📜

६. सुत्तत्थसमुच्चयभूमि

६०. बुद्धानं भगवन्तानं सासनं तिविधेन सङ्गहं गच्छति, खन्धेसु धातूसु आयतनेसु च. तत्थ पञ्चक्खन्धा रूपक्खन्धो याव विञ्ञाणक्खन्धो. दस रूपआयतनानि चक्खु रूपा च याव कायो फोट्ठब्बा च, अयं रूपक्खन्धो. तत्थ छ वेदनाकाया वेदनाक्खन्धो चक्खुसम्फस्सजा वेदना याव मनोसम्फस्सजा वेदना, अयं वेदनाक्खन्धो. तत्थ छ सञ्ञाकाया सञ्ञाक्खन्धो, रूपसञ्ञा याव धम्मसञ्ञा इमे छ सञ्ञाकाया, अयं सञ्ञाक्खन्धो. तत्थ छ चेतनाकाया सङ्खारक्खन्धो, रूपसञ्चेतना याव धम्मसञ्चेतना इमे छ चेतनाकाया, अयं सङ्खारक्खन्धो. तत्थ छ विञ्ञाणकाया विञ्ञाणक्खन्धो, चक्खुविञ्ञाणं याव मनोविञ्ञाणं इमे छ विञ्ञाणकाया, अयं विञ्ञाणक्खन्धो. इमे पञ्चक्खन्धा.

तेसं का परिञ्ञा? अनिच्चं दुक्खं सञ्ञा अनत्ताति एसा एतेसं परिञ्ञा. तत्थ कतमो खन्धत्थो? समूहत्थो खन्धत्थो, पुञ्जत्थो खन्धत्थो, रासत्थो खन्धत्थो. तं यथा दब्बक्खन्धो वनक्खन्धो दारुक्खन्धो अग्गिक्खन्धो उदकक्खन्धो वायुक्खन्धो इति एवं खन्धेसु सब्बसङ्गहोव एवं खन्धत्थो.

तत्थ अट्ठारस धातुयो चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु…पे… मनोधातु धम्मधातु मनोविञ्ञाणधातु. एतायो अट्ठारस धातुयो. तासं परिञ्ञा अनिच्चं दुक्खं सञ्ञा अनत्ताति एसा एतासं परिञ्ञा. तत्थ को धातुअत्थो? वुच्चते अवयवत्थो धातुअत्थो. अवयवोति चक्खु नो पसादो चक्खुधातु. एवं पञ्चसु धातूसु पुन रागववच्छेदत्थो धातुअत्थो. ववच्छिन्ना हि चक्खुधातु. एवं पञ्चसु पुनराह एकन्तिपकत्यत्थेन धातुअत्थोति वुच्चते. तं यथा, पकतिया अयं पुरिसो पित्तिको सेम्हिको वातिको सन्निपातिकोति एवं पकतिचक्खुधातु दसन्नं पिया च सब्बेसु इन्द्रियेसु…पे… विसभागत्थो धातुअत्थो.

तत्थ द्वादसायतनानि कतमानि? छ अज्झत्तिकानि छ बाहिरानि. चक्खायतनं याव मनायतनन्ति अज्झत्तिकं, रूपायतनं याव धम्मायतनन्ति बाहिरं. एतानि द्वादस आयतनानि. एतेसं का परिञ्ञा? अनिच्चं दुक्खं सञ्ञा अनत्ताति, एसा एतेसं परिञ्ञा. अपि च द्विधा परिञ्ञा ञातपरिञ्ञा च पहानपरिञ्ञा च. तत्थ ञातपरिञ्ञा नाम अनिच्चं दुक्खं सञ्ञा अनत्ताति, एसा ञातपरिञ्ञा. पहानपरिञ्ञा पन छन्दरागप्पहाना, एसा पहानपरिञ्ञा. तत्थ कतमो आयतनत्थो? वुच्चते आकारत्थो आयतनत्थो. यथा सुवण्णाकरो दुब्बण्णाकरो, यथा द्वीहि तेहि आकारेहि ते ते गावा उत्तिट्ठन्ति. एवं एतेहि चित्तचेतसिका गावा उत्तिट्ठन्ति कम्मकिलेसा दुक्खधम्मा च. पुनराह आयदानत्थो आयतनत्थो. यथा रञ्ञो आयदानेहि आयो भवति, एवं आयदानत्थो आयतनत्थो.

६१. चत्तारि अरियसच्चानि दुक्खं समुदयो निरोधो मग्गो च. दुक्खं यथा समासेन धम्माचरियं मानसञ्च, समुदयो समासेन अविज्जा च तण्हा च, निरोधो समासेन विज्जा च विमुत्ति च, मग्गो समासेन समथो च विपस्सना च.

तत्थ सत्ततिंस बोधिपक्खिका धम्मा कतमे? चत्तारो सतिपट्ठाना याव अरियो अट्ठङ्गिको मग्गो, एवमेते सत्ततिंस बोधिपक्खिका धम्मा. ये धम्मा अतीतानागतपच्चुप्पन्नानं बुद्धानं भगवन्तानं पच्चेकबुद्धानं सावकानं च निब्बानाय संवत्तन्तीति, सो मग्गो चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध भिक्खु काये कायानुपस्सी विहरति, सम्मप्पधानं…पे… इद्धिपादं…पे… इन्द्रियानि…पे… बलानि…पे… तत्थ को इन्द्रियत्थो? इन्दत्थो इन्द्रियत्थो, आधिपतेय्यत्थो इन्द्रियत्थो, पसादत्थो इन्द्रियत्थो, असाधारणं कस्स किरियत्थो इन्द्रियत्थो अनवपरियत्थो बलत्थो, थामत्थो बलत्थो, उपादायत्थो बलत्थो, उपत्थम्भनत्थो बलत्थो.

तत्थ कतमे सत्त बोज्झङ्गा? सतिसम्बोज्झङ्गो याव उपेक्खासम्बोज्झङ्गो. तत्थ कतमो अट्ठङ्गिको मग्गो? सम्मादिट्ठि याव सम्मासमाधि. तत्थ अट्ठङ्गिको मग्गोति खन्धो सीलक्खन्धो च समाधिक्खन्धो च पञ्ञाक्खन्धो च. तत्थ या च सम्मावाचा यो च सम्माकम्मन्तो यो च सम्माआजीवो, अयं सीलक्खन्धो. या च सम्मासति यो च सम्मावायामो यो च सम्मासमाधि, अयं समाधिक्खन्धो. यो च सम्मासङ्कप्पो या च सम्मादिट्ठि, अयं पञ्ञाक्खन्धो. एवं तायो तिस्सो सिक्खा. एवं तीहाकारेहि दस पदानि…पे….

