📜
७. हारसम्पातभूमि
७२. झानं ¶ ¶ विरागो. चत्तारि झानानि वित्थारेन कातब्बानि. तानि दुविधानि; बोज्झङ्गविप्पयुत्तानि च बोज्झङ्गसम्पयुत्तानि च. तत्थ बोज्झङ्गविप्पयुत्तानि बाहिरकानि, बोज्झङ्गसम्पयुत्तानि अरियपुग्गलानि. तत्थ येन छ पुग्गलमूलानि तेसं निक्खिपेत्वा रागचरितो, दोसचरितो, मोहचरितो, रागदोसचरितो, रागमोहचरितो, दोसमोहचरितो, समभागचरितो, इति इमेसं पुग्गलानं झानं समापज्जितानं पञ्च नीवरणानि पटिपक्खो तेसं पटिघाताय यथा असमत्थो तीणि अकुसलमूलानि ¶ निग्गण्हाति. लोभेन अकुसलमूलेन अभिज्झा च उद्धच्चञ्च उप्पिलवतं अलोभेन कुसलमूलेन निग्गण्हाति, कुक्कुच्चञ्च विचिकिच्छा च मोहपक्खो, तं अमोहेन निग्गण्हाति. दोसो च थिनमिद्धञ्च दोसपक्खो, तं अदोसेन निग्गण्हाति.
तत्थ अलोभस्स पारिपूरिया नेक्खम्मवितक्कं वितक्केति. तत्थ अदोसस्स पारिपूरिया अब्यापादवितक्कं वितक्केति. तत्थ अमोहस्स पारिपूरिया अविहिंसावितक्कं वितक्केति. तत्थ अलोभस्स पारिपूरिया विवित्तो होति कामेहि. तत्थ अदोसस्स पारिपूरिया अमोहस्स पारिपूरिया च विवित्तो होति पापकेहि अकुसलेहि धम्मेहि, सवितक्कं ¶ सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति.
वितक्काति तयो वितक्का – नेक्खम्मवितक्को अब्यापादवितक्को अविहिंसावितक्को. तत्थ पठमाभिनिपातो वितक्को, पटिलद्धस्स विचरणं विचारो. यथा पुरिसो दूरतो पुरिसं पस्सति आगच्छन्तं, न च ताव जानाति एसो इत्थीति वा पुरिसोति वा यदा तु पटिलभति इत्थीति वा पुरिसोति वा एवं वण्णोति वा एवं सण्ठानोति वा इमे वितक्कयन्तो उत्तरि उपपरिक्खन्ति किं नु खो अयं सीलवा उदाहु दुस्सीलो अड्ढो वा दुग्गतोति वा. एवं विचारो वितक्के अप्पेति, विचारो चरियति च अनुवत्तति च. यथा पक्खी पुब्बं आयूहति पच्छा नायूहति यथा आयूहना एवं वितक्को, यथा पक्खानं पसारणं ¶ एवं विचारो अनुपालति वितक्केति विचरति विचारेति. वितक्कयति वितक्केति, अनुविचरति विचारेति. कामसञ्ञाय पटिपक्खो वितक्को, ब्यापादसञ्ञाय विहिंससञ्ञाय च पटिपक्खो विचारो. वितक्कानं कम्मं अकुसलस्स अमनसिकारो, विचारानं कम्मं जेट्ठानं संवारणा. यथा पलिको तुण्हिको सज्झायं करोति एवं वितक्को, यथा तंयेव अनुपस्सति एवं विचारो. यथा अपरिञ्ञा एवं वितक्को. यथा परिञ्ञा एवं विचारो. निरुत्तिपटिसम्भिदायञ्च पटिभानपटिसम्भिदायञ्च वितक्को, धम्मपटिसम्भिदायञ्च अत्थपटिसम्भिदायञ्च विचारो. कल्लिता कोसल्लत्तं चित्तस्स वितक्को, अभिनीहारकोसल्लं चित्तस्स विचारो ¶ . इदं कुसलं इदं अकुसलं इदं भावेतब्बं इदं पहातब्बं इदं सच्छिकातब्बन्ति वितक्को, यथा पहानञ्च भावना च सच्छिकिरिया च एवं विचारो. इमेसु वितक्कविचारेसु ठितस्स दुविधं दुक्खं न उप्पज्जति कायिकञ्च चेतसिकञ्च; दुविधं सुखं उप्पज्जति कायिकञ्च ¶ चेतसिकञ्च. इति वितक्कजनितं चेतसिकं सुखं पीति कायिकं सुखं कायिकोयेव. या तत्थ चित्तस्स एकग्गता, अयं समाधि. इति पठमं झानं पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं.
तेसंयेव वितक्कविचारानं अभिक्खणं आसेवनाय तस्स तप्पोणमानसं होति. तस्स वितक्कविचारा ओळारिका खायन्ति. यञ्च पीतिसुखञ्च नेक्खम्मञ्च ओळारिकं भवति. अपि च समाधिजा पीति रति च जायति. तस्स विचारारम्मणं. तेसं वूपसमा अज्झत्तं चेतो सम्पसीदति. ये वितक्कविचारा द्वे धम्मानुस्सरितब्बा. पच्चुप्पन्ना दरणितब्बं. तेसं वूपसमा एकोदिभावं चित्तेकग्गतं होति. तस्स एकोदिभावेन पीति पारिपूरिं गच्छति. या पीति, तं सोमनस्सिन्द्रियं, यं सुखं, तं सुखिन्द्रियं. या चित्तेकग्गता, अयं समाधि. तं दुतियं झानं चतुरङ्गसमन्नागतं. सो पीतिया विरागा याति ओजहि जल्लसहगतं.
७३. तत्थ सोमनस्सचित्तमुपादानन्ति च सो तं विचिनन्तो उपेक्खमेव मनसिकरोति. सो पीतिया विरागा उपेक्खको विहरति. यथा च पीतिया सुखमानितं, तं कायेन पटिसंवेदेति सम्पजानो विहरति. येन सतिसम्पजञ्ञेन उपेक्खापारिपूरिं गच्छति. इदं ततियं झानं चतुरङ्गसमन्नागतं.
तथा ¶ कायिकस्स सुखस्स पहानाय पठमे झाने सोमनस्सिन्द्रियं निरुज्झति. दुतिये झाने दुक्खिन्द्रियं निरुज्झति. सो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति ¶ . तत्थ चतूहि इन्द्रियेहि उपेक्खा पसादा होति, दुक्खिन्द्रियेन दोमनस्सिन्द्रियेन सुखिन्द्रियेन सोमनस्सिन्द्रियेन च. तेसं निरोधा उपेक्खासम्पजञ्ञं होति, तत्थ सुखिन्द्रियेन सोमनस्सिन्द्रियेन च असति होति, तेसं निरोधा सतिमा होति, दुक्खिन्द्रियेन दोमनस्सिन्द्रियेन च असम्पजञ्ञं, तेसं निरोधा सम्पजञ्ञं होति, इति उपेक्खाय च सञ्ञा, सतो सम्पजानो चित्तेकग्गता च इदं वुच्चते च चतुत्थं झानं.
तत्थ यो रागचरितो पुग्गलो तस्स सुखिन्द्रियञ्च सोमनस्सिन्द्रियञ्च; यो दोसचरितो पुग्गलो तस्स दुक्खिन्द्रियञ्च दोमनस्सिन्द्रियञ्च; यो मोहचरितो पुग्गलो तस्स असति च असम्पजञ्ञञ्च.
तत्थ ¶ रागचरितस्स पुग्गलस्स ततिये झाने चतुत्थे च अनुनयो निरुज्झति, दोसचरितस्स पठमे झाने दुतिये च पटिघं निरुज्झति, मोहचरितस्स पुग्गलस्स पठमे झाने दुतिये च असम्पजञ्ञं निरुज्झति. ततिये झाने चतुत्थे च असति निरुज्झति, एवमेव तेसं तिण्णं पुग्गलानं चत्तारि झानानि वोदानं गमिस्सन्ति.
तत्थ रागदोसचरितस्स पुग्गलस्स असम्पजञ्ञञ्च अनुनयो च पटिघञ्च, तेन हानभागियं [पहानभागियं (पी. क.)] झानं होति. तत्थ ¶ रागमोहचरितस्स पुग्गलस्स अनुनयत्तं च आदीनवं दस्सिता, तं तस्स हानभागियं झानं होति. तत्थ दोसमोहचरितस्स पुग्गलस्स पटिघो च असति च असम्पजञ्ञञ्च आदीनवं दस्सिता तेन तस्स हानभागियं झानं होति.
तत्थ रागदोसमोहसमभागचरितस्स पुग्गलस्स विसेसभागियं झानं होति, इमानि चत्तारि झानानि सत्तसु पुग्गलेसु निद्दिसितब्बानि. चतूसु च समाधीसु छन्दसमाधिना पठमं झानं, वीरियसमाधिना दुतियं झानं, चित्तसमाधिना ततियं झानं, वीमंसासमाधिना चतुत्थं झानं. अप्पणिहितेन पठमं झानं, सुञ्ञताय दुतियं झानं, अनिमित्तेन ततियं झानं, आनापानस्सतिया चतुत्थं झानं. कामवितक्कब्यापादानञ्च तं तं वूपसमेन पठमं झानं होति, वितक्कविचारानं वूपसमेन दुतियं झानं, सुखिन्द्रियसोमनस्सिन्द्रियानं वूपसमेन ततियं झानं, कायसङ्खारानं वूपसमेन चतुत्थं झानञ्च. चागाधिट्ठानेन पठमं झानं, सच्चाधिट्ठानेन दुतियं झानं, पञ्ञाधिट्ठानेन ततियं झानं, उपसमाधिट्ठानेन चतुत्थं झानं. इमानि चत्तारि झानानि सङ्खेपनिद्देसेन निद्दिट्ठानि, तत्थ समाधिन्द्रियं पारिपूरिं गच्छति. अनुवत्तनकानि चत्तारि, तत्थ यो पठमं झानं निस्साय आसवक्खयं पापुणाति, सो सुखाय ¶ पटिपदाय दन्धाभिञ्ञाय दोमनस्सिन्द्रियपटिपक्खेन. यो दुतियं झानं निस्साय आसवानं खयं पापुणाति, सो सुखाय पटिपदाय खिप्पाभिञ्ञाय दुक्खिन्द्रियपटिपक्खेन. यो ततियं झानं निस्साय आसवानं खयं पापुणाति, सो सुखाय पटिपदाय दन्धाभिञ्ञाय सोमनस्सिन्द्रियपटिपक्खेन. यो चतुत्थं झानं ¶ निस्साय आसवानं खयं पापुणाति, सो सुखाय पटिपदाय खिप्पाभिञ्ञाय सुखिन्द्रियपटिपक्खेन गतो.
पकिण्णकनिद्देसो.
७४. यानि ¶ चत्तारि झानानि, तेसं झानानं इमानि अङ्गानि, तेसं अङ्गानं समूहो [सम्मोहो (पी. क.)] अस्स अङ्गा, अयं झानभूमि को विसेसोति अस्स विसेसो. इमे सम्भारा तेहि अयं समुदागमो, तस्स समुदागमस्स अयं उपनिसा, ताय उपनिसाय अयं भावना. तस्सा भावनाय अयं आदीनवो. तेन अयं परिहानि. कस्स परिहानीति तदुपगज्झायिनो [तदुपकज्झायिनो (पी. क.)]. तं यथा भणितं पच्चवेक्खन्तो अयं विसेसो. तेन विसेसेन अयं अस्सादो, सो कस्स अस्सादो अझानिया झायिनो, तस्सा अझानिया झायिनो, इदं कल्लिता कोसल्ले ठितज्झानं अनोमद्दियतं गच्छति झानबलं, झानबले ठितस्स अयं पारमिप्पत्तस्स इमानि झानङ्गानि अनाविलसङ्कप्पो पठमे झाने झानङ्गानि भावी. सो पीति तदनुसारित्ताव पठमे झाने झानङ्गं तस्सङ्गुनो च धम्मा तदभिसन्निताय च. पीति दुतिये झाने झानङ्गधम्मता खो पन तथा पवत्तस्स सहगतं झानङ्गधम्मं ससुखताय अज्झत्तं सम्पसादो दुतिये झाने झानङ्गं मनोसम्पसादनताय ¶ तदभिसन्निताय च. पीति दुतिये झाने झानङ्गं अज्झत्तं सम्पसादनं समाधिता [समाधिका (पी.)] पीति दुतिये झाने झानङ्गं, चेतसो एकोदिभावो दुतिये झाने झानङ्गं, उपेक्खा फस्सता ततिये झाने झानङ्गं, सुखं तस्स अङ्गन्ति च. चेतसो एकोदिभावो चतुत्थे झाने झानङ्गं, उपेक्खा अदुक्खमसुखा चतुत्थे झाने झानङ्गं, अभिनिसाभूमि उपेक्खासतिपारिसुद्धि चतुत्थे झाने झानङ्गं. सतिपारिसुद्धि च अनेकज्झाभूमीसु झानङ्गसमायुत्ता पीति चेतसो एकोदिभावो चतुत्थे झाने झानङ्गं.
तत्थ कतमा झानभूमि? सवितक्के सविचारे विवेका अनुगता पठमे झाने झानभूमि. अवितक्के अविचारे अज्झत्तं सम्पसादनं जनितं पीतिमनुगता दुतिये झाने झानभूमि. सुखसातसमोहिता सप्पीतिका ततिये झाने झानभूमि. तस्स सुखदुक्खसहगता अभिनीहारसहगता चतुत्थे झाने झानभूमि. अप्पमाणसहगता सत्तारम्मणा पठमे झाने झानभूमि. अभिभूमिआयतनसहगता रूपसञ्ञीसु दुतिये झाने झानभूमि. विमोक्खसहगतानं ¶ विमोक्खेसु ततिये झाने झानभूमि. अनुपस्सनासहगता कायसङ्खारा सम्मा चतुत्थस्स झानस्स भूमि.
७५. तत्थ ¶ कतमे झानविसेसा? विविच्चेव कामेहि विविच्च पापकेहि अकुसलेहि धम्मेहि चित्तचेतसिकसहगता कामधातुसमतिक्कमनतापि, अयं झानविसेसो. अवितक्का चेव अविचारा च सप्पीतिकाय सतिसहगताय पीतिसहगता सञ्ञामनसिकारा समुदाचरन्ति. अयं ¶ झानविसेसो. अवितक्काय भूमिया अविचारेयेव सति अनुगता उपेक्खासहगता मनसिकारा समुदाचरन्ति. तदनुधम्मताय च सति सण्डहति [सन्दहति (पी.)]. तञ्च भूमिं उपसम्पज्ज विहरति, अयं झानविसेसो. सतिपारिसुद्धिसहगता सञ्ञामनसिकारा समुदाचरन्ति, तञ्च भूमिं उपसम्पज्ज विहरति, अयं झानविसेसो. विञ्ञाणञ्चायतनसहगताय भूमियं आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति, तञ्च भूमिं उपसम्पज्ज विहरति, अयं झानविसेसो.
झानसम्भारा नेक्खम्मवितक्को सम्भारो कामवितक्कविनोदनाधिप्पायता. अब्यापादवितक्को सम्भारो ब्यापादवितक्कपटिविनोदनाधिप्पायता. अविहिंसावितक्को सम्भारो विहिंसावितक्कपटिविनोदनाधिप्पायता. इन्द्रियेसु गुत्तद्वारता अप्पिच्छता सम्भारो परिसुद्धाजीवो चतुन्नं समापत्तीनं सम्भारो अकम्मस्स विहारिता. मग्गसम्भारो समापत्तिपज्जनता. फलसम्भारो झाननिब्बत्तिताय झानसमुदागमो. कुसलहेतु यं झानं समुदयं गच्छन्ति को च [कोचि (क.)] न कुतोचि नेक्खम्मप्पत्ता समुदागच्छन्ति. आलम्बनिरोधसमाधि सन्तो समुदागच्छन्ति. अवीतिक्कन्ता समुदागच्छन्ति. सुखिन्द्रियं सोमनस्सिन्द्रियं पहानाय ते च अब्यापज्जताय समुदागच्छन्ति. तं पन सन्धाय समुदागच्छन्ति. अपरिदाहनाय समुदागच्छन्ति. अयं ञाणसमुदागमो.
७६. तत्थ कतमा उपनिसा? कल्याणमित्तता ¶ झानस्स उपनिसा. कल्याणसम्पवङ्कता झानस्स उपनिसा. इन्द्रियेसु गुत्तद्वारता झानस्स उपनिसा. असन्तुट्ठिता कुसलेसु धम्मेसु झानस्स उपनिसा. सद्धम्मस्सवनं झानस्स उपनिसा. संवेजनिये ठाने संविग्गस्स योनिसो पधानं. अयं झानोपनिसा.
तत्थ ¶ कतमा भावना? मेत्तासेवना अब्यापादवितक्कभावना. करुणासेवना अविहिंसावितक्कभावना. मुदिताभावना पीतिसुखसम्पजञ्ञा कारिता. उपेक्खाभावना पस्सवता ¶ उपेक्खाभावना अपस्सवता उपेक्खा च अज्झुपेक्खा च, असुभसञ्ञाभावना दुक्खापटिपदा दन्धाभिञ्ञा भवसन्धाभिञ्ञा भवसन्धानं, सा छब्बिधा भावना भाविता बहुलीकता अनुट्ठिता वत्थुकता यानीकता परिचिता सुसमारद्धा. अयं भावना.
एवं भावयन्तस्स अयं आदीनवो. पठमे झाने सङ्खारसमन्नागतो एसो धम्मो अस्सुतो सासवो. सचे एस धम्मो अयं सीलो आसन्नपटिपक्खो च एस धम्मो कामो पतिचारो पतिविचारो समापत्तीनं च सब्बोळारिको एस धम्मो वितक्कविचारो च. तत्थ चित्तं खोभेन्ति, कायो चेत्थ किलमति, कायम्हि चेत्थ किलन्ते चित्तं विहञ्ञति. अनभिनीहारक्खमोव अभिञ्ञानं इमे आदीनवा पठमे झाने.
दुतिये ¶ झाने इमे आदीनवा पीतिफरणसहगतो च एसो धम्मो, न समुदाचारस्सेति चित्तं. असोधयं उपगमो चेस धम्मो उपगमिपरिस्सयो [उपगमिपरिचयो (पी.)] दोमनस्सपच्चत्थिको चेस धम्मो. तत्थ तत्थ युत्तीनं पीति परज्जतो चेस धम्मो दुक्करं होति, अवत्तसन्तासभूमिपरिवज्जयन्तो चतूसु दुक्खतासु एस धम्मो अनुविद्धापनसद्धाय [अनुविद्धा पस्सतिया (पी.)] दुक्खताय च न पलिबोधदुक्खताय च अभिञ्ञादुक्खताय च रोगदुक्खताय च, इमे आदीनवा दुतिये झाने.
तत्थ कतमे आदीनवा ततिये झाने? उपेक्खासुखसहगताय तत्थ सातावीनं पञ्चन्नं उपेक्खासुखं परिवत्तितो एस धम्मो तेन निच्चसञ्ञितानञ्च यं होति. दुक्खोपनियं सुखं चित्तस्स सङ्खोभतं उपादाय सुखदुक्खाय गतो सवति. सुखदुक्खानुकतञ्च उपादाय अनभिहारक्खमं चित्तं होति. अभिञ्ञाय सच्छिकिरियासु सब्बेपि चेते धम्मा तीसु झानसमापत्तीसु चतूहि च दुक्खताहि अनुविद्धानं सा भया दुक्खताय पलिबोधदुक्खताय च अभिञ्ञाय दुक्खताय च इमे आदीनवा ततिये झाने.
तत्थ ¶ कतमे ¶ आदीनवा चतुत्थे झाने? आकिञ्चञ्ञासमापत्तिका ते धम्मानुसमापत्तिका एतिस्सा च भूमियं सातानं बालपुथुज्जनानं अनेकविधानि दिट्ठिगतानि उप्पज्जन्ति. ओळारिका सुखुमेहि च रूपसञ्ञाहि अनुविधानि एतानि झानानि सदा अनुदयमेत्ताझानकलानुदनुकलाय साधारणा, दुक्करा च सब्बे चत्तारो महासम्भारा समुदागतानि च एतानि झानानि अञ्ञमञ्ञं निस्साय समुदागच्छन्ति. एत्थ समुदागता च एते धम्मा न समत्ता होन्ति. असमुग्गहितनिमित्ता च एते धम्मा परिहायन्ति. निरुज्झन्ति च एते धम्मा न उपादियन्ति निरुज्झङ्गानि च, एतेसं धम्मानं झानानि निमित्तानि न झाननिमित्तसञ्ञा ¶ वोकिरति. अप्पटिलद्धपुब्बा च झायीवसेन च भवति [झायी च वसेन च भवति (पी. क.)]. इमेहि आदीनवेहि अयं झानपरिहानि.
७७. निरोधसमापत्तिया अपटिसङ्खाय अवसेससञ्ञिनो आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति, सो निरोधसमापत्तितो परिहायति. आनेञ्जसञ्ञिनो असञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसहगता मनसिकारा समुदाचरन्ति, तञ्च भूमिं न पजानाति, सो ततो परिहायति. आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा मनसिकारा समुदाचरन्ति, तञ्च भूमिं न पजानाति, सो ततो परिहायति. विञ्ञाणञ्चायतनं समापन्नस्स रूपसञ्ञासहगता. वित्थारेन…पे… याव पठमे झाने कामसञ्ञासहगता कातब्बा. सकस्स ¶ [सा तस्स (पी. क.)] परिहायति, कलङ्कज्झाने कलङ्कं झायति, परिसमन्ततो झायति, भिन्दन्तो झायति, न सज्झायति, आयूहन्तो झायति, किञ्चि च निपरिचितो झायति. अतिविधावन्तो झायति, अतिमञ्ञन्तो झायति, कायसङ्खारे अप्पटिसम्भारे झायति, परियुट्ठानस्स निस्सरणं अजानन्तो झायति, नीवरणाभिभूतो झायति, अस्सापत्तिमनसिकरोन्तो झानस्स अस्सादो कामरागपरियुट्ठानं पहानं झानस्स अस्सादो कामरागहेतूनं धम्मानं उदयन्ति, निरुज्झङ्गानि एतेसं धम्मानं झानानि उपरिमा सुखुपेक्खा कामकम्मकिलेसानं पहानं अस्सादो, एवं खो पुन झानस्स अस्सादो महासंवासमप्पीळिते लोकसंनिवासे असम्बोधोकासा विगमेस्समिदं झानप्पहाना. अयं पलिरोधमप्पलिरोधलोकसन्निवासे एसनिधमिदं झानं अनमतग्गसंसारसमापन्नानं सत्तानं संसारप्पहानना आनिसंसो, यमिदं झानस्स ¶ अस्सादो कायस्स अझानियझायिनो भवति. अझानियझानियझायीहि अपरामसन्तो अझानियझायितं झायति, यानि कलङ्कज्झायिनो पदानि, तानि अनुधितानि पटिपक्खे.
७८. तत्थ कतमं झानकोसल्लं? समापत्तिकोसल्लं झानकोसल्लं, झानविसेसकोसल्लं झानकोसल्लं, झानन्तरिककोसल्लं झानकोसल्लं, समापत्तिवुट्ठानकोसल्लं झानकोसल्लं, झाने सभावकोसल्लं झानकोसल्लं, झाने आदीनवकोसल्लं झानकोसल्लं, झाने निस्सरणकोसल्लं झानकोसल्लं, झानफलेन ¶ उपादाय कोसल्लं, झानफलेन पटिसङ्खानफले अपरिहानधम्मता निब्बत्तिझाने च कीळितापि विसेसभागियं झानं पटिलब्भति. इदं पनस्साति भवहारिता च आरम्मणानिमित्तग्गाहो अनभिनीहारबलं, चित्तेकग्गता निमित्तासु गतिसहिता समथबलेन असंसीदनञ्च झाने मग्गफलं समथं पवत्ते समाधिनो उपेक्खापलिपुब्बापरनिमित्तासयो पग्गाहिनो [मग्गाहिनो (पी.)] सतिबलं तं पवत्तितानञ्च विपस्सनानं समञ्ञाबले.
