदेहि विसज्जेति. इदं पदन्ति पुच्छितो, तस्स संकिलिट्ठस्स लोकस्स वोदानं पुच्छितो, सोतानि छ तण्हाकाया बहुलाधिवचनेन निद्दिट्ठा भवन्ति सब्बेहि आयतनेहि. तानि सोतानि केन निवारियन्तीति परियुट्ठानपहानं पुच्छति, केन सोता पिधीयरेति अनुसयसमुग्घातं पुच्छति. तत्थ भगवा छसु द्वारेसु सतिया देसेति, यो हि सम्पजानो विहरति सतिदोवारिके च तस्स इन्द्रियानि गुत्तानि सम्भवन्ति. तत्थ गुत्तेसु इन्द्रियेसु या या विपस्सना, सा सा तेसं तेसं सोतानं तस्सा च अविज्जाय यो लोको निवुतो अच्चन्तपहानाय संवत्तति. एवं सोतानि पिहितानिपि भवन्ति ततो उत्तरि पुच्छति.

पञ्ञा च सति च नामरूपस्स खो तस्स भगवन्तं पुट्ठुमागम्म कत्थेतं उपसम्मति इमानि चत्तारि पदानि भगवा एकेन पदेन विसज्जेति.

यमेतं पञ्हं अपुच्छि [पुच्छसे पञ्हं (पी. क.) पस्स सु. नि. १०४३], अजित तं वदामि ते…पे…;

विञ्ञाणस्स निरोधेन, एत्थेतं उपसम्मति.

इमिना पञ्हेन किं पुच्छति? अनुपादिसेसनिब्बानधातुं पुच्छति, तं भगवा अनुपादिसेसाय निब्बानधातुया विसज्जेति. तत्थ पठमेन पञ्हेन संकिलेसं पुच्छति. दुतियेन पञ्हेन वोदानं पुच्छति. ततियेन पञ्हेन सोपादिसेसनिब्बानधातुं पुच्छति. चतुत्थेन पञ्हेन अनुपादिसेसनिब्बानधातुं पटिपुच्छति ततो उत्तरि पटिपुच्छति.

ये च सङ्खातधम्मासे, ये च सेखा [सेक्खा (क.) पस्स सु. नि. १०४४] पुथू इध;

तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस.

इमानि चत्तारि पदानि पुच्छति. कति च पन ते पञ्हे सङ्खातधम्मा च अरहन्ता सेक्खा च? किं पुब्बं किञ्च पच्छिमन्ति अयमत्थो. तत्थ कतरं पठमं पुच्छति, कतरं पच्छा? अरहन्तं पठमं पुच्छति. सेक्खधम्मे तत्थ केन पदेन सङ्खातधम्माति अरहन्तो गहिता, पुथूति सेक्खा गहिता. तेसं मे निपकोति साधारणं पदं भगवन्तं पुच्छति. तस्स साधारणानि च असाधारणानि च पञ्हेसु पुच्छितब्बानि. तं भगवा विसज्जेति. न तथा पुट्ठं, पठमं पुट्ठं, तं पच्छा विसज्जेति. यं पच्छा पुच्छितं पठमं विसज्जेति. किञ्च इदं पुच्छितं विसुद्धानं विसुज्झन्तानञ्च का इरियाति इदं पुच्छि, तं कामेसु नाभिगिज्झेय्य. मनसानाविलो सियाति परियुट्ठानानि वितक्केन च भगवा निवारेति, द्वे पन वितक्कअनाविलताय परियुट्ठानं, यथा नीवरणेसु निद्दिट्ठं. कुसला सब्बधम्मेसूति अरहन्तं विसज्जेति.

केनस्सु तरति ओघन्ति गाथा, इमानि चत्तारि पदानि. चत्तारोयेव पञ्हा. किं कारणं, न हि एत्थ अत्थानुपरिवत्ति ब्यञ्जनं [यथानुपरिवत्थिवज्जं (पी. क.)] यथा पठमं अजितपञ्हेसु, तस्स न एकंसेन बहूनि विसज्जनानि, बहुका पञ्हा, एकोव न चापि, सब्बे पुच्छति, पुब्बे विसज्जितो, यथा चतुत्थो अजितोपञ्हे, यं एत्थ यथाभूतं परियेसनापदबन्धेन विसज्जनायो एवं यथाभूतं परियेसति. यो पुन एत्थ यं एवं पुच्छति तत्थ अयमाकारो पुच्छनायं अन्तोजटा बहिजटाति गाथा [सं. नि. १.२९] पुच्छितविसज्जनाय मग्गितब्बा. कथं विसज्जिताति भगवाति विसज्जेति? सीले पतिट्ठाय नरो सपञ्ञोति गाथा. तत्थ चित्तभावनाय समथा, पञ्ञाभावनाय विपस्सना. तत्थ एवं अनुमीयति, ये धम्मा समथेन च विपस्सनाय च पहीयन्ति, ते इमे अन्तोजटा बहिजटा. तत्थ विसज्जनं समथेन रागो पहीयति, विपस्सनाय अविज्जा. अज्झत्तवत्थुको रागो अन्तोजटा, बाहिरवत्थुको रागो बहिजटा. अज्झत्तवत्थुका सक्कायदिट्ठि, अयं अन्तोजटा. एकसट्ठि दिट्ठिगतानि च बाहिरवत्थुकानि बहिजटा, या हि अज्झत्तवत्थुका या दिट्ठिभागियेन भविस्सति, अयं जटा. तथा संखित्तेन या काचि अज्झत्तवत्थुका तण्हा च दिट्ठि च, अयं अन्तोजटा. या काचि बाहिरवत्थुका तण्हा च दिट्ठि च, अयं बहिजटा.

यथा देवता भगवन्तं पुच्छति ‘‘चतुचक्कं नवद्वार’’न्ति गाथा [संयुत्तनिकाये]. तत्थ भगवा विसज्जेति ‘‘छेत्वा नद्धिं वरत्तं चा’’ति गाथा, इदं भगवा दुक्खनिरोधगामिनिं पटिपदं विसज्जेति. इमाय विसज्जनाय भगवा अनुमीयति किलेसे एत्थ पुरिमाय गाथाय निद्दिसितब्बेन. तं हि चतुचक्कन्ति चत्तारो वा हत्थपादा. नवद्वारन्ति नव वणमुखानि. यथा चतुचक्कन्ति चत्तारो उपादाना, उपादानप्पच्चया भवो, उपादाननिरोधा भवनिरोधो. नवद्वारन्ति नव मानविधा, मानजातिकाय हि दुक्खं सेय्येनम्हि परसो तीणि तिकानि पुण्णं. तिकेन संयुत्तं हि पञ्चकामगुणिको रागो. तत्थ नद्धीति तण्हा विसज्जीयति. वरत्तन्ति मानं विसज्जेति, इच्छा लोभो च पापकोति पञ्चकामगुणिको रागो. तत्थ विसमलोभो पापकोति निद्दिसियति समूलतण्हन्ति. अञ्ञाणमूलका तण्हाति अञ्ञाणमूलका तण्हा, तण्हाय च दिट्ठिया च पहानं. ये च पुन अञ्ञेपि केचि चतुचक्कयोगेन तेनेव कारणेन च युज्जन्ति, संसारगामिनो धम्मा सब्बे निद्दिसितब्बा. तत्थायं गाथा विसज्जना पुच्छाय च विसज्जनाय समेति [समंति (पी.)]. यं यदि सन्देन अथ सह ब्याकरणेन अनुगीतियं च सो विचयोति भगवा यत्तकानि पदानि निक्खिपति, तत्तकेहि अनुगायति.