तत्थ योगावचरो सीलक्खन्धे ठितो दोसं अकुसलं न उपादियति, दोसानुसयं समूहनति, दोससल्लं उद्धरति, दुक्खवेदनं परिजानाति, कामधातुं समतिक्कमति. समाधिक्खन्धे ठितो लोभं अकुसलं न उपादियति, रागानुसयं समूहनति, लोभसल्लं उद्धरति, सुखवेदनं परिजानाति, रूपधातुं समतिक्कमति. पञ्ञाक्खन्धे ठितो मोहं अकुसलं न उपादियति, अविज्जानुसयं समूहनति, मोहसल्लं दिट्ठिसल्लञ्च उद्धरति, अदुक्खमसुखवेदनं परिजानाति, अरूपधातुं समतिक्कमति. इति तीहि खन्धेहि तीणि अकुसलमूलानि न उपादियति, चत्तारि सल्लानि उद्धरति, तिस्सो वेदना परिजानाति, तेधातुकं समतिक्कमति.

६२. तत्थ कतमा अविज्जा? यं चतूसु अरियसच्चेसु अञ्ञाणन्ति वित्थारेन यथा सो पाणसज्जेसु कथंकथा कातब्बं. तत्थ कतमं विञ्ञाणं? छ विञ्ञाणकाया वेदना सञ्ञा चेतना फस्सो मनसिकारो, इदं नामं. तत्थ कतमं रूपं? चातुमहाभूतिकं चतुन्नं महाभूतानं उपादायरूपस्स पञ्ञत्तिं. इति पुरिमकञ्च नामं इदञ्च रूपं तदुभयं नामरूपन्ति वुच्चति. तत्थ छळायतनन्ति छ अज्झत्तिकानि आयतनानि, चक्खु अज्झत्तिकं आयतनं याव मनो अज्झत्तिकं आयतनं. फस्सोति छ फस्सकाया चक्खुसम्फस्सो याव मनोसम्फस्सोति फस्सो. छ वेदनाकाया वेदना. तण्हाति छ तण्हाकाया तण्हा. उपादानन्ति चत्तारि उपादानानि कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति उपादानं. भवोति तयो भवा कामभवो रूपभवो अरूपभवो. तत्थ कतमा जाति? या पठमं खन्धानं पठमं धातूनं पठमं आयतनानं उप्पत्ति जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति खन्धानं पातुभावो, अयं जाति. तत्थ कतमा जरा? जरा नाम यं तं खण्डिच्चं पालिच्चं वलित्तचता पविवित्तं चतुन्नं महाभूतानं विवण्णतं भग्गो तं जरा हीयना पहीयना आयुनो हानि संहानि इन्द्रियानं परिभेदो उपनाहो परिपाको, अयं जरा. तत्थ कतमं मरणं? मरणं नाम यं तस्मिं तस्मिं सत्तनिकाये तेसं तेसं सत्तानं चुति चवनता मरणं कालङ्किरिया उद्धुमातकानं भेदो कायस्स जीवितिन्द्रियस्स उपच्छेदो, इदं मरणं. इति पुरिमिका च जरा इदञ्च मरणं तदुभयं जरामरणं.

तत्थ अन्धकारतिमिसा यथाभूतं अप्पजाननलक्खणा अविज्जा सङ्खारानं पदट्ठानं ह. अभिसङ्खरणलक्खणा सङ्खारा, उपचयपुनब्भवाभिरोपनपच्चुपट्ठाना. ते विञ्ञाणस्स पदट्ठानं. वत्थु सविञ्ञत्तिलक्खणं विञ्ञाणं, तं नामरूपस्स पदट्ठानं. अनेकसन्निस्सयलक्खणं नामरूपं, तं सळायतनस्स पदट्ठानं. इन्द्रियववत्थापनलक्खणं सळायतनं, तं फस्सस्स पदट्ठानं . सन्निपातलक्खणो फस्सो, सो वेदनाय पदट्ठानं. अनुभवनलक्खणा वेदना, सा तण्हाय पदट्ठानं. अज्झोसानलक्खणा तण्हा, सा उपादानस्स पदट्ठानं. आदानपरिहननलक्खणं उपादानं, तं भवस्स पदट्ठानं . नानागतिविक्खेपलक्खणो भवो, सो जातिया पदट्ठानं. खन्धानं पातुभावलक्खणा जाति, सा जराय पदट्ठानं. उपनयपरिपाकलक्खणा जरा, सा मरणस्स पदट्ठानं. आयुक्खयजीवितउपरोधलक्खणं मरणं, तं दुक्खस्स पदट्ठानं. कायसम्पीळनलक्खणं दुक्खं, तं दोमनस्सस्स पदट्ठानं. चित्तसम्पीळनलक्खणं दोमनस्सं, तं सोकस्स पदट्ठानं. सोचनलक्खणो सोको, सो परिदेवस्स पदट्ठानं. वचीनिच्छारणलक्खणो परिदेवो, सो उपायासस्स पदट्ठानं. ये आयासा ते उपायासा.

नव पदानि यत्थ सब्बो अकुसलपक्खो सङ्गहं समोसरणं गच्छति. कतमानि नव पदानि? द्वे मूलकिलेसा, तीणि अकुसलमूलानि, चत्तारो विपल्लासा. तत्थ द्वे मूलकिलेसा अविज्जा च भवतण्हा च, तीणि अकुसलमूलानि लोभो दोसो मोहो च. चत्तारो विपल्लासा [अ. नि. ४.४९] – ‘‘अनिच्चे निच्च’’न्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो, ‘‘दुक्खे सुख’’न्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो, ‘‘अनत्तनि अत्ता’’ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो, ‘‘असुभे सुभ’’न्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो.

६३. तत्थ अविज्जा नाम चतूसु अरियसच्चेसु यथाभूतं अञ्ञाणं, अयं अविज्जा. भवतण्हा नाम यो भवेसु रागो सारागो इच्छा मुच्छा पत्थना नन्दी अज्झोसानं अपरिच्चागो, अयं भवतण्हा.

तत्थ कतमो लोभो अकुसलमूलं?

लोभो नाम सो तेसु तेसु परवत्थूसु परदब्बेसु परट्ठानेसु परसापतेय्येसु परपरिग्गहितेसु लोभो लुब्भना इच्छा मुच्छा पत्थना नन्दी अज्झोसानं अपरिच्चागो, अयं लोभो अकुसलमूलं. कस्सेतं मूलं? लोभो लोभजस्स अकुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स च, तथा यथा तंसम्पयुत्तानं चित्तचेतसिकानं धम्मानं मूलं.

तत्थ कतमो दोसो अकुसलमूलं?

सो सत्तेसु आघातो अक्खन्ति अप्पच्चयो ब्यापादो पदोसो अनत्थकामता चेतसो पटिघातो, अयं दोसो अकुसलमूलं.

कस्सेतं मूलं?

दोसजस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स सम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं.

तत्थ कतमो मोहो अकुसलमूलं?

यं चतूसु अरियसच्चेसु अनभिसमयो असम्पज्जग्गाहो अप्पटिवेधो मोहो मुय्हना सम्मोहो सम्मुय्हना अविज्जा तमो अन्धकारो आवरणं नीवरणं छदनं अच्छदनं [अवेच्छदनं (पी. क.)] अपसच्छागमनं कुसलानं धम्मानं, अयं मोहो अकुसलमूलं.