तत्थ ¶ कतमा झानपारमिता? सुपारमिता मेत्ता कामेसु सत्ता कामसङ्गसत्ताति [उदा. ६३ उदाने पस्सितब्बं] यम्हि सुत्ते देसनाय वोहारेन द्वे सच्चानि निद्दिट्ठानि, दुक्खञ्च समुदयो च, विचयेन हारेन ये संयोजनीयेसु धम्मेसु वज्जं न पस्सन्ति, ते ओघं तरिस्सन्तीति नेतं ठानं विज्जति. न तरिस्सन्तीति अत्थि एसा युत्ति च विचयो च इदं नु किस्स पदट्ठानं, कामेसु सत्ताति पञ्च कामगुणा, तं कामतण्हाय पदट्ठानं. संयोजने वज्जमपस्समानाति अविज्जाय पदट्ठानं, न हि जातु संयोजनसङ्गसत्ता ओघं तरेय्युं विपुलं महन्तन्ति उपादानस्स पदट्ठानं. कामेसु सत्ताति कामा द्विधा – वत्थुकामा च किलेसकामा च, तत्थ ¶ किलेसकामा कामतण्हा कामतण्हाय युत्ता भवन्ति रूपतण्हा भवतण्हा लक्खणेन हारेन, संयोजने वज्जमपस्समानाति संयोजनस्स. यो तत्थ छन्दरागो तस्स किं पदट्ठानं? सुखा वेदना द्वे च इन्द्रियानि – सुखिन्द्रियञ्च सोमनस्सिन्द्रियञ्च. इति सुखाय वेदनाय गहिताय तयोपि वेदना गहिता होन्ति. वेदनाक्खन्धे गहिते सब्बे पञ्चक्खन्धा गहिता होन्ति. रूपसद्दगन्धरसफोट्ठब्बा गहिता, वत्थुकामेसु ¶ गहितेसु सब्बानि छ बाहिरानि आयतनानि गहितानि होन्ति. अज्झत्तिकबाहिरेसु आयतनेसु यो सतो, अयं वुच्चते लक्खणो हारो, तत्थ यो ओळारिकम्हि किलेसे अज्झावसितो सब्बकिलेसेसु यो न ततो सुखुमतरेसु न वीतरागो भवति. तत्थ बाहिरसंयोजनं ममन्ति अज्झत्तसंयोजनं अहन्ति. तत्थ भगवतो को अधिप्पायो? ये ओघं तरितुकामा ते संयोजनीयेसु धम्मेसु आदीनवानुपस्सिनो विहरिस्सन्तीति अयमेत्थ भगवतो अधिप्पायो. कामेसु सत्ताति येसु च सत्ता येन च सत्ता येसञ्च सत्ता अयं चतुब्बिधो आकारो सब्बेसं हारभागियो.
७९. तत्थ कतमानि तीणि विपल्लासानि पदट्ठानानि च? चित्तविपल्लासस्स दिट्ठिविपल्लासस्स सञ्ञाविपल्लासस्स तयो विपल्लासा तीणि अकुसलमूलानि पदट्ठानं. तीणि अकुसलमूलानि ¶ हीनप्पणीतकारियकम्मस्स पदट्ठानं. चतुन्नञ्च उपादानानं दोसो अकुसलमूलं दिस्सति. हीनप्पणीतकारियकम्मस्स पदट्ठानं. यथा मातुया वा पितुनो वा अञ्ञतरस्स वा पुन उळारस्स भिक्खुनो अभयं देति. तत्थ अञ्ञो मिच्छा पटिपज्जेय्य कायेन वा वाचाय वा. तत्थ सो ब्यापादमुपादाय तेसं उळारानं रक्खावरणगुत्तिया अनुपालयन्तो यो उळारानं अभयं देति. तेसं अभये दिन्ने यो तत्थ मिच्छा पटिपज्जेय्य. तत्थ सो ब्यापादं उपादायन्तो दोसजं कम्मं करोति. यो तत्थ असाधु इन्द्रिया नीवरणं यं तेसं अभयं दक्खिणतो सञ्ञं इदं पणीतं कारणं मया पुन तत्थ मिच्छापटिपत्ति अयं ब्यापादो हीनगमिवकम्मं लोभो मोहो च इमानि नीवरणानि वचनानि तानि चत्तारि उपादानानि ¶ तेहि चतूहि उपादानेहि यो सो उपादानो इत्थी वा पुरिसो वा तेसं पञ्चक्खन्धानं तेयेव उपादानो समुदयो इदं दुक्खञ्च समुदयो च सोयेव देसनाहारो.
तत्थ कामेसु ये न पज्जन्ति, ते आदीनवानुपस्सनाय पज्जन्ति. इतिस्सा कामधातुया निक्खमितुकामता, अयं वुच्चति नेक्खम्मच्छन्दो. यो तत्थ अनभिसङ्खारानं किञ्चि विसोधेति तस्स धावरा वा, अयं अब्यापादच्छन्दो. किञ्चि विहिंसति, अयं विहिंसाछन्दो. इति नेक्खम्माभिनीहता तयो छन्दा – नेक्खम्मच्छन्दो अब्यापादच्छन्दो अविहिंसाछन्दो. तत्थ ¶ ¶ नेक्खम्मच्छन्दो अलोभो; अब्यापादच्छन्दो अदोसो; अविहिंसाछन्दो अमोहो. इमानि तीणि कुसलमूलानि अट्ठसु सम्पत्तेसु परहितानि, तेसंयेव चतुन्नं उपादानानं निरोधाय संवत्तन्ति. सचे वा पुन कम्मं करेय्य कण्हं वा सुक्कं वा तस्स विपाकहानाय संवत्तन्ति. इदं कम्मं अकण्हं असुक्कं कम्मक्खयाय संवत्तति. तत्थ यो तिण्णं अकुसलमूलानं निरोधो, अयं निरोधो. सोयेव मग्गो तत्थ पटिपदानि इमानि द्वे सच्चानि इमानि चत्तारि सच्चानि आवट्टो हारो.
कामेसु सत्ताति ये सेक्खा, ते एकेनेवाकारेन सत्ता. ये पुथुज्जना, ते द्वीहाकारेहि सत्ता, तस्सायं पञ्हो विभज्जब्याकरणीयो वत्तब्बो. किञ्चापि सोतापन्नो पटिसेवनाय, नो च खो अभिनिवेसे सत्तो यो हि अपचयाय पदहति, न उपचयाय. सेक्खो हि किलेसवसेन कामे पटिसेवति. पुथुज्जनो पन किलेससमुट्ठानाय कामे पटिसेवति. तत्थ कामेसु सत्तानं चतुओघं तरिस्सतीति विभज्जब्याकरणीयो, अयं विभत्ति.
८०. परिवत्तनोति कामे ये नेव सज्जन्ति न च संयोजनेहि संयुत्ता, ते ओघं तरिस्सन्ति विपुलं महन्तन्ति. अयं सुत्तस्स पटिपक्खो.
वेवचनन्ति यो कामेसु सत्तो यो च तत्थ कामानं गुणो, तत्थ विसो सत्तो. येपि कामानं आहारा धम्मा, तत्थ विसो सत्तो. तत्थिमं कामानं वेवचनं पाको रजो सल्लं गण्डो ईति उपद्दवोति. यानि वा पन अञ्ञानि ¶ वेवचनानि तत्थ विसो सत्तोति वेवचनं. सत्तो बन्धो मुच्छितो गधितो अज्झोसितो कामे अज्झापन्ना परिमुत्तो तब्बहुलविहारीति. यानि वा पन अञ्ञानि वेवचनानि, अयं वेवचनो नाम. कामप्पचारपञ्ञत्तिया किलेसगोचरपञ्ञत्तिया पञ्ञत्ता चित्तन्ति वेवचनं. सत्तो तब्बहुलविहारीति यानि वा पन अञ्ञानि. इमे कामप्पचारपञ्ञत्तिया किलेसगोचर पञ्ञत्तिया ¶ पञ्ञत्ता, बीजपञ्ञत्तिया पञ्ञत्ता, सङ्खारा संयोजनपञ्ञत्तिया पञ्ञत्ता, उपादानं हेतुपञ्ञत्तिया पञ्ञत्तं, पुग्गलो पुथुपञ्ञत्तिया पञ्ञत्तो.
ओतरणोति इमाय पटिच्चसमुप्पादो दुक्खञ्च समुदयो च. ये किलेसा ये सङ्खारा संयोजनानि च पञ्चसु खन्धेसु सङ्खारक्खन्धो धम्मायतनेसु ¶ अकुसला धम्मायतनानि इन्द्रियेसु सुखिन्द्रियञ्च, सोमनस्सिन्द्रियञ्च, अयं इन्द्रियोतरणो.
सोधनोति एत्तको. एसेव आरम्भो निद्दिसितब्बो सुत्तत्थो.
अधिट्ठानोति इमे धम्मा अत्थि एकत्तताय पञ्ञत्ता अत्थि वेमत्तताय. ये सञ्ञा बाहिरो कामे, ते वेमत्तताय पञ्ञत्ता. पञ्चसु कामगुणेसु सत्ताति परियुट्ठानविपल्लासा वेमत्तताय पञ्ञत्ता ओघं तरेय्युं. विपुलं महन्तन्ति अविज्जा एकत्तताय पञ्ञत्ता.
परिक्खारोति तस्स को हेतु को पच्चयो? आरम्मणपच्चयताय पच्चयो. अयोनिसो च मनसिकारो सन्निस्सयस्स पच्चयताय पच्चयो. अविज्जा समनन्तरपच्चयताय पच्चयो. रागानुसयो हेतुपच्चयताय पच्चयो. अयं हेतु, अयं पच्चयो.
समारोपनो ¶ पच्चयोति ये कामेसु सत्ता सुगता सुरूपाति अयं कामधातुया छन्दो रागो ते अपुञ्ञमया सङ्खारा. ते किं पच्चया? अविज्जा पच्चया. ते किस्स पच्चया? विञ्ञाणस्स पच्चया. इति अविज्जापच्चया सङ्खारा. सङ्खारपच्चया विञ्ञाणं याव जरामरणं एवमेतस्स केवलस्स महतो दुक्खक्खन्धस्स समुदयो होति एकं सुत्तं गतं. पञ्चनीवरणिकं सुत्तं कातब्बं.
८१. तत्थ कतमो देसनाहारो नाम? या च अभिज्झा यो च ब्यापादो यञ्च उद्धच्चं, अयं तण्हा. यञ्च थिनमिद्धं, यञ्च कुक्कुच्चं या च विचिकिच्छा, अयं दिट्ठि. या पन कायस्स अकम्मनियता किञ्चापि तं मिद्धं नो तु सभावकिलेसताय किलेसो, इति या च चित्तसल्लीयना या च कायाकम्मनियता, अयं पक्खोपकिलेसो न तु सभावकिलेसो. तत्थ अत्तसञ्ञानुपचित्तं किलमथो कुक्कुच्चानुपचित्तं थिनं या चित्तस्स लीयना, इति इमे पञ्च नीवरणा चत्तारि नीवरणानि सभावकिलेसा थिनमिद्धं नीवरणपक्खोपकिलेसो. यथा चत्तारो आसवा सभावआसवताय आसवा नो तु चित्तसासवताय ¶ आसवा. सभावताय आसवा. पक्खे आसवताय आसवा. अथ पनाह सुत्तन्तं येन ते सम्पयुत्ता वा विप्पयुत्ता वा आसवा, तेयेव एते वत्तब्बा सासवा वा अनासवा वा.
तत्थ ¶ ¶ कतमो विचयो. अभिज्झा कामतण्हा रूपतण्हा भवतण्हा. यं वा पन किञ्चि अज्झोसानगतं सासवा अभिज्झितस्स मेत्तानुपस्सिय यो अनत्थं चरति. तत्थ यो ब्यापादं उप्पादेति, अचरि चरिस्सतीति. एवं नव आघातवत्थूनि कत्तब्बानि, तस्सेवं ब्यापादानुपस्सिस्स किलेसो यो परिदाहो कायकिलमथो अकम्मनियता मिद्धं. चित्तानुपस्सिस्स पटिघातेन खियना, इदं थिनमिद्धं. तत्थ अधिकरणअवूपसमो, इदं उद्धच्चं. यं किं कसथमीति [करथमीति (पी. क.)] इदं कुक्कुच्चं. यं यथा इदं सन्तीरणं, अयं विचिकिच्छा. तत्थ अविज्जा च तण्हा च अत्थि, इदं परियुट्ठानं. आवरणं नीवरणं छदनं उपक्किलेसो च अत्थि, इदं कामच्छन्दो कामरागपरियुट्ठानस्स पदट्ठानं. ब्यापादो ब्यापादपरियुट्ठानस्स पदट्ठानं. थिनमिद्धं थिनमिद्धपरियुट्ठानस्स पदट्ठानं. उद्धच्चकुक्कुच्चं अविज्जापरियुट्ठानस्स पदट्ठानं. विचिकिच्छा विचिकिच्छापरियुट्ठानस्स पदट्ठानं. कामरागपरियुट्ठानं अनुसयसंयोजनस्स पदट्ठानं. ब्यापादपरियुट्ठानं पटिघसंयोजनस्स पदट्ठानं. थिनमिद्धपरियुट्ठानं मानसंयोजनस्स पदट्ठानं. अविज्जापरियुट्ठानञ्च विचिकिच्छापरियुट्ठानञ्च दिट्ठिसंयोजनस्स पदट्ठानं.
तत्थ कतमो लक्खणो हारो? कामरागपरियुट्ठाने वुत्ते सब्बानि परियुट्ठानानि वुत्तानि होन्तीति. संयोजनेसु वुत्तेसु सब्बसंयोजनानि वुत्तानि होन्ति. अयं लक्खणो हारो.
८२. तत्थ कतमो चतुब्यूहो हारो? ये इमे पञ्च नीवरणा झानपटिपक्खो सो दुक्खसमुदयो. यं फलं, इदं दुक्खं. तत्थ कामच्छन्दस्स ¶ नेक्खम्मवितक्को पटिपक्खो; ब्यापादस्स अब्यापादवितक्को पटिपक्खो; तिण्णं नीवरणानं अविहिंसावितक्को पटिपक्खो. इति इमे तयो वितक्का. नेक्खम्मवितक्को समाधिक्खन्धं भजति. अब्यापादवितक्को सीलक्खन्धं भजति. अविहिंसावितक्को पञ्ञाक्खन्धं भजति. इमे तयो खन्धा. अरियो अट्ठङ्गिको मग्गो नीवरणप्पहानाय संवत्तति. यं नीवरणप्पहानं, अयं निरोधो. इमानि चत्तारि सच्चानि. अयं चतुब्यूहो हारो.
तत्थ कतमो आवट्टो हारो? पञ्च नीवरणानि दस भवन्ति. यदपि अज्झत्तं सारज्जति ¶ , तदपि नीवरणं. यदपि बहिद्धा सारज्जति, तदपि नीवरणं, एवं ¶ याव विचिकिच्छा इमे दस नीवरणा. अज्झत्तबहिद्धा किलेसा इमानि द्वे संयोजनानि अज्झत्तसंयोजनञ्च बहिद्धासंयोजनञ्च. तत्थ अहन्ति अज्झत्तं, ममन्ति बहिद्धा. सक्कायदिट्ठि अज्झत्तं, एकसट्ठि दिट्ठिगतानि बहिद्धा. यो अज्झत्तं छन्दरागो रूपेसु अवीतरागो भवति अवीतच्छन्दो. एवं याव विञ्ञाणे, अयं अज्झत्ता तण्हा. यं छसु बाहिरेसु आयतनेसु तीसु च भवेसु अज्झोसानं, अयं बहिद्धा तण्हा. इमानि द्वे सच्चानि संयोजनानि संयोजनीया च धम्मा. तत्थ संयोजनेसु धम्मेसु या निब्बिदानुपस्सना च, अयं मग्गो. यं संयोजनप्पहानं, अयं निरोधो. अयं आवट्टो हारो.
तत्थ कतमो विभत्तिहारो? संयोजनन्ति न एतं एकंसेन. मानसंयोजनं दिट्ठिभागियन्ति न तं एकंसेन अदिट्ठमानं निस्सायमानं ¶ न पजहति. यो पञ्च उद्धम्भागियो मानो किञ्चापि सो दिट्ठिपक्खे सिया. न तु ओरम्भागियं संयोजनं तस्स पहानाय संवत्ततीति. यो च अहंकारो न पविद्धोयं पनस्स एवं होति. कदासु नामाहं तं सन्तं आयतनं सच्छिकत्वा उपसम्पज्ज विहरिस्सामि, यं अरिया सन्तं आयतनं उपसम्पज्ज विहरिस्सन्तीति, अयं अभिज्झा न च तं नीवरणं. अत्थि पन अरहतो कायकिलेसमिद्धञ्च ओक्कमति न च तं नीवरणं तस्स थिनमिद्धं नीवरणन्ति. न एकंसेन. अयं विभत्तिहारो.
परिवत्तनोति पञ्च नीवरणा पञ्चङ्गिकेन झानेन पहानं गच्छन्ति. अयं तेसं पटिपक्खो नीवरणो असुकस्स पहीनाति न अञ्ञानुमिनितब्बं, परमत्थमज्झत्तं, अयं परिवत्तना.
तत्थ कतमो वेवचनो? कामच्छन्दो छन्दरागो पेमं निकन्तीति वेवचनं. नीवरणं छदनं उपक्किलेसो परियुट्ठानन्ति वेवचनं.
पञ्ञत्तीति अविज्जापच्चया किच्चपञ्ञत्तिया [पच्चापञ्ञत्तिया (क.)] पञ्ञत्ति, ब्यापादो विक्खेपपञ्ञत्तिया पञ्ञत्ति, थिनमिद्धं असमुग्घातपञ्ञत्तिया पञ्ञत्ति. एवं सब्बेपि एते पञ्च नीवरणा इमम्हि सुत्ते विक्खेपपञ्ञत्तिया पञ्ञत्ति.
तत्थ कतमो ओतरणो? इमे पञ्च नीवरणा अविज्जा च तण्हा च तत्थ अविज्जामूला ¶ नीवरणा. या तण्हा इमे सङ्खारा, ते अविज्जापच्चया ¶ इमे ¶ द्वे धम्मा पञ्चसु खन्धेसु सङ्खारक्खन्धपरियापन्ना, आयतनेसु धम्मायतनं, धातूसु धम्मधातु, इन्द्रियेसु इमेसं धम्मानं पदट्ठानं सुखिन्द्रियस्स च सोमनस्सिन्द्रियस्स च इत्थिन्द्रियस्स च पुरिसिन्द्रियस्स च.
तत्थ कतमो सोधनो हारो? इदं सुत्तं यथा आरब्भ निक्खित्तं सो अत्थो भासितो इमेहि पञ्चहि पदेहि.
तत्थ कामच्छन्दो च ब्यापादो च विचिकिच्छा च न एकत्तताय पञ्ञत्ता, कामाति न एकत्तताय पञ्ञत्ता, अथ खलु वेमत्तताय पञ्ञत्ता. अयं अधिट्ठानो हारो.
तत्थ कतमो परिक्खारो? कामच्छन्दस्स अयोनिसो मनसिकारो सुभारम्मणपच्चयो; सुभनिमित्तञ्च हेतु. ब्यापादस्स अयोनिसो मनसिकारो आघातवत्थूनि च पच्चयो; पटिघानुसयो हेतु. थिनमिद्धस्स पटिसंहारो पच्चयो; पवत्तिया किलमथा चलना तञ्च हेतु. उद्धच्चकुक्कुच्चस्स रजनीयं आरम्मणियं अस्सादियाकिन्द्रियं ताव अपरिपुण्णञ्च ञाणं पच्चयो; कामसञ्ञा च दिट्ठिअनुसयो च हेतु. विचिकिच्छाय नव मानविधा आरम्मणं मानानुसयो, सोव पच्चयो; विचिकिच्छानुसयो हेतु. एते पञ्च धम्मा सहेतु सप्पच्चया उप्पज्जन्ति.
तत्थ कतमो समारोपनो हारो? इमे पञ्च नीवरणा चत्तारोपि एते आसवा गण्डापि [तण्हापि (पी.)] एते सल्लापि एते उपादानानि एते. तेसु एव बाहिरेसु धम्मेसु संकिलेसभागियं सुत्तन्ति पञ्ञत्तिं गच्छति. अयं समारोपनो हारो.
निद्दिट्ठं ¶ संकिलेसिकभागियं सुत्तं.
८३. मनोपुब्बङ्गमा धम्माति गाथा.
तत्थ कतमो देसना हारो? इमम्हि सुत्ते को अत्थो खन्धववत्थानेन विञ्ञाणक्खन्धं देसेति, धातुववत्थानेन मनोविञ्ञाणधातुं, आयतनववत्थानेन मनायतनं, इन्द्रियववत्थानेन मनिन्द्रियं. तस्स किं पुब्बङ्गमा धम्मा? संखित्तेन छ धम्मा पुब्बङ्गमा धम्मा कुसलमूलानि च ¶ अकुसलमूलानि च अनिमित्तं इमम्हि सुत्ते कुसलमूलं देसितं. तत्थ कतमा मनोपुब्बङ्गमा धम्मा? मनो तेसं पुब्बङ्गमं, यथापि बलस्स राजा पुब्बङ्गमो, एवमेव ¶ धम्मानं मनोपुब्बङ्गमा. तत्थ तिविधानं पुब्बङ्गमानं नेक्खम्मच्छन्देन अब्यापादच्छन्देन अविहिंसाछन्देन. अलोभस्स नेक्खम्मच्छन्देन पुब्बङ्गमा. अदोसस्स अब्यापादच्छन्देन पुब्बङ्गमा. अमोहस्स अविहिंसाछन्देन पुब्बङ्गमा. तत्थ मनोसेट्ठाति मनसा इमे धम्मा उस्सटा मनेन वा निम्मिता. मनोव इमेसं धम्मानं सेट्ठोति मनोव इमेसं धम्मानं सेट्ठजेट्ठोति मनोव इमेसं धम्मानं आधिपच्चं करोतीति मनोसेट्ठा. मनोजवाति ¶ यत्थ मनो गच्छति. तत्थ इमे धम्मा गच्छन्तीति मनोजवा. यथा वातो सीघं गच्छति अञ्ञो वा कोचि सीघं गामको वुच्चते वातजवोति पक्खिगामिकोति, एवमेव इमे धम्मा मनेन सम्पजायमाना गच्छन्ति, तत्थ इमे धम्मा गच्छन्तीति मनोजवाति. ते तिविधा छन्दसमुदानिता अनाविलता च सङ्कप्पो. सत्तविधा च कायिकं सुचरितं वाचसिकं सुचरितं, ते दस कुसलकम्मपथा. तत्थ मनसा चे पसन्नेनाति मनोकम्मं. भासति वाति वचीकम्मं. करोति वाति कायकम्मं. इमेहि इमस्मिं सुत्ते दस कुसलकम्मपथा परमापि सन्ता सीलवता परमा. सो भवति विवत्तियं न लोकनिय्यानाय वासनाभागियं सुत्तं भवति. अयं देसना.
तत्थ कतमो विचयो हारो? मनोपुब्बङ्गमा धम्माति कुसलमूलानि च अट्ठङ्गसम्मत्तानि. इदं सुत्तं.
युत्तीति दसन्नं कुसलकम्मपथानं यो विपाको, सो सुखवेदनीयो अब्यापादस्सङ्गमानो. छायाव अनपायिनीति अनुगच्छति अत्थि एसा युत्ति.
पदट्ठानन्ति अट्ठारसन्नं मनोपविचारानं पदट्ठानं. मनोपुब्बङ्गमा धम्माति सब्बकुसलपक्खस्स इमे धम्मा पदट्ठानं. मनसा चे पसन्नेनाति यो चेतसो पसादो, इदं सद्धिन्द्रियस्स पदट्ठानं. भासति वाति सम्मावाचाय. करोति वाति सम्माकम्मन्तस्स च सम्मावायामस्स च पदट्ठानं.
लक्खणोति ¶ इति पुब्बङ्गमा धम्माति वेदनापुब्बङ्गमापि एते, सञ्ञापुब्बङ्गमापि एते, सङ्खारपुब्बङ्गमापि एते. ये केचि धम्मा सहजाता सब्बे पुब्बङ्गमा एतेसं धम्मानं. ततो नं सुखमन्वेतीति सोमनस्समपि नं अन्वेति यं सुसुखच्छाया तदापि नं सुखं तदपि अन्वेति.
८४. तत्थ ¶ ¶ कतमो चतुब्यूहो हारो? मनोपुब्बङ्गमाति न इदं एकादिवचनं. किं कारणा? सब्बे येव इमे छविञ्ञाणकाया, इमम्हि भगवतो को अधिप्पायो? ये सुखेन अत्थिका, ते मनं पसादेन्तीति अयं इमम्हि सुत्ते भगवतो अधिप्पायो. अत्थो पुब्बेयेव निद्दिट्ठो.
यानि हि कुसलमूलानि, तानि अट्ठानिसंसमत्ता हेतु, अयं अट्ठङ्गिको मग्गो. दस ठानानि देसनाहेतूनि देसनापच्चया निद्देसना च. तत्थ यं मञ्ञे दुक्खेन सह नामरूपं विञ्ञाणसच्चन्ति अङ्गेन कुसलमूलं पहीयति, अयं अप्पहीनभूमियं समुदयो. यं तेसं पहाना, अयं निरोधो. इमानि चत्तारि सच्चानि. अयं आवट्टो हारो.
विभत्तीति –
मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनीति.
तं ¶ न एकंसेन समणस्स वा ब्राह्मणस्स वा पन होति. तस्स वा मिच्छादिट्ठिकस्स सकसत्थे चित्तं पसादेति, तेन च पसन्नेन चित्तेन भासति ब्याकरोति न तं सुखमन्वेति न छायाव अनुगामिनी, दुक्खमेव तं अन्वेति. यथा वहन्तं चक्कं पदमन्वेति, इदं तं विभज्जब्याकरणीयं. मनसा चे पसन्नेन कायकम्मं वचीकम्मं सुखवेदनीयन्ति समग्गते सुखवेदनीयं मिच्छग्गते दुक्खवेदनीयं, अयं विभत्ति.
तत्थ कतमो परिवत्तनो हारो? मनोपुब्बङ्गमा धम्माति यं मनसा पदुट्ठेन भासति वा करोति वा दुक्खमस्सानुगामिनी, एतानियेव द्वे सुत्तानि भासितानि एस एव च पटिपक्खो. वेवचनन्ति यदिदं मनोचित्तं विञ्ञाणं मनिन्द्रियं मनोविञ्ञाणधातु.