४६. अट्ठहि , भिक्खवे, अङ्गेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति [कातुमरहति (पी. क.) पस्स अ. नि. ८.१६]. इमानि अट्ठ पदानि निक्खित्तानि. छहि पदेहि भगवा अनुगायति.

‘‘यो वे न ब्यथति [ब्याथति (क.)] पत्वा, परिसं उग्गवादिनिं;

न च हापेति वचनं, न च छादेति सासनं.

‘‘असन्दिद्धिं च भणति, पुच्छितो न च कुप्पति;

स वे तादिसको भिक्खु, दूतेय्यं गन्तुमरहती’’ति.

तत्थ पन भगवा यत्तकानि पदानि निक्खिपति, तत्तकेहि अनुगायति. सत्तहि, भिक्खवे, अङ्गेहि समन्नागतो कल्याणमित्तो पियो गरुभावनीयोति वित्थारेन, इदं भगवा सत्तहि पदेहि अनुगायति. इति बहुस्सुतवा अनुगायति, अप्पतरकथं पदं वा निक्खेपो, बहुस्सुतवा नव पदानि निक्खेपो, अप्पतरिका अनुगीतिया बहुतरिका अनुगायति. अयं वुच्चति ते अनुगीति च विचयो, अयं विचयो नाम हारो.

तत्थ कतमो युत्तिहारो?

सब्बेसं हारानं, या भूमी यो च गोचरो तेसं;

युत्तायुत्ति परिक्खा, हारो युत्तीति निद्दिट्ठो.

हारानं सोळसन्नं यथा देसना यथा विचयो यो च निद्दिसियति, अयं निद्देसो. अयं पुच्छा सुत्तेसु न युज्जतीति या तत्थ वीमंसा, अयं युत्ति.

यथा हि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति, अत्थि हेतु अत्थि पच्चयो सत्तानं संकिलेसाय, सहेतू सप्पच्चया सत्ता विसुज्झन्ति, अत्थि हेतु अत्थि पच्चयो सत्तानं विसुद्धिया. सीलवता, आनन्द, पुग्गलेन न वेय्याकरणिया किन्ति मे विप्पटिसारो उप्पादेय्य…पे… अब्याकरणं कत्तब्बं, अयं विसुद्धिया मग्गो. तस्स हेतु को पच्चयो, सीलक्खन्धस्स चत्तारि चत्तारि हेतु च पच्चयो च. सप्पुरिससंसेवो यो च पतिरूपदेसवासो च, अयं उपादापच्चयता सप्पच्चयो. यं पोराणकम्मं अस्स विपाको पच्चयो, ताय पच्चयाय अत्तसम्मापणिधि, अयं हेतु. इति सीलक्खन्धो सहेतु सप्पच्चयोति इदं लोकिकं सीलं.

यं पन लोकुत्तरं सीलं, तस्स तीणि इन्द्रियानि पच्चयो – सद्धिन्द्रियं वीरियिन्द्रियं समाधिन्द्रियं – अयं पच्चयो. सतिन्द्रियञ्च पञ्ञिन्द्रियञ्च हेतु. पञ्ञाय निब्बेधगामिनिया, यं सीलं जायति. सोतापन्नस्स च सीलं तेनायं हेतु अयं पच्चयो. यं पुन समाधिनो पस्सद्धि च पीति च पामोज्जं पच्चयो. यं सुखं हेतु तेन समाधिक्खन्धो सहेतु सप्पच्चयो. यं समाहितो यथाभूतं पजानाति, अयं पञ्ञा. तस्स परतोघोसो अज्झत्तं च योनिसो मनसिकारो हेतु च पच्चयो च, इति इमे तयो खन्धा सहेतू सप्पच्चया एवं सत्त पञ्ञा. सत्तब्याकरणीसु च सुत्तेसु न युज्जति. अयं युत्तिहारो. सो चतूसु महापदेसेसु दट्ठब्बो.

४७. तत्थ कतमं पदट्ठानं?

धम्मं देसेति जिनो, तस्स च धम्मस्स यं पदट्ठानं;

इति याव सब्बधम्मा, एसो हारो पदट्ठानो.

तत्थ पञ्चकामगुणा कामरागस्स पदट्ठानं. येसं केसञ्चि कामरागो उप्पज्जति उप्पन्नो वा उप्पज्जिस्सति वा, एतेसु येपि पञ्चसु रूपेसु आयतनेसु नाञ्ञत्र एतेहि कामरागस्स पदट्ठानन्ति. वुच्चते, तेन पञ्च कामगुणा कामरागस्स पदट्ठानं. पञ्चिन्द्रियानि रूपरागस्स पदट्ठानं. मनिन्द्रियं भवरागस्स पदट्ठानं. पञ्चक्खन्धा सक्कायदिट्ठिया पदट्ठानं. एकसट्ठि दिट्ठिगतानि दिट्ठिरागस्स पदट्ठानं. कामधातु कामरागस्स पदट्ठानं. अरूपधातु अरूपरागस्स पदट्ठानं. सुखसञ्ञा कामरागस्स पदट्ठानं. ब्यापादसञ्ञा ब्यापादस्स पदट्ठानं. असम्पजञ्ञता सम्मोहस्स पदट्ठानं. नव आघातवत्थूनि ब्यापादस्स पदट्ठानं. नवविधं मानं [नवमानं विधमानस्स (पी. क.)] मानस्स पदट्ठानं. सुखा वेदना रागानुसयस्स पदट्ठानं. दुक्खा वेदना पटिघानुसयस्स पदट्ठानं. अदुक्खमसुखा वेदना अविज्जानुसयस्स पदट्ठानं. अत्तवादुपादानञ्च मुसावादो च लोभस्स पदट्ठानं. पाणातिपातो च पिसुणवाचा च फरुसवाचा च ब्यापादस्स पदट्ठानं. मिच्छत्तञ्च सम्फप्पलापो च मोहस्स पदट्ठानं. भवं भोगञ्च वोकारो अहंकारस्स पदट्ठानं. बाहिरानं परिग्गहो ममंकारस्स पदट्ठानं. कायस्स सङ्गं [कायवङ्कं (पी.)] दिट्ठिया पदट्ठानं. कायिकदोसो दोसस्स पदट्ठानं. कायिककासावो लोभस्स पदट्ठानं. यो यो वा पन धम्मो येन येन आरम्मणेन उप्पज्जति सच्चाधिट्ठानेन वा धम्माधिट्ठानेन वा अनुसयनेन वा, सो धम्मो तस्स पदट्ठानं. तेन सारम्मणेन सो धम्मो उप्पज्जति.