कस्सेतं मूलं?

मोहजस्स अकुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स च तंसम्पयुत्तकानञ्च चित्तचेतसिकानं धम्मानं मूलं.

तत्थ विपल्लासा जानितब्बा, विपल्लासानं वत्थु जानितब्बं. यं विपल्लासं सिया, तं जानितब्बं. तत्थ एको विपल्लासो तीणि विपल्लासानि चत्तारि विपल्लासवत्थूनि. कतमो एको विपल्लासो च, येन पटिपक्खेन विपल्लासितं गण्हाति?

‘‘अनिच्चे निच्च’’न्ति, ‘‘दुक्खे सुख’’न्ति, ‘‘अनत्तनि अत्ता’’ति, ‘‘असुभे सुभ’’न्ति, अयं एको विपल्लासो.

कतमानि चत्तारि विपल्लासवत्थूनि?

कायो वेदना चित्तं धम्मा च. इमानि चत्तारि विपल्लासवत्थूनि.

कतमानि तीणि विपल्लासानि?

सञ्ञा चित्तं दिट्ठि च. इमानि तीणि विपल्लासानि.

तत्थ मनापिके वत्थुम्हि इन्द्रियवत्थे वण्णायतने वा यो निमित्तस्स उग्गाहो, अयं सञ्ञाविपल्लासो. तत्थ विपरीतचित्तस्स वत्थुम्हि सति विञ्ञत्ति, अयं चित्तविपल्लासो. तत्थ विपरीतचित्तस्स तम्हि रूपे ‘‘असुभे सुभ’’न्ति या खन्ति रुचि उपेक्खना निच्छयो दिट्ठि निदस्सनं सन्तीरणा, अयं दिट्ठिविपल्लासो. तत्थ वत्थुभेदेन कायेसु द्वादस विपल्लासा भवन्ति. तयो काये तयो वेदनाय तयो चित्ते तयो धम्मे, चत्तारो सञ्ञाविपल्लासा चत्तारो चित्तविपल्लासा चत्तारो दिट्ठिविपल्लासा, आयतनूपचयतो चक्खुविञ्ञाणसञ्ञासमङ्गिस्स रूपेसु द्वादस विपल्लासा याव मनो सञ्ञासमङ्गिस्स, धम्मेसु द्वादस विपल्लासा छ द्वादसका चत्तारि विपल्लासा भवन्ति. आरम्मणनानत्ततो हि अपरिमितसङ्खेय्यानं सत्तानं [अत्तानं (क.)] अपरिमितमसङ्खेय्या विपल्लासा भवन्ति हीनुक्कट्ठमज्झिमताय.

६४. तत्थ पञ्चक्खन्धा चत्तारि अत्तभाववत्थूनि भवन्ति. यो रूपक्खन्धो, सो कायो अत्तभाववत्थु. यो वेदनाक्खन्धो, सो वेदना अत्तभाववत्थु. यो सञ्ञाक्खन्धो च सङ्खारक्खन्धो च, ते धम्मा अत्तभाववत्थु. यो विञ्ञाणक्खन्धो, सो चित्तं अत्तभाववत्थु. इति पञ्चक्खन्धा चत्तारि अत्तभाववत्थूनि. तत्थ काये ‘‘असुभे सुभ’’न्ति विपल्लासो भवति. एवं वेदनासु…पे… चित्ते…पे… धम्मेसु च अत्तविपल्लासो भवति. तत्थ चतुन्नं विपल्लासानं समुग्घातनत्थं भगवा चत्तारो सतिपट्ठाने देसेति पञ्ञपेति काये कायानुपस्सी विहरतो ‘‘असुभे सुभ’’न्ति विपल्लासं समुग्घातेति, एवं वेदनासु, चित्ते, धम्मेसु च कातब्बं.

तत्थ अन्धकारतिमिसा अप्पटिवेधलक्खणा अविज्जा, तस्सा विपल्लासपदट्ठानं. अज्झोसानलक्खणा तण्हा, तस्सा पियरूपसातरूपं पदट्ठानं. अत्तासयवञ्चनालक्खणो लोभो, तस्स अदिन्नादानं पदट्ठानं. इध विवादलक्खणो दोसो, तस्स पाणातिपातो पदट्ठानं. वत्थुविप्पटिपत्तिलक्खणो मोहो, तस्स मिच्छापटिपत्ति पदट्ठानं. सङ्खतानं धम्मानं अविनासग्गहणलक्खणा निच्चसञ्ञा, तस्सा सब्बसङ्खारा पदट्ठानं. सासवफस्सोपगमनलक्खणा सुखसञ्ञा, तस्सा ममङ्कारो पदट्ठानं. धम्मेसु उपगमनलक्खणा अत्तसञ्ञा , तस्सा अहङ्कारो पदट्ठानं. वण्णसङ्गहणलक्खणा सुभसञ्ञा, तस्सा इन्द्रियअसंवरो पदट्ठानं. एतेहि नवहि पदेहि उद्दिट्ठेहि सब्बो अकुसलपक्खो निद्दिट्ठो भवति, सो च खो बहुस्सुतेन सक्का जानितुं नो अप्पस्सुतेन, पञ्ञवता नो दुप्पञ्ञेन, युत्तेन नो अयुत्तेन.

नव पदानि कुसलानि यत्थ सब्बो कुसलपक्खो सङ्गहो समोसरणं गच्छन्ति. कतमानि नव पदानि? समथो विपस्सना अलोभो अदोसो अमोहो अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा असुभसञ्ञा च.

तत्थ कतमो समथो? या चित्तस्स ठिति सण्ठिति अवट्ठिति ठानं पट्ठानं उपट्ठानं समाधि समाधानं अविक्खेपो अविप्पटिसारो वूपसमो मानसो एकग्गं चित्तस्स, अयं समथो.

तत्थ कतमा विपस्सना? खन्धेसु वा धातूसु वा आयतनेसु वा नामरूपेसु वा पटिच्चसमुप्पादेसु वा पटिच्चसमुप्पन्नेसु वा धम्मेसु दुक्खेसु वा समुदयेसु वा निरोधे वा मग्गे वा कुसलाकुसलेसु वा धम्मेसु सावज्जअनवज्जेसु वा कण्हसुक्केसु वा सेवितब्बअसेवितब्बेसु वा सो यथाभूतं विचयो पविचयो वीमंसा परवीमंसा गाहना अग्गाहना परिग्गाहना चित्तेन परिचितना तुलना उपपरिक्खा ञाणं विज्जा वा चक्खु बुद्धि मेधा पञ्ञा ओभासो आलोको आभा पभा खग्गो नाराचो [नारज्जो (पी. क.)] धम्मविचयसम्बोज्झङ्गो सम्मादिट्ठि मग्गङ्गं, अयं विपस्सना. तेनेसा विपस्सना इति वुच्चति विविधा वा एसा विपस्सनाति, तस्मा एसा विपस्सनाति वुच्चति. द्विधा चेसा हि विपस्सना धम्मविपस्सनाति वुच्चति, द्विधा इमाय पस्सति सुभञ्च असुभञ्च कण्हञ्च सुक्कञ्च सेवितब्बञ्च असेवितब्बञ्च कम्मञ्च विपाकञ्च बन्धञ्च विमोक्खञ्च आचयञ्च अपचयञ्च पवत्तिञ्च निवत्तिञ्च संकिलेसञ्च वोदानञ्च, एवं विपस्सनाति वुच्चति. अथ वा विइति उपसग्गो पस्सनाति अत्थो तस्मा विपस्सनाति वुच्चते, अयं विपस्सना.

