📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
पाराजिककण्ड-अट्ठकथा (पठमो भागो)
गन्थारम्भकथा
यो ¶ ¶ ¶ कप्पकोटीहिपि अप्पमेय्यं;
कालं करोन्तो अतिदुक्करानि;
खेदं गतो लोकहिताय नाथो;
नमो महाकारुणिकस्स तस्स.
असम्बुधं बुद्धनिसेवितं यं;
भवाभवं गच्छति जीवलोको;
नमो ¶ अविज्जादिकिलेसजाल-
विद्धंसिनो धम्मवरस्स तस्स.
गुणेहि यो सीलसमाधिपञ्ञा-
विमुत्तिञाणप्पभुतीहि युत्तो;
खेत्तं जनानं कुसलत्थिकानं;
तमरियसङ्घं सिरसा नमामि.
इच्चेवमच्चन्तनमस्सनेय्यं;
नमस्समानो रतनत्तयं यं;
पुञ्ञाभिसन्दं विपुलं अलत्थं;
तस्सानुभावेन हतन्तरायो.
यस्मिं ¶ ठिते सासनमट्ठितस्स;
पतिट्ठितं होति सुसण्ठितस्स;
तं वण्णयिस्सं विनयं अमिस्सं;
निस्साय पुब्बाचरियानुभावं.
कामञ्च पुब्बाचरियासभेहि;
ञाणम्बुनिद्धोतमलासवेहि;
विसुद्धविज्जापटिसम्भिदेहि ¶ ;
सद्धम्मसंवण्णनकोविदेहि.
सल्लेखिये नोसुलभूपमेहि;
महाविहारस्स धजूपमेहि;
संवण्णितोयं विनयो नयेहि;
चित्तेहि सम्बुद्धवरन्वयेहि.
संवण्णना सीहळदीपकेन;
वाक्येन एसा पन सङ्खतत्ता;
न ¶ किञ्चि अत्थं अभिसम्भुणाति;
दीपन्तरे भिक्खुजनस्स यस्मा.
तस्मा इमं पाळिनयानुरूपं;
संवण्णनं दानि समारभिस्सं;
अज्झेसनं बुद्धसिरिव्हयस्स;
थेरस्स सम्मा समनुस्सरन्तो.
संवण्णनं तञ्च समारभन्तो;
तस्सा महाअट्ठकथं सरीरं;
कत्वा महापच्चरियं तथेव;
कुरुन्दिनामादिसु विस्सुतासु.
विनिच्छयो अट्ठकथासु वुत्तो;
यो युत्तमत्थं अपरिच्चजन्तो;
ततोपि अन्तोगधथेरवादं;
संवण्णनं सम्म समारभिस्सं.
तं ¶ मे निसामेन्तु पसन्नचित्ता;
थेरा च भिक्खू नवमज्झिमा च;
धम्मप्पदीपस्स तथागतस्स;
सक्कच्च धम्मं पतिमानयन्ता.
बुद्धेन धम्मो विनयो च वुत्तो;
यो तस्स पुत्तेहि तथेव ञातो;
सो येहि तेसं मतिमच्चजन्ता;
यस्मा पुरे अट्ठकथा अकंसु.
तस्मा ¶ हि यं अट्ठकथासु वुत्तं;
तं वज्जयित्वान पमादलेखं;
सब्बम्पि ¶ सिक्खासु सगारवानं;
यस्मा पमाणं इध पण्डितानं.
ततो च भासन्तरमेव हित्वा;
वित्थारमग्गञ्च समासयित्वा;
विनिच्छयं सब्बमसेसयित्वा;
तन्तिक्कमं किञ्चि अवोक्कमित्वा.
सुत्तन्तिकानं वचनानमत्थं;
सुत्तानुरूपं परिदीपयन्ती;
यस्मा अयं हेस्सति वण्णनापि;
सक्कच्च तस्मा अनुसिक्खितब्बाति.
बाहिरनिदानकथा
तत्थ ¶ तं वण्णयिस्सं विनयन्ति वुत्तत्ता विनयो ताव ववत