यथा मनुस्सो पुरिमस्स पदस्स पदट्ठानं अलभन्तो दुतियं पदं उद्धरति, सो पच्छानुपदं संहरति. यदि पन यो न दुतियपदस्स पदट्ठानं लभति, अपरं पदं उद्धरति. तस्स यो चेसो पच्चयो भवति. एवं धम्मो कुसलो वा अकुसलो वा अब्याकतो वा पदट्ठानं अलभन्तो न पवत्तति. यथा पयुत्तस्स धम्मस्स योनिलाभो [योनिसो लाभो (पी.)], अयं वुच्चति पदट्ठानो हारो.

४८. तत्थ कतमो लक्खणो हारो?

वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा तेन;

सब्बे भवन्ति वुत्ता, सो हारो लक्खणो नाम.

येसञ्च सुसमारद्धा, निच्चं कायगतासतीति गाथाय वुत्ताय कायगतासतिया वुत्ता वेदनागता चित्तगता धम्मगता च सति चतुन्नं सतिपट्ठानानं एकेन सतिपट्ठानेन. न हि चित्तं एकस्मिं विञ्ञाणट्ठितिया पवत्तति, नानासु गतीसु पवत्तति, कायगतासतिया वुत्ताय वुत्ता वेदनागता चित्तधम्मगता च. न हि कायगतासतिया भाविताय सतिपट्ठाना चत्तारो भावनापारिपूरिं न गच्छन्ति. एवं तस्सदिसेसु धम्मेसु वुत्तेसु सब्बधम्मा वुत्ता च भवन्ति.

सचित्तपरियोदापनं, एतं बुद्धान सासनन्ति गाथा चेतसिका धम्मा वुत्ता, चित्ते रूपं वुत्तं. इदं नामरूपं दुक्खं अरियसच्चं. ततो सचित्तपरियोदापना यं यं ओदपेति, तं दुक्खं. येन ओदपेति, सो मग्गो. यतो ओदपना, सो निरोधो. चक्खुं च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तत्थ सहजाता वेदना सञ्ञा चेतना फस्सो मनसिकारो एते ते धम्मा एकलक्खणा उप्पादलक्खणेन. यो च रूपे निब्बिन्दति, वेदनाय सो निब्बिन्दति, सञ्ञासङ्खारविञ्ञाणेसुपि सो निब्बिन्दति. इति ये एकलक्खणा धम्मा, तेसं एकम्हि धम्मे निद्दिट्ठे सब्बे धम्मा निद्दिट्ठा होन्ति, अयं वुच्चति लक्खणो हारो.

तत्थ कतमो चतुब्यूहो हारो?

निरुत्ति अधिप्पायो च, ब्यञ्जना देसनाय च;

सुत्तत्थो पुब्बापरसन्धि, एसो हारो चतुब्यूहो.

तत्थ कतमा निरुत्ति, सा कथं परियेसितब्बा [पस्सितब्बा (पी. क.)]? यथा वुत्तं भगवता एकादसहि अङ्गेहि समन्नागतो भिक्खु खिप्पं धम्मेसु महत्तं पापुणाति, अत्थकुसलो च होति, धम्मकुसलो च होति, निरुत्तिकुसलो च होति, इत्थाधिवचनकुसलो च होति, पुरिसाधिवचनकुसलो च, विपुरिसाधिवचनकुसलो च, अतीताधिवचनकुसलो च, अनागताधिवचनकुसलो च, पच्चुप्पन्नाधिवचनकुसलो च. एकाधिप्पायेन कुसलो नानाधिप्पायेन कुसलो. किम्हि देसितं, अतीतानागतपच्चुप्पन्नं. इत्थाधिवचनेन पुरिसाधिवचनेन विपुरिसाधिवचनेन सब्बं यथासुत्तं निद्दिट्ठं. तं ब्यञ्जनतो निरुत्तिकोसल्लतो यो यं सुत्तस्स सुनिरुत्तिदुन्निरुत्तितं अवेक्खति, इदं एवं निरोपयितब्बं. इदम्पि न निरोपयितब्बं. इदं वुच्चते निरुत्तिकोसल्लं.

४९. तत्थ कतमं अधिप्पायकोसल्लं? यथादेसितस्स सुत्तस्स सब्बस्स वारं गच्छति इमेन भगवता देसितब्बन्ति. यथा किं अप्पमादो अमतं पदं, पमादो मच्चुनो पदन्ति गाथा. एत्थ भगवतो को अधिप्पायो? ये असीतिमेव आकङ्खन्ति ते अप्पमत्ता विहरिस्सन्ति, अयं अधिप्पायो.

योगस्स कालं न निवत्तति या च, सो न तत्थ पापिन्तवे भवन्ति;

वेदनामग्गइसिना [वेदनामग्गं इसिना (पी.)] पवेदितं, धुतरजासवा दुक्खा पमोक्खाता.

एत्थ भगवतो को अधिप्पायो? ये दुक्खे नास्सादका [दुक्खेन साधका (पी.)], ते वीरियमारभिस्सन्ति दुक्खक्खयायाति. अयं तत्थ भगवतो अधिप्पायो. इति गाथाय वा ब्याकरणेन वा देसिते इमिना सुत्तेन साधका, यो एवं धम्मानुधम्मं पटिपज्जतीति सो अधिप्पायो, अयं वुच्चति देसनाधिप्पायो.

तत्थ कतमो पुब्बापरसन्धि? यं गाथायं वा सुत्तेसु वा पदानि असीति तानि भवन्ति एवं वा एवमेति तस्सा गाथाय सुत्तस्स वा यानि पुरिमानि पदानि यानि च पच्छिमकानि , तानि समोसारेतब्बानि. एवं सो पुब्बापरेन सन्धि ञायति. या एका समारद्धा गाथा द्वे तीणि वा तस्स मेकदेसे भासितानं अभासिताहि गाथाहि अनिद्दिट्ठो अत्थो भवति तदुपधारितब्बं. यंव सब्बा [यं वत्तब्बं (पी.)] इतिस्स परियेसमानस्स परियेसना कङ्खा, तस्स वा पुग्गलस्स पञ्ञत्तीनं अपरे परियेसितब्बं. इदं वुच्चते पुब्बापरेन सन्धि. कोसल्लन्ति वत्थुतो निदानकोसल्लं. ब्यञ्जनतो निरुत्तिकोसल्लं. देसनाधिप्पायकोसल्लं. पुब्बापरेन सन्धिकोसल्लं. तत्थ तस्स गाथा परियेसिता निदानं वा. उपलब्भितुं न अत्थो निद्दिसितब्बो वत्थुतो निदानकोसल्लं अत्थकोसल्लं इमेहि चतूहि पदेहि अत्थो परियेसियन्तो यथाभूतं परियिट्ठो होति. अथ च सब्बो वत्थुतो वा निदानेन वा यो अधिप्पायो ब्यञ्जनो निरुत्ति सन्धि च अनुत्तरो एसो पुब्बापरेन एवं सुत्तत्थेन देसितब्बं. अयं चतुब्यूहो हारो.

५०. तत्थ कतमो आवट्टो हारो?

एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;

आवट्टति पटिपक्खे, आवट्टो नाम सो हारो.