६५. तत्थ द्वे रोगा सत्तानं अविज्जा च भवतण्हा च, एतेसं द्विन्नं रोगानं निघाताय भगवता द्वे भेसज्जानि वुत्तानि समथो च विपस्सना च. इमानि द्वे भेसज्जानि पटिसेवेन्तो द्वे अरोगे सच्छिकरोति रागविरागं चेतोविमुत्तिं अविज्जाविरागञ्च पञ्ञाविमुत्तिं. तत्थ तण्हारोगस्स समथो भेसज्जं, रागविरागा चेतोविमुत्ति अरोगं. अविज्जारोगस्स विपस्सनाभेसज्जं अविज्जाविरागा पञ्ञाविमुत्ति अरोगं. एवञ्हि भगवा चाह, ‘‘द्वे धम्मा परिञ्ञेय्या [पस्स दी. नि. ३.३५२] नामञ्च रूपञ्च, द्वे धम्मा पहातब्बा अविज्जा च भवतण्हा च, द्वे धम्मा भावेतब्बा समथो च विपस्सना च, द्वे धम्मा सच्छिकातब्बा विज्जा च विमुत्ति चा’’ति. तत्थ समथं भावेन्तो रूपं परिजानाति, रूपं परिजानन्तो तण्हं पजहति, तण्हं पजहन्तो रागविरागा चेतोविमुत्तिं सच्छिकरोति, विपस्सनं भावेन्तो नामं परिजानाति, नामं परिजानन्तो अविज्जं पजहति, अविज्जं पजहन्तो अविज्जाविरागा पञ्ञाविमुत्तिं सच्छिकरोति. यदा भिक्खुनो द्वे धम्मा परिञ्ञाता भवन्ति नामञ्च रूपञ्च, तथास्स द्वे धम्मा पहीना भवन्ति अविज्जा च भवतण्हा च. द्वे धम्मा भाविता भवन्ति समथो च विपस्सना च, द्वे धम्मा सच्छिकातब्बा भवन्ति विज्जा च विमुत्ति च. एत्तावता भिक्खु कतकिच्चो भवति. एसा सोपादिसेसा निब्बानधातु. तस्स आयुपरियादाना जीवितिन्द्रियस्स उपरोधा इदञ्च दुक्खं निरुज्झति, अञ्ञञ्च दुक्खं न उप्पज्जति. तत्थ यो इमेसं खन्धानं धातुआयतनानं निरोधो वूपसमो अञ्ञेसञ्च खन्धधातुआयतनानं अप्पटिसन्धि अपातुभावो, अयं अनुपादिसेसा निब्बानधातु.

तत्थ कतमं अलोभो कुसलमूलं? यंधातुको अलोभो अलुब्भना अलुब्भितत्तं अनिच्छा अपत्थना अकन्ता अनज्झोसानं. अयं अलोभो कुसलमूलं. कस्सेतं मूलं? अलोभजस्स कुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं. अथ वा अरियो अट्ठङ्गिको मग्गो कुसलन्ति वुच्चति, सो तिण्णं मग्गङ्गानं मूलं. कतमेसं तिण्णं, सम्मासङ्कप्पस्स सम्मावायामस्स सम्मासमाधिस्स च इमेसं मूलन्ति, तस्मा कुसलमूलन्ति वुच्चति.

तत्थ कतमं अदोसो कुसलमूलं? या सत्तेसु वा सङ्खारेसु वा अनघातो अप्पटिघातो अब्यापत्ति अब्यापादो अदोसो मेत्ता मेत्तायना अत्थकामता हितकामता चेतसो पसादो, अयं अदोसो कुसलमूलं. कस्सेतं मूलं? अदोसजस्स कुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं. अथ वा तिण्णं मग्गङ्गानं मूलं. कतमेसं तिण्णं? सम्मावाचाय सम्माकम्मन्तस्स सम्माआजीवस्स च इमेसं तिण्णं मग्गङ्गानं मूलं, तस्मा कुसलमूलन्ति वुच्चति.

तत्थ कतमं अमोहो कुसलमूलं? यं चतूसु अरियसच्चेसु यथाभूतं ञाणदस्सनं अभिसमयो सम्मा च पच्चागमो पटिवेधो अमोहो असम्मुय्हना असम्मोहो विज्जापकासो आलोको अनावरणं सेक्खानं कुसलानं धम्मानं, अयं अमोहो कुसलमूलं. कस्सेतं मूलं? अमोहजस्स कुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं. अथ वा द्विन्नं मग्गङ्गानं एतं मूलं. कतमेसं द्विन्नं? सम्मादिट्ठिया च सम्मासतिया च इमेसं द्विन्नं मग्गङ्गानं मूलं, तस्मा कुसलमूलन्ति वुच्चति. एवं इमेसं तीहि कुसलमूलेहि अट्ठङ्गिको मग्गो योजेतब्बो.

६६. तत्थ कतमा अनिच्चसञ्ञा? ‘‘सब्बे सङ्खारा उप्पादवयधम्मिनो’’ति च या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं अनिच्चसञ्ञा. तस्सा को निस्सन्दो? अनिच्चसञ्ञाय भाविताय बहुलीकताय अट्ठसु लोकधम्मेसु चित्तं नानुसन्धति न सन्धति न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.

तत्थ कतमा दुक्खसञ्ञा? ‘‘सब्बे सङ्खारा दुक्खा’’ति या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं दुक्खसञ्ञा. तस्सा को निस्सन्दो? दुक्खसञ्ञाय भाविताय बहुलीकताय आलस्से संपमादे विम्हये च चित्तं नानुसन्धति न सन्धति न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.

तत्थ कतमा अनत्तसञ्ञा? ‘‘सब्बेसु धम्मेसु अनत्ता’’ति या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं अनत्तसञ्ञा. तस्सा को निस्सन्दो, अनत्तसञ्ञाय भाविताय बहुलीकताय अहङ्कारो चित्तं नानुसन्धति न सन्धति, ममङ्कारो न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.

तत्थ कतमा असुभसञ्ञा? ‘‘सत्त सङ्खारा असुभा’’ति या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं असुभसञ्ञा. तस्सा को निस्सन्दो? असुभसञ्ञाय भाविताय बहुलीकताय सुभनिमित्ते चित्तं नानुसन्धति न सन्धति न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.