पञ्ञत्तीति मनोपुब्बङ्गमा धम्माति अयं मनो किञ्चि पञ्ञत्तिया पञ्ञत्तं. धम्माति कुसलकम्मपथपञ्ञत्तिया पञ्ञत्तं. मनोसेट्ठाति विसिट्ठपञ्ञत्तिया पञ्ञत्तं. मनोजवाति सहपञ्ञत्तिया पञ्ञत्तं. चित्तन्ति नेक्खम्मपञ्ञत्तिया पञ्ञत्तं. मनसा चे पसन्नेनाति सद्धिन्द्रियपञ्ञत्तिया पञ्ञत्तं. मनसा चे पसन्नेनाति अनाविलसङ्कप्पदुतियज्झानपञ्ञत्तिया पञ्ञत्तं ¶ . मनसा चे पसन्नेनाति ¶ अस्सद्धानं पटिपक्खपञ्ञत्तिया पञ्ञत्तं. भासति वाति सम्मावाचापञ्ञत्तिया पञ्ञत्तं. करोति वाति सम्माकम्मन्तपञ्ञत्तिया पञ्ञत्तं. ततो ¶ नं सुखमन्वेतीति झानसमाधानं. इन्द्रियेसु मनिन्द्रियं. पटिच्चसमुप्पादे विञ्ञाणं. मनोपुब्बङ्गमा धम्माति मेत्ता च मुदुता च झानेसु दुतियं झानं ततियञ्च. खन्धेसु सङ्खारक्खन्धपरियापन्नो. धातूसु धम्मधातु, आयतनेसु धम्मायतनं. यं कुसलं इन्द्रियेसु सुखिन्द्रियञ्च सोमनस्सिन्द्रियञ्च पदट्ठानं. इमेसं धम्मानं पटिच्चसमुप्पन्नानं फस्सपच्चया सुखवेदनीयो फस्सो सुखवेदना मनोपविचारेसु सोमनस्सविचारो छत्तिंसेसु पठमपदेसु छ सोमनस्सनेक्खम्मस्सिता. इति अयं ओतरणो हारो.
तत्थ कतमो सोधनो हारो? यं अत्थं आरब्भ इदं सुत्तं भासितं. सो अत्थो नियुत्तो एतमत्थं आरब्भ सुत्तं. अयं सोधनो हारो.
८५. तत्थ कतमो अधिट्ठानो हारो? मनोपुब्बङ्गमा धम्माति वेवचनपञ्ञत्ति, न एकत्तपञ्ञत्ति. धम्माति एकतो न वेवचनपञ्ञत्ति. मनसा चे पसन्नेनाति सो पसादो द्विधो अज्झत्तञ्च अब्यापादाविक्खम्भनबहिद्धा च ओकप्पनतो. सो अज्झत्तपसादो द्विधो. समुग्घातपसादो च विक्खम्भनपसादो च ब्यापादपरियुट्ठानं. विघातो न मूलपसादो जातमूलम्पि वा. पसादो सब्यापादं विघातेन. ततो नं सुखमन्वेतीति सुखं कायिकञ्च चेतसिकञ्च अप्पियविप्पयोगोपि पियसम्पयोगोपि नेक्खम्मसुखम्पि पुथुज्जनसुखम्पि पीतिसम्बोज्झङ्गम्पि चेतसिकं सुखं ¶ . यम्पि पस्सद्धकायो सुखं वेदेति, तम्पि कायिकं सुखं बोज्झङ्गा च चेतसिकं सुखं. यम्पि पस्सद्धकायो सुखं वेदेसि, तम्पि तञ्च सुखपदट्ठानं पञ्ञत्तिया यथावुत्तं तं अपरामट्ठं कुसलानं धम्मानं. अन्वेतीति अप्पना सन्दिस्सति न चायं वा पत्तभूतो अन्वेति. तदिदं सुत्तं द्वीहि आकारेहि अधिट्ठातब्बं. हेतुना च यो पसन्नमानसो विपाकेन च यो दुक्खवेदनीयो.
परिक्खारोति भगवा पञ्चसतेन भिक्खुसङ्घेन नगरं पविसति राजगहं. तत्थ मनुस्सो पुग्गलो भगवन्तं परिविसति, तस्स पसादो उप्पन्नो कुसलमूलपुब्बयोगावचरोपि. सो अञ्ञेसञ्च अक्खाति, इदं वाचं भासति ¶ लाभा तेसं, येसं निवेसनं भगवा पविसति, अम्हाकम्पि यदि भवेय्य मयम्पि भगवतो संपसादं लच्छम्हाति. येन भगवा तेनञ्जलिं पणामेत्वा ‘‘नमो भगवतो नमो भगवतो’’ति अब्यापादमानो एकमन्ते अट्ठासि. तदनन्तरे भगवा इमं सुत्तं अभासित्थ ‘‘मनोपुब्बङ्गमा धम्मा’’ति. सब्बं सुत्तं तथा यं परेसं भासति इदं ¶ वाचाकम्मं. यं अञ्जलिं पणामेति, इदं कायकम्मं. यो मनोपसादो, इदं मनोकम्मं. तत्थ यं परेसं पकासेति भासति वण्णं. येसं भगवा निवेसनं गच्छतीति. सब्बं तस्स अलोभो कुसलमूलं. यं भगवति मेत्तचित्तो, तस्स अदोसो कुसलमूलं ¶ . यं अञ्जलिं पणामेति मानञ्च निग्गण्हाति, तत्थस्स अमोहो कुसलमूलं पातुभवति. यं उळारपञ्ञं पटिलभति, इदमस्स दिट्ठिविपल्लासप्पहानं. यं तथायेव संवरो होति, इदमस्स सञ्ञाविपल्लासप्पहानं. यं मनस्स पसादनं, इदमस्स चित्तविपल्लासप्पहानन्ति अकुसलविपल्लासानं विक्खम्भनं पहानं पच्चयो. तीणि कुसलमूलानि यो अनाविलचित्तसङ्कप्पो, सो तस्स मनसिकारोति वुच्चति. यं किलेसेहि विक्खम्भनं इति विपल्लासा च आरम्मणा सप्पच्चयताय पच्चयो कुसलमूलानि च सन्दिस्सयताय पच्चयो, सो च मनसिकारो हेतुना इमिना पच्चयेन चित्तं उप्पन्नं. तत्थ यं ससत्थारम्मणं चित्तं पवत्तं अयं बुद्धानुस्सति. यम्पि भगवतो गुणे मनसि करोति, अयमस्स धम्मानुस्सति. तत्थ सतिसम्पजञ्ञं हेतु, अयञ्च पच्चयो. वाचा पञ्ञा हेतु वितक्कविचारा पच्चयो. कायसङ्खारा कम्मस्स अभिसङ्खारो नाम हेतु वा अप्पच्चयो सुखवेदनीयस्स कम्मस्स उपचयो हेतुका कम्मस्स पच्चयो.
८६. तत्थ कतमो समारोपनो हारो? मनसायेव पसन्नेन सतोयेवेत्थ पसन्नो अपि च चित्तवोदाना सत्ता विमुच्चन्तीति तेन सत्ता चित्तपुब्बङ्गमा चित्तेन पसन्नेन चेतनापि तत्थ चित्तभूता भवन्तीति पटिघा अयं चेतनानं पसादेन कायो चस्स पसादो ¶ , सो च आरभति पसादेन पसन्नो सञ्ञानन्ति चस्स अविपरीता, सो पञ्चविधो विक्खम्भना, कायपस्सम्भनायेवा पसादो चित्तसितो चित्तं पन पुब्बंयेव पसन्नं. अयं समारोपना. एवं पञ्चन्नम्पि पसादो. ततो नं सुखमन्वेतीति कतमं भगवा निद्दिसति? न हि अत्तसच्चं तस्स कम्मस्स विपाको अन्वेति. तस्स उपायो अनुगच्छति यदा सितपच्चया उप्पज्जते ¶ सोमनस्सं अविप्पटिसारोपि अन्वेति. अयं समारोपनो हारो.
महानाम सक्कस्स सुत्तं [पस्स सं. नि. ५.१०१७]. तस्मिं चे समये अस्सतो असम्पजानो कालं करेय्य कामे भवति. अस्सतो अभिसमाहारो यो मा भायि, महानाम, यं तं चित्तं दीघरत्तं सद्धापरिभावितं सीलपरिभावितं सुतचागपरिभावितन्ति वित्थारेन कातब्बं. चागेन च पञ्ञाय च किं दस्सेति? या सद्धा, सा चेतसो पसादो. या अनाविलसङ्कप्पिता, सा सद्धा. किं कारणा? अनाविललक्खणा. अनाविललक्खणा हि सद्धा. अपरे ¶ आहु गुणपरिसुद्धिनिट्ठागमनलक्खणा, यञ्च अपरे वा वचनपटिग्गहलक्खणा सद्धा. अपरो परियायो ¶ अत्तानं यदि एवं ओकप्पेति ‘‘नाहं किञ्चि जानामीति एसा अहं तत्थ अनुञ्ञत्ता अनञ्ञता’’ति. अयं सद्धाति. अपरो परियायो एकसट्ठिया दिट्ठिगतानं आदीनवानुपस्सना अनिच्चं दुक्खमनत्ताति. तेन च पदिट्ठं भवति यथा गम्भीरे उदपाने उदकं चक्खुना पस्सति न च कायेन अभिसम्भुनाति. एवमस्स अरिया निज्झानक्खन्तिया दिट्ठि भवति, न च सच्छिकता. अयं वुच्चति सद्धा. सा च लोकिका. अपरो परियायो खमति पुथुज्जनभूतस्स वीसति चाति को सक्कायाधीना न निवेसो. न एतं एकन्ति नयसञ्ञा यथाभूतं दिट्ठिया तु खलु मुदूहि पञ्चहि इन्द्रियेहि दस्सनमग्गेन पहीना भवन्ति. दिट्ठेकट्ठा च किलेसा, अयं सद्धा.
सोतापत्तङ्गमदुक्खायं भूमियं परिपुण्णा वुच्चति. तस्मिंयेव भूमियं सेक्खसीलं अरिया धारन्ति वुच्चति. तस्मिंयेव भूमियं मुदुपञ्ञा पञ्ञिन्द्रियन्ति वुच्चति. तस्मिंयेव भूमियं खन्धेहि अनत्थिकता, अयं चागो. तस्मा सद्धा चागाधिट्ठानेन निद्दिसितब्बा. यतिकेन [तेन (क.)] भिय्यो मनेन सा हिस्स विपरीता दिट्ठिका अस्सद्धा, सा नयनउपधीसु पमत्ता समादिन्ना. तत्थ सद्धिन्द्रियं यो कामं परिविस्सन्ति इति सन्तपापपटिनिस्सग्गा न चागाधिट्ठानं पञ्ञिन्द्रियेन पञ्ञाधिट्ठानं, सीलेन उपसमाधिट्ठानं. इमे चत्तारो ¶ धम्मा सीलं परिभावयन्ति सद्धा सीलं चागो च पञ्ञाति. तत्थ सद्धाय ओघं तरति. यं सीलं, अयं अप्पमादो. यो चागो, इदं पञ्ञाय कम्मं. या पञ्ञा, इदं पञ्ञिन्द्रियं, तत्थ यं सद्धिन्द्रियं. तं तीसु अवेच्चप्पसादेसु. यं सीलं, तं सद्धिन्द्रियेसु. यो चागो, सो चतूसु ¶ झानेसु. या पञ्ञा, सा सच्चेसु, सति सब्बत्थगामिनी. तस्स सेक्खस्स भद्दिका भति, भद्दिको अभिसम्परायो. तस्स सम्मुट्ठस्सतिकस्स सीलं करोन्तस्स न कायसम्मुट्ठस्सतिताय तानि वा इन्द्रियानि तं वा कुसलमूलं कम्मविपाकं भवति. तस्स तिकस्स अत्थनिद्देसो. तत्थ सद्धा सीलं चागो पञ्ञा चत्तारो धम्मा. या सद्धा या च पञ्ञा, इदं मनोसुचरितं. यं सीलं, इदं कायिकं वाचसिकं सुचरितं. यो चागो, इदं चेतसिकं अलोभो सुचरितं. इति चित्ते गहिते पञ्चक्खन्धा गहिता भवन्ति. इमेहि धम्मेहि सुचरितं इदं दुक्खञ्च अरियसच्चं पदट्ठानं मग्गस्स.
८७. तत्थ कतमो विचयो हारो? या च सद्धा यञ्च सीलं. तं किस्स करोति? या सद्धा ताय भगवन्तं अनुस्सरति मत्तेनपि हत्थिना समागता, अस्स भो कुक्कुरा सब्बं सीलेन नप्पटिपज्जति कायेन वा वाचाय वा ठानं विसारदो भवतीति अविप्पटिसारी पञ्ञा यस्स पञ्ञत्तं उपट्ठपेति. तस्स अखण्डस्स ¶ सीलं यं न पच्छि तस्सं मोहस्स अकुसलचित्तं ¶ उप्पज्जति मिच्छादिट्ठिसहगतं वा, अयं विचयो हारो. धम्मवादिनो भद्दिकाराति भविस्सति अत्थि एसा युत्ति.
तत्थ कतमो पदट्ठानो हारो? यमिदं चित्तं दीघरत्तं परिभावितं सद्धाय सीलेन चागेन पञ्ञाय समाधिना पठमज्झानस्स पदट्ठानं. या सद्धा अस्स अनाविलसङ्कप्पो, तं दुतियज्झानस्स पदट्ठानं. तीणि च अवेच्चप्पसादा यं सीलं, तं अरियकन्तं, तं सीलक्खन्धस्स पदट्ठानं. या पञ्ञा, सा पञ्ञाक्खन्धस्स पदट्ठानं. इमे च धम्मा इदञ्च चित्तं एकोदिभूतसमाधिस्स पदट्ठानं. सद्धा सद्धिन्द्रियस्स पदट्ठानं. चागो समाधिन्द्रियस्स पदट्ठानं. पञ्ञा पञ्ञिन्द्रियस्स पदट्ठानं. सद्धा च पञ्ञा च विपस्सना पदट्ठानं. सीलञ्च चागो च समथस्स पदट्ठानं. सद्धा च पञ्ञा च अविज्जा विरागाय पञ्ञाविमुत्तिया पदट्ठानं. सीलञ्च चागो च रागविरागाय चेतोविमुत्तिया पदट्ठानं.
तत्थ कतमो लक्खणो हारो? विञ्ञाणे वुत्ते सद्धासतिभाविते सब्बे पञ्चक्खन्धा वुत्ता भवन्ति. सद्धाय भणिताय सब्बानि सत्त धनानि भणितानि होन्ति सद्धाधनं…पे… सीलक्खन्धे वुत्ते समाधिक्खन्धो च पञ्ञाक्खन्धो च वुत्ता भवन्ति. यं तं चित्तं दीघरत्तं परिभावितं पच्छिमके ¶ काले न तदनुपरिवत्ति भविस्सतीति नेतं ठानं विज्जति. तत्थ ¶ सञ्ञापि तदनुपरिवत्तिनी भवति. येपि तज्जातिका धम्मा, तेपि तदनुपरिवत्तिनो भवन्ति. रूपसञ्ञा रूपसञ्चेतनानुपस्सनमनसिकारो एवं छन्नं आयतनानं विञ्ञाणकाये, अयं लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इध सुत्ते भगवतो को अधिप्पायो? ये भद्दिकं भतिं आकङ्खेय्य भद्दिकञ्च अभिसम्परायं, ते सद्धं सीलं चागं पञ्ञञ्च मनसि करिस्सन्ति, अयं अधिप्पायो. ये चञ्ञेपि सत्ता तथागतस्स सम्मुखं न पटियुज्झन्ते, इमं धम्मं सोता अविप्पटिसारतो कालं करिस्सन्तीति, अयं अधिप्पायो.
८८. तत्थ कतमो आवट्टो हारो? इदम्पि चत्तारो धम्मा सद्धा च पञ्ञा च अस्सद्धियञ्च अविज्जञ्च हनन्ति. सीलञ्च चागो च तण्हा च दोसञ्च हनन्ति. तस्स द्वे मूलानि पहीयन्ति. दुक्खं निवत्तेति अप्पहीनभूमियञ्च द्विमूलानि पञ्चक्खन्धा. द्वे अरियसच्चानि समथो च विपस्सना च. द्विन्नं मूलानं पहानं. इमानि द्वे सच्चानि निरोधो च मग्गो च. अयं आवट्टो हारो.
तत्थ ¶ कतमो विभत्ति? यं तं चित्तं सद्धापरिभावितं…पे… सचे पुथुज्जनस्स तस्सपि भद्दिका भति भविस्सतीति न एकंसेन तस्स कम्मं दिट्ठेयेव धम्मे विपाकन्ति पच्चेस्सति, अपरम्हि वा परियाये भविस्सति. यं वा अतीतं ¶ विपाकाय पच्चुपट्ठितं, तप्पच्चयानि चेतानि, ये यथा महाकम्मविभङ्गे ‘‘तेनायं विभज्जब्याकरणियो निद्देसो धम्मचारिनो या भद्दिका भती’’ति.
तत्थ कतमा परिवत्तना? अस्सद्धियं दुस्सील्यं यं मच्छेरं दुप्पञ्ञं च [दुप्पञ्ञियं (क.)] यञ्च पटिपक्खेन पहीना भवन्ति, अयं परिवत्तना.
तत्थ कतमं वेवचनं? यं तं चित्तं दीघरत्तं परिभावितं चित्तं मनोविञ्ञाणं…पे… यं सद्धाबलं सद्धिन्द्रियं, यं सीलं तं सुचरितं, संयमो नियमो दमो खन्धता इमानि तस्स वेवचनानि. यो चागो सो पटिनिस्सग्गो अलोभो वोसग्गो चागोयिट्ठानं. या पञ्ञा सा पञ्ञत्ता पञ्ञप्पभा पञ्ञिन्द्रियं पञ्ञाबलं.
तत्थ ¶ कतमा पञ्ञत्ति? यं तं चित्तं बीजं पञ्ञत्तिया पञ्ञत्तं. परिभावना वासना पञ्ञत्तिया पञ्ञत्ति. सद्धा पसादपञ्ञत्तिया पञ्ञत्ता. सीलं सुचरितपञ्ञत्तिया पञ्ञत्तं. चागो पुञ्ञकिरियपञ्ञत्तिया पञ्ञत्तो. पञ्ञा वीमंसपञ्ञत्तिया पञ्ञत्ता. इमे तयो धम्मा सद्धा सीलं चागो पञ्ञवतो पारिसुद्धिं गच्छन्ति.
तत्थ कतमो ओतरणो? यं चित्तं, तं खन्धेसु विञ्ञाणक्खन्धो, धातूसु मनोविञ्ञाणधातु, आयतनेसु मनायतनं. ये चत्तारो धम्मा, ते खन्धेसु सङ्खारक्खन्धे परियापन्ना…पे… धातूसु आयतनेसु.
तत्थ ¶ कतमो सोधनो हारो? इदं भगवतो भासितं महानामेन सक्केन पुच्छितेन सब्बं तं नियुत्तं.
तत्थ कतमो अधिट्ठानो? इदं चित्तं वेमत्तताय पञ्ञत्तं अकुसलेहि चित्तेहि अपरिभावितेहि परिभावितन्ति यानि पुन परिभावितानि अञ्ञेसम्पि तत्थ उपादाय पञ्ञत्तं सब्बेपिमे चत्तारो धम्मा एकत्तताय पञ्ञत्ता. भद्दिका भतीति कामभोगिनो तेव रूपधातु अरूपधातु मनुस्साति सब्बा भद्दिका भति तदेव कथाय पञ्ञत्तं, अयं पञ्ञत्ति.
तत्थ ¶ कतमो परिक्खारो? चित्तस्स इन्द्रियानि पच्चयो आधिपतेय्यपच्चयताय मनसिकारो. हेतुपच्चयताय पच्चयो. सद्धाय लोकिका पञ्ञा हेतुपच्चयताय पच्चयो. योनिसो च मनसिकारो पच्चयो. सीलस्स पतिरूपदेसवासो पच्चयो. अत्तसम्मापणिधानञ्च हेतु. चागस्स अलोभो हेतु. अविप्पटिसारो च हेतुपच्चयो. पञ्ञा परतो च घोसो अज्झत्तञ्च योनिसो मनसिकारो हेतुपच्चयो च.
तत्थ कतमो समारोपनो? यं तं चित्तं दीघरत्तं परिभावितन्ति चेतसिकापि. एत्थ सब्बे धम्मा परिभाविता भद्दिका ते भति भविस्सति, भद्दिका उपपत्तिको अभिसम्परायो. इति ये केचि मनुस्सका उपभोगपरिभोगा सब्बे भद्दिका भतियेव, अयं समारोपनो.
८९. उद्धं ¶ अधो सब्बधि वीतरागोति गाथा [पस्स उदा. ६१ उदाने]. तत्थ किं उद्धं नाम? यं ¶ इतो उद्धं भविस्सति अनागामी, इदं उद्धं. अधो नाम यमतिक्कन्तमतीतं, इदमवोच अपदानतन्ति उद्धं. तत्थ अतीतेन सस्सतदिट्ठि पुब्बन्ताकप्पिकानं अपरन्तदिट्ठि केसञ्चि, उच्छेददिट्ठिं यं [उच्छेददिट्ठियं (क.)] वुत्तकप्पिकानं इमा चेव दिट्ठियो उच्छेददिट्ठि च सस्सतदिट्ठि च. तत्थायं सस्सतदिट्ठि इमानि पन्नरस पदानि सक्कायदिट्ठि सस्सतं भजन्ति. रूपवन्तं मे अत्ता, अत्तनि मे रूपं, रूपं मे अत्ताति यदुच्चते पञ्ञं परिदहन्ति. या उच्छेददिट्ठि सा पञ्चसतानि उच्छेदं भजन्ति. ते ‘‘तं जीवं तं सरीर’’न्ति पस्सन्ति, रूपं मे अत्ताति तथारूपा चतुब्बिधा सक्कायदिट्ठि उच्छेदेन च सस्सतेन च. एवं पञ्चसु खन्धेसु वीसतिवत्थुकाय दिट्ठिया पन्नरस पदानि पुब्बन्तं भजन्ति. सस्सतदिट्ठिया पञ्च पदानि अपरन्तं भजन्ति उच्छेददिट्ठिया. तत्थ ‘‘अयमहमस्मी’’ति पस्सन्ता रूपं अत्ततो समनुपस्सति, सो उच्छेदवादी रूपवन्तञ्च अत्तानं, अत्तनि च रूपं, रूपस्मिं वा अत्ताति सो पस्सति चाति इति उच्छेददिट्ठि च, अत्ततो पटिस्सरति सस्सतदिट्ठि पुब्बन्ततो च पटिस्सरति. ‘‘अयमहमस्मी’’ति न समनुपस्सति. तस्स दिट्ठासवा पहानं गच्छन्ति. यो तीसु अद्धासु पुब्बन्ते च अपरन्ते च तेन तेन निद्दिट्ठानेन उद्धं अधो सब्बधि वीतरागो ‘‘अहमस्मी’’ति न अनुपस्सतीति इमिना द्वारेन इमिना पयोगेन इमिना उपायेन इदं दस्सनभूमि च सोतापत्तिफलञ्च सो अरियो पयोगो अनभावंगतेन संसारेन अपुनब्भवाति यो कोचि अरियो पयोगो ¶ पुनब्भवाय मुदूनि वा पञ्चिन्द्रियानि मज्झानि अधिमत्तानि वा सब्बं अपुनब्भवप्पहानाय संवत्तन्ति. अहन्ति दिट्ठोघो कामोघो भवोघो अविज्जोघो च ओधिसो. तत्थ देसनाहारेन चत्तारि सच्चानि पञ्चहि इन्द्रियेहि सोतापत्तिफलेन च द्वे सच्चानि मग्गो च निरोधो च. सक्कायसमुदयेन द्वे सच्चानि दुक्खञ्च समुदयो च, अयं देसना हारो.
तत्थ ¶ कतमो विचयो? ‘‘अयमहमस्मी’’ति असमनुपस्सन्तो तीणि दस्सनप्पहातब्बानि संयोजनानि पजहति. अयं विचयो.
तत्थ कतमा युत्ति? तिविधा पुग्गला कोचि उग्घटितञ्ञू कोचि विपञ्चितञ्ञू कोचि नेय्यो. उग्घटितञ्ञू तिक्खिन्द्रियो च ततो विपञ्चितञ्ञू मुदिन्द्रियो ततो मुदिन्द्रियेहि नेय्यो. तत्थ उग्घटितञ्ञू तिक्खिन्द्रियताय दस्सनभूमिमागम्म ¶ सोतापत्तिफलं पापुणाति, एकबीजको भवति. अयं पठमो सोतापन्नो. विपञ्चितञ्ञू मुदूहि इन्द्रियेहि दस्सनभूमिमागम्म सोतापत्तिफलं पापुणाति, कोलंकोलो च होति. अयं दुतियो सोतापन्नो. तत्थ नेय्यो दस्सनभूमिमागम्म सोतापत्तिफलं पापुणाति, सत्तक्खत्तुपरमो च भवति. अयं ततियो सोतापन्नो.