यथा किं उन्नळानं पमत्तानन्ति गाथायो. यं पमादो, इदं किस्स पदट्ठानं? कुसलानं धम्मानं ओसग्गस्स. कुसलधम्मोसग्गो पन किस्स पदट्ठानं ? अकुसलधम्मपटिसेवनाय. किस्स पदट्ठानं, कुसलधम्मपटिसेवनाय? किस्स पदट्ठानं, किलेसवत्थुपटिसेवनाय? इति पमादेन मोहपक्खिया दिट्ठि अविज्जा छन्दरागपक्खिया. तत्थ तण्हा च दिट्ठि चत्तारो आसवा तण्हा कामासवो च भवासवो च दिट्ठासवो च अविज्जासवो च. तत्थ चित्ते अत्थीति दिट्ठि चेतसिकेसु निच्चन्ति पञ्चसु कामगुणेसु अज्झावहनेन कामासवो, उपपत्तीसु आसत्ति भवासवो. तत्थ रूपकायो कामासवस्स भवासवस्स च पदट्ठानं. नामकायो दिट्ठासवस्स अविज्जासवस्स च पदट्ठानं.

तत्थ अल्लियनाय अज्झत्तवाहनं कामासवस्स लक्खणं. पत्थनगन्थनअभिसङ्खारकायसङ्खारणं भवासवस्स लक्खणं, अभिनिवेसो च परामासो च दिट्ठासवस्स लक्खणं. अप्पटिवेधो धम्मेसु असम्पजञ्ञा च अविज्जासवस्स लक्खणं. इमे चत्तारो आसवा चत्तारि उपादानानि. कामासवो कामुपादानं, भवासवो भवुपादानं, दिट्ठासवो दिट्ठुपादानं, अविज्जासवो अत्तवादुपादानं, इमेहि चतूहि उपादानेहि पञ्चक्खन्धा. तत्थ अविज्जासवो चित्ते पहातब्बो, सो चित्ते चित्तानुपस्सिस्स पहीयति. दिट्ठासवो धम्मेसु पहातब्बो, सो धम्मेसु धम्मानुपस्सिस्स पहीयति. भवासवो आसत्तिया पहातब्बो, सो वेदनासु वेदनानुपस्सिस्स पहीयति. कामासवो पञ्चसु कामगुणेसु पहातब्बो, सो काये कायानुपस्सिस्स पहीयति. तत्थ कायानुपस्सना दुक्खमरियसच्चं भजति. वेदनानुपस्सना पञ्चन्नं इन्द्रियानं पच्चयो सुखिन्द्रियस्स दुक्खिन्द्रियस्स सोमनस्सिन्द्रियस्स दोमनस्सिन्द्रियस्स उपेक्खिन्द्रियस्स, सत्तकिलेसोपचारो तेन समुदयं भजति. चित्ते चित्तानुपस्सना निरोधं भजति. धम्मेसु धम्मानुपस्सना मग्गं भजति. तेनस्स चतूसु च दस्सनेन तस्सेव सब्बे पहीयन्ति, येन निद्दिट्ठा पठमं उन्नळानं पमत्तानं तेसं वड्ढन्ति आसवा. जानतो हि पस्सतो आसवानं खयो दुक्खं समुदयो निरोधो मग्गो हि अकुसला धम्मा. एवं परियेसितब्बा. याव तस्स अकुसलस्स गति ततो पटिपक्खेन अकुसले धम्मे परियेसति तेसं किलेसानं हारेन आवट्टति. अयं वुच्चते आवट्टो हारो. एवं सुक्कापि धम्मा परियेसितब्बा. अकुसलधम्मे आगमिस्स.

तत्थ आवट्टस्स हारस्स अयं भूमि सति उपट्ठाना च विपल्लासा च चत्तारि ञाणानि सक्कायसमुप्पादायगामिनी च पटिपदा सक्कायनिरोधगामिनी पटिपदा.

५१. तत्थ कतमो विभत्ति हारो? यं किञ्चि विभज्जब्याकरणीयं वुच्चति विभत्ति हारो. यथा किं आगन्त्वा च पुन पुग्गलो होति, नो वागतं न परिभासति [नो वा न परिभासति (पी.), न तावायं परिभासि (क.)] परिपुच्छताय पञ्हाय अतियनं एकस्स किञ्चि – अयं वुच्चते विभत्ति हारो.

तत्थ कतमो परिवत्तनो हारो. यं किञ्चि पटिपक्खनिद्देसो, अयं वुच्चति परिवत्तनो हारो. यथा वुत्तं भगवता सम्मादिट्ठिकस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा होतीति वित्थारेन सब्बानि मग्गङ्गानि. अयं वुच्चते परिवत्तनो हारो.

तत्थ कतमो वेवचनो हारो?

वेवचनेहि अनेकेहि, एकं धम्मं पकासितं;

सुत्ते यो जानाति सुत्तविदू, वेवचनो नाम सो हारो.

यथा आयस्मा सारिपुत्तो एकम्हि वत्थुम्हि वेवचनेन नानावुत्तेन भगवता पसंसितो ‘‘महापञ्ञो सारिपुत्तो हासपञ्ञो जवनपञ्ञो’’ति इदं पञ्ञाय वेवचनं. यथा च मग्गविभङ्गे निय्यानत्थो एकमेकं मग्गङ्गं वेवचनेहि निद्दिट्ठं. एवं अविज्जाय वेवचना. एकं अकुसलमूलं तदेव सन्तं तेसु तेसु जनपदेसु तेन तेन पजानन्ति. न हि अनेन तदेवपि आलपियन्ति अञ्ञं भजति. सब्बकामजहस्स भिक्खुनोति कामा आलपिता. यस्स नित्थिण्णो सङ्कोति तेयेव कामे सङ्काति आलपति. सुणमानस्स पुरेतरं रज्जन्ति तेयेव कामे रज्जन्ति आलपति. एवं सुत्तम्हि यो धम्मो देसियति तस्स परियेट्ठि ‘‘कतमस्स धम्मस्स इदं नामं कतमस्स इदं वेवचन’’न्ति. सब्बञ्ञू हि येसं येसं या निरुत्ति होति, यथागामि तेन तेन देसेतीति तस्स वेवचनं परियेसितब्बं. अयं वेवचनो हारो.

५२. तत्थ कतमो पञ्ञत्ति हारो? चत्तारि अरियसच्चानीति सुत्तं निद्दिसति, निक्खेपपञ्ञत्ति. या समुदयपञ्ञत्ति. कबळीकारे आहारे अत्थि छन्दो अत्थि रागो याव पतिट्ठितं. तत्थ विञ्ञाणं पभवपञ्ञत्तिं पञ्ञपेति. कबळीकारे आहारे नत्थि छन्दो…पे… समुग्घाति पञ्ञत्ति.