तत्थ पञ्चन्नं खन्धानं परिञ्ञा भगवता देसिता, यो तत्थ असुभसञ्ञा रूपक्खन्धस्स परिञ्ञत्तं, दुक्खसञ्ञा वेदनाक्खन्धस्स परिञ्ञत्तं, अनत्तसञ्ञा सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स परिञ्ञत्तं, अनिच्चसञ्ञा विञ्ञाणक्खन्धस्स परिञ्ञत्तं. तत्थ समथेन तण्हं समुग्घातेति, विपस्सना अविज्जं समुग्घातेति, अदोसेन दोसं समुग्घातेति, अमोहेन मोहं समुग्घातेति, अनिच्चसञ्ञाय निच्चसञ्ञं समुग्घातेति, दुक्खसञ्ञाय सुखसञ्ञं समुग्घातेति, अनत्तसञ्ञाय अत्तसञ्ञं समुग्घातेति, असुभसञ्ञाय सुभसञ्ञं समुग्घातेति.

चित्तविक्खेपपटिसंहरणलक्खणो समथो, तस्स झानानि पदट्ठानं. सब्बधम्मं यथाभूतं पटिवेधलक्खणा विपस्सना, तस्सा सब्बनेय्यं पदट्ठानं. इच्छापटिसंहरणलक्खणो अलोभो, तस्स अदिन्नादाना वेरमणी पदट्ठानं. अब्यापादलक्खणो अदोसो, तस्स पाणातिपाता वेरमणी पदट्ठानं. वत्थुअप्पटिहतलक्खणो अमोहो, तस्स सम्मापटिपत्ति पदट्ठानं. सङ्खतानं धम्मानं विनासग्गहणलक्खणा अनिच्चसञ्ञा, तस्सा उदयब्बयो पदट्ठानं. सासवफस्ससञ्जाननलक्खणा दुक्खसञ्ञा, तस्सा वेदना पदट्ठानं. सब्बधम्मअनुपगमनलक्खणा अनत्तसञ्ञा, तस्सा धम्मसञ्ञा पदट्ठानं. विनीलकविपुब्बकउद्धुमातकसमुग्गहणलक्खणा असुभसञ्ञा, तस्सा निब्बिदा पदट्ठानं. इमेसु नवसु पदेसु उपदिट्ठेसु सब्बो कुसलपक्खो उपदिट्ठो भवति, सो च बहुस्सुतेन सक्का जानितुं नो अप्पस्सुतेन, पञ्ञवता नो दुप्पञ्ञेन, युत्तेन नो अयुत्तेनाति.

६७. तत्थ निच्चसञ्ञाधिमुत्तस्स अपरापरं चित्तं पणामेन्तो सतिमपच्चवेक्खतो अनिच्चसञ्ञा न उपट्ठाति, पञ्चसु कामगुणेसु सुखस्सादाधिमुत्तस्स इरियापथस्स अगतिमपच्चवेक्खतो दुक्खसञ्ञा न उपट्ठाति, खन्धधातुआयतनेसु अत्ताधिमुत्तस्स नानाधातुअनेकधातुविनिब्भोगमपच्चवेक्खतो अनत्तसञ्ञा न उपट्ठाति, वण्णसण्ठानाभिरतस्स काये सुभाधिमुत्तस्स च विप्पटिच्छन्ना असुभसञ्ञा न उपट्ठाति.

अविप्पटिसारलक्खणा सद्धा, सद्दहना पच्चुपट्ठानं. तस्स चत्तारि सोतापत्तियङ्गानि पदट्ठानं. एवञ्हि वुत्तं भगवता [पस्स संयुत्तनिकाये] सद्धिन्द्रियं भिक्खवे, कुहिं दट्ठब्बं, चतूसु सोतापत्तियङ्गेसु कुसलेसु धम्मेसु.

सूराअपटिक्खेपनलक्खणं वीरियिन्द्रियं, वीरियिन्द्रियारम्भो पच्चुपट्ठानं. तस्स अतीता चत्तारो सम्मप्पधाना पदट्ठानं. यथा वुत्तं भगवता [पस्स संयुत्तनिकाये] वीरियिन्द्रियं, भिक्खवे, कुहिं दट्ठब्बं, चतूसु सम्मप्पधानेसु.

सति सरणलक्खणा, असम्मोहपच्चुपट्ठाना. तस्स अतीता चत्तारो सतिपट्ठाना पदट्ठानं. यथा वुत्तं भगवता सतिन्द्रियं भिक्खवे, कुहिं दट्ठब्बं, चतूसु सतिपट्ठानेसु.

एकग्गलक्खणो समाधि, अविक्खेपपच्चुपट्ठानो, तस्स चत्तारि ञाणानि पदट्ठानं. यथा वुत्तं भगवता समाधिन्द्रियं, भिक्खवे, कुहिं दट्ठब्बं, चतूसु झानेसु.

पजाननलक्खणा पञ्ञा, भूतत्थसन्तीरणा पच्चुपट्ठाना, तस्स चत्तारि अरियसच्चानि पदट्ठानं. यथा वुत्तं भगवता [पस्स संयुत्तनिकाये] पञ्ञिन्द्रियं, भिक्खवे, कुहिं दट्ठब्बं, चतूसु अरियसच्चेसु.

चत्तारि चक्कानि [पस्स अ. नि. ४.३१] पतिरूपदेसवासो चक्कं, सप्पुरिसूपनिस्सयो चक्कं, अत्तसम्मापणिधानं चक्कं, पुब्बे कतपुञ्ञता चक्कं. तत्थ अरियसन्निस्सयलक्खणो पतिरूपदेसवासो, सो सप्पुरिसूपनिस्सयस्स पदट्ठानं. अरियसन्निस्सयलक्खणो सप्पुरिस्सूपनिस्सयो, सो अत्तसम्मापणिधानस्स पदट्ठानं. सम्मापटिपत्तिलक्खणं अत्तसम्मापणिधानं, तं पुञ्ञानं पदट्ठानं. कुसलधम्मोपचयलक्खणं पुञ्ञं, तं सब्बसम्पत्तीनं पदट्ठानं.

एकादससीलमूलका धम्मा सीलवतो अविप्पटिसारो भवति…पे… सो विमुत्तिञाणदस्सनं ‘‘नापरं इत्थत्ताया’’ति पजानना. तत्थ वेरमणिलक्खणं सीलं, तं अविप्पटिसारस्स पदट्ठानं. न अत्तानुवादलक्खणो अविप्पटिसारो, सो पामोज्जस्स पदट्ठानं. अभिप्पमोदनलक्खणं पामोज्जं, तं पीतिया पदट्ठानं. अत्तमनलक्खणा पीति , सा पस्सद्धिया पदट्ठानं. कम्मनियलक्खणा पस्सद्धि, सा सुखस्स पदट्ठानं. अब्यापादलक्खणं सुखं, तं समाधिनो पदट्ठानं. अविक्खेपनलक्खणो समाधि, सो यथाभूतञाणदस्सनस्स पदट्ठानं. अविपरीतसन्तीरणलक्खणा पञ्ञा, सा निब्बिदाय पदट्ठानं अनालयनलक्खणा निब्बिदा, सा विरागस्स पदट्ठानं. असंकिलेसलक्खणो विरागो, सो विमुत्तिया पदट्ठानं. अकुसलधम्मविवेकलक्खणा विमुत्ति, सा विमुत्तिनो वोदानस्स पदट्ठानं.