अत्थि एसा युत्ति मुदुमज्झाधिमत्तेहि इन्द्रियेहि मुदुमज्झाधिमत्तं भूमिं सच्छिकरेय्य सक्कायदिट्ठिप्पहानेन वा दिट्ठिगतानि पजहति. अयं ¶ युत्ति.
तत्थ कतमो पदट्ठानो? तत्थ सक्कायदिट्ठि सब्बमिच्छादिट्ठिया पदट्ठानं. सक्कायो नामरूपस्स पदट्ठानं. नामरूपं सक्कायदिट्ठिया पदट्ठानं. पञ्च इन्द्रियानि रूपीनि रूपरागस्स पदट्ठानं. सळायतनं अहंकारस्स पदट्ठानं. तत्थ कतमो लक्खणो? द्वीसु दिट्ठीसु पहीनासु तत्थ एका दिट्ठि दिट्ठिगतानि पहानं गच्छन्ति. उद्धं च अधो च वीतरागो सब्बरजनीयेसु वीतरागो होति. तज्जा परभूमियं, इदं पच्चयन्ति यथाभूतं पस्सति. सो सब्बपटिच्चसमुप्पादं आमसति. अयं लक्खणो हारो.
९०. तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? ये सत्ता ये नाभिरमिस्सन्ति, ते दिट्ठिप्पहानाय वायमिस्सन्ति. अयमेत्थ भगवतो अधिप्पायो. अयं चतुब्यूहो हारो.
तत्थ कतमो आवट्टो हारो? यानिमानि मुदूनि पञ्चिन्द्रियानि तानि ओरम्भागियानि पञ्चिन्द्रियानि. सब्बेन सब्बं समूहनन्ति अभिज्झाब्यापादो च भावनाकारेन सेक्खाय विमुत्तिया बलं सद्धा, उद्धम्भागियानि दिट्ठिवसेन बलं सद्धा, वीरियिन्द्रियं आरभितत्ता सतिन्द्रियं पग्गहितत्ता अच्चन्तं निट्ठं गच्छन्ति. तत्थ यानि इन्द्रियानि, अयं मग्गो संकिलेसप्पहानं. अयं निरोधो आयतिं अनुप्पादधम्मो, इदं दुक्खं. अयं आवट्टो हारो.
तत्थ ¶ कतमो विभत्ति हारो? ‘‘अयमहमस्मी’’ति ¶ यो समनुपस्सति, सो च खो अधिमत्तेन लोकिका यं भूमियं न तु अरियेन पयोगेन सो सक्कायदिट्ठि पजहति. यं वुच्चति तज्जाय भूमिया अधिमत्ताय. तत्थ तज्जाय भूमियं पञ्चहि आकारेहि अधिमत्ततं पटिलभति सीलेन वतेन बाहुस्सच्चेन समाधिना नेक्खम्मसुखेन. तत्थ अप्पत्ते पत्तसञ्ञी ¶ अधिमानं गण्हाति. एतस्मिंयेव वत्थुप्पत्तियं भगवा इदं सुत्तं भासति. सीलवा वतमत्तेनाति. तत्थ यो अप्पत्ते पत्तसञ्ञी तस्स यो समाधि, सो सामिसो कापुरिससेवितो पन सो कापुरिसा वुच्चन्ति पुथुज्जना. आमिसं यञ्च अरियमग्गमागम्म लोकिका अनरियं तेन समाधि होति अनरियो कापुरिससेवितो. यो पन अरियाकारेन यथाभूतं न जानाति न पस्सति [जानाति पस्सति (पी.)], सो अधिगमनं पजहति यो अरियेन समाधिना अकापुरिससेवितेन निरामिसेन नीयति, तत्थ अकापुरिसा वुच्चन्ति अरियपुग्गला. यो तेहि सेवितो समाधि, सो अकापुरिससेवितो. तस्मा एकं विभज्जब्याकरणीयं ‘‘अयमहमस्मी’’ति असमनुपस्सन्तो तथा पातेति.
तत्थ कतमा परिवत्तना? इमाय दस्सनभूमिया किलेसा पहातब्बा, तेहि पहीयन्ति अनिद्दिट्ठापि भगवता निद्दिसितब्बा यो.
तत्थ कतमं वेवचनं? या ¶ सक्कायदिट्ठिया अत्तदिट्ठिया. अयं भूमि. ये किलेसा पहातब्बा. ते अप्पहीयन्ति अनिद्दिट्ठापि भगवता सस्सतदिट्ठि च उच्छेददिट्ठि च, सा परियन्तदिट्ठि च. या अपरियन्तदिट्ठि च, सा सस्सतदिट्ठि च. या उच्छेददिट्ठि, सा नत्थिका दिट्ठि. या सस्सतदिट्ठि, सा अकिरियदिट्ठि. इदं वेवचनं.
तत्थ कतमा पञ्ञत्ति? तण्हा संयोजनपञ्ञत्तिया पञ्ञत्ता. मग्गो पटिलाभपञ्ञत्तिया पञ्ञत्तो. इन्द्रिया पटिलाभपञ्ञत्तिया पञ्ञत्ताति. तत्थ कतमो ओतरणो? सक्कायो दुक्खं दस्सनप्पहातब्बो. समुदयो मग्गो. इन्द्रियानि तानि च निद्दिट्ठानि खन्धधातुआयतनेसु.
तत्थ कतमो सोधनो हारो? यञ्हि आरब्भ भगवता इदं सुत्तं भासितं, सो आरब्भ निद्दिट्ठो. तत्थ कतमो परिक्खारो? नामरूपस्स हेतुपच्चयोपि विञ्ञाणं हेतु बीजं. तेन अविज्जा च सङ्खारा च पच्चयो. निवत्तिनयो न अपरो परियायो सब्बभवो, ये च सब्बभवस्स हेतु परभण्डपच्चयो इति सम्मादिट्ठि परतो च घोसो योनिसो च मनसिकारो पच्चयो ¶ . या पञ्ञा उप्पादेति, एसा हेतु सम्मादिट्ठिया सम्मासङ्कप्पो भवति, या सम्मासमाधि [सम्मादिट्ठि (पी.)], अयं परिक्खारो.
तत्थ ¶ कतमो समारोपनो? ‘‘अयमहमस्मी’’ति ¶ असमनुपस्सी दुक्खतो रोगतो…पे… पन्नरस पदानि. सीलानि भगवा किमत्थियानि किमानिसंसानि. सीलानि, आनन्द, अविप्पटिसारत्थानि याव विमुत्ति. तत्थ दुविधो अत्थो – पुरिसत्थो च वचनत्थो च.
९१. तत्थ कतमो पुरिसत्थो? यायं न पच्छानुतापिता अयं अविप्पटिसारो, अयं पुरिसत्थो. यथा कोचि ब्रूहयति इमत्थमासेवति सो भणेय्य, किञ्चि ममेत्थ अधीनं तस्सत्थाय इदं किरियं आरभामीति. अयं पुरिसत्थो.
तत्थ कतमो वचनत्थो? सीलानि कायिकं वा वाचसिकं वा सुचरितं अविप्पटिसारोति. तत्थ सीलस्स वतस्स च भासोयेव. अनञ्ञा सुगतकम्मता सुचरितं अयं अविप्पटिसारो. एवं याव विमुत्तीति एकमेकस्मिं पदे द्वे अत्था – पुरिसत्थो च वचनत्थो च, यथा इमम्हि सुत्ते एवं सब्बेसु सुत्तेसु द्वे द्वे अत्था. अयं हि परमत्थो उत्तमत्थो च. यं निब्बानसच्छिकं निस्साय यं सकं सच्छिकातब्बं भवति, सो वुच्चति कतस्स [सतस्स (क.)] कत्थोति. अयं पुन वेवचनं सम्पजानाति. इमिना नियुत्तत्थमभिलब्भन्ति वचनत्थो. तत्थ यं अत्थं सावको अभिकङ्खति. तस्स यो पटिलाभो, अयं पुरिसत्थो. यं यं भगवा धम्मं देसेति, तस्स तस्स धम्मस्स या अत्थविञ्ञत्ति. अयं अत्थो, तत्थ ¶ सीलानं अविप्पटिसारो अत्थोपि आनिसंसोपि. एसो च आनिसंसो यं दुग्गतिं न गच्छति. यथा तं भगवता एसानिसंसो धम्मे सुचिण्णे न दुग्गतिं गच्छति धम्मचारी, अयं अत्थो.
यं पुरिसो भावनाभूमियं सीलानि आरब्भ सीलेन संयुत्तो होति एवं याव विमुत्ति तथा सीलक्खन्धो. तत्थ यो च अविप्पटिसारो अनुसयवसेन निद्दिट्ठो, तञ्च सीलं अयं सीलक्खन्धो. पामोज्जपीतिपस्सद्धीति च समाधिन्द्रियेन, अयं समाधिक्खन्धो. यं समाहितो यथाभूतं पजानाति, अयं पञ्ञाक्खन्धो. इमे तयो खन्धा सीलं समाधि पञ्ञा च तथा सीलं परिपूरेति यं वीरियिन्द्रियं तेन कारणेन सो सीलं परिपूरेति, अनुप्पन्नस्स च अकुसलस्स अनुप्पादाय वायमति, उप्पन्नस्स च पहानाय अनुप्पन्नस्स च कुसलस्स उप्पादाय, उप्पन्नस्स च कुसलस्स भिय्योभावाय ¶ इति वीरियिन्द्रियं निद्दिट्ठं. तत्थ यो समाधिक्खन्धो ¶ , इदं समाधिन्द्रियं. पञ्ञाक्खन्धो पञ्ञिन्द्रियं, तं चतूसु सम्मप्पधानेसु दट्ठब्बं. तथा यो अनुप्पन्नस्स च अकुसलस्स अनुप्पादाय वायमति, इदं पठमं सम्मप्पधानं. यं उप्पन्नस्स, इदं दुतियं. चत्तारि सम्मप्पधानानि चतूसु झानेसु पस्सितब्बानि. तथा ¶ सीलक्खन्धेन नेक्खम्मधातु च अधिका [आदिका (पी.)], तयो च वितक्का नेक्खम्मवितक्को अब्यापादवितक्को अविहिंसावितक्को च. साधारणभूता. या पियायमानस्स पामोज्जेन इदं कायिकं सुखं आनितं अनियमीतिपेमेन, इदं दुक्खं. यो तत्थ अविक्खेपो, अयं समाधि. इदं पञ्चङ्गिकं पठमं झानं. या चेतसिका पस्सद्धि सवितक्कं सविचारं विरोधनं, यो किलेसो च परिदाहो, सो पठमे झाने निरुद्धो. तथा या च किलेसपस्सद्धि या च वितक्कविचारानं पस्सद्धि, उभयेपि एते धम्मे पस्सद्धायं. तत्थ कायस्स चित्तस्स च सुखं सुखायना, इदं पीतिसुखिनो पस्सद्धि. योपि एकोदिभावो चित्तस्स, तेन एकोदिभावेन यं चित्तस्स अज्झत्तं सम्पसादनं, इदं चतुत्थं झानङ्गं. इति अज्झत्तञ्च सम्पसादो चेतसो च एकोदिभावो पीति च सुखञ्च, इदं दुतियं झानं चतुरङ्गिकं. यो पस्सद्धकायो सुखं वेदेति, तेन अधिमत्तेन सुखेन फरित्वा सुखं चेतसिकं यं, सो पीतिवीतरागो एवं तस्स पीतिवीतरागताय उपेक्खं पटिलभति. सो पीतिया च विरागा उपेक्खं पटिलभति. सुखञ्च पटिसंवेदेति. सति च सम्मा पञ्ञाय पटिलभति. सचे सति एकग्गता इदं पञ्चङ्गिकं ततियं झानं. यं ¶ सुखिनो चित्तं समाधियति, अयं एकग्गताय पराविधानभागिया, पठमे झाने अत्थि चित्तेकग्गता नो चक्खुस्स वेदना सब्बं पारिपूरिं गच्छति. यथा चतुत्थे झाने, तथा या उपेक्खा पस्सम्भयं सतिसम्पजञ्ञं चित्तेकग्गता च, इदं चतुत्थं झानं.
९२. यथा समाधि दस्सयितब्बं, तथा पञ्ञिन्द्रियं तं चतूसु अरियसच्चेसु पस्सितब्बं. यं समाहितो यथाभूतं पजानाति, सा पजानना चतुब्बिधा असुभतो दुक्खतो अनत्ततो च, यदारम्मणं तं दुक्खं अरियसच्चं, यं पजानन्तो निब्बिन्दति विमुच्चति तथा यं कामासवस्स पहानं भवासवस्स दिट्ठासवस्स अविज्जासवस्स, अयं निरोधो अप्पहीनभूमियं ¶ आसवसमुदयो. इमानि चत्तारि अरियसच्चानि यथा पञ्ञिन्द्रियं पस्सितब्बं. यथायं समाहितो यथाभूतं पजानाति, अयं दस्सनभूमि. सोतापत्तिफलञ्च यथाभूतं पजानन्तो निब्बिन्दतीति, इदं तनुकञ्च. कामरागब्यापादं सकदागामिफलञ्च यं निब्बिन्दति विरज्जति, अयं पठमज्झानभावनाभूमि च रागविरागा चेतोविमुत्ति अनागामिफलञ्च. यं विमुत्ति विमुच्चति, अयं अविज्जाविरागा पञ्ञाविमुत्ति अरहत्तञ्च. इमे अविप्पटिसारा च वीरियिन्द्रियञ्च चत्तारो सम्मप्पधाना अविप्पटिसारा तञ्च उपरि याव ¶ समाधि, एवं ते चत्तारि झानानि समाधिन्द्रियञ्च यं समाहितो यथाभूतं पजानाति. इमे चत्तारो सतिपट्ठाना सीलपारिपूरिमुपादाय चागसंहितेन च निब्बेधिकानञ्च निमित्तानं अनाविलमना, इदं सतिन्द्रियं चत्तारो सतिपट्ठाना. यं ¶ पुन इमाय धम्मदेसनाय तीसु ठानेसु दिट्ठोगमनकिन्द्रियं किलेसपहानेन च सेक्खसीलं, इदं सद्धिन्द्रियं. चत्तारि च सोतापत्तियङ्गानि फलानि. समाधिन्द्रियानि सोपनियाहारीनि सब्बसुत्तेसु निद्दिसितब्बानि. यं झानं पटिलभनं वीरियगहितंयेव ञाणं पटिस्सरतो, अयं सुतमयी पञ्ञा. यो समाधि पुब्बापरनिमित्ताभासो अनोमगतिताय यथाकामो, अयं चिन्तामयी पञ्ञा, यं तथासमाहितो यथाभूतं पजानाति, अयं भावनामयी पञ्ञा. अयं सुत्तनिद्देसो.
इमं सुत्तं निब्बेधभागियं बुज्झकारधिकं बुज्झितब्बं. येहि अङ्गेहि समन्नागतं तं बुज्झिस्सन्ति तस्स अङ्गानि बुज्झिस्सन्ति, तेन बोज्झङ्गा. तथा आदितो याव सीलं वतं चेतना करणीया, किस्स सीलानि पारिपूरेति. अनुप्पन्नस्स च अकुसलस्स अनुप्पादाय उप्पन्नस्स च अकुसलस्स पहानाय अनुप्पन्नस्स कुसलस्स उप्पादाय उप्पन्नस्स च कुसलस्स भिय्योभावाय, इदं वीरियं तस्स तस्स बुज्झितस्स अङ्गन्ति. अयं वीरियसम्बोज्झङ्गो. इमिना वीरियेन द्वे धम्मा आदितो अविप्पटिसारो पामोज्जञ्च या पुन पीति अविप्पटिसारपच्चया पामोज्जपच्चया, अयं पीतिसम्बोज्झङ्गो. यं पीतिमनस्स कायो पस्सम्भति. अयं पस्सद्धिसम्बोज्झङ्गो. तेन ¶ कायिकसुखमानितं यं सुखिनो चित्तं समाधियति, अयं समाधिसम्बोज्झङ्गो. यं समाहितो यथाभूतं पजानाति, अयं धम्मविचयसम्बोज्झङ्गो. या सीलमुपादाय पञ्चन्नं बोज्झङ्गानं उपादायानुलोमता निमित्तायना पीतिभागियानञ्च विसेसभागियानञ्च ¶ अपिलापनता सहगता होति अनवमग्गो, अयं सतिसम्बोज्झङ्गो. यं यथाभूतं पजानाति, अच्चारद्धवीरियं करोति. उद्धच्चभूमीति कता अभिपत्थितं पेसेति. कोसज्जभूमीति गरहितो रहितेहि अङ्गेहि बुज्झति यं चक्खुसमथपथं, सा उपेक्खाति. तेन सा उपेक्खा तस्स बोज्झङ्गस्स अङ्गन्ति करित्वा उपेक्खासम्बोज्झङ्गोति वुच्चते. एसो सुत्तनिद्देसो.
९३. तत्थ कतमा देसना? अस्मिं सुत्ते चत्तारि अरियसच्चानि देसितानि. तत्थ कतमो विचयो? सीलवतो अविप्पटिसारो याव विमुत्ति इमिस्साय पुच्छाय मिनिकिमत्थस्समीति द्वे पदानि पुच्छा द्वे पदानि विसज्जनानि द्वीहि पदेहि द्वे अभिञ्ञं द्वीहि चेव पदेहि विसज्जना किं पुच्छति निब्बाधिकं कायभूमिं कम्मस्स तथा हि पतिट्ठा च असेक्खे धम्मे उप्पादेति. तत्थ कतमा युत्ति? सीलवतो ¶ अविप्पटिसारो भवति किं निच्छन्दस्स ¶ च विरागो अत्थि एसा युत्ति. तत्थ कतमं पदट्ठानं? वीरियं वीरियिन्द्रियस्स पदट्ठानं. समाधि समाधिन्द्रियस्स पदट्ठानं. पञ्ञा पञ्ञिन्द्रियस्स पदट्ठानं. वीरियं अदोसस्स पदट्ठानं. समाधि अलोभस्स पदट्ठानं. पञ्ञा अमोहस्स पदट्ठानं. वीरियिन्द्रियं तिण्णं मग्गङ्गानं पदट्ठानं, सम्मावाचाय सम्माकम्मन्तस्स सम्माआजीवस्स. समाधिन्द्रियं तिण्णं मग्गङ्गानं पदट्ठानं, सम्मासङ्कप्पस्स सम्मावाचाय सम्मासमाधिनो. पञ्ञिन्द्रियं द्विन्नं मग्गङ्गानं पदट्ठानं, सम्मासतिया सम्मादिट्ठिया च.
तत्थ कतमो लक्खणो? सीलक्खन्धे वुत्ते सब्बे तयो खन्धा वुत्ता भवन्ति, सीलमेव हि सेलोपमता यथा सेलो सब्बपच्चत्थिकेहि अकरणीयो एवं तं चित्तं सब्बकिलेसेहि न कम्पतीति, अयं अमोहो. विरत्तं [पस्स उदा. ३४ उदानपाळियं] रजनीयेसूति अयं अलोभो. कोपनेय्ये न कुप्पतीति अयं अदोसो. तत्थ पञ्ञा अमोहो कुसलमूलं, अलोभो अलोभोयेव, अदोसो अदोसोयेव. इमेहि तीहि कुसलमूलेहि सेक्खभूमियं ठितो असेक्खमग्गं उप्पादेति. सेक्खभूमि सम्पत्तिकम्मधम्मे उप्पादेति, सा च सम्माविमुत्ति, यञ्च विमुत्तिरसञाणदस्सनं इमे दस असेक्खानं अरहत्तं धम्मा. तत्थ अट्ठङ्गिकेन मग्गेन चतुब्बिधा भावनापि लब्भति. सीलभावना कायभावना चित्तभावना ¶ पञ्ञाभावना च. तत्थ सम्माकम्मन्तेन सम्माआजीवेन च कायो भावितो. सम्मावाचाय सम्मावायामेन च सीलं भावितं. सम्मासङ्कप्पेन सम्मासमाधिना च चित्तं भावितं. सम्मादिट्ठिया सम्मासतिया च पञ्ञा भाविता. इमाय चतुब्बिधाय भावनाय द्वे धम्मा भावनापारिपूरिं गच्छन्ति चित्तं पञ्ञञ्च. चित्तं भावनाय समथो, पञ्ञा भावनाय विपस्सना. तत्थ पञ्ञा अविज्जापहानेन चित्तं उपक्किलेसेहि अमिस्सीकतन्ति. पञ्ञा भावनाय चित्तभावनंयेव परिपूरेति. एवं यस्स सुभावितं चित्तं कुतो तं दुक्खमेस्सतीति. अपि च खो पन तस्स आयस्मतो अब्यापादधातु अधिमुत्ता, न सो पेतं समापन्नो तस्स सङ्खापहारं देति, सङ्खावितक्किते सरीरे दुक्खं न वेदियति, अयं सुत्तत्थो.
९४. तत्थ कतमा देसना? इमम्हि सुत्ते दस असेक्खा अरहत्तधम्मा देसिता अप्पमाणा च सम्मा विभावना. तत्थ कतमो विचयो? सेलोपमता ये ये धम्मा वेदनीयसुखदुक्खोपगता, ते सब्बे निरूपं वानुपस्सन्तानं वूपगता कायतो वेदयितपरिक्खारो अप्पवत्तितो दुक्खं न वेदियति. तत्थ कतमा युत्ति, यस्सेवं भावितं चित्तं कुतो तं [नं (क.)] दुक्खमेस्सतीति. तीसु भावनासु दुक्खं नक्खमति चित्तं चित्तभावनाय च. निरोधभावनाय च ¶ आनन्तरिका समाधिभावनाय च. इति यस्सेवं भावितं चित्तन्ति समाधि फलस्स पदट्ठानं.
तत्थ कतमो लक्खणो? यस्सेवं भावितं [पस्स उदा. ३४ उदानपाळियं] चित्तन्ति चित्तानि भावितानि यथा पठमं निद्दिट्ठानि पञ्ञा सीलं कायो चित्तं, सीलम्पि सुभावितं कायिकचेतसिकञ्च ठितत्ता नानुपकम्पतीति वेदनापि तथा सञ्ञापि सङ्खारापि. कुतो तं दुक्खमेस्सतीति सुखम्पि नानुगच्छति, अदुक्खमसुखम्पि नागतन्ति.
तत्थ कतमो चतुब्यूहो हारो? इध भगवतो को अधिप्पायो? ये दुक्खेन अधिका भविस्सन्ति, ते एवरूपाहि समापत्तीहि विरहिस्सन्ति. अयमेत्थ भगवतो अधिप्पायो. ये च अप्पसन्ना, ते हि भविस्सन्ति, पसन्नानञ्च ¶ पीतिपामोज्जं भविस्सति, अयं तत्थ भगवतो अधिप्पायो. आवट्टोति नत्थि आवट्टनस्स भूमि.
विभत्तीति यस्सेवं भावितं चित्तं कुतो तं दुक्खमेस्सतीति दुविधो निद्देसो – दुक्खहेतुनिद्देसो च पटिपक्खनिद्देसो च. को सो दुक्खहेतु? यतो दुक्खं आगच्छति पटिपक्खे वुत्ते सेसधम्मानं सीलं हेतु च पच्चयो च, ते सब्बे धम्मा वुत्ता होन्ति. एकबोधिपक्खिये धम्मे वुत्ते सब्बे बोधगमनीया धम्मा वुत्ता भवन्ति.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? ये अविप्पटिसारेन छन्दिका, ते सीलपारिपूरी भवन्ति पामोज्जछन्दिका अविप्पटिसारीपारिपूरी, अयमेत्थ भगवतो अधिप्पायो…पे… अयं चतुब्यूहो हारो.
तत्थ कतमो आवट्टो? इदं ¶ सुत्तं निब्बेधभागियं. यो निब्बेधो, अयं निरोधो. येन निब्बिज्झति, सो मग्गो. यं निब्बिज्झति, तं दुक्खं. यं निब्बेधगामिना मग्गेन पहीयति, समुदयोयं वुत्तो.
तत्थ कतमा विभत्ति? सीलवतो अविप्पटिसारोति विभज्जब्याकरणीयं, परामसन्तस्स नत्थि अविप्पटिसारो याव दोसकतं कायेन वा वाचाय वा अकुसलं आरभति. किञ्चिपिस्स एवं होति ‘‘सुकतमेतं सुचरितमेतं नो चस्स तेन अविप्पटिसारेन पामोज्जं जायति ¶ याव विमुत्ति, तस्स सीलवतो अविप्पटिसारो’’ति विभज्जब्याकरणीयं, अयं विभत्तिहारो.
तत्थ कतमा परिवत्तना? इमेहि सत्तहि उपनिसासम्पत्तीहि एकादस उपनिसा विभत्तियं पजहानं पजहन्ति, अयं परिवत्तना.
तत्थ कतमा वेवचना? इमेसं अरियधम्मानं बलबोज्झङ्गविमोक्खसमाधिसमापत्तीनं इमानि वेवचनानि.
तत्थ कतमा पञ्ञत्ति? सीलवतो अविप्पटिसारोति सीलक्खन्धे नेक्खम्मपञ्ञत्तिया पञ्ञत्तं, निसज्जपञ्ञत्ति च एवं दस अङ्गानि द्वीहि द्वीहि अङ्गेहि पञ्ञत्तानि.
तत्थ कतमो ओतरणो? इदं निब्बेधभागियसुत्तं पञ्चसु ओतिण्णं यथा यं पठमं निद्दिट्ठं एवमिन्द्रियादिखन्धधातुआयतनेसु निद्दिसितब्बानि.