तस्स कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चतीति पहानपञ्ञत्तिं पञ्ञपेति. तण्हा यस्स पुरक्खता पञ्ञा परिवत्तति गाथा मनापपञ्ञत्तिं पञ्ञपेति. एवं पन मनापपञ्ञत्तीति एकधम्मं भगवा पञ्ञपेति. न हि तण्हा दुक्खसमुदयोति कारेत्वा सब्बत्थ तण्हासमुदयो निद्दिसितब्बो. यथा उप्पन्नं कामवितक्कं नाधिवासेति विनोदेति पजहतीति पटिक्खेपपञ्ञत्ति. एवं सब्बेसं धम्मानं कुसलानञ्च अकुसलानञ्च यञ्चस्स धम्मक्खेत्तं भवति, सो चेव धम्मो तत्थ पवत्तति. तदवसिट्ठा धम्मा तस्सानुवत्तका होन्ति. सा दुविधा पञ्ञत्ति – पराधीनपञ्ञत्ति च साधीनपञ्ञत्ति च. कतमा साधीनपञ्ञत्ति? समाधिं, भिक्खवे [पस्स सं. नि. ३.५], भावेथ, समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाति. ‘‘रूपं अनिच्च’’न्ति यथाभूतं पजानाति, अयं साधीनपञ्ञत्ति पराधीनपञ्ञत्ति च, सा पञ्ञत्ति पञ्ञाय च सीलस्स च, यथा चत्तारि झानानि भावेथ. तस्स अत्थि समाधिन्द्रियं मुदूनि चत्तारि इन्द्रियानि तानि चतुपराधीनानि, तीणि अवेच्चप्पसादेति पराधीनं समाधिन्द्रियं चत्तारि इन्द्रियानि पराधीनाति चतूसु अरियसच्चेसु अपराधीनं पञ्ञिन्द्रियं सतिपट्ठानेसु सम्मप्पधानेसु वीरियिन्द्रियं. इति सके पदट्ठाने सके खेत्तसाधीनो सो धम्मो, सो च तत्थ पञ्ञापेतब्बो. तस्स पटिपक्खा निघातो निद्दिसितब्बो. एत्थायं अनेकाकारपञ्ञत्ति केन कारणेन अयं धम्मो पञ्ञत्तोति. अयं वुच्चते पञ्ञत्ति.

५३. तत्थ कतमो ओतरणो हारो? छसु धम्मेसु ओतारेतब्बं. कतमेसु छसु? खन्धेसु धातूसु आयतनेसु इन्द्रियेसु सच्चेसु पटिच्चसमुप्पादेसु. नत्थि तं सुत्तं वा गाथा वा ब्याकरणं वा. इमेसु छन्नं धम्मानं अञ्ञतरस्मिं न सन्दिस्सति. एत्तावता एस सब्बा देसना या ता खन्धा वा धातुयो वा आयतनानि वा सच्चानि वा पटिच्चसमुप्पादो वा, तत्थ पञ्चन्नं खन्धानं वेदनाक्खन्धो रागदोसमोहानं पदट्ठानं. तत्थ तिस्सो वेदनायो तस्स सुखाय वेदनाय सोमनस्सो सविचारो, दुक्खाय वेदनाय दोमनस्सो सविचारो, अदुक्खमसुखाय वेदनाय उपेक्खो सविचारो. यं पुन तत्थ वेदयितं इदं दुक्खसच्चं, खन्धेसु सङ्खारक्खन्धो तत्थ कायो पमत्तं सउपवत्तति, तञ्च सङ्खारगतो द्विधा च भवङ्गोतरणं कम्मं तीणि च सङ्खारानि पुञ्ञाभिसङ्खारा वा अपुञ्ञा वा आनेञ्जा वा हेतु सब्बसरागस्स नो वीतरागस्स, दोसस्स अभिसङ्खारानि च अवीतरागो चेतेति च पकप्पेति च, वीतरागो पन चेतेति च नो अभिसङ्खरोति, यं उण्हं वजिरं कट्ठे वा रुक्खे वा अञ्ञत्थ वा पतन्तं भिन्दति च डहति च, एवं सरागचेतना चेतेति च अभिसङ्खरोति च. यथा सतं वजिरं न भिन्दति न च डहति, एवं वीतरागचेतना चेतेति न च अभिसङ्खरोति. तत्थ पञ्चन्नं खन्धानं एको खन्धो अनिन्द्रियसरीरं सञ्ञाक्खन्धो.

तत्थ धातूनं अट्ठारस धातुयो. तत्थ या रूपी दस धातुयो, तासु देसियमानासु रूपक्खन्धो निद्दिसितब्बो, दुक्खं अरियसच्चं. येपि च छ विञ्ञाणकाया मनोधातुसत्तमा, तत्थ विञ्ञाणक्खन्धो च निद्दिसितब्बो, दुक्खं अरियसच्चं. धम्मधातु पन धम्मसमोसरणा, सो धम्मो हेतुना च निस्सन्देन च फलेन च किच्चेन च वेवचनेन च येन येन उपलब्भति, तेन तेन निद्दिसितब्बो. यदि वा कुसला यदि वा अकुसला यदि वा अब्याकता यदि वा असङ्खता. द्वादसन्नं आयतनानं दस आयतनानि रूपानि तं दुक्खं अरियसच्चं निद्दिसितब्बं. रूपक्खन्धो च मनायतनञ्च विञ्ञाणक्खन्धेन निद्दिसितब्बं, दुक्खं अरियसच्चं. धम्मायतनं नानाधम्मसमोसरणं. तत्थ ये धम्मा इन्द्रियानं इन्द्रियेसु निद्दिसितब्बा, ये अनिन्द्रियानं अनिन्द्रियेसु निद्दिसितब्बा. परियायतो च ओतारेतब्बा. यथा सा धम्मधातु तथा धम्मायतनं परियेसितब्बं. यायेव हि धम्मधातु तदेव धम्मायतनं अनूनं अनधिकं.

तत्थ पटिच्चसमुप्पादो अत्थि तिविधो, अत्थि चतुब्बिधो, अत्थि दुविधो. तत्थ तिविधो पटिच्चसमुप्पादो हेतुफलनिस्सन्दो. अविज्जा सङ्खारा तण्हा उपादानं च अयं हेतु, विञ्ञाणं नामरूपं सळायतनं फस्सो वेदना च अयं पच्चयो, यो भवो अयं विपाको, या जाति मरणं अयं निस्सन्दो.

कथं चतुब्बिधो हेतु पच्चयो विपाको निस्सन्दो च? अविज्जा च तण्हासङ्खारा च उपादानं च – अयं हेतु. विञ्ञाणं नामरूपस्स पच्चयो. नामरूपं उपपज्जति, तथा उपपन्नस्स सळायतनं फस्सो वेदना च – अयं पच्चयो. यो भवो अयं विपाको. या जाति या च जरामरणं – अयं निस्सन्दो.

कथं दुविधो पटिच्चसमुप्पादो? अविज्जा सङ्खारा तण्हा उपादानं – अयं समुदयो. विञ्ञाणं नामरूपं सळायतनं फस्सो वेदना भवो जाति मरणञ्च – इदं दुक्खं. यं पन अविज्जानिरोधा सङ्खारनिरोधो इमानि तप्पटिपक्खेन द्वे सच्चानि. तस्मा पटिच्चसमुप्पादो येन आकारेन निद्दिट्ठो, तेन तेन निद्दिसितब्बो.