६८. चतस्सो अरियभूमियो चत्तारि सामञ्ञफलानि. तत्थ यो यथाभूतं पजानाति, एसा दस्सनभूमि. सोतापत्तिफलञ्च सो यथाभूतं पजानित्वा निब्बिन्दति, इदं तनुकामरागस्स पदट्ठानं ब्यापादानं. सकदागामिफलञ्च सण्हं विरज्जति, अयं रागविरागा चेतोविमुत्ति. अनागामिफलञ्च यं अविज्जाविरागा विमुच्चति, अयं कताभूमि. अरहत्तञ्च सामञ्ञफलानीति को वचनत्थो, अरियो अट्ठङ्गिको मग्गो सामञ्ञं, तस्सेतानि फलानि सामञ्ञफलानीति वुच्चति. किस्स ब्रह्मञ्ञफलानीति वुच्चन्ते? ब्रह्मञ्ञअरियो अट्ठङ्गिको मग्गो, तस्स तानि फलानीति ब्रह्मञ्ञफलानीति वुच्चन्ते.

तत्थ सोतापन्नो कथं होति? सह सच्चाभिसमया अरियसावकस्स तीणि संयोजनानि पहीयन्ति सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो च, इमेसं तिण्णं संयोजनानं पहाना परिक्खया अरियसावको होति सोतापन्नो अविनिपातधम्मो याव दुक्खस्सन्तं करोति.

तत्थ कतमा सक्कायदिट्ठि? अस्सुतवा बालो पुथुज्जनो याव अरियधम्मे अकोविदो, सो रूपं अत्ततो समनुपस्सति याव विञ्ञाणस्मिं अत्तानं, सो इमेसु पञ्चसु खन्धेसु अत्तग्गाहो वा अत्तनियग्गाहो वा एसोहमस्मि एकस्मिं वसवत्तिको [अवत्तितो (पी. क.)] पक्खित्तो अनुग्गहो अनुसयन्तो अङ्गमङ्गन्ति परति. या तथाभूतस्स खन्ति रुचि पेक्खना आकारपरिवितक्को दिट्ठिनिज्झायना अभिप्पसन्ना, अयं वुच्चते सक्कायदिट्ठीति.

तत्थ पञ्च दिट्ठियो उच्छेदं भजन्ति. कतमायो पञ्च? रूपं अत्ततो समनुपस्सति, याव विञ्ञाणं अत्ततो समनुपस्सति, इमायो पञ्च उच्छेदं भजन्ति, अवसेसायो पन्नरस सस्सतं भजन्ति. इति सक्कायदिट्ठिपहाना द्वासट्ठिदिट्ठिगतानि पहीयन्ति. पहाना उच्छेदं सस्सतञ्च न भजति. इति उच्छेदसस्सतप्पहाना अरियसावकस्स न किञ्चि दिट्ठिगतं भवति, अञ्ञा वा लोकुत्तराय सम्मादिट्ठिया. कथं पन सक्कायदिट्ठि न भवति? इध अरियसावको सुतवा होति, सब्बो सुक्कपक्खो कातब्बो, याव अरियधम्मेसु कोविदो रूपं अनत्ततो समनुपस्सति, याव विञ्ञाणं…पे… एवमस्स समनुपस्सन्तस्स सक्कायदिट्ठि न भवति.

कथं विचिकिच्छा न भवति? इध अरियसावको बुद्धे न कङ्खति, न विचिकिच्छति अभिप्पसीदति, इतिपि सो भगवाति सब्बं. धम्मे न कङ्खति न विचिकिच्छति सब्बं. याव तण्हक्खयो विरागो निरोधो निब्बानन्ति, इमिना दुतियेन आकङ्खियेन धम्मेन समन्नागतो होति. सङ्घे न कङ्खति…पे… याव पूजा देवानञ्च मनुस्सानञ्चाति, इमिना ततियेन आकङ्खियेन धम्मेन समन्नागतो होति.

सब्बे सङ्खारा दुक्खाति न कङ्खति न विचिकिच्छति अधिमुच्चति अभिप्पसीदति. तण्हा दुक्खसमुदयोति न कङ्खति न विचिकिच्छति. तण्हानिरोधा दुक्खनिरोधोति न कङ्खति न विचिकिच्छति. अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदाति न कङ्खति न विचिकिच्छति अधिमुच्चति अभिप्पसीदति. याव बुद्धे वा धम्मे वा सङ्घे वा दुक्खे वा समुदये वा निरोधे वा मग्गे वा कङ्खायना विमति विचिकिच्छा द्वेधापथा आसप्पना [अप्पना (पी. क.) ध. स. १००८ निक्खेपकण्डे पस्सितब्बं] परिसप्पना अनवट्ठानं अधिट्ठागमनं [अनिट्ठागमनं (क.)] अनेकंसो अनेकंसिकता, ते तस्स पहीना भवन्ति पणुन्ना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा.

६९. तत्थ सीलब्बतपरामासो द्विधा – सीलस्स वा सुद्धस्स वा. तत्थ सीलस्स सीलब्बतपरामासो इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा तत्थ कपोतपादाहि अच्छराहि सद्धिं कीळिस्सामि रमिस्सामि परिचरिस्सामीति. यथाभूतदस्सनन्ति रुचिविमुत्ति रागो रागपरिवत्तका दिट्ठिरूपना पस्सना असन्तुस्सितस्स सीलब्बतपरामासो. तत्थ कतमो सुद्धस्स सीलब्बतपरामासो? इधेकच्चो सीलं परामसति, सीलेन सुज्झति, सीलेन नीयति, सीलेन मुच्चति, सुखं वीतिक्कमति, दुक्खं वीतिक्कमति, सुखदुक्खं वीतिक्कमति अनुपापुणाति उपरिमेन. तदुभयं सीलवतं परामसति तदुभयेन सीलवतेन सुज्झन्ति मुच्चन्ति नीयन्ति, सुखं वीतिक्कमन्ति, दुक्खं वीतिक्कमन्ति, सुखदुक्खं वीतिक्कमन्ति, अनुपापुणन्तीति अविसुचिकरं धम्मं अविमुत्तिकरं धम्मं विसुचितो विमुत्तितो पच्चागच्छन्तस्स या तथाभूतस्स खन्ति रुचि मुत्ति पेक्खना आकारपरिवितक्को दिट्ठिनिज्झायना पस्सना, अयं सुद्धस्स सीलब्बतपरामासो. एते उभो परामासा अरियसावकस्स पहीना भवन्ति याव आयतिं अनुप्पादधम्मा, सो सीलवा भवति अरियकन्तेहि सीलेहि समन्नागतो अक्खण्डेहि याव उपसमसंवत्तनिकेहि. इमेसं तिण्णं संयोजनानं पहाना सुतवा अरियसावको भवति सोतापन्नो अविनिपातधम्मो, सब्बं.