तत्थ ¶ कतमो सोधनो हारो? सीलवतो अविप्पटिसारोति न ताव सुद्धो आरम्भो अविप्पटिसारिनो पामोज्जन्ति न ताव सुद्धो आरम्भो यानि एकादस पदानि देसितानि यदा तदा सुद्धो आरम्भो, अयं सोधनो.
तत्थ ¶ कतमो अधिट्ठानो? सीलवेमत्तताय पञ्ञत्तं एवं दस पदानि सब्बानि सीलक्खन्धस्स आनिसंसो, ते च पतिरूपदेसवासो च पच्चयो अत्तसम्मापणिधानञ्च हेतु, समाधिक्खन्धस्स सुखं हेतु पस्सद्धि पच्चयो, येन झानसहजाति च ठानन्ति झानङ्गा अपरो परियायो कामेसु आदीनवानुपस्सना समाधिनो पच्चयो नेक्खम्मे आनिसंसदस्साविता हेतु.
तत्थ कतमा समारोपना? यं वीरियिन्द्रियं, सो सीलक्खन्धो. यं सीलं, ते चत्तारो धम्मा पधाना. यं धम्मानुधम्मपटिपत्ति, सो पातिमोक्खसंवरो.
९५. यस्स सेलोपमं चित्तन्ति गाथा [पस्स उदा. ३४ उदाने], सेलोपमन्ति उपमा यथा सेलो वातेन न कम्पति न उण्हेन न सीतेन संकम्पति. यथा अनेका अचेतना, ते उण्हेन मिलायन्ति, सीतेन अवसुस्सन्ति, वातेन भजन्ति. न एवं सेलो विरत्तं रजनीयेसु दोसनीये न दुस्सतीति ¶ कारणं दोसनीये दोमनस्सन्तं, न दुट्ठेन वा कम्पति उण्हेन वा, सो मिलायति सीतेन वा अवसुस्सति, एवं चित्तं रागेन नानुस्सति सीतेन कम्पतीति. किं कारणं? विरत्तं रजनीयेसु दोसनीये न दुस्सति. किं कारणं? दोसनीये ¶ पनस्सन्ति न दुस्सति, अदुट्ठं तं न कोसिस्सन्ति, तेन कुप्पनीये न कुप्पति, यस्सेवं भावितं चित्तं कुतो तं दुक्खनिद्देसो च ¶ कुतो एवरूपस्स दुक्खं आगमिस्सतीति निद्दिट्ठं.
परिवत्तनाति कुतो तं दुक्खमेस्सतीति यं चेतसिकं सुखं अनुपादिसेसा अयं नत्थि सोपादिसेसा अयं अत्थि. पुन एवमाहंसु तं खणं तं मुहुत्तं उभयमेव अवेदयितं सोपादिसेसं यञ्च अनुपादिसेसं यञ्च तं खणं तं मुहुत्तं अनुपादिसेसं यञ्च सोपादिसेसं च अवेदयितं. सुखमापन्नस्स अनावत्तिकन्ति अयमेत्थ विसेसो परिवत्तना.
तत्थ ¶ कतमो वेवचनो? यस्सेवं भावितं चित्तं वा भावितं सुभावितं अनुट्ठितं वत्थुकतं सुसमारद्धं. चित्तन्ति मनो विञ्ञाणं मनिन्द्रियं मनोविञ्ञाणधातु.
तत्थ ¶ कतमा पञ्ञत्ति? चित्तं मनो सङ्खारा वूपसमपञ्ञत्तिया पञ्ञत्तं. समाधि असेक्खपञ्ञत्तिया पञ्ञत्तो. दुक्खं उच्छिन्नपञ्ञत्तिया पञ्ञत्तं.
तत्थ कतमो ओतरणो? चित्ते निद्दिट्ठे पञ्चक्खन्धा निद्दिट्ठा होन्ति, अयं खन्धेसु ओतरणो, मनोविञ्ञाणधातुया निद्दिट्ठाय अट्ठारस धातुयो निद्दिट्ठा होन्ति, अयं धातूसु ओतरणो. मनायतने निद्दिट्ठे सब्बानि आयतनानि निद्दिट्ठानि होन्ति. तत्थ मनायतनं नामरूपस्स पदट्ठानं. नामरूपपच्चया सळायतनं. तथा पटिच्चसमुप्पादे. अयं ओतरणो. तत्थ कतमो सोधनो सुद्धोयेव आरम्भो.
तत्थ कतमो अधिट्ठानो? छळिन्द्रियं भावना एकत्तायं पञ्ञत्ति छट्ठितेन कायो एकत्ताय पञ्ञत्तो.
तत्थ कतमो परिक्खारो? चित्तस्स पुब्बहेतु समुप्पादाय मनसिकारो च तप्पोणता च यं असमाहितभूमियं च विसेसधम्मानं अभावितत्ता चित्तसततं गच्छति, सचे समाधिनो सुखं हेतु अविप्पटिसारो पच्चयो, अयं हेतु अयं पच्चयो परिक्खारो.
तत्थ ¶ कतमा समारोपना? यस्सेवं भावितन्ति तस्स धम्मा समारोपयितब्बा. कायो सीलं पञ्ञा भावितचित्तन्ति अनभिरतं अनपणतं अनेकं अनुतं अनापज्जासत्तं अयं समञ्ञायतना न तस्स सेक्खस्स सम्मासमाधि सब्बे असेक्खा दस अरहन्तधम्मा निद्दिट्ठा होन्ति. असेक्खभागियानि सुत्तानि.
९६. यस्स ¶ नून, भन्ते, कायगतासति अभाविता, अयं सो अञ्ञतरं सब्रह्मचारिं [सब्रह्मचारीनं (क.)] आसज्ज समापज्ज अप्पटिनिसज्ज जनपदचारिकं पक्कमेय्य, सो आयस्मा इमस्मिं विप्पटिजानाति द्वे पजानि पटिजानाति चित्तभावनायञ्च दिट्ठिया पहानं, कायभावनायञ्च दिट्ठिप्पहानं, कायभावनायञ्च तण्हापहानं, यं पठमं उपमं करोति. असुचिनापि सुचिनापि पथवी नेव अट्टियति न जिगुच्छति न पीतिपामोज्जं पटिलभति, एवमेव ¶ हि पथवीसमेन सो चेतसा अन्वयेन अप्पकेन अवेरेन अब्यापज्जेन विहरामीति. इति सो आयस्मा किं पटिजानाति, कायभावनाय सुखिन्द्रियपहानं पटिजानाति, चित्तभावनाय सोमनस्सिन्द्रियपहानं पटिजानाति. कायिका वेदना रागानुसयमनुगतानं सुखिन्द्रियं पटिक्खिपति. न हि वेदनाक्खन्धं या चेतसिका सुखवेदना तत्थ अयं पटिलाभपच्चया उप्पज्जति सुखं सोमनस्सं. सोतं पटिक्खिपति, न हि मनोसम्फस्सजं वेदनं. तत्थ चतूसु महाभूतेसु रूपक्खन्धस्स अनुसयपटिघपहानं भणति. कामे रूपञ्च तञ्च असेक्खभूमियं. काये कायानुपस्सना दिट्ठधम्मसुखविहारञ्च. बलेन च उस्साहेन च सब्बं मनसि कतत्तानं पहानं ¶ मेदं कतालिकाय च पुरिसेन च मण्डनकजातिकेन च, एतेहि इमस्स मातापितुसम्भूतं पच्चवेक्खणं, सो कायेन च कायानुपस्सनाय च चित्तेन च चित्तानुपस्सनाय च द्वे धम्मे धारेति. कायकिलेसवत्थुं चित्तेन च चित्तसन्निस्सये चित्तेन सुभावितेन सत्तन्नं च समापत्तीनं विहरितुं पटिजानाति.
गहपतिपुत्तोपमताय च यथा गहपतिपुत्तस्स नानारङ्गानं वत्थकरण्डको पुण्णो भवेय्य, सो यं यदेव वत्थयुगं पुब्बण्हसमये आकङ्खति, पुब्बण्हसमये निब्बापेति, एवं मज्झन्हिकसमये, सायन्हसमये, एवमेव सो आयस्मा चित्तस्स सुभावितत्ता यथारूपेन विहारेन आकङ्खति पुब्बण्हसमयं विहरितुं, तथारूपेन [यथारूपेन (पी. क.)] पुब्बण्हसमयं विहरति, मज्झन्हिकसमये, सायन्हसमये. तेन वेस आयस्मता उपमाय मे आसिताय पथवी वा अनुत्तरा इन्द्रियभावना भावितचित्तेन. तेन सो आयस्मा इदं अट्ठविधं भावनं पटिजानाति चतूसु महाभूतेसु, कायभावनं उपकचण्डालं पुरिसमेतकं भवतलाकासु चित्तभावनं, इमाहि भावनाहि ताय भावनाय च समथा पारिपूरिमन्तेहि. इमेहि चतूहि पञ्ञापारिपूरिमन्तेहि.
९७. कथं ¶ उपकचण्डालं पटिकूलेसु धम्मेसु अप्पटिकूलसञ्ञी विहरति? कायो ¶ पकतिया अप्पटिकूलं काये उद्धुमातकसञ्ञा संखित्तेन नव सञ्ञा इमे पटिकूला धम्मा चेसो आयस्मा पटिकूलतो अजिगुच्छितो कायगतासतिया भावनानुयोगमनुयुत्तो विहरति, न हि तस्स जिगुच्छप्पहाय चित्तं पटिकूलति.
कथं ¶ अप्पटिकूलेसु धम्मेसु पटिकूलसञ्ञी विहरतीति? कायो सब्बलोकस्स अप्पटिकूलो तं सो आयस्मा असुभसञ्ञाय विहरति. एवं अप्पटिकूलेसु धम्मेसु पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च अप्पटिकूलेसु च अप्पटिकूलसञ्ञी विहरतीति अपि सब्बोयं लोकस्स यमिदं मुण्डो पत्तपाणी कुलेसु पिण्डाय विचरति, तेन च सो आयस्मा सुवण्णदुब्बण्णेन अप्पटिकूलसञ्ञी चित्तेन च कायेन निब्बिदासहगतेन अप्पटिकूलसञ्ञी, एवं पटिकूलेसु अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? पटिकूलेसु च धम्मेसु सुभसञ्ञिनो इत्थिरूपे पटिकूलेसु च जिगुच्छिनो विनीलकविपुब्बके तत्थ सो आयस्मा पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु धम्मेसु तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति सतो च सम्पजानो च? अप्पटिकूलेसु च धम्मेसु सुभसञ्ञिनो इत्थिरूपे पटिकूलेसु च जिगुच्छिनो विनीलकविपुब्बके तदुभयं अभिनिवज्जयित्वा ‘नेतं मम’‘नेसोहमस्मि’‘नेसो मे’ अत्ताति विहरति. एवं ¶ तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति सतो सम्पजानो.
अपरो परियायो. तेधातुको लोकसन्निवासो सब्बबालपुथुज्जनानं अप्पटिकूलसञ्ञा. तत्थ च आयस्मा सारिपुत्तो अप्पटिकूलसञ्ञी विहरति. एवं अप्पटिकूलेसु धम्मेसु पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु धम्मेसु अप्पटिकूलसञ्ञी विहरति? पटिकूलसञ्ञिनो सब्बसेक्खा इध का तेधातुके सब्बलोके. तत्थ कतमो भूमिप्पत्तो समाधिफले सच्छिकतो अप्पटिकूलसञ्ञी विहरति ¶ ? किं कारणं? न हि तं अत्थि यस्स लोकस्स पहानाय पटिकूलसञ्ञी उप्पादेय्य.
कथं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु पटिकूलसञ्ञी विहरति? तेधातुके लोकसन्निवासे याव कामलोकभूमता हि रागानं वीतरागानं पटिकूलसमता रूपारूपधातुं अप्पटिकूलसमता. तत्थ च आयस्मा सारिपुत्तो पटिकूलसञ्ञी विहरति. एवं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु पटिकूलसञ्ञी विहरति.
कथं ¶ पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? यं किञ्चि परतो दुरुत्तानं दुरागतानं वचनपथानं तं वचनं अप्पटिकूलं यावता वाचसो अप्पतिरूपा तथा जनस्स अप्पटिकूलसञ्ञा. तत्थ आयस्मा सारिपुत्तो अभिञ्ञाय सच्छिकतो अप्पटिकूलसञ्ञी विहरति, एवं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति.
९८. कथं ¶ पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु तदुभयं अभिनिवज्जयित्वा उपेक्खको च विहरति सतो च सम्पजानो? यञ्च नेसं समनुपस्सति ये धम्मा दुच्चरिता, ते धम्मा अप्पटिकूला. तत्थ आयस्मा सारिपुत्तो इति पटिसञ्चिक्खति ये धम्मा दुच्चरिता, ते धम्मा अनिट्ठविपाका. ये धम्मा सुचरिता, ते आचयगामिनो. सो च सुचरितं आचयगामिनिं करित्वा दुच्चरितं अनिट्ठविपाकं करित्वा तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति.
अथ पटिकूलेसु च धम्मेसु अप्पटिकूलेसु च पटिकूलसञ्ञी विहरति. तण्हा पटिकूलधम्मा किं कारणं? तण्हावसेन हि सत्ता द्वीहि धम्मेहि सत्ता, कबळीकारे आहारे रसतण्हाय सत्ता, फस्से सुखसञ्ञाय सत्ता. तत्थायस्मा सारिपुत्तो कबळीकारे च आहारे पटिकूलसञ्ञी विहरति, फस्से च दुक्खसञ्ञी विहरति. एवं पटिकूलेसु च अप्पटिकूलेसु च पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च धम्मेसु अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? तण्हाक्खयं अनुत्तरं निब्बानं तथा बालपुथुज्जनानं पटिकूलसञ्ञा पहतसञ्ञा च. तत्थायस्मतो ¶ सारिपुत्तस्स अप्पटिकूलसञ्ञा अब्यापादसञ्ञा च सामं पञ्ञाय पस्सित्वा एवं पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? ततिये ¶ च निब्बाने पटिकूलसञ्ञिनो यसेन च कित्तिनि च अप्पटिकूलसञ्ञिनो. तत्थायस्मा सारिपुत्तो अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं सम्मापञ्ञाय पटिजानन्तो पटिकूलञ्च अप्पटिकूलञ्च धम्मं तदुभयं अभिनिवज्जयित्वा अप्पटिकूलसञ्ञी विहरति.
कथं ¶ पटिकूलं अप्पटिकूलञ्च धम्मं तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति? सतो च सम्पजानो च, यञ्च समनुपस्सति अनुनयो अप्पटिकूलो धम्मो पटिघो च पटिकूलो धम्मो, तत्थायस्मा सारिपुत्तो अनुनयस्स पटिघप्पहीनत्ता उपेक्खको विहरति सतो सम्पजानो च. यञ्चस्स समनुपस्सति अयं पञ्चविधा अनुत्तरा इन्द्रियभावना. अयं सुत्तनिद्देसो.
९९. तत्थ कतमो देसनाहारो? इमम्हि सुत्ते किं देसितब्बं? तत्थ वुच्चते, इमम्हि सुत्ते दिट्ठधम्मसुखविहारो देसितो, तथा विमुत्तं चित्तं पच्चवेक्खणा च अधिपञ्ञाधम्मं देसितं.
तत्थ कतमो विचयो? ये काये कायानुपस्सिनो विहरन्ति, तेसं चित्तं अनुनयप्पटिघेन न विहरति अनुनयप्पटिघेन चाभिरममानस्स चित्तं समग्गतं भविस्सतीति भावनाय बलमेतं, अयं विचयो हारो.
तत्थ कतमो युत्तिहारो? कायभावनाय च चित्तभावनाय च न किञ्चि सब्रह्मचारी अतिमञ्ञिस्सतीति. अत्थि एसा युत्ति, अयं युत्तिहारो.
तत्थ कतमो पदट्ठानो हारो? कायभावनाय ¶ पठमस्स सति उपट्ठानस्स पदट्ठानं. या पथवीसमचित्तता, सा अनिच्चानुपस्सनाय पदट्ठानं.
तत्थ कतमो लक्खणो? यं पथवीसमेन चेतसा विहरति अत्तानुपस्सी पथवीसमेन गिही ¶ विहरति. को अत्थो पथवीसमेनाति? यथा ये च सेलोपमताय अकम्मयुत्ता एवमेव पथवीसमो अयं हिरियताय. अयं लक्खणो.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि ब्याकरणे को तस्स आयस्मतो अधिप्पायो? ये केचि अरहन्ता इन्द्रियभावनं आकङ्खियन्ति, ते पथवीसमतं उप्पादयिस्सन्तीति. अयं अधिप्पायो.
तत्थ कतमो आवट्टोति? नत्थि आवट्टस्स भूमि.
तत्थ ¶ कतमो विभत्ति? यो कायानुपस्सी विहरति, सो पथवीसमचित्ततं पटिलभिस्सतीति न एकंसेन. किं कारणं? ये खण्डकादिछिन्नकादिनो, न ते पथवीसमचित्ततं पटिलभन्ति. सब्बा कायगतासति सेक्खभावनाय निब्बानं फलं, अयं विभत्ति.
तत्थ कतमो परिवत्तनो हारो? ये कायानुपस्सिनो विहरिस्सन्ति, तेसंयेव कायपच्चया उप्पज्जेय्य आसवा विघातपरिळाहा, अयं परिवत्तनो हारो.
तत्थ कतमो ओतरणो? पञ्चक्खन्धा [सत्तेसु च पञ्चक्खन्धा (पी.)] अवितिण्णा [अवतिण्णा (पी.)] बावीसतिन्द्रियानि, तथा यं मनिन्द्रियं, तं मनोधातु मनायतनञ्च. यं समाधिन्द्रियं, तं धम्मधातु धम्मायतनञ्च. अयं ओतरणो हारो.
तत्थ ¶ कतमो सोधनो हारो? ये च मनसा चत्तारो भावेतब्बा, ते सब्बे भाविता यं तं मनेन पहीने पत्तब्बतं सब्बत्थ एतस्स च अत्थाय आरम्भो, सो अत्थो सुद्धो. अयं सोधनो हारो.
तत्थ कतमो अधिट्ठानो? अयं समाधि एकत्तताय पञ्ञत्तो, छ काया एकत्तताय पञ्ञत्ता. पञ्चिन्द्रियानि रूपीनि रूपकायो. छ वेदनाकाया वेदनाकायो. छ सञ्ञाकाया सञ्ञाकायो. छ चेतनाकाया चेतनाकायो. छ विञ्ञाणकाया विञ्ञाणकायो. सब्बेपि एते धम्मा धम्मकायोतियेव सङ्खं गच्छन्ति. अयं अधिट्ठानो.
परिक्खारोति ¶ समापत्तिकोसल्लञ्च वीथिकोसल्लञ्च [धीतिकोसल्लञ्च (पी.)] हेतु. यञ्च गोचरकोसल्लं यञ्च कल्लं तं कोसल्लं पच्चयो. वोदानकोसल्लं हेतु, कल्लं पच्चयो. सुखं हेतु, अब्यापज्जं पच्चयो. अयं परिक्खारो.
तत्थ कतमो समारोपनोति? यथा पथवी सुचिम्पि निक्खीपन्ते असुचिम्पि निक्खित्ते तादिसेयेव एवं कायो मनापिकेहिपि फस्सेहि अमनापिकेहिपि फस्सेहि तादिसोयेव पटिघसम्फस्सेन वा सुखाय वेदनाय तादिसं यो चित्तं. इदं सुत्तं विभत्तं सओपम्मं उग्घटितञ्ञुस्स पुग्गलस्स विभागेन. तत्थ समारोपनाय अवकासो नत्थि.
१००. तत्थ ¶ कतमं सुत्तं संकिलेसभागियं? यतो च कुसलेहि धम्मेहि न विरोधति, न वड्ढति, इमं आदीनवं भगवा देसेति, तस्मा छन्नं विवरेय्य, विवटं नातिवस्सति, ततो आदीनवतो विवरेय्याति तं ¶ तीहि धम्मेहि नाभिधंसिताति असुभसञ्ञाय रागेन नाभिधंसियति. मेत्ताय दोसेन नाभिधंसियति. विपस्सना मोहेन नाभिधंसियति. एवञ्चस्स यो यो धम्मो पटिपक्खो तम्हि तम्हि धम्मे परिपूरिस्सति. यो तस्स धम्मस्स अकुसलो धम्मो पटिपक्खो, तेन नाधिवासियति.
अपरो परियायो. ये इमे धम्मा अत्तना न सक्कोति वुट्ठानं, ते एते धम्मा देसिता. छन्नमतिवस्सतीति तेहि वितक्कं येन च सक्का पुन देसितं चित्तं विभावेतुं परियोदापेतुं विवेकनिन्नस्स विवेकपोणस्स विवेकपब्भारस्स वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जति कुसलेसु धम्मेसु, सेय्यथापि नाम उप्पलं वा कुमुदं वा पदुमं वा उदके सुक्कपक्खे चन्दो यावरत्ति यावदिवसो आगच्छति, तस्स वुद्धियेव पाटिकङ्खितब्बा, न परिहानि, एवंविधं तं चित्तं नाभिधंसियति. अपरोपेत्थ यो अकूटो असठो अमायावी उजु पुरिसो यथाभूतं अत्तानं आविकरोति. तत्थ यो छादेति तस्स अकुसला धम्मा चित्तं अनुधावन्ति. छन्नमतिवस्सतीति यो पन होति असठो अकूटो अमायावी उजु पुरिसो यथाभूतं अत्तानं आविकरोति. तस्स चित्तं अकुसलेहि धम्मेहि न विद्धंसियति, अयं सुत्तत्थो.
१०१. तत्थ कतमा देसना? इध देसिता दस अकुसलकम्मपथा अधिवस्सनताय दस कुसलकम्मपथा अनधिवस्सनताय अकुसलेहि न ¶ विसुज्झति. यथा वुत्तं भगवता ‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ती’’ति.
तत्थ ¶ कतमो विचयो? यस्सेवं चित्तं अधिवासियति, तस्स बुज्झितस्स यं भवेय्य कूटेय्य, तं आनन्तरियेनपि सत्थरि वा गुणानुकम्पनताय, अयं विचयो.
तत्थ कतमा युत्तीति? एवं अनधिवसियन्तं चित्तं वुट्ठाति. वुट्ठितं पतिट्ठहति कुसलेसु धम्मेसूति अत्थि एसा युत्ति.
पदट्ठानन्ति ¶ छन्नमतिवस्सतीति छन्नं असंवरानं पदट्ठानं, विवटं नातिवस्सतीति अछन्नं संवरणानं. तस्मा छन्नं विवरेय्य विवटं नातिवस्सतीति देसनाय पदट्ठानं.
लक्खणोति छन्नमतिवस्सतीति ये केचि विचित्तेन छन्नेन एकलक्खणा धम्मा सब्बे ते अविद्धंसियन्ति. तस्मा छन्नं विवरेय्य. विवटं नातिवस्सतीति ये केचि तेन अच्छन्नेन एकलक्खणा धम्मा सब्बे ते नातिवस्सन्तीति लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? येसं केसञ्चि चित्तं अकुसला धम्मा अधिपटिदेसिता ते यथाधम्मं पटिकरिस्सन्तीति अयं तत्थ भगवतो अधिप्पायो. अयं चतुब्यूहो हारो.
आवट्टोति ¶ यं छन्नं तं दुविधं कम्पमानं समुच्छितब्बो. आनन्तरियसमाधीनं. तत्थ पस्सद्धियञ्च मानो आसवे वड्ढेति, अस्सद्धियेन च पमादं गच्छति, पमादेन ओनमति, उन्नळभावं गच्छति. वुत्तं चेतं भगवता ‘‘उन्नळानं पमत्तानं तेसं वड्ढन्ति आसवा’’ति चत्तारि तानि उपादानानि, यानि चत्तारि उपादानानि, ते पञ्चुपादानक्खन्धा भवन्ति. इमानि सच्चानि दुक्खञ्च समुदयो च. तस्मा छन्नं विवरेय्याति येन हेतुना, ते आसवा वड्ढन्ति. तेसं पहीनत्ता आसवा पहीयन्ते. तत्थ अप्पमादेन अस्सद्धियं पहीयति उद्धच्चकुक्कुच्चप्पहानेन ओळारिकता तस्स द्वे धम्मा न समथो च भावना च पारिपूरिं गच्छन्ति. यो तेसं आसवानं खयो, अयं निरोधो. इमानि चत्तारि सच्चानि, अयं आवट्टो.
तत्थ कतमो विभत्ति हारो? छन्नमतिवस्सतीति न एकंसो. किं कारणं? यस्स अस्सा निवत्तना यथापि सेक्खानं. यथावुत्तं भगवता –
‘‘किञ्चापि ¶ सेक्खो पकरेय्य पापं, कायेन वाचाय उद चेतसा वा;
अभब्बो हि तस्स परिगुहनाय, अभब्बता दिट्ठपदस्स होती’’ति.
किञ्चापि ¶ तेसं निवारणं चित्तं होति. अपि तु अप्पच्चया समाये च ते निद्दिसितब्बा, अयं विभत्तिहारो.