तथा बावीसति इन्द्रियानि. द्वादस इन्द्रियानि चक्खुन्द्रियानि चक्खुन्द्रियं येन दोमनस्सिन्द्रियं, इदं दुक्खं. पुरिसिन्द्रियं च दिट्ठिया च तण्हापदट्ठानं. यतो पुरिसो पुरिसकानं तं एवं कातब्बता. अथ अज्झत्तं सारज्जति. अयं अहंकारो तं यसा सारत्तो बहिद्धा परियेसति, अयं ममंकारो एवं इत्थी, तत्थ सुखिन्द्रियं च सोमनस्सिन्द्रियं च पुरिसिन्द्रियस्सानुवत्तका होन्ति. तस्स अधिप्पायपरिपुण्णा लोभधम्मा कुसलमूले पवड्ढेन्ति. तस्स चे अयमधिप्पायो न पारिपूरिं गच्छति. तस्स दुक्खिन्द्रियं च दोमनस्सिन्द्रियं च वत्तति. दोसो च अकुसलमूलं पवड्ढति. सचे पन उपेक्खा भावेति उपेक्खिन्द्रियस्स अनुवत्तकामा भवति. अमोहो च कुसलमूलं पवड्ढति. इति सत्त इन्द्रियानि किलेसवत्थुमुपादाय अनन्वेमानि अवमानि सब्बस्स वेदना इत्थिन्द्रियं पुरिसिन्द्रियं. तत्थ अट्ठ इन्द्रियानि सद्धिन्द्रियं याव अञ्ञाताविनो इन्द्रियं, अयं दुक्खनिरोधगामिनी पटिपदा. दसन्नं पञ्ञिन्द्रियानं कामरागस्स पदट्ठानं. मनिन्द्रियं भवरागस्स पदट्ठानं. पञ्ञिन्द्रियानि रूपरागस्स पदट्ठानं. इत्थिन्द्रियं च पुरिसिन्द्रियं च सत्त पञ्ञत्तिया पदट्ठानं. तत्थ येन येन इन्द्रियेन युत्तं वा गाथाय ओतारेतुं सक्कोति, तेन तेन निद्दिसितब्बो. एवं खन्धेसु धातूसु आयतनेसु सच्चेसु पटिच्चसमुप्पादेसु अयं ओतरणो हारो.

५४. तत्थ कतमो सोधनो हारो? यो गाथा एकेन आरम्भो भासिस्सन्ति. तत्थ एकिस्सा भासिताय अवसिट्ठासु भासितासु सो अत्थो न निद्दिसितब्बो. किं कारणं? न हि ताव सो अत्थो भासितो, सो अभासितो न सक्का निद्दिसितुं. यथा किं अप्पमादो अमतं पदन्ति गाथा अयमेका गाथा निद्दिसितब्बा. किं कारणं, अत्थिक्खाताव इमस्स आरम्भस्स अनभासितं?

एवं [एतं (पी.) पस्स ध. प. २२] विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;

अप्पमादे पमोदन्ति, अरियानं गोचरे रताति.

इदं अभासितं. इमिस्सापि गाथाय भासिताय अत्थो निद्दिसितब्बो. किं कारणं, अत्थि तत्थ अवसिट्ठं? ते झायिनो [ध. प. २३] साततिका, निच्चं दळ्हपरक्कमाति गाथा, एवं इमा गाथायो उपधारिता यदा भवन्ति, तदा अत्थो निद्दिसितब्बो. एवं अस्सुतपुब्बेसु सुत्तेसु ब्याकरणेसु वा एकुद्देसो भासितो. या वीमंसा तुलना इदं अत्थि किच्चं, इदं सुत्तं भासितं तस्स वेवचनं निद्दिट्ठं वा न वाति. तत्थ या वीमंसा, अयं वुच्चते सोधनो हारो.

५५. तत्थ कतमो अधिट्ठानो हारो? एकत्तता च वेमत्तता च. तत्थ कितपञ्ञत्ति च किच्चपञ्ञत्ति च. सा एकत्तता च वेमत्तता च यथा पञ्ञत्ति एकवेवचनेन वेमत्तता पजानातीति पञ्ञा, सा च आधिपतेय्यट्ठेन पञ्ञत्ति. यं अनोमत्तियट्ठेन पञ्ञत्तन्ति. तं अनोमत्तियट्ठेन पञ्ञाबलं. तनुभूता गोचरत्तवसा सेवसति तीसु रतनेसु अनुस्सति बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति अविपरीतानुस्सरणताय. सम्मादिट्ठि धम्मानं पविचयेन धम्मविचयसम्बोज्झङ्गो अभिनीहारतो अभिञ्ञाति. सङ्खेपेन मग्गा का वत्थु अविकोपनताय एकत्ता, यथा उण्हेन संसट्ठं उण्होदकं, सीतेन संसट्ठं सीतोदकं खारोदकं गुळ्होदकन्ति, इदं एकत्तता वेमत्तता च.

अत्थि पुन धम्मो नानाधम्मसङ्घतो एकतो यथारूपं चत्तारो वारेतब्बा, तञ्च रूपन्ति एकत्तता. पथवीधातु आपो तेजो वायोधातूति वेमत्तता. एवं सब्बा चतस्सो धातुयो रूपन्ति एकत्तता, पथवीधातु आपो तेजो वायोधातूति वेमत्तता. पथवीधातूति लक्खणतो एकत्तता, संकिण्णवत्थुतो वेमत्तता. यं किञ्चि कक्खळलक्खणं, सब्बं तं पथवीधातूति एकत्तता. केसा लोमा नखा दन्ता छवि चम्मन्ति वेमत्तता. एवं सब्बं चतस्सो धातुयो रूपन्ति एकत्तं. सद्दा गन्धा रसा फोट्ठब्बाति वेमत्तता.

अत्थि पुन धम्मो वेमत्तता अञ्ञो नामं लभति. यथा कायानुपस्सनाय नवसञ्ञा विनीलकसञ्ञा उद्धुमातकसञ्ञा, अयं असुभसञ्ञा, या एकत्तता आरम्मणतो वेमत्ततो, सा एवं सञ्ञावेदनासु आदीनवं समनुपस्सतो तथाधिट्ठानं समाधिन्द्रियं च सायेव धम्मेसु तत्थ सञ्ञाभावना वीरियिन्द्रियं च धम्मेसु धम्मानुपस्सना चित्ते अत्तसञ्ञं पजहतो पञ्ञिन्द्रियं च चित्ते चित्तानुपस्सना. (इति) [( ) नत्थि पी. पोत्थके] यो कोचि ञाणपचारो सब्बसो पञ्ञाय गोचरो पञ्ञा, अयं वेमत्तता, यथा कामरागो भवरागो दिट्ठिरागोति वेमत्तता तण्हाय. इति यं एकत्तताय च वेमत्तताय च ञाणं वीमंसना तुलना. अयं अधिट्ठानो हारो.

५६. तत्थ कतमो परिक्खारो हारो? सहेतु सप्पच्चयं वोदानञ्च संकिलेसो च, यं तदुभयं परियेट्ठि, स परिक्खारो हारो. इति धम्मानं सहेतुकानं हेतु परियेसितब्बो, सप्पच्चयानं पच्चयो परियेसितब्बो.

तत्थ किं नानाकरणं, हेतुस्स च पच्चयस्स च? सभावो हेतु, परभावो पच्चयो. परभावस्स पच्चयो हेतुपि, सभावस्स हेतुया परभावस्स कस्सचि पच्चयो अवुत्तो हेतु, वुत्तो पच्चयो. अज्झत्तिको हेतु, बाहिरो पच्चयो. सभावो हेतु, परभावो पच्चयो. निब्बत्तको हेतु, पटिग्गाहको [परिग्गाहको (क.)] पच्चयो. नेवासिको हेतु, आगन्तुको पच्चयो. असाधारणो हेतु, साधारणो पच्चयो. एकोयेव हेतु, अपरापरो पच्चयो.