सहसच्चाभिसमया, इति को वचनत्थो? चत्तारो अभिसमया, परिञ्ञाभिसमयो पहानाभिसमयो सच्छिकिरियाभिसमयो भावनाभिसमयो.

तत्थ अरियसावको दुक्खं परिञ्ञाभिसमयेन अभिसमेति, समुदयं पहानाभिसमयेन अभिसमेति, निरोधं सच्छिकिरियाभिसमयेन अभिसमेति, मग्गं भावनाभिसमयेन अभिसमेति. किं कारणं? दुक्खस्स परिञ्ञाभिसमयो, समुदयस्स पहानाभिसमयो, निरोधस्स सच्छिकिरियाभिसमयो, मग्गस्स भावनाभिसमयो. समथविपस्सनाय कथं अभिसमेति? आरम्मणे चित्तं उपनिबन्धेत्वा पञ्चक्खन्धे दुक्खतो पस्सति. तत्थ यो उपनिबन्धो, अयं समथो. या परियोगाहना, अयं विपस्सना. पञ्चक्खन्धे दुक्खाति पस्सतो यो पञ्चक्खन्धेसु आलयो निकन्ति उपगमनं अज्झोसाना इच्छा मुच्छा पणिधि पत्थना पहीयति. तत्थ पञ्चक्खन्धा दुक्खं. यो तत्थ आलयो निकन्ति उपगमनं अज्झोसानं इच्छा मुच्छा पणिधि पत्थना, अयं समुदयो. यं तस्स पहानं, सो निरोधो समथो विपस्सना च मग्गो, एवं तेसं चतुन्नं अरियसच्चानं एककाले एकक्खणे एकचित्ते अपुब्बं अचरिमं अभिसमयो भवति. तेनाह भगवा ‘‘सहसच्चाभिसमया अरियसावकस्स तीणि संयोजनानि पहीयन्ती’’ति.

७०. तत्थ समथविपस्सना युगनद्धा वत्तमाना एककाले एकक्खणे एकचित्ते चत्तारि किच्चानि करोति, दुक्खं परिञ्ञाभिसमयेन अभिसमेति, याव मग्गं भावनाभिसमयेन अभिसमेति. किं कारणा? दुक्खं परिञ्ञाभिसमयो, याव मग्गं भावनाभिसमयो. एवं दिट्ठन्तो यथा नावा जलं गच्छन्ती चत्तारि किच्चानि करोति, पारिमं तीरं पापेति, ओरिमं तीरं जहति, भारं वहति, सोतं छिन्दति; एवमेव समथविपस्सना युगनद्धा वत्तमाना एककाले एकक्खणे एकचित्ते चत्तारि किच्चानि करोति , दुक्खं परिञ्ञाभिसमयेन अभिसमेति, याव मग्गं भावनाभिसमयेन अभिसमेति. यथा वा सूरियो उदयन्तो एककाले अपुब्बं अचरिमं चत्तारि किच्चानि करोति, अन्धकारं विधमति, आलोकं पातुकरोति, रूपं निदस्सीयति, सीतं परियादियति; एवमेव समथविपस्सना युगनद्धा वत्तमाना एककाले…पे… यथा पदीपो जलन्तो एककाले अपुब्बं अचरिमं चत्तारि किच्चानि करोति, अन्धकारं विधमति, आलोकं पातुकरोति, रूपं निदस्सीयति, उपादानं परियादियति; एवमेव समथविपस्सना युगनद्धा वत्तमाना एककाले…पे….

यदा अरियसावको सोतापन्नो भवति अविनिपातधम्मो नियतो याव दुक्खस्सन्तं करोति, अयं दस्सनभूमि. सोतापत्तिफलञ्च सोतापत्तिफले ठितो उत्तरि समथविपस्सनं भावेन्तो युगनद्धा वत्तमाना कामरागब्यापादानं येभुय्येन पहाना अरियसावको होति. सकदागामि परिनिट्ठितत्ता सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति, अयं तनुभूमि.

सकदागामिफलञ्च यो सकदागामिफले ठितो विपस्सनं भावेन्तो कामरागब्यापादे सानुसये अनवसेसं पजहति, कामरागब्यापादेसु अनवसेसं पहीनेसु पञ्चोरम्भागियानि संयोजनानि पहीनानि भवन्ति सक्कायदिट्ठि सीलब्बतपरामासो विचिकिच्छा कामच्छन्दो ब्यापादो च, इमेसं पञ्चन्नं ओरम्भागियानं संयोजनानं पहाना [पहानाय (पी. क.)] अरियसावको होति अनागामी तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका, अयं वीतरागभूमि.

अनागामिफलञ्च अनागामिफले ठितो उत्तरि समथविपस्सनं भावेन्तो पञ्च उद्धम्भागियानि संयोजनानि पजहति रूपरागअरूपरागमानउद्धच्चअविज्जञ्च. इमेसं पञ्चन्नं उद्धम्भागियानं संयोजनानं पहाना अरियसावको अरहा भवति, खीणासवो वुसितवा सम्मदञ्ञा [सम्पजञ्ञो (पी. क.)] विमुत्तो परिक्खीणभवसंयोजनो अनुप्पत्तसदत्थो, अयं कताभूमि.

अरहन्तोव अयं सोपादिसेसा निब्बानधातु. तस्स आयुक्खया जीवितिन्द्रियापरोधा इदञ्च दुक्खं निरुज्झति, अञ्ञञ्च दुक्खं न उप्पज्जति. यो इमस्स दुक्खस्स निरोधो वूपसमो, अञ्ञस्स च अपातुभावो, अयं अनुपादिसेसा निब्बानधातु. इमा द्वे निब्बानधातुयो. इति सच्चानि वुत्तानि. सच्चाभिसमयो वुत्तो, किलेसववत्थानं वुत्तं, पहानं वुत्तं, भूमियो वुत्ता, फलानि वुत्तानि, निब्बानधातुयो वुत्ता. एवमिमेसु वुत्तेसु सब्बबोधि वुत्ता भवति. एत्थ योगो करणीयो.

७१. तत्थ कतमायो नव अनुपुब्बसमापत्तियो? चत्तारि झानानि चतस्सो च अरूपसमापत्तियो निरोधसमापत्ति च. तत्थ चत्तारि झानानि कतमानि? इध, भिक्खवे, [पस्स दीघनिकाये] भिक्खु विविच्चेव कामेहीति वित्थारेन कातब्बानि. तत्थ कतमा चत्तारो अरूपसमापत्तियो? विरागिनो वत वत्तब्बो, याव निरोधसमापत्ति वित्थारेन कातब्बा. इमायो नव अनुपुब्बसमापत्तियो.