तत्थ कतमो परिवत्तनो हारो. छन्नमतिवस्सतीति यस्स ये धम्मा सब्बं अनविवटं अतिवस्सियति, विवटं नातिवस्सति, अवगुणन्तं नातिवस्सति. अयं परिवत्तनो हारो.
तत्थ कतमो वेवचनो हारो. छन्नन्ति आवुतं निवुतं पिहितं पटिकुज्जितं सञ्छन्नं परोधं, विवटं नातिवस्सतीति यस्स ते धम्मा पब्बज्जिता ¶ विनोदं नाधिवस्सिता वन्तिकताति, अयं वेवचनो हारो.
तत्थ कतमो पञ्ञत्ति हारो. छन्नमतिवस्सतीति किलेसभागियपञ्ञत्तं विवटं नातिवस्सतीति सधम्मकिच्चं यं पटिपदा पञ्ञत्तिया पञ्ञत्तं, तस्मा हि छन्नं विवरेय्याति अनुसासनपञ्ञत्तिया पञ्ञत्तं, विवटं नातिवस्सतीति निद्धानपञ्ञत्तिया पञ्ञत्तं, अयं पञ्ञत्ति हारो.
तत्थ कतमो ओतरणो हारो? छन्नमतिवस्सतीति तयो किलेसा रागो दोसो मोहो, ते खन्धेसु सङ्खारक्खन्धो…पे… ते पुरा यथा निद्दिट्ठं खन्धधातुआयतनेसु, अयं ओतरणो हारो.
तत्थ कतमो सोधनो हारो? येनारम्भेन इदं सुत्तं भासति सो आरम्भो नियुत्तो.
अधिट्ठानोति छन्नमतिवस्सतीति एकत्तताय पञ्ञत्तं. किंकारणं? इदं हि अतिवस्सतीति इमस्स च अतिवस्सति एवञ्च अतिवस्सतीति अयं वेमत्तताय या सुणसाधारणेहि लक्खणेहि पञ्ञापियति, सा एकत्तपञ्ञत्ति.
तत्थ कतमो परिक्खारो? यञ्च तं अतिवस्सियन्ति, तस्स द्वे हेतू द्वे पच्चया अकुसलपसुतेव ¶ वाचकत्ताभिरति च. इमे द्वे अयोनिसोमनसिकारो च कुसला धम्मा वोपसग्गा च, इमे द्वे पच्चया.
तत्थ कतमो समारोपनो? छन्नमतिवस्सतीति वेमति पस्सतीति छन्नं यं परिग्गहितुं यं अदेसितुं अप्पस्सुतं यं कथंकथा विभूतेन ¶ अकुसलमूलेन यं तण्हाय च ते वड्ढति दोसाति सन्नित्वा ते अप्पसक्खयेन सङ्खारा. सङ्खारपच्चया विञ्ञाणं याव जरामरणं, अयं समारोपनो ¶ . यं पुन तथा देसना, तस्सेव अकुसला धम्मा वुद्धिं विरूळ्हिं वेपुल्लतमापज्जति तस्स सङ्खारा निरोधा, अयं समारोपनो.
१०२. चत्तारो पुग्गला [पस्स अ. नि. ४.८५] तमो तमपरायनोति…पे… तत्थ कतमो वुच्चते तमो नाम? यो तमो अन्धकारो, यथा वुत्तं भगवता ‘‘यथा अन्धकारे तस्मिं भयानके सकम्पिधातुपुरिसो न पस्सति, एवमेव अञ्ञाणतो तमोपनन्धकारो पापकसकम्मसविपाकं न सद्धो होति. इति एवं लक्खणता अञ्ञाणं तमो अविज्जा मोहो, येन सत्ता यथाभूतं नप्पजानन्ति, इति वुच्चति तमोति. सो तिण्णं चक्खूनं तमो मंसचक्खुनो दिब्बचक्खुनो पञ्ञाचक्खुनो, इमेसं चक्खूनं इध तमो निद्दिसियति अञ्ञाणन्ति. तत्थ कतमं अञ्ञाणं अदस्सनं? अथ निस्सये यं पुब्बन्ते अञ्ञाणं अपरन्ते अञ्ञाणं पुब्बन्तापरन्ते अञ्ञाणं हेतुम्हि अञ्ञाणं पच्चयम्हि अञ्ञाणं तस्स अञ्ञाणिनो समाधिभूतस्स एसो निस्सन्दो. यं न जानाति इदं सेवितब्बं इदं न मनसिकातब्बन्ति. सो तेन तमेन निद्दिसियति तमोपि यथा वुच्चति. मूळ्होति एवं चेतना. तेन तमेन सो पुग्गलो वुच्चति. तमोति ¶ सो तेन तमेन असमूहतेन असमुच्छिन्नेन तप्परमो भवति तप्परायनो, अयं वुच्चति पुग्गलो तमो तमपरायनोति. परायनोयेव धम्मो मनसिकातब्बो सो तमो दहति अञ्ञचित्तं उपट्ठपेति. ते चस्स धम्मा निज्झानक्खमन्ति. सो सुतमयाय पञ्ञाय समनुपस्सति.
तत्थ कतमो तमो जोतिपरायनो? सो तेन पञ्ञावसेन इरियति एवं तस्सेव इरियन्तस्स परायनो भवति. अयं वुच्चते पुग्गलो तमो जोतिपरायनो.
तत्थ कतमो पुग्गलो जोति जोतिपरायनो [जोतिपरायनो (पी.)]? तत्थ वुच्चति जोति नाम यं तस्स चे तमस्स पटिपक्खेन ये च धम्मे अन्तमसो ञाणालोको, सो सुणधम्मो पुग्गलो तमो जोतिपरायनो, तत्थ वुच्चते, योयं पुग्गलो तमो जोतिपरायनो, सो यदि तथारूपं कल्याणमित्तं पटिलभति, यो नं अकुसलतो च निवारेति ¶ भावितकुसलताव भावी नियोजेतीति ¶ . एवञ्च सद्धम्मं देसेति. इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा. इमे धम्मा सेवितब्बा, इमे धम्मा न सेवितब्बा. इमे धम्मा भजितब्बा, इमे धम्मा न भजितब्बा. इमे धम्मा उपसम्पज्ज विहातब्बा, इमे धम्मा न उपसम्पज्ज विहातब्बा. इमे धम्मा मनसिकातब्बा, इमे धम्मा न मनसिकातब्बाति. पच्चते सञ्ञाय यथा सञ्ञायति सतिन्द्रियानि, सो एवं पजानाति. इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा. इमे धम्मा सेवितब्बा, इमे ¶ धम्मा न सेवितब्बा. इमे धम्मा भावेतब्बा, इमे धम्मा न भावेतब्बा. इमे धम्मा उपसम्पज्ज विहातब्बा, इमे धम्मा न उपसम्पज्ज विहातब्बा. इमे धम्मा मनसिकातब्बा, इमे धम्मा न मनसिकातब्बाति. सो ते धम्मे सुसुय्यति, सोतं ओदहति, अञ्ञं चित्तं उपट्ठपेति, ते चस्स धम्मा निज्झानक्खमन्ति, सो सुतमयाय पञ्ञाय समन्नागतो सो तेन पच्चयवसेन इरियति एवं तस्सेव इरियन्ति तप्परमो भवति तप्परायनो. अयं वुच्चते पुग्गलो तमो तमपरायनो.
तत्थ कतमो पुग्गलो जोति तमपरायनो? जोति नाम या तस्सेव तमस्स पटिपक्खेन ये धम्मा अन्तमसो ञाणालोको, सो पुन धम्मो. कतमा उच्चते? पञ्ञायतो पण्डितोति वुच्चते, सो एवं पजानाति. इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा. इमे धम्मा सेवितब्बा, इमे धम्मा न सेवितब्बा. इमे धम्मा भावितब्बा, इमे धम्मा न भावितब्बा. इमे धम्मा उपसम्पज्ज विहातब्बा, इमे धम्मा न उपसम्पज्ज विहातब्बा. इमे धम्मा मनसिकातब्बा, इमे धम्मा न मनसिकातब्बा. इध पन पापमित्तसंसेवनो पापमित्तवसानुगो अकुसले धम्मे अभिवड्ढेति, कुसले धम्मे पजहति. सो तेन पमादेन पच्चयसञ्ञा अमनसिकत्वा अस्सतिअसम्पजञ्ञं आसेवति. तया यो पटिपक्खो तमो, सो पवड्ढेति. सो तमाभिभूतो परायनो तमपरमो चेव भवति. अयं ¶ वुच्चति पुग्गलो जोति तमपरायनो.
१०३. तत्थ कतमो पुग्गलो जोति जोतिपरायनो? तत्थ वुच्चते सोयं पुग्गलो कल्याणमित्तस्स सन्निस्सितो भवति सक्का संयोगी कुसलं ¶ गवेसी, सो कल्याणमित्ते उपसङ्कमित्वा परिपुच्छति, परिपञ्हयति? किं कुसलं, किं अकुसलं? किं सावज्जं, किं अनवज्जं? किं सेवितब्बं, किं न सेवितब्बं? किं भावितब्बं, किं न भावितब्बं? किं उपसम्पज्ज विहातब्बं, किं न उपसम्पज्ज विहातब्बं? किं मनसिकातब्बं, किं न मनसिकातब्बं? कथं संकिलेसो होति, कथं वोदानं होति? कथं पवत्ति होति, कथं निवत्ति ¶ होति? कथं बन्धो होति, कथं मोक्खो होति? कथं सक्कायसमुदयो होति, कथं सक्कायनिरोधो होति? सो एत्थ देसितं यथा उपट्ठितं तथा सम्पटिपज्जन्तो सो एवं पजानाति. इमे धम्मा कुसला, इमे धम्मा अकुसला. एवं…पे… याव कथं सक्कायसमुदयो होति, कथं सक्कायनिरोधो होतीति वित्थारेन कातब्बं. सो ते धम्मे अधिपाटिकङ्खाति एवं लक्खणं ञाणं विज्जा आलोकं वड्ढेति. सो पुग्गलो तप्परमो भवति तप्परायनो, अयं वुच्चते पुग्गलो जोति जोतिपरायनो.
तत्थ कतमो पुग्गलो तमो तमपरायनो? यो अकुसलं धम्मं दीपेति. तं भावनाय हीनासु गतीसु उपपत्तिं दस्सेति, तप्परमो भवति तप्परायनो. अयं वुच्चते पुग्गलो तमो तमपरायनो.
तत्थ यो पुग्गलो तमो जोतिपरायनो? सो तमेन अकुसलस्स कम्मस्स विपाकं दस्सेति. तमेति यं चक्खु कल्याणमित्तस्स येन अकुसले धम्मे पजहति, कुसले धम्मे अभिवड्ढति.
तत्थ ¶ यो च पणीतासु गतीसु उपपत्तिं दस्सेति, तप्परमो तेन वुच्चते तमो जोतिपरायनो.
तत्थ यो पुग्गलो जोति तमपरायनो? कुसलस्स कम्मविपाकं दस्सेति. यं चक्खु पापमित्तसंसग्गेन पापमित्तुपसेवेन पापमित्तवसानुगो अकुसलं धम्मं अभिवड्ढति, तं भावनाय हीनासु गतीसु उपपत्तिं दस्सेति. तप्परमो तेन वुच्चते जोति तमपरायनो.
तत्थ यो पुग्गलो जोति जोतिपरायनो सो जोतिता पभाता [जोतितभावताय (पी.)] याव पणीतासु गतीसु उपपत्तिं दस्सेति. तप्परमो तेनाह जोति जोतिपरायनो.
जोतितमपरायनेन ¶ दस अकुसलानं कम्मानं उदयं दस्सेति. तमेन पुग्गलेन अकुसलानं कम्मानं विपाकं दस्सेति. न अकुसलानं धम्मानं विपाकं दस्सेति. तमेन अट्ठ मिच्छत्तानि दस्सेति. जोतिना अट्ठ सम्मत्तानि दस्सेति. जोतिना तमपरायनेन दस अकुसलकम्मपथे दस्सेति. जोतिना पणीतत्तं दस्सेति. तमेन जोतिपरायनेन अतपनीयं धम्मं दस्सेति. जोतिना तमपरायनेन तपनीयं धम्मं दस्सेति. अयं सुत्तत्थो.
१०४. तत्थ ¶ कतमो देसना हारो? इमम्हि सुत्ते किं देसितं? तत्थ वुच्चते इमम्हि सुत्ते कुसलाकुसला धम्मा देसिता. कुसलाकुसलानञ्च धम्मानं विपाको देसितो. हीनप्पणीतानञ्च सत्तानं गति नानाकारणं देसितं. अयं देसना हारो.
तत्थ कतमो विचयो हारो? अकुसलस्स ¶ कम्मस्स यो विपाकं पच्चनुभोति. तत्थ ठितो अकुसले धम्मे उप्पादियति विचयन्तं युज्जति. कुसलस्स कम्मस्स यो विपाकं पच्चनुभोति. तत्थ ठितो कुसले धम्मे उप्पादियति विचयन्तं युज्जति. अयं विचयो युत्ति च.
तत्थ कतमो पदट्ठानो हारो? यो पुग्गलो जोति, सो पच्चवेक्खणाय पदट्ठानं. यो पुग्गलो तमो, सो तमादिन्नं वानुपस्सनाय पदट्ठानन्ति दस्सेति. तमेन जोतिपरायनेन अप्पमादस्स पदट्ठानं दस्सेति, तमो अविज्जाय च दिट्ठिया च पदट्ठानं दस्सेति. जोतिना तमपरायनेन पमादस्स च दिट्ठिया च पदट्ठानं दस्सेति. अयं पदट्ठानो.
तत्थ कतमो लक्खणो हारो? तमेन तमपरायनेन तमोति अविज्जाय निद्दिट्ठाय सब्बकिलेसधम्मा निद्दिट्ठा होन्ति. तमेन जोतिपरायनेन जोतिविज्जाय निद्दिट्ठाय सब्बे बोधिपक्खियधम्मा निद्दिट्ठा होन्ति. जोतितमपरायनेन पमादो निद्दिट्ठो होति. तमेन जोतिपरायनेन अप्पमादो निद्दिट्ठो होति. अयं लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? ये सत्ता नीचकुलिनो, न ते इमं सुत्वा कुसले धम्मे समादाय वत्तिस्सन्ति. ये सत्ता उच्चकुलिनो, ते इमं धम्मदेसनं सुत्वा ¶ भिय्योसो मत्ताय कुसले धम्मे समादाय वत्तिस्सन्तीति. अयं चतुब्यूहो हारो. भूमियं उपदेसो.
तत्थ कतमो आवट्टो हारो? या अविज्जातो पभूति तण्हा, अयं समुदयो. यो तमो तमपरायनो, इदं दुक्खं. इमानि द्वे सच्चानि दुक्खञ्च समुदयो च जोति येन सुत्तेन धम्मेन पञ्ञापियति, सो ¶ धम्मो पञ्ञिन्द्रियस्स पदट्ठानं. तेन अमोहेन तीणि कुसलमूलानि पारिपूरिं गच्छन्ति सग्गस्स पदट्ठानं.
तत्थ कतमा विभत्ति? तमो तमपरायनोति न एकंसेन. किं कारणं? अत्थि तमो च ¶ भवो अपरापरियवेदनीयेन च कुसलेन जोतिना पुग्गलेन सहोपत्तिभावे. अत्थि जोति च भवो अपरापरियवेदनीयेन च अकुसलेन तमेन पुग्गलेन सहोपत्तिभावे परिवत्तना तमेसु पटिपक्खोति जोतिना तमपरायनो.
तत्थ कतमो वेवचनो? यो तमो, सो एवं अत्तब्यापादाय पटिपन्नो, सो अस्सद्धाय बालो अकुसलो अब्यत्तो अनादीनवदस्सी. यो जोति, सो अत्तहिताय पटिपन्नो पण्डितो कुसलो ब्यत्तो आदीनवदस्सी. अयं वेवचनो.
तत्थ कतमा पञ्ञत्ति? सो पुग्गलो विपाकपञ्ञत्तिया पञ्ञापियति, अकुसले परियादिन्नता पञ्ञापियति. जोतिकुसलधम्मुपपत्तिपञ्ञत्तिया पञ्ञापियति कुसलधम्मविपाकपञ्ञत्तिया चाति.
ओतरणोति ये अविज्जापच्चया सङ्खारा यञ्च जरामरणं या च अविज्जा, तं पदट्ठानं, निद्देसेन विज्जुप्पादो अविज्जानिरोधो यो याव जरामरणनिरोधो, इमे द्वे धम्मा सङ्खारक्खन्धपरियापन्ना. धम्मधातु धम्मायतनञ्च पदट्ठानं निद्देसेन धातूसु.
तत्थ कतमो सोधनो? इमस्स सुत्तस्स देसितस्स आरम्भो. अधिट्ठानोति ¶ तमोति भगवा ब्रवीति, न एकं पुग्गलं देसेति. यावता सत्तानं गति, तत्थ ये दुच्चरितधम्मेन उपपन्ना, ते बहुलाधिवचनेन तमो निद्दिसति. या जोति सब्बसत्तेसु कुसलधम्मोपपत्ति सब्बं तं जोतीति अभिलपति अयमेकता पच्चयो योनिसोमनसिकारपञ्ञत्ति चतुन्नं महाभूतानं पुग्गलानं.
तत्थ ¶ कतमो परिक्खारो? अकुसलस्स पापमित्तता पच्चयो, अयोनिसो मनसिकारो हेतु. कुसलस्स कल्याणमित्तता पच्चयो, योनिसो मनसिकारो हेतु.
तत्थ कतमा समारोपनाति? इधेकच्चो नीचे कुले पच्चाजातो होतीति नीचे कुले पच्चाजातो रूपेसु सद्देसु गन्धेसु रसेसु फस्सेसु, सो उपपन्नो सब्बम्हि मानुस्सके उपभोगपरिभोगे. जोति पणीतेसु कुसलेसु उपपन्नो सब्बम्हि मानुस्सके उपभोगपरिभोगे उपपन्नोति.
१०५. तत्थ ¶ कतमं संकिलेसभागियं निब्बेधभागियं च सुत्तं? न तं दळ्हं बन्धनमाहु धीराति गाथा. केन कारणेन तं बन्धनं दळ्हं? चतूहि कारणेहि इस्सरियेन सक्का मोचेतुं धनेन वा अञ्ञेन वा याचनाय वा परायनेन वा. येसु च अयं रागो मणिकुण्डलेसु पुत्तेसु दारेसु च या अपेक्खा, इदमस्स चेतसिकबन्धनं. तं न सक्का इस्सरियेन वा धनेन वा अञ्ञेन वा याचनाय वा परायनेन वा मोचेतुं. न च तत्थ कोचि अत्थि ¶ पाटिभोगो. इमिना बन्धनतो मोचयित्थाति देवो वा मनुस्सो वा तदिदं बन्धनं रागानुसयेन च छसु बाहिरेसु च आयतनेसु बन्धति. रूपेसु रूपतण्हा बन्धति, याव धम्मेसु धम्मतण्हा. यो इध लोके बन्धो परलोकस्मिं बन्धो नीयति. सो बन्धो जायति, बन्धो मीयति. बन्धो अस्मा लोका परं लोकं गच्छति. न सक्का मोचेतुं अञ्ञत्र अरियमग्गेन इमञ्च बन्धनं. मरणभावञ्च उपपत्तिभावञ्च भयतो विदित्वा छन्दरागं पजहति. सो इमं छन्दरागं पजहित्वा अतिक्कमति. अयञ्च लोको इतो परं दुतियो.
तत्थ यं बन्धनासङ्खारानं पहानं इदं वुच्चति उभयेसु ठानेसु वीरियं, गन्धपरिवातो [गन्थपरिवसो (पी.) गन्थपरिवुतो (क.)] सुमुनि नोपलिम्पति. तथेव परिग्गहेसु पुत्तेसु दारेसु च अवूळ्हो सल्लोति तस्सेव तण्हाय पहानं दस्सेति. अयं तण्हामूलस्स पहाना वरे [अहनावरे (पी.), अहनावरो (क.)] अप्पमत्तोति कामो पमादवत्तति पहानाय नेक्खम्माभिरतो अप्पमादविहारी भवति. तस्स आसयं पहानाय नेव इमं लोकं आसीसति न परलोकं. न इधलोकं निस्सितं, पियरूपं सातरूपं आकङ्खति. नापि परलोकं निस्सितं पियरूपं सातरूपं ¶ आकङ्खति, तेन वुच्चते ‘‘नासीसते लोकमिमं परं लोकञ्चा’’ति. यं तस्स पहानं तं छेदनं अट्ठकवग्गियेसु मुनि निद्दिट्ठो. सो इध विरोधो अट्ठकवग्गियेसु नासीसनं इध अनाथा. तथायं तण्हाय तस्स परिग्गहस्स वत्थुकामस्स ¶ एकगाथाय एते सब्बे कामा दस्सिता. तेन भगवा देसेति ‘‘एतम्पि छेत्वान परिब्बजन्ति अनपेक्खिनो सब्बकामे पहाया’’ति. इमिस्सा गाथाय द्विधा निद्देसो संसन्दननिद्देसो च समयनिद्देसो च, यथा अयं गाथा संकिलेसभागियञ्च निब्बेधभागियञ्च, एवं ताय गाथाय संकिलेसभागियञ्च निब्बेधभागियञ्च विसज्जना. एवं गाथा सब्बगाथासु ब्याकरणेसु वा निद्दिट्ठं सुत्तं.
१०६. तत्थ कतमा देसना? इमं सुत्तं केनाधिप्पायेन देसितं. ये रागचरिता सत्ता, ते कामे पजहिस्सन्तीति अयं तत्थ भगवतो अधिप्पायो.
तत्थ कतमो विचयो? यस्स दसवत्थुका किलेसा उत्तिण्णा वन्ता विदिता. कतमे दसविधाति ¶ , किलेसकामा च ओरम्भागियउद्धम्भागिया च संयोजना दसवत्थुकानि आयतनानि, अयं विचयो.
तत्थ कतमा युत्ति? ये सारत्ता ते गाळ्हबन्धनेन बन्धन्ति अत्थि एसा युत्ति.
तत्थ कतमो पदट्ठानो? सारत्तो मणिकुण्डलेसु ममंकारस्स पदट्ठानं. अपेक्खाति अतीतवत्थुस्स सरागस्स पदट्ठानं. एतम्पि छेत्वाति भावनाय पदट्ठानं.
तत्थ कतमो लक्खणो? सारत्तचित्तो मणिकुण्डलेसु यो अहंकारे विसत्तो ममंकारे विसत्तो, यो पुत्तदारे सारत्तो. खेत्तवत्थुस्मिं सारत्तो. अयं ¶ लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इध सुत्ते भगवतो को अधिप्पायो. ये निब्बानेन छन्दिका भविस्सन्ति, ते पुत्तदारे तण्हं पजहिस्सन्ति. अयं तत्थ भगवतो अधिप्पायो. इमानि चत्तारि सच्चानि.
तत्थ कतमो आवट्टो? या पुत्तदारे तण्हा, अयं समुदयो. ये उपादिन्नक्खन्धा, ते ये च बाहिरेसु रूपेसु रूपपरिग्गहो, इदं दुक्खं, यं ¶ तत्थ छेदनीयं, अयं निरोधो. येन भिज्जति, अयं मग्गो. विभत्तीति नत्थि विभत्तिया भूमि, परिवत्तनोति पटिपक्खो निद्दिट्ठो.
तत्थ कतमो वेवचनो? निद्दिट्ठो वेवचनो. तत्थ कतमो ओतरणो? अत्थि तण्हा एको सत्तो ओतिण्णो तप्पच्चया विञ्ञाणं याव जरामरणं. या तत्थ वेदना, अयं अविज्जा विज्जुप्पादा अविज्जानिरोधो याव जरामरणनिरोधो.
तत्थ कतमो सोधनो? सुद्धो गाथाय आरम्भो. तत्थ कतमो अधिट्ठानो? न तं दळ्हं बन्धनमाहु धीराति एकत्तताय पञ्ञत्ता, न वेमत्तताय. चत्तारो रागा कामरागो रूपरागो भवरागो दिट्ठिरागो चाति एकत्तताय पञ्ञत्ता.
तत्थ कतमो परिक्खारो? येसं रागो मणिकुण्डलेसु तस्स सुभसञ्ञा हेतु, अनुब्यञ्जनसो ¶ च निमित्तग्गाहिता पच्चयो. याय ते छिन्नानि तस्स असुभसञ्ञा हेतु, निमित्तग्गहणअनुब्यञ्जनग्गहणविनोदनं पच्चयो.
तत्थ ¶ कतमो समारोपनो? सारत्तो मणिकुण्डलेसु सम्मूळ्हविधो दुट्ठातिपि एतम्पि [एवम्पि (पी. क.)] छेत्वान परिब्बजन्तीति तं परिञ्ञातत्थं परिवज्जितत्थं पजहिता, अयं समारोपनो.