हेतुस्स उपकरणं समुदानेतब्बो. समुदानं हेतु, तत्थ दुविधो हेतु. दुविधो पच्चयो – समनन्तरपच्चयो च परम्परपच्चयो च. हेतुपि दुविधो – समनन्तरहेतु च परम्परहेतु च. तत्थ कतमो परम्परपच्चयो? अविज्जा नामरूपस्स परम्परपच्चयो, विञ्ञाणं समनन्तरपच्चयताय पच्चयो. यदि आदिम्हि अविज्जानिरोधो भवति नामरूपस्स निरोधोपि. तत्थ समनन्तरं किं कारणं परम्परपच्चयो समनन्तरपच्चयो समुद्दानितो, अयं पच्चयतो. तत्थ कतमो परम्परहेतु? विजानन्तस्स परम्परहेतुताय हेतु, अञ्ञाकारो समनन्तरहेतुताय हेतु. यस्स हि यं समनन्तरं निब्बत्तति, सो तस्स हेतुपि जातिनिरोधा बहि आकारनिरोधो, आकारनिरोधा दण्डनिरोधो, दण्डनिरोधा खण्डनिरोधो. एवं हेतुपि द्विधा सो ताहि पस्सितब्बो.

पटिच्चसमुप्पादो यथा अविज्जापच्चयो तस्स पुन किंपच्चयो, अयोनिसो मनसिकारो. सो कस्स पच्चयो सङ्खारानं, इति पच्चयो च समुप्पन्नं च तस्स को हेतु अविज्जायेव . तथा हि पुरिमा कोटि न पञ्ञायति. तत्थ अविज्जानुसयो अविज्जापरियुट्ठानस्स हेतु पुरिमा हेतु पच्छा पच्चयो, सापि अविज्जासङ्खारानं पच्चयो चतूहि कारणेहि सहजातपच्चयताय समनन्तरपच्चयताय अभिसन्दनपच्चयताय पतिट्ठानपच्चयताय.

५७. कथं सहजातपच्चयताय अविज्जासङ्खारानं पच्चयो? यं चित्तं रागपरियुट्ठं, तत्थ अविज्जापरियुट्ठानेन सब्बं पञ्ञाय गोचरं हन्ति. तत्थ सङ्खारा तिपच्चयट्ठिका अद्धाभूमिकारमहत्तस्स [लद्धा भूमिकरमहत्तस्स (पी. क.)] अयं अविज्जासहसमुप्पन्नं वुद्धिं विरूळ्हिं वेपुल्लतमापज्जन्ती चतूहि कारणेहि पञ्ञा पहीयति. कतमेहि चतूहि? अनुसयो परियुट्ठानं संयोजनं उपादानं. तत्थ अनुसयो परियुट्ठानं जाति परियुट्ठिता संयुज्जति संयुत्ता उपादियति उपादानपच्चया भवो. एवं ते सङ्खारा तिविधा उप्पन्ना भूमिगता नासञ्ञत्थ अयं मग्गेन विनीतत्तायाति [विनिभत्ताय (पी.), विनिभत्तताय (क.)] ते थामगता अपतिविनीतातिपि ते सङ्खाराति वुच्चति, एवं सहेतुसमुप्पन्नट्ठेन अत्थि मेव पच्चया सङ्खारानं पच्चयो निद्दिट्ठं अपनेत्वा कुसलं अकुसलं कुसलो च अकुसलो च पक्खिपितब्बो, विपाकधम्मा अपनेत्वा वचनीयं अवचनीयं वचनीयञ्च अवचनीयञ्च पक्खिपितब्बं, भवअपेविरित्ता, सब्बसुत्तं परिक्खिपितब्बं.

दस तथागतबलानि चत्तारि वेसारज्जानि पुञ्ञानि अनञ्ञाकतं अविज्जा समनन्तरपच्चयताय सङ्खारानं पच्चयो येन चित्तेन सह समुप्पन्ना अविज्जा तस्स चित्तस्स समनन्तरचित्तं समुप्पन्नन्ति, तस्स यं समनन्तरचित्तं समुप्पन्नन्ति, तस्स पच्छिमस्स चित्तस्स पुरिमचित्तं हेतुपच्चयताय पच्चयो, तेन अविज्जा हेतु तेन चित्तेन उपादानं अनोकासकता ञाणं न उप्पज्जन्ति. या तस्स अप्पमादा धातु अभिज्झाभिसन्दिता तहिं विपल्लासा उप्पज्जन्ति ‘‘असुभे सुभ’’न्ति ‘‘दुक्खे सुख’’न्ति, तत्थ सङ्खारा उप्पज्जन्ति रत्ता दुट्ठा मूलस्स चेतना रागपरियुट्ठानेन ब्यापादपरियुट्ठानेन अविज्जापरियुट्ठानेन दिट्ठिविपल्लासो वत्थुनिद्देसे निद्दिसितब्बो , यं विपरीतचित्तो विजानाति अयं चित्तविपल्लासो, या विपरीतसञ्ञा उपग्गण्हाति अयं सञ्ञाविपल्लासो. यं विपरीतदिट्ठि अभिनिविसति अयं दिट्ठिविपल्लासो. अट्ठ मिच्छत्तानि वड्ढन्ति, तीणि अकुसलानि अयोनिसो मनसिकारे उप्पन्नं विञ्ञाणञ्च विज्जञ्च करोन्ति. इति पुब्बापरन्ते अकुसलानातरितरो सङ्खारा वुद्धिं वेपुल्लतं गच्छन्ति. ते च महता च अप्पटिविदिता पोनोभविका [पोनोब्भविका (क.)] सङ्खारा भवन्ति. इति एवं अविज्जा सहजातपच्चयताय सङ्खारानं पच्चयो समनन्तरपच्चयताय च.

५८. कथं अभिसन्दनाकारेन अविज्जा सङ्खारानं पच्चयो? सा अविज्जा ते सङ्खारे अभिसन्नेति परिप्फरति. सेय्यथापि नाम उप्पलं वा पदुमं वा तं उदके वड्ढं अस्स, सीतेन वारिना अभिसन्नं परिसन्दनं वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जति. एवं अभिसन्दनट्ठेन अविज्जा सङ्खारानं पच्चयो.

कथं पतिट्ठहनट्ठेन अविज्जा सङ्खारानं पच्चयो? ते सङ्खारा अविज्जायं निस्साय वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जन्ति. सेय्यथापि नाम उप्पलं वा पदुमं वा पथविं निस्साय पथविं पतिट्ठाय वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जति. एते सङ्खारा अविज्जायं पतिट्ठिता अविज्जायं निस्साय वुद्धिं विरूळ्हिं वेपुल्लतं गच्छन्ति. एवं पतिट्ठहनट्ठेन अविज्जा सङ्खारानं पच्चयो.