तत्थ कतमं पठमं झानं? पञ्चङ्गविप्पयुत्तं पञ्चङ्गसमन्नागतं. कतमेहि पञ्चहि अङ्गेहि विप्पयुत्तं? पञ्चहि नीवरणेहि. तत्थ कतमानि पञ्च नीवरणानि? कामच्छन्दोति वित्थारेतब्बो. तत्थ कतमो कामच्छन्दो? यो पञ्चसु कामगुणेसु छन्दरागो पेमं निकन्ति अज्झोसानं इच्छा मुच्छा पत्थना अपरिच्चागो अनुसयो परियुट्ठानं, अयं कामच्छन्दनीवरणं. तत्थ कतमं ब्यापादनीवरणं? यो सत्तेसु सङ्खारेसु च आघातो…पे… यथा दोसे तथा निओट्ठाना, अयं ब्यापादो नीवरणं. तत्थ कतमं मिद्धं? या चित्तस्स जळता चित्तस्स गरुत्तं चित्तस्स अकम्मनीयता चित्तस्स निक्खेपो निद्दायना पचलिकता पचलायना पचलायनं, इदं मिद्धं. तत्थ कतमं थिनं [थीनं (पी.)]? या कायस्स थिनता जळता कायस्स गरुत्ता कायस्स अप्पस्सद्धि, इदं थिनं. इति इदञ्च थिनं पुरिमकञ्च मिद्धं तदुभयं थिनमिद्धनीवरणन्ति वुच्चति. तत्थ कतमं उद्धच्चं? यो अवूपसमो चित्तस्स, इदं उद्धच्चं. तत्थ कतमं कुक्कुच्चं? यो चेतसो विलेखो अलञ्चना विलञ्चना हदयलेखो विप्पटिसारो, इदं कुक्कुच्चं. इति इदञ्च कुक्कुच्चं पुरिमकञ्च उद्धच्चं तदुभयं उद्धच्चकुक्कुच्चनीवरणन्ति वुच्चति. तत्थ कतमं विचिकिच्छानीवरणं? यो बुद्धे वा धम्मे वा सङ्घे वा…पे… अयं विचिकिच्छा. अपि च खो पन पञ्च विचिकिच्छायो समनन्तरायिका देसन्तरायिका समापत्तन्तरायिका मग्गन्तरायिका सग्गन्तरायिका, इमायो पञ्च विचिकिच्छायो . इध पन समापत्तन्तरायिका विचिकिच्छा अधिप्पेता. इमे पञ्च नीवरणा.

तत्थ नीवरणानीति को वचनत्थो, कुतो निवारयन्तीति? सब्बतो कुसलपक्खिका निवारयन्ति. कथं [किं कं (पी. क.)] निवारयन्ति? कामच्छन्दो असुभतो निवारयति, ब्यापादो मेत्ताय [मेत्ततो (पी.)] निवारयति, थिनं पस्सद्धितो निवारयति, मिद्धं वीरियारम्भतो निवारयति, उद्धच्चं समथतो निवारयति, कुक्कुच्चं अविप्पटिसारतो निवारयति, विचिकिच्छा पञ्ञातो पटिच्चसमुप्पादतो निवारयति.

अपरो परियायो. कामच्छन्दो अलोभतो कुसलमूलतो निवारयति, ब्यापादो अदोसतो निवारयति, थिनमिद्धं समाधितो निवारयति, उद्धच्चकुक्कुच्चं सतिपट्ठानेहि निवारयति, विचिकिच्छा अमोहतो कुसलमूलतो निवारयति.

अपरो परियायो. तयो विहारा दिब्बविहारो ब्रह्मविहारो अरियविहारो. दिब्बविहारो चत्तारि झानानि, ब्रह्मविहारो चत्तारि अप्पमाणानि, अरियविहारो सत्ततिंस बोधिपक्खिया धम्मा. तत्थ कामच्छन्दो उद्धच्चं कुक्कुच्चञ्च दिब्बविहारं निवारयति, ब्यापादो ब्रह्मविहारं निवारयति, थिनमिद्धं विचिकिच्छा च अरियविहारं निवारयति.

अपरो परियायो. कामच्छन्दो ब्यापादो उद्धच्चकुक्कुच्चञ्च समथं निवारयन्ति, थिनमिद्धं विचिकिच्छा च विपस्सनं निवारयन्ति, अतो नीवरणन्ति वुच्चन्ते. इमेहि पञ्चहि अङ्गेहि विप्पयुत्तं पठमं झानं.

कतमेहि पञ्चहि अङ्गेहि सम्पयुत्तं पठमं झानं? वितक्कविचारेहि पीतिया सुखेन च चित्तेकग्गताय च. इमेसं पञ्चन्नं अङ्गानं उप्पादपटिलाभसमन्नागमो सच्छिकिरियं पठमं झानं पटिलद्धन्ति वुच्चति. इमानि पञ्च अङ्गानि उप्पादेत्वा विहरतीति, तेन वुच्चते पठमं झानं उपसम्पज्ज विहरतीति दिब्बेन विहारेन.

तत्थ दुतियं झानं चतुरङ्गसमन्नागतं पीतिसुखेन चित्तेकग्गताय अज्झत्तं सम्पसादनेन इमानि चत्तारि अङ्गानि उप्पादेत्वा सम्पादेत्वा विहरति, तेन वुच्चति दुतियं झानं उपसम्पज्ज विहरतीति.

तत्थ पञ्चङ्गसमन्नागतं ततियं झानं सतिया सम्पजञ्ञे सुखेन चित्तेकग्गताय उपेक्खाय इमानि पञ्चङ्गानि उप्पादेत्वा सम्पादेत्वा विहरति, तेन वुच्चति ततियं झानं उपसम्पज्ज विहरतीति.

तत्थ चतुत्थं झानं चतुरङ्गसमन्नागतं उपेक्खाय सतिपारिसुद्धिया अदुक्खमसुखाय वेदनाय चित्तेकग्गता च, इमेहि चतूहङ्गेहि समन्नागतं चतुत्थं झानं. इति इमेसं चतुन्नं अङ्गानं उप्पादो पटिलाभो समन्नागमो सच्छिकिरिया चतुत्थं झानं पटिलद्धन्ति वुच्चति. इमानि चत्तारि झानानि उप्पादेत्वा सम्पादेत्वा उपसम्पज्ज विहरति, तेन वुच्चति दिब्बेन विहारेन विहरतीति.

तत्थ कतमो अनिच्चट्ठो? पीळनट्ठो अनिच्चट्ठो पभङ्गट्ठो सम्पापनट्ठो विवेकट्ठो अनिच्चट्ठो, अयं अनिच्चट्ठो.

तत्थ कतमो दुक्खट्ठो? पीळनट्ठो दुक्खट्ठो सम्पीळनट्ठो संवेगट्ठो ब्याधिनट्ठो, अयं दुक्खट्ठो.

तत्थ कतमो सुञ्ञट्ठो? अनुपलित्तो सुञ्ञट्ठो, असम्भाजनट्ठो गतपट्ठो [अप्पट्ठो (पी.)] विवट्टट्ठो, अयं सुञ्ञट्ठो.

तत्थ कतमो अनत्तट्ठो? अनिस्सरियट्ठो अनत्तट्ठो, अवसवत्तनट्ठो, अकामकारिट्ठो परिविदट्ठो, अयं अनत्तट्ठोति.

सुत्तत्थसमुच्चयो नाम संवत्तिसन्तिका पेटकभूमि समत्ता.