१०७. यं चेतसिकं यं पकप्पितं वित्थारेन पच्चयो, यं वा चेतसिकं कायिकं चेतसिकं कम्मं. किंकारणा? चेतसिका हि चेतना मनोकम्माति वुच्चते, सा चेतनाकम्मं, यं चेतसिकं इमं कायिकञ्च वाचसिकञ्च इमानि तीणि कम्मानि निद्दिट्ठानि. कायकम्मं वचीकम्मञ्च तानि कुसलानि पियं कायेन च वाचाय च आरभति परामसति, अयं वुच्चति सीलब्बतपरामासो. सङ्कप्पना ते तिविधा सङ्खारा पुञ्ञमया अपुञ्ञमया आनेञ्जमया, तप्पच्चया विञ्ञाणं ते आरम्मणमेतं होति विञ्ञाणस्स ठितिया. या सुभसञ्ञा सुखसञ्ञा अत्तसञ्ञा च. इदं चेतसिकं. यं रूपूपगं विञ्ञाणं तिट्ठति रूपारम्मणं रूपपतिट्ठितं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लतं गच्छति, अयं सङ्कप्पना, इति यं विञ्ञाणट्ठितीसु ¶ ठितं पठमाभिनिब्बत्तिआरम्मणवसेन उपादानं, इदं वुच्चति चेतसिकन्ति.
तत्थ ठितस्स अरूपस्स या निकन्ति अज्झोसानं, इदम्पि सकम्पितं मनापिकेसु रूपेसु पियरूपसातरूपेसु आभोगो, इदं चेतसिकं. यं चेतेति सत्तेसु [सत्तसु (पी.)] मनापिकेसु अभिज्झाकायगन्थो पटिघानुसयेसु ब्यापादकायगन्थो सब्बे चत्तारो गन्था, अयं ¶ पञ्चसु कामगुणेसु पठमाभिनिपातो चित्तस्स या चेतना यस्स तत्थ अस्सादानुपस्सिस्स अनेका पापका अकुसला धम्मा चित्तं अरूपवतियो होन्ति. पुग्गलो रागानुबन्धिभूतो तेहि किलेसकामेहि यथा कामकरणीयो, अयं वुच्चते कामेसु पकप्पना. एवं सब्बे चत्तारो ओघा. यं तेहि कामेहि संयुत्तो विहरति भावितो अज्झोसन्नो, अयं चेतना. यस्स तथायं अवीतरागस्स अधिगतपेमस्स तस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा दुक्खानुपरिवत्तितं विञ्ञाणं होति सरितस्स वयधम्मसमुप्पादो चित्तं परियादियति, इदं वुच्चति पकप्पितन्ति.
एकमेकस्स चेतेति च पकप्पेति च विञ्ञाणस्स ठिति या होति, सा च ठिति द्विधा आरम्मणट्ठिति च आहारट्ठिति च. तत्थ या आरम्मणट्ठिति, अयं नामरूपस्स पच्चयो ¶ . या आहारट्ठिति या पुनब्भवाभिनिब्बत्तिका ठिति या च पोनोभविका ठिति, अयं वुच्चति आरम्मणं. तं होति विञ्ञाणस्स ठितिया तस्स विञ्ञाणपच्चया नामरूपं याव जरामरणञ्च चेतेति, अथ च पुन पत्थयते यतो न पोनोभविका अनागतवत्थुम्हि, अयं पटिपक्खो निद्दिट्ठो. न चेतेति न पत्थयति अथ च दूसेतीति दुविधो निद्देसो. अस्स पुब्बे होति तं चेतसिकं तं पकप्पितं असमूहतं तप्पच्चया, अयं विञ्ञाणस्स ठिति होति.
१०८. अथ ¶ वा तस्स अनुसया आविभवन्ति तप्पच्चया तस्स पुनब्भवो निब्बत्तति. अथ वा नं संकियते अप्पेतु आगारे वा, सुखुमा वा सन्ति वा न संकियते कामे तं एवं निच्चेसुपि आगारेसु जातो होति. तं नयति यं नो कप्पेतुं एवं सङ्खारा चेतिता पकप्पिता च आरम्मणभूता ¶ होन्ति, या च चेतना या च पकप्पना यञ्च वत्थु निब्बत्तं, उभोपि एते आरम्मणं विञ्ञाणस्स तथा चेतनाय च सङ्कप्पनाय च पत्थनाय च भूता सत्ता चेतेति च सङ्कप्पेति च. यं गवेसना न च चेतेति न च सङ्कप्पेति. कतमे च सत्ता भूता? ये च तनुजातअण्डजापि अण्डका अनुभिन्ना संसेदजा न च सम्भिन्ना इमे भूता. कतमे सम्भवेसिनो गब्भगता अण्डगता संसरन्तो इमे न चेतेति न पत्थेति न च सङ्कप्पेति. अनुसये न च पुनब्भवो निब्बत्तीति? ये भूता सत्ता ये सम्भवेसिनो, ते थावरा. ये वा सतो चेतेन्ति पत्थेन्ति च ये थावरा. ते न च चेतेन्ति, न च पत्थेन्ति, न च सङ्कप्पेन्ति, अनुसयेन च संसरन्ति.
अपरो परियायो. ये अरियपुग्गला सेक्खा, तत्थ ते न च चेतेन्ति, न च सङ्कप्पेन्ति, अनुसयेन पुन उप्पज्जन्ति.
अपरो परियायो. सुखुमा पाणा भूमिगता उदकगता चक्खुनो आपाथं नागच्छन्ति, ते न च चेतेन्ति, न च सङ्कप्पेन्ति, अनुसयेन च संसरन्ति.
अपरो परियायो. बाहिका सब्बे भिक्खू अभिमानिका, ते न च चेतेन्ति, न च पत्थयन्ति, अनुसयेन च संसरन्ति, न च चेतेन्ति, न च सङ्कप्पेन्ति, न च अनुसेन्ति. आरम्मणम्पेतं ¶ न होति विञ्ञाणस्स ठितिया.
न च चेतेतीति परियुट्ठानसमुग्घातं दस्सेति. न च अनुसेतीति अनुसयसमुग्घातं दस्सेति ¶ . न च चेतेतीति ओळारिकानं किलेसानं पहानं दस्सेति. न च अनुसेतीति सुखुमानं किलेसानं पहानं दस्सेति. न च चेतेतीति येन भूमि च न च पत्थयन्तीति सकदागामी अनागामी, न च अनुसेतीति अरहं, न च चेतेतीति सीलक्खन्धस्स पटिपक्खेन पहानं दस्सेति, न च पत्थयतीति समाधिक्खन्धस्स पटिपक्खेन पहानं दस्सेति, न च अनुसयतीति पञ्ञाक्खन्धस्स पटिपक्खेन पहानं दस्सेति, न च चेतेतीति अपुञ्ञमयानं सङ्खारानं पहानं दस्सेति, न च पत्थयतीति पुञ्ञमयानं सङ्खारानं पहानं दस्सेति, न च अनुसेतीति आनेञ्जमयानं सङ्खारानं पहानं दस्सेति, न च चेतेतीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, न च पत्थयतीति अञ्ञिन्द्रियं, न च अनुसयतीति अञ्ञाताविनो इन्द्रियं. न च चेतेतीति मुदुका इन्द्रियभावना, न च पत्थयतीति ¶ मज्झइन्द्रियभावना, न च अनुसेतीति अधिमत्ता इन्द्रियभावना. अयं सुत्तत्थो.
१०९. तत्थ कतमा देसना? इध सुत्ते चत्तारि सच्चानि देसितानि. यञ्च चेतयितं यञ्च पकप्पितं अत्थि एतं आरम्मणं चित्तं पतिट्ठति विचिनति [विचिनयति (पी. क.)] युज्जति. न च चेतेतीति न च पत्थयतीति अत्थि एवं आरम्मणं अनुसये विञ्ञाणमिति विचिनियति युज्जति न च चेतेति न च पत्थयति. अनुसयप्पहाना विञ्ञाणट्ठितिं न गवेसन्ति, विचियन्तं युज्जति. अयं युत्तिविचयो.
तत्थ कतमो पदट्ठानो? चेतना ¶ परियुट्ठानं चेतनापरियुट्ठानस्स पदट्ठानं. सङ्कप्पनं उपादानस्स पदट्ठानं. अनुसयो परियुट्ठानस्स पदट्ठानं. तेसं छन्दरागविनासाय भावना भवरागस्स पहानं.
तत्थ कतमो लक्खणो? यं चेतसिकन्ति वेदयितं पकप्पितं उग्गहितं विञ्ञातं तब्बिञ्ञाणं आरम्मणम्पि पच्चयोपि.
तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अधिप्पायो? ये पुनब्भवं न इच्छन्ति, ते न चेतयिस्सन्ति न च पत्थयिस्सन्तीति, अयं अधिप्पायो.
आवट्टोति या च चेतना पत्थना च अनुसयो च विञ्ञाणट्ठितिपहाना च, इमानि द्वे सच्चानि. विभत्तीति नत्थि विभत्तिया भूमि. परिवत्तना पन पटिपक्खं सुत्तं.
तत्थ ¶ कतमो वेवचनो? चेतना रूपसञ्चेतना यावधम्मसञ्चेतना. यो अनुसयो, ते सत्त अनुसया.
पञ्ञत्तीति चेतनापरियुट्ठानं पञ्ञत्तिया पञ्ञत्ता. सङ्कप्पनं उपादानपञ्ञत्तिया पञ्ञत्तं. अनुसयो हेतुपञ्ञत्तिया पञ्ञत्तो. विञ्ञाणट्ठिति उपपत्तिहेतुपञ्ञत्तिया पञ्ञत्ता. चेतना सङ्कप्पना अनुसयो समुच्छेदो छन्दरागविनयपञ्ञत्तिया पञ्ञत्तो. पठमे केचि द्वीहि परिवत्तकेहि पटिच्चसमुप्पादो इदप्पच्चयताय मज्झपञ्ञत्ति.
ओतरणोति ¶ द्वीहि परिवत्तकेहि दुक्खञ्च समुदयो च मज्झिमकेहि मग्गो च निरोधो च. सोधनोति सुत्ते सुत्तस्स आरम्भो.
अधिट्ठानोति ¶ यञ्चेतयितं सब्बं अधिट्ठानेन एकत्ताय पञ्ञत्तं. सङ्कप्पितन्ति उपादानेकत्ताय पञ्ञत्तं. विञ्ञाणं एकत्ताय पञ्ञत्तं.
परिक्खारोति सुभञ्च आरम्मणं अयोनिसो मनसिकारो चेतना हेतुपच्चयताय पच्चयो. विञ्ञाणस्स पतिट्ठानो धम्मो आरम्मणपच्चयताय पच्चयो. तस्स मनसिकारो हेतुपच्चयताय पच्चयो.
तत्थ कतमो समारोपनो? इदं सुत्तं सञ्ञितं तत्थ चेतेति विसज्जना इति निद्दिसितब्बा. तस्स दिट्ठिया विञ्ञाणपच्चया नामरूपं याव जरामरणं, अयं समारोपनो. आरम्मणमेतं न होति विञ्ञाणस्स ठितिया, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा याव जरामरणनिरोधो.
११०. तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं? अयं लोको [पस्स उदा. ३० उदाने] सन्तापजातो याव ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खमाहंसु. संकिलेसभागियं उपधिं हि पटिच्च दुक्खमिदं सम्भोति, या ता पन तण्हा पहीयन्ति, भवं नाभिनन्दतीति निब्बेधस्स निब्बुतस्स [निच्चुतस्स (पी. क.)] भिक्खुनो अनुपादाय पुनब्भवो न होति. उपच्चगा सब्बभवानि तादीति असेक्खभागियं.
तत्थ सन्तापजातोति रागजो सन्तापो दोसजो मोहजोति. तेसं सत्तानं ठानं दस्सेति ¶ . लोको सन्तापजातोति फस्सो तिविधो सुखवेदनीयो दुक्खवेदनीयो अदुक्खमसुखवेदनीयो. तत्थ सुखवेदनीयो फस्सो रागसन्तापो, दुक्खवेदनीयो दोससन्तापो, अदुक्खमसुखवेदनीयो मोहसन्तापो. यथा ¶ च भगवा आह पठमकस्स वलाहकस्स गोमग्गे [कोमग्गे (पी. क.) पस्स अ. नि. ३.३५] येहि गहपतिपुत्त रागजेहि दोसजेहि मोहजेहि सन्तापेहि दुक्खं सुपति, ते मम सन्तापा न सन्ति.
रोगं ¶ वदति अत्ततोति तेहि सन्तापेहि सन्तापितो तिविधं विपल्लासं पटिलभति सञ्ञाविपल्लासं चित्तविपल्लासं दिट्ठिविपल्लासं. तत्थ असुभे सुभन्ति सञ्ञाविपल्लासो. दुक्खे सुखन्ति चित्तविपल्लासो. अनिच्चे निच्चन्ति अनत्तनि अत्ताति दिट्ठिविपल्लासो.
यथा चित्तस्स विपल्लासो सञ्ञादिट्ठिते तिविधा वितक्का – चित्तवितक्को विपल्लासो सञ्ञावितक्को विपल्लासो दिट्ठिवितक्को विपल्लासोपि. तत्थ अविज्जा विपल्लासो गोचरा गतिपतेय्यभूमि, यथा हि तं सञ्जानाति यथा विजानाति यथा सञ्जानाति च विजानाति च. यथा खन्ति चेतेति इमे चत्तारो विपल्लासा सत्ता येहि चतुब्बिधं अत्तभाववत्थुं रोगभूतं गण्डभूतं ‘‘अत्ता’’ति वदन्ति. रोगं वदति अत्ततोति अयं आवट्टो. येन येन हि मञ्ञति ततो तं होति अञ्ञथाति सुभन्ति मञ्ञति न तथा होति. एवं सुखन्ति निच्चं अत्ताति सो अञ्ञथा भवमेव सन्तं अनागतं भवं पत्थयति, तेन वुच्चति ‘‘भवरागो’’ति. भवमेवाभिनन्दति, यं अभिनन्दति, तं दुक्खन्ति पञ्चक्खन्धे निद्दिसियति. यञ्च तप्पच्चया सोकपरिदेवदुक्खं तस्स हि भावेस्सति. एत्तावता संकिलेसो होति. पहानत्थं खो पन ब्रह्मचरियं ¶ वुस्सति. तिण्णं सन्तापानं छन्दरागविनयो होति.
उपधिं हि पटिच्च दुक्खमिदं भवतीति ये भवमेवाभिनन्दन्ति यस्स भावेस्सति, तं दुक्खं तस्स दुक्खस्स पहानमाह. सब्बसो उपादानञ्च यं नत्थि दुक्खस्स सम्भवोति चत्तारो विपल्लासा यथा निद्दिट्ठउपादानमाह. तस्स पठमो विपल्लासो कामुपादानं, दुतियं दिट्ठुपादानं, ततियं सीलब्बतुपादानं, चतुत्थं अत्तवादुपादानं, तेसं यो खयो नत्थि दुक्खस्स सम्भवो उपधि निदानं दुक्खनिरोधमाह. एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो विभवतण्हा न होति. विभवं नाभिनन्दतीति दस्सनभूमिं मन्तेति सब्बसो तण्हक्खयं निब्बानन्ति द्वे विमुत्तियो कथेति रागविरागञ्च अविज्जाविरागञ्च. तस्स भिक्खुनोति अनुपादिसेसनिब्बानधातुं मन्तेति. अयं सुत्तस्स अत्थनिद्देसो.
१११. तत्थ ¶ कतमो विचयो? यस्स यत्थ परिळाहेति तस्स परिडय्हन्तस्स सो यथाभूतं नत्थि निब्बिन्दति च, अयं विचयो च युत्ति च. पदट्ठानो ¶ रागजो परिळाहो सुखिन्द्रियस्स दोमनस्सिन्द्रियस्स च पदट्ठानं. दोसजो परिळाहो सुखिन्द्रियस्स दोमनस्सिन्द्रियस्स च पदट्ठानं. मोहजो परिळाहो उपेक्खिन्द्रियस्स दोमनस्सिन्द्रियस्स च पदट्ठानं.
तत्थ कतमो लक्खणो हारो? फस्सपरेतो वेदनापरेतो सञ्ञापरेतोपि सङ्खारपरेतोपि येन येन मञ्ञति यदि सुभनिमित्तेन यदि सुखनिमित्तेन यदि निच्चनिमित्तेन यदि अत्तनिमित्तेन असुभे सुभन्ति मञ्ञति, एवं सब्बं रागजे परिळाहे वुत्ते चत्तारो परिळाहा वुत्ता भवन्ति. रागजो दोसजो मोहजो दिट्ठिजो ¶ च रागं वदामीति अत्ततो वदति. सब्बानि पन्नरस पदानि अनिच्चं दुक्खन्ति.
तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अधिप्पायो? ये परिळाहेन न अच्छन्ति ते भवं नाभिनन्दन्ति. ये भवं नाभिनन्दन्ति, ते परिनिब्बायिस्सन्ति. अयं अधिप्पायो.
तत्थ कतमो आवट्टो? संकिलेसभागियेन दुक्खञ्च समुदयञ्च निद्दिसति. निब्बेधभागियेन मग्गञ्च निरोधञ्च.
तत्थ कतमा विभत्ति? सन्तापजातो रोगजातो रोगं वदति अत्ततो तं न एकंसेन होति अमनसिकारा सन्तापजातो खो न च रोगं अत्ततो वदति.
तत्थ कतमो परिवत्तनो? पक्खपटिपक्खनिदस्सनत्थं भूमि परिवत्तनाय.
तत्थ कतमो वेवचनो हारो? रोगञ्च अत्ततो वदति सल्लं अत्ततो वदति. पन्नरस पदानि सब्बानि वत्तब्बानि.
तत्थ कतमा पञ्ञत्ति? सन्तापजातोति दोमनस्सपदट्ठानं. सब्बे वचनपञ्ञत्तिया पञ्ञपेति. रोगं वदति अत्ततो विपल्लासो संकिलेसपञ्ञत्तिया पञ्ञपेति. यं नाभिनन्दति, तं ¶ दुक्खन्ति विपल्लासनिक्खेपपञ्ञत्तिया पञ्ञत्ता. ते अकतसत्ता लोका मज्झेन वेमत्तताय पञ्ञत्ता.
तत्थ कतमो ओतरणो? सन्तापजातोति तीणि अकुसलमूलानि, ते सङ्खारा सङ्खारक्खन्धपरियापन्ना, धातूसु धम्मधातु, आयतनेसु ¶ धम्मायतनं. इन्द्रियेसु इत्थिन्द्रियं पुरिसिन्द्रियञ्च पदट्ठानं.
तत्थ ¶ कतमो सोधनो? सुद्धो सुत्तस्स आरम्भो.
तत्थ कतमो अधिट्ठानो हारो? परिळाहोति ये सत्ता लोका एकत्तपञ्ञत्तिया पञ्ञत्ता, ते अकतसत्ता लोका मज्झेन वेमत्तताय पञ्ञत्ता.
तत्थ कतमो परिक्खारो? सन्तापजातोति अयोनिसो मनसिकारो हेतु, विपल्लासञ्च पच्चयो. तत्थ द्वीहि धम्मेहि अत्ता अभिनिविट्ठा चित्तञ्च चेतसिकञ्च धम्मे उभयानि तस्स विपरीतेन परामसतो. अपरो परियायो, चेतसिकेहि धम्मेहि अत्तसञ्ञा अनत्तसञ्ञा समुग्घातेति. अपरो परियायो. अनिच्चसञ्ञा चेतसिकेसु धम्मेसु, न तु अत्तसञ्ञा. इदं वुच्चति चित्तन्ति वा मनोति वा विञ्ञाणन्ति वा इदं दीघरत्तं अब्भुग्गतं एतं मम, एसोहमस्मि, एसो मे अत्ताति. तत्थ चेतसिका धम्मानुपस्सना एसापि धम्मसञ्ञा. तस्स को हेतु, को पच्चयो? अहंकारो हेतु, ममंकारो पच्चयो.
तत्थ कतमो समारोपनो? अयं लोको सन्तापजातोति अकुसलं मन्तेति विञ्ञाणं नामरूपस्स पच्चयो याव जरामरणन्ति, अयं समारोपनो.
११२. एवमेतं यथाभूतं, सम्मप्पञ्ञाय पस्सति अकुसलमूलानं पहानं. तत्थ अविज्जानिरोधो अविज्जानिरोधा याव जरामरणनिरोधो, अयं समारोपनो.
चत्तारो ¶ पुग्गला [पस्स अ. नि. ४.५] – अनुसोतगामी पटिसोतगामी ठितत्तो, तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणोति.
तत्थ यो अनुसोतगामी अयं कामे सेवति. पापञ्च कम्मं करोति याव कामे पटिसेवति ¶ . इदं लोभो अकुसलमूलं, सो येव तण्हा, सो तेहि कामेहि वुय्हति अनुसोतगामीति वुच्चति. यो पुग्गलो ताहि गमितो तप्पच्चया तस्स हेतु अकुसलकम्मं करोति कायेन च वाचाय च, अयं वुच्चति पापकम्मं करोतीति. तस्स तीणि सोतानि सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो. इमेहि तीहि सोतेहि ¶ तिविधधातुयं उप्पज्जति कामधातुयं रूपधातुयं अरूपधातुयं. तेन पटिपक्खेन यो कामे न पटिसेवति. यो सीलवतं न परामसति. यो सक्कायदिट्ठीनं पहानाय कामेसु यथाभूतं आदीनवं पस्सति. येन च ते धम्मे पटिसेवति. यञ्च तप्पच्चया तिट्ठति ब्राह्मणोति अरहं किर. तत्थ अरहं तस्स पारङ्गतो होति, पारङ्गतस्स थले तिट्ठति सोपादिसेसा निब्बानधातु. अनुसोतगामिनीति दस्सनप्पहातब्बानं संयोजनानं अप्पहानमाह. पटिसोतगामिनीति फले दिट्ठेकट्ठानञ्च किलेसानं पहानमाह, ठितत्तेन पञ्चन्नं ओरम्भागियानं संयोजनानं पहानमाह. तत्थ अनुसोतगामिना मग्गरूपिमाह. पटिसोतगामिना ठितत्तेन च मग्गमितिमाह. पारङ्गतेन सावका असेक्खा ¶ च सम्मासम्बुद्धा च वुत्ता. अनुसोतगामिना सक्कायसमुदयगामिनिं पटिपदमाह. पटिसोतगामिना ठितत्तेन सक्कायनिरोधगामिनिं पटिपदमाह. पारङ्गतेन दस असेक्खा अरहन्ता धम्मा वुत्ता. अयं सुत्तत्थो.
११३. तत्थ कतमा देसना? इमस्मिं हि सुत्ते चत्तारि अरियसच्चानि देसितानि. तेधातुकलोकसमतिक्कमनञ्च.
तत्थ कतमो विचयो हारो? यो कामे पटिसेवति पापं [पापकं (पी.)] करेय्याति यो च कामे न पटिसेवति सो पापकम्मं न करेय्याति यो च इमेहि द्वीहि भूमीहि उत्तिण्णो पारङ्गतोति या वीमंसा अयं विचयो.
युत्तीति युज्जति सुत्तेसु, नायुज्जतीति या वीमंसाय, अयं युत्ति. पदट्ठानोति अनुसोतगामिना सत्तन्नं संयोजनानं पदट्ठानं. अकुसलस्स किरिया अकुसलस्स मूलानं पदट्ठानं. पटिसोतगामिना यथाभूतदस्सनस्स पदट्ठानं. ठितत्तेन असंहारियाय [असहारियाय (पी.)] पदट्ठानं. पारङ्गतोति कदाचि भूमिया पदट्ठानं.
तत्थ कतमो लक्खणो हारो? यो अनुसोतं गच्छति तण्हावसेन. सब्बेसम्पि किलेसानं वसेन गच्छति. यो पटिसोतं वायमति. तण्हाय सब्बेसम्पि सो किलेसानं वायमति ¶ पटिसोतं. यो ¶ अत्तना ठितो कायेनपि सो ठितो वाचाचित्तेनपि सो ठितो. अयं लक्खणो हारो.
तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अधिप्पायो? ये अनुसोतगामिनिया पटिपदाय नाभिरमिस्सन्ति, ते पटिसोतं वायमिस्सन्तीति याव कदाचि भूमियं, अयं अधिप्पायो. आवट्टोति ¶ इध सुत्ते चत्तारि सुत्तानि देसितानि.
तत्थ कतमो विभत्ति हारो? यो कामे पटिसेवति पापञ्च कम्मं करोति. सो अनुसोतगामीति न एकंसेन सोतापन्नोपि कामे पटिसेवति. तं भागियञ्च पापकम्मं करोति. किञ्चापि सेक्खोपि करेय्य पापं यथा सुत्ते निद्दिट्ठो न च सो अनुसोतगामी, इदं विभज्जब्याकरणीयं. न च कामे पटिसेवति न च पापकम्मं करोति पटिसोतगामी न च एकंसेन सब्बे बाहिरको कामेसु वीतरागो न च कामे पटिसेवति, तेन च पापकम्मं करोति अनुसोतगामी पटिसोतगामी, अयं विभत्ति.
तत्थ कतमो परिवत्तनो हारो? निद्दिट्ठो पटिपक्खो. वेवचनोति कामेसु वत्थुकामापि किलेसकामापि रूपसद्दगन्धरसफस्सपुत्तदारदासकम्मकरपोरिसञ्च परिग्गहा.
पञ्ञत्तीति सब्बे पुथुज्जना एकत्ताय पञ्ञत्ता. अनुसोतगामीति किलेससमुदाचारपञ्ञत्तिया पञ्ञत्ता. ये पन सेक्खा पुग्गला, ते निब्बानपञ्ञत्तिया [निट्ठानपञ्ञत्तिया (क.)] पञ्ञत्ता. ये पन अनागामी, ते असंहारिय पञ्ञत्तिया पञ्ञत्ता, अयं पञ्ञत्ति.