पुन रागसहगतस्स कम्मस्स विपाकेन पटिसन्धिम्हि भवो निब्बत्तति, तं कम्मस्स [कामस्स (पी.)] सब्बं अभिनिविट्ठं अञ्ञाणवसेन पोनोभविका सङ्खाराति वुच्चन्ति, एवम्पि अविज्जापच्चया सङ्खारा अत्थि. पुन पञ्चसु ये च सेक्खा पुग्गला, ये च असञ्ञिसमापत्तिं समापन्ना, ये च भवगता, ये च अन्तोगतायेव संसेदजा, ये च वा पन अञ्ञो हि कोचि अनागामिभूता न चेतेन्ति न च पत्थेन्ति, तेसं किं पच्चया सङ्खारा. पुन रागा अत्थि तेसं सङ्खारानि उपादानानि चित्तमनुस्सरन्तियेव अविपक्कविपाकसमूहता असमुच्छिन्नपच्चया तेसं पुन च गतो भवति. एवम्पि हि अविज्जापच्चया सङ्खारा. पुन सा ते न उपादाना नपि सङ्खारा अत्थि, पुन तेसं सत्त अनुसया असमूहता असमुच्छिन्ना तदारम्मणं भवति. विञ्ञाणस्स पतिट्ठाय विञ्ञाणपच्चया नामरूपं. एवम्पि अविज्जापच्चया सङ्खारा. पुन सा यं किञ्चि कम्मं आचयगामि सब्बं तं अविज्जावसेन अभिसङ्खरियति तण्हावसेन च अल्लीयति अञ्ञाणवसेन च तत्थ आदीनवम्पि न जानाति. तदेव विञ्ञाणबीजं भवति, सायेव तण्हासिनेहो भवति. सायेव अविज्जा सम्मोहोति. एवम्पि अविज्जापच्चया सङ्खारा वत्तब्बा. इति इमेहि आकारेहि अविज्जा सङ्खारानं पच्चयो.

तत्थ अविज्जाय हेतु अयोनिसो मनसिकारो पच्चयो होति. तत्थ अभिच्छेदो अयं तत्थ ततियं बलं [फलं (पी.)] निवत्ति, अयं पटिसन्धि. तत्थ पुनब्भवो यो अवेच्छेदो असमुग्घातनट्ठेन अयं अनुसयो. यथा पटाकं वा साटकं वा द्वे जना पीळेसु च एका वा बलं वा अस्स निवाटस्सेसु, न पन पीळेसु सोसेय्य. तत्थ यं सिनेहा आपोधातु अनुपुल्लना सोसेतब्बा. उण्हधातुमागम्म सचे पुन तं आकासे निक्खिपेय्य तं उस्सावेन येभुय्यतरं सिनेहमापज्जेय्य, न हि अनागम्म तेजोधातुं परिसेसं गच्छेय्य. एवमेव भवग्गपरमापि समापत्ति न अनुरूपस्स समुग्घाताय संवत्तति. ते हि आलयन्ति सम्मसन्ति, न च तण्हाय तण्हापहानं गच्छन्ति. तत्थ सो असमुग्घातो. अविज्जाय अनुसयो च चित्तस्स सम्पलिबोधो, इदं परियुट्ठानं. यथाभूतं विञ्ञाणस्स अप्पटिवेधो अयं अविज्जाआसवो अविज्जाविञ्ञाणबीजं भवति. यं बीजं सो हेतु न समुच्छिज्जति, असमुच्छिज्जन्तो पटिसन्देहति. पटिसन्दहन्तो न समुग्घातं गच्छति. असमुग्घातं चित्तं परियोनहति, परियोनद्धचित्तो यथाभूतं नप्पजानाति, इति सञ्ञाणस्स सासवत्थो, अविज्जत्थो, हेतुअत्थो, अवच्छेदत्थो, अनिवत्तिअत्थो, फलत्थो पटिसन्धिअत्थो, पुनब्भवत्थो, असमुग्घातत्थो, अनुसयत्थो, परियुट्ठानत्थो, अपटिवेधनत्थो. एत्तावता अविज्जाय खेत्तं निद्दिट्ठं भवति. अयं वुच्चते परिक्खारो नाम हारो.

५९. तत्थ कतमो समारोपनो हारो? उग्घटितम्हि तम्हि सन्तञ्चेव च नं वित्थारं पन वत्तब्बं. वित्थारविधं चित्तञ्ञा अयं समारोपनो हारो. तत्थ नामनिद्देसो उपघटका [उग्घटका (पी.)] वत्थुनिद्देसो वेवचनं वत्थुभूतो वित्थारो. यथा किं, या भिक्खूनं वत्ततो [निवत्ततो (पी.)] पहातब्बो, अयं उपघटना.

तत्थ कतमो समारोपनो? किञ्चि न वत्तब्बं, रूपरागं वा नामवन्तपहातब्बं [नाममन्तपहातब्बं (क.)]. याव विञ्ञाणन्ति वित्थारेन कातब्बानि. अविज्जा ता ओपम्मेन पञ्ञापेतब्बा, अयं समारोपनो. निस्सितचित्तस्स च मत्तिको च निस्सयो तण्हा च दिट्ठि च. तत्थ दिट्ठि अविज्जा तण्हा सङ्खारा. तत्थ दिट्ठिपच्चया तण्हा इमे अविज्जापच्चया सङ्खारा. तत्थ निस्सितं विञ्ञाणं इदं सङ्खारपच्चया विञ्ञाणं याव जरामरणं, इदं संखित्तेन भासिते अवसिट्ठं परोपयति.

अनिस्सितस्स [पस्स उदा. ७४] चलितं नत्थीति तस्स एवं दिट्ठिया तण्हाय च पहानं तत्थ दिट्ठिअविज्जानिरोधाय भूतं विञ्ञाणं सरागट्ठानियेसु धम्मेसु तं तं धम्मं उपेच्च अञ्ञं धम्मं धावति मक्कटोपमताय, अथ ख्वस्स परित्तेसु धम्मेसु सरागट्ठानियेसु छन्दरागो नत्थि कुतो ततो चलना, अधिमत्तेसु सत्तेसु चित्तं निवेस्सयति तं अपतिट्ठितं विञ्ञाणं अनाहारं निरुज्झति विञ्ञाणनिरोधा नामरूपनिरोधो याव जरामरणनिरोधो. अयं समारोपनो.

तत्थ रागवसेन विञ्ञाणस्स चलितं सपरिग्गहो, तस्मिं चलिते असति यो परिकिलेसोपचारो तिविधो अग्गि पटिप्पस्सद्धो भवति. तेनाह चलिते असन्ते पस्सद्धि होति. तत्थ यं समारोपना पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. याव विमुत्तितमिति ञाणदस्सनं भवति. सो आसवानं खया च विमुत्ति नो उपपज्जति. तस्स उपपत्तिस्स आगतिगतिया असन्तिया नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्साति अनुपादिसेसा निब्बानधातु. इदमस्स सुत्तस्स मज्झे समारोपितं पटिच्चसमुप्पादे च विमुत्तियं च योगो न च एतं तस्स संखित्तेन भासितस्स वित्थारेन अत्थं विभज्जन्ति. अयं वुच्चते समारोपनो हारो. न च संकिलेसभागियेन सुत्तेन संकिलेसभागियो ये च धम्मा समारोपयितब्बा नाञ्ञे. एवं वासनाभागिये निब्बेधभागिये, अयं समारोपनो हारो. इमे सोळस हारा.

सुवीरस्स महाकच्चायनस्स जम्बुवनवासिनो पेटकोपदेसे

पञ्चमा भूमि.