ओतरणोति यो अनुसोतगामी, सो दुक्खं. ये तस्स धम्मा, ते दुक्खस्स समुदयो. यं रूपं, अयं रूपक्खन्धो, एवं पञ्चपि खन्धा पटिच्चसमुप्पादो, ते किलेसा सङ्खारक्खन्धपरियापन्ना धम्मायतनं धम्मधातु इन्द्रियेसु च पञ्ञत्ता.
सोधनोति येनारम्भेन इदं सुत्तं देसितं, सो आरम्भो सब्बो सुद्धो.
अधिट्ठानोति ¶ ¶ पटिसोतगामिना सब्बे सोतापन्ना एकत्तेन वा निद्दिट्ठा रागानुसयपटिसोतगामिनो सेक्खाव मग्गो च सेक्खो च पुग्गलो ठितत्तोति.
वीतरागो ¶ एकत्ताय पञ्ञत्तो. पारङ्गतोति सब्बे अरहन्तो सब्बे पच्चेकबुद्धा सम्मासम्बुद्धा च एकत्ताय पञ्ञत्ता.
परिक्खारोति अनुसोतगामिनो पापमित्तपच्चयो कामपरियुट्ठानं हेतु. पटिसोतगामिनो द्वे हेतू द्वे पच्चया च याव सम्मादिट्ठिया उप्पादायदिट्ठि [उपादायदिट्ठि (पी.)], तस्स पटिलद्धमग्गो हेतु आरम्भो पच्चयो कायिको चेतसिकस्स कोट्ठासो च. समारोपनोति विभत्ति इदं सुत्तं नत्थि समारोपनाय भूमि.
११४. पञ्चानिसंसा सोतानुगतानं धम्मानं [पस्स अ. नि. ४.१९१] याव दिट्ठिया सुप्पटिविद्धानं सुत्तं वित्थारेन कातब्बं. युञ्जतो घटेन्तस्स वायमतो गिलानो मरणकाले देवभूतो पच्चेकबोधिं पापुणाति. सोतानुगताति सद्धम्मस्सवनेन कतं होति. न च अधिपञ्ञाधम्मविपस्सनाय तस्स चित्तं तसितं होति, न च अनिब्बिद्धत्तं, इदं च सुत्तं पञ्चन्नं पुग्गलानं देसितं, सद्धानुसारिनो मुदिन्द्रियस्स तिक्खिन्द्रियस्स च धम्मानुसारिनो तिक्खिन्द्रियस्स मुदिन्द्रियस्स च. यो पन मोहचरितो पुग्गलो न सक्कोति युञ्जितुं घटितुं वायमितुं यथाभूतं यथासमाधिका विमुत्ति तं खणं तं लयं तं मुहुत्तं फलं दस्सेति. साधु परिहायति परो तं दुय्हति, नो तु सुखअविपाकिनी भवति ¶ . तस्स दिट्ठे येव च धम्मे उपपज्जअपरापरियवेदनीयं. तत्थ यो पुग्गलो धम्मानुसारी तस्स यदि सोतानुगता धम्मा होन्ति सो युञ्जन्तो पापुणाति. यो धम्मानुसारी मुदिन्द्रियो, सो गिलानो पापुणाति. यो सद्धानुसारी तिक्खिन्द्रियो, सो मरणकालसमये पापुणाति. यो मुदिन्द्रियो, सो देवभूतो पापुणाति. यदा देवभूतो न पापुणाति, न सो तेनेव धम्मरागेन ताय धम्मनन्दिया पच्चेकबोधिं पापुणाति. यो सोतानुगतेसु युञ्जति घटेति वायमति, सो पुब्बापन्नेन विसेसं सञ्जानाति, सञ्जानन्तो पापुणाति. सचे पन गिलानस्स मनसिकारो होति, तत्थ युञ्जन्तो पापुणाति. सचे पनस्स मरणकाले संविग्गो होति, तत्थ ¶ युञ्जन्तो पापुणाति. सचे पन न कत्थचि [कत्थ (पी. क.), तत्थ (क.)] संवेगो होति, तस्स देवभूतस्स सुखिनो धम्मभूता पादा एवं अविलपति. सो एवं जानाति ‘‘अयं सो धम्मविनयो यत्थ मयं पुब्बे मनुस्सभूता ब्रह्मचरियं चरिम्हा’’ति. अथ देवभूतो पापुणाति. दिब्बेसु वा पञ्चसु कामगुणेसु अज्झोसितो होति पमादविहारी, सो तेन कुसलमूलेन पच्चेकबोधिं पापुणाति.
या परतोघोसेन वचसा सुपरिचिता, अयं सुतमयी पञ्ञा. ये पन धम्मा होन्ति मनसा अनुपेक्खिता, अयं चिन्तामयी पञ्ञा. यं दिट्ठिया सुप्पटिविद्धा, अयं भावनामयी पञ्ञा ¶ . यं सोतानुगता वचसा परिचिता होन्ति, सो च दिट्ठे येव धम्मे परिनिब्बायी, अयं अरहं पुग्गलो. यो उपपज्जति देवभूतो पापुणाति, तत्थ च परिनिब्बायति, अयं अनागामी. यो तेन कुसलमूलेन पच्चेकबोधिं पापुणाति, अयं पुब्बयोगसम्भारसम्भूतो पुग्गलो.
सोतानुगता ¶ धम्माति पठमं विमुत्तायतनं, वचसा परिचिताति दुतियं ततियञ्च विमुत्तायतनं, मनसा अनुपेक्खिताति चतुत्थं विमुत्तायतनं दिट्ठिया सुप्पटिविद्धाति पञ्चमं विमुत्तायतनं.
सोतानुगताय विमुत्तिया वचसा या वाचा सुप्पटिविद्धा अनुपुब्बधम्मस्स सोतेन सुत्वा सीलक्खन्धे परिपूरेति, मनसा अनुपेक्खिता समाधिक्खन्धं परिपूरेति, दिट्ठिया सुप्पटिविद्धा पञ्ञाक्खन्धं परिपूरेति.
सोतानुगता धम्मा बहुस्सुता होन्तीति वित्थारेन कातब्बं. इदं पठमं सद्धापदानं मनसा अनुपेक्खिताति पटिसल्लानबहुलो विहरति, वित्थारेन कातब्बं. इदं दुतियं सद्धापदानं दिट्ठिया सुप्पटिविद्धाति अनासवा चेतोविमुत्तिया नापरं इत्थत्तायाति पजानातीति. इदं ततियं सद्धापदानं.
सोतानुगता धम्माति सेक्खं सत्था दस्सेति. मनसा अनुपेक्खिताति अरहत्तं सत्था दस्सेति. दिट्ठिया सुप्पटिविद्धाति तथागतं अरहन्तं सम्मासम्बुद्धं सत्था दस्सेति.
सोतानुगता ¶ धम्माति कामानं निस्सरणं दस्सेति. मनसा अनुपेक्खिताति रूपधातुया निस्सरणं दस्सेति. दिट्ठिया सुप्पटिविद्धाति तेधातुकानं निस्सरणं दस्सेति. अयं सुत्तत्थो.
११५. तत्थ कतमो देसनाहारो? इमम्हि सुत्ते तयो एसना देसिता सोतानुगतेहि धम्मेहि वचसा परिचितेहि कामेसनाय समथमग्गो. दिट्ठिया सुप्पटिविद्धेहि ब्रह्मचरियेसनाय समथमग्गो.
विचयोति यथा सुत्तं मनसिकरोन्तो विचिनन्तो सुतमयिपञ्ञं पटिलभति. यथा च सो ¶ मनसिकरोतीति यथा सुतधम्मा तदा चिन्तामयिपञ्ञं पटिलभति. यथा दिट्ठेव ¶ धम्मे मनसिकरोति तदा भावनामयिपञ्ञं पटिलभति. अयं विचयो.
सुतेन सुतमयिपञ्ञं पटिलभति. चिन्ताय चिन्तामयिपञ्ञं भावनाय भावनामयिपञ्ञं पटिलभति. अत्थि एसा युत्ति.
पदट्ठानोति सोतानुगता धम्माति धम्मस्सवनस्स पदट्ठानं. वचसा परिचिताति युञ्जनाय पदट्ठानं. मनसा अनुपेक्खिताति धम्मानुधम्माय विपस्सनाय पदट्ठानं. दिट्ठिया अनुपेक्खिताति पञ्ञायपि अनुपेक्खिता दिट्ठियापि अनुपेक्खिता.
चतुब्यूहोति इमम्हि सुत्ते भगवतो को अधिप्पायो? ये इमाहि द्वीहि पञ्ञाहि समन्नागता तेहि….
स निब्बुतोति मग्गफलं अनुपादिसेसञ्च निब्बानधातुं मन्तेति, दानेन ओळारिकानं किलेसानं पहानं मन्तेति. सीलेन मज्झिमानं, पञ्ञाय सुखुमकिलेसानं मन्तेति, रागदोसमोहक्खया स निब्बुतोति कता च भूमि.
ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति;
कुसलो च जहाति पापकन्ति मग्गो वुत्तो;
रागदोसमोहक्खया स निब्बुतोति मग्गफलमाह.
ददतो ¶ पुञ्ञं पवड्ढति, संयमतोति तीहि पदेहि लोकिकं कुसलमूलं वुत्तं. रागदोसमोहक्खया स निब्बुतोति लोकुत्तरं कुसलमूलं वुत्तं.
ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयतीति पुथुज्जनभूमिं मन्तेति. कुसलो च जहाति पापकन्ति सेक्खभूमिं मन्तेति. रागदोसमोहक्खया स निब्बुतोति असेक्खभूमि वुत्ता.
ददतो ¶ पुञ्ञं पवड्ढति, संयमतो वेरं न चीयतीति मग्गनिया पटिपदा वुत्ता. कुसलो ¶ च जहाति पापकन्ति सेक्खविमुत्ति. रागदोसमोहक्खया स निब्बुतोति असेक्खविमुत्ति.
ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयतीति दानकथं सीलकथं मग्गकथं लोकिकानं धम्मानं देसनमाह. कुसलो च जहाति पापकन्ति लोके आदीनवानुपस्सना. रागदोसमोहक्खया स निब्बुतोति सामुक्कंसिकाय धम्मदेसनायपि पटिविद्धा.
ददतो पुञ्ञं पवड्ढतीति पाणानं अभयदानेन पाणातिपाता वेरमणिसत्तानं अभयं देति. एवं सब्बानि सिक्खापदानि कातब्बानि. संयमतो वेरं न चीयतीति सीले पतिट्ठाय चित्तं संयमेति, तस्स संयमतो पारिपूरिं गच्छति. रागदोसमोहक्खया स निब्बुतोति द्वे विमुत्तियो. अयं सुत्तनिद्देसो.
११६. तत्थ कतमा देसना? इमम्हि सुत्ते किं देसितं? द्वे सुगतियो देवा च मनुस्सा च, दिब्बा च पञ्चकामगुणा, मानुस्सका च. द्वीहि पदेहि निद्देसो. ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति, कुसलो च जहाति पापकन्ति मग्गो वुत्तो. रागदोसमोहक्खया स निब्बुतोति द्वे निब्बानधातुयो देसिता सोपादिसेसा च अनुपादिसेसा च. अयं देसना.
विचयोति ददतो पुञ्ञं पवड्ढतीति इमिना पठमेन पदेन दानमयिकपुञ्ञकिरियवत्थु वुत्तं. तेनस्स आनन्तरियानं कुसलानं धम्मानं. दुतियेन पदेन… यन्ति, निय्यानिकं सासनन्ति, अयं अधिप्पायो. अस्सवनेन ¶ च अमनसिकारेन च अप्पटिवेधेन च सक्कायसमुदयगामिनी पटिपदा वुत्ता. सवनेन ¶ च मनसिकारेन च पटिवेधेन च सक्कायनिरोधगामिनी पटिपदा वुत्ता. अयं आवट्टो.
विभत्तीति एकंसब्याकरणीयो. नत्थि तत्थ विभत्तिया भूमि. परिवत्तनाति ये पञ्चानिसंसा, ते पञ्चादिना पटिपक्खेन तेनेव दिट्ठेव धम्मे पापुणाति, तं उपपज्जमाना अपरो परियायो.
वेवचनन्ति सोतानुगता धम्माति यं सुत्तं दिट्ठम्पि पञ्ञिन्द्रियं विञ्ञत्तम्पि दिट्ठिया सुप्पटिविद्धम्पि विभावितम्पि.
पञ्ञत्तीति ¶ सोतानुगताधम्माति देसना अविज्जापञ्ञत्तिया पञ्ञत्तं. मनसिकारो पामोज्जपञ्ञत्तिया पञ्ञत्तो, दिट्ठधम्मापि आनिसंसपञ्ञत्तिया पञ्ञत्ता.
ओतरणोति तिस्सो पञ्ञा वचसा परिचितेसु सुतमयीपञ्ञा मनसा अनुपेक्खितेसु चिन्तामयीपञ्ञा दिट्ठिया सुप्पटिविद्धासु भावनामयीपञ्ञा. इमानि अरियसच्चानि इन्द्रियानि विज्जुप्पादा अविज्जानिरोधो पटिच्चसमुप्पादो इन्द्रियेसु तीणि इन्द्रियानि, आयतनेसु धम्मायतनपरियापन्ना धातूसु धम्मधातुपरियापन्नाति. सोधनोति यो आरम्भो सुत्तस्स पवेसो नियुत्तो.
अधिट्ठानोति पञ्चानिसंसाति वेमत्तताय पञ्ञत्ता आनिसंसा सोता अनुगताति वेमत्तताय अरियवोहारो पञ्ञत्तो, धम्मे च सवनन्ति एकत्तताय पञ्ञत्तं.
परिक्खारोति धम्मस्सवनस्स पयिरुपासना पच्चयो, सद्धा हेतु. मनसा अनुपेक्खिताति अत्थप्पटिसंवेदिता पच्चयो, धम्मप्पटिसंवेदिता हेतु, दिट्ठिया सुप्पटिविद्धाति ¶ सद्धम्मस्सवनञ्च मनसिकारो च पच्चयो, सुतमयी चिन्तामयी पञ्ञा हेतु. समारोपनोति विभत्तं सुत्तं अपरो परियायो निब्बत्ति बले नत्थि. तत्थ समारोपनाय भूमि.
११७. तत्थ कतमं वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं? ददतो पुञ्ञं पवड्ढतीति गाथा. ददतोति दानमयिकपुञ्ञकिरियवत्थु वुत्तं. संयमतो वेरं न चीयतीति सीलमयिकपुञ्ञकिरियवत्थु वुत्तं. कुसलो च जहाति पापकन्ति लोभस्स च मोहस्स च ब्यापादस्स च पहानमाह. रागदोसमोहक्खया स निब्बुतोति लोभस्स च मोहस्स च ब्यापादस्स ¶ च छन्दरागविनयमाहाति. ददतो पुञ्ञं पवड्ढतीति गाथा अलोभो कुसलमूलं भवति. संयमतो वेरं न चीयतीति अदोसो कुसलमूलं भवति. संयमतो वेरं न चीयतीति अवेरा असपत्ता अब्यापादताय सदा. कुसलो च जहाति पापकन्ति ञाणुप्पादा अञ्ञाणनिरोधो. चतुत्थपदेन रागदोसमोहक्खयेन रागविरागा चेतोविमुत्तिमोहक्खयेन अविज्जाविरागा पञ्ञाविमुत्ति, अयं विचयो.
युत्तीति दाने ठितो उभयं हि परिपूरेति. मच्छरियञ्च पजहति. पुञ्ञञ्च पवड्ढति. अत्थि एसा युत्ति.
पदट्ठानन्ति ¶ ददतो पुञ्ञं पवड्ढतीति चागाधिट्ठानस्स पदट्ठानं. संयमतो वेरं न चीयतीति पञ्ञाधिट्ठानस्स पदट्ठानं कुसलो च जहाति पापकन्ति सच्चाधिट्ठानस्स पदट्ठानं. रागदोसमोहक्खया स निब्बुतोति उपसमाधिट्ठानस्स पदट्ठानं. अयं पदट्ठानो.
तत्थ ¶ कतमो लक्खणो? ददतो पुञ्ञं पवड्ढति संयमतो वेरं न चीयति. ददतोपि वेरं न करियाति कुसलो च जहाति पापकं रागदोसमोहक्खया स निब्बुतो रूपक्खयापि वेदनक्खयापि, येन रूपेन दिट्ठं, तेन तथागतो पञ्ञपेन्तो पञ्ञपेय्य रूपस्स खया विरागनिरोधाति एवं पञ्चक्खन्धा.
चतुब्यूहो इध भगवतो को अधिप्पायो? ये महाभोगानं पत्थयिस्सन्ति? ते दानं दस्सन्ति परिस्सयपहानाय, ये अवेराभिछन्दका, ते पञ्च वेरानि पजहिस्सन्ति, ये कुसलाभिछन्दका, ते अट्ठङ्गिकं मग्गं भावेस्सन्ति अट्ठन्नं मिच्छत्तानं पहानाय. ये निब्बायितुकामा, ते रागदोसमोहं पजहिस्सन्तीति अयं भगवतो अधिप्पायो.
आवट्टोति यञ्च अददतो मच्छरियं यञ्च असंयमतो वेरं यञ्च अकुसलस्स पापस्स अप्पहानं, अयं दुक्खनिद्देसो न समुदयो. अलोभेन च अदोसेन च अमोहेन च कुसलेन इमानि तीणि कुसलमूलानि. तेसं पच्चयो अट्ठ सम्मत्तानि, अयं मग्गो. तेसं रागदोसमोहानं खया, अयं निरोधो.
विभत्तीति ददतो पुञ्ञं पवड्ढतीति न एकंसेन यो राजदण्डभयेन देति, यो च अकप्पियस्स परिभोगेन सीलवन्तेसु देति, न तस्स पुञ्ञं ¶ पवड्ढतीति सो चेतं दानं अकुसलेन देति, दण्डदानं सत्थदानं अपुञ्ञमयं पवड्ढति, न पुञ्ञं. संयमतो वेरं न चीयतीति न एकंसेन किं कारणं यञ्च यो पदं दिट्ठधम्मिकं पस्सति यदि मम राजानो गहेत्वा हत्थं वा छिन्देय्य…पे… न तेन संयमेन वेरं न करोति. यो तु एवं समादियति पाणातिपातस्स ¶ पापको विपाकोति, दिट्ठे येव धम्मे अभिसम्पराये च एवं सब्बस्स अकुसलस्स हेतुतो आरति. इमिना संयमेन वेरं न चीयति.
परिवत्तनाति ददतो पुञ्ञं पवड्ढतीति अददतो पुञ्ञं न पवड्ढति. यं दानमयं, तं संयमतो वेरं न चीयति, असंयमतो वेरं करीयति. कुसलो च जहाति पापकं अकुसलो न जहाति. रागदोसमोहक्खया सनिब्बुतोति दूतं पेसेत्वा पणीतं पेसेत्वापि न पक्कोसामि, सो ¶ सयमेव पन महाभिक्खुसङ्घपरिवारो अम्हाकं वसनट्ठानं सम्पत्तो अम्हेहि च सन्थागारसाला [सन्धागारसाला (क.)] कारिता, एत्थ मयं दसबलं आनेत्वा मङ्गलं भणापेमाति चिन्तेत्वा उपसङ्कमिंसु. येन सन्थागारं तेनुपसङ्कमिंसूति तं दिवसं किर सन्थागारे चित्तकम्मं निट्ठापेत्वा अट्टका मुत्तमत्ता होन्ति. बुद्धा नाम अरञ्ञज्झासया अरञ्ञारामा अन्तोगामे वसेय्युं वा नो वाति तस्मा भगवतो मनं जानित्वाव पटिजग्गिस्सामाति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु. इदानि पन मनं लभित्वा पटिजग्गितुकामा येन सन्थागारं, तेनुपसङ्कमिंसु. सब्बसन्थरिन्ति यथा सब्बं सन्थतं होति एवं येन भगवा तेनुपसङ्कमिंसूति. एत्थ पन ते मल्लराजानो सन्थागारं पटिजग्गित्वा नगरवीथियोपि सम्मज्जापेत्वा धजे उस्सापेत्वा सुवण्णघटिकदलियो च ठपापेत्वा सकलनगरं दीपमालाहि विप्पकिण्णतारकं विय कत्वा खीरपके [खीरुपके (पी. क.)] दारके खीरं पायेथ, दहरे कुमारे लहुं लहुं भोजापेत्वा सयापेथ, उच्चासद्दं माकरि, अज्ज एकरत्तिं सत्था अन्तोगामेव वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्तीति भेरिं चरापेत्वा सयं दण्डकदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु. भगवन्तं येव पुरक्खत्वाति भगवन्तं पुरतो ¶ कत्वा, तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो अतिविय विरोचति. समन्तपासादिको सुवण्णवण्णो अभिरूपो दस्सनीयो पुरत्थिमकायतो ¶ सुवण्णवण्णा रस्मि उट्ठहित्वा गगनतले असीतिहत्थं ठानं गण्हाति. पच्छिमकायतो दक्खिणहत्थतो वामहत्थतो सुवण्णवण्णा हेट्ठा पादतलेहि पवाळवण्णरस्मि उट्ठहित्वा घनपथवियं असीतिहत्थं ठानं गण्हाति, एवं समन्ता असीतिहत्थमत्तं ठानं छब्बण्णबुद्धरस्मियो विज्जोतमाना वितण्डमाना विधावन्ति, सब्बे दिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय सुवण्णघटतो निक्खन्तसुवण्णरसधाराहि सिञ्चमाना विय पसारितसुवण्णपटपरिक्खित्ता व्विय वेरम्भवातसमुट्ठितकिंसुककिंसुकारकणिकारपुप्फचुण्णसमोकिण्णा विय विप्पकसन्तं असीतिअनुब्यञ्जनब्यामप्पभा द्वत्तिंसवरलक्खणसमुज्जलं सरीरं समुग्गततारकं विय गगनतलं विकसितमिव पदुमवनं सब्बफालिफुल्लो विय योजनसतिको पारिच्छत्तको पटिपाटिया ठपितानं द्वत्तिंसचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं निब्बुतो असेक्खस्स नत्थि निब्बुति.
वेवचनन्ति ददतो पुञ्ञं पवड्ढति, अनुमोदतोपि पुञ्ञं पवड्ढति. चित्तस्स समादहतोपि वेय्यावच्चकिरियायपि पुञ्ञं पवड्ढतीति.
पञ्ञत्तीति ददतो पुञ्ञं पवड्ढति, अलोभस्स पटिनिस्सयघातपञ्ञत्तिया पञ्ञत्तं. संयमतो ¶ वेरं न चीयतीति अदोसस्स पटिनिस्सयघातपञ्ञत्तिया पञ्ञत्तं कुसलो च जहाति पापकन्ति अमोहस्स पटिनिस्सयघातपञ्ञत्तिया पञ्ञत्तं.
ओतरणोति ¶ पञ्चसु इन्द्रियेसु ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति संयमेन सीलक्खन्धो. ओतिण्णो छसु इन्द्रियेसु संवरो, अयं समाधिक्खन्धो, यं कुसलो च जहाति पापकं, अयं पञ्ञाक्खन्धो, रागदोसमोहक्खया स निब्बुतोति विमुत्तिक्खन्धो. धातूसु धम्मधातु, आयतनेसु मनायतनं.
सोधनोति येनारम्भेन इदं सुत्तं देसितं सो आरम्भो सुद्धो.
अधिट्ठानो दानन्ति एकत्तताय पञ्ञत्तं. चागो परिच्चागो धम्मदानं आमिसदानं, अट्ठ दानानि वित्थारेन कातब्बानि, अयं वेमत्तता. न च ददतो ¶ एकत्तपञ्ञत्तिया पञ्ञत्तं. खन्ती अनवज्जन्ति पञ्ञत्तिया पञ्ञत्तं. रागदोसमोहक्खया स निब्बुतोति रोधवीरियपञ्ञत्तिया [योध वीरियपञ्ञत्तिया (पी. क.)] पञ्ञत्ता.
परिक्खारोति दानस्स पामोज्जं पच्चयो, अलोभो हेतु. संयमतो योनिसो मनसिकारो हेतु, परिच्चागो पच्चयो. कुसलो च जहाति पापकन्ति यथाभूतदस्सनं पच्चयो, ञाणप्पटिलाभो हेतु. रागदोसमोहक्खया स निब्बुतोति परतो च घोसो अज्झत्तञ्च योनिसो मनसिकारो मग्गो च हेतु च पच्चयो च.
समारोपनोति ददतो पुञ्ञं पवड्ढतीति गाथा तस्स सीलम्पि वड्ढति. संयमोपि वड्ढति. संयमतो वेरं न चीयतीति. अञ्ञेपि किलेसा न चीयन्ति येपिस्स तप्पच्चया उप्पज्जेय्युं आसवा विघाता, तेपिस्स न उप्पज्जन्ति. रागदोसमोहक्खया स निब्बुतोति रागदोसस्सापि खया रागानुसयस्सपि खया दोसस्स मोहस्सापि स निब्बुतोति सोपादिसेसा निब्बानधातु अनुपादिसेसापि. अयं समारोपनो.
थेरस्स महाकच्चायनस्स पेटकोपदेसे
हारस्स सम्पातभूमि समत्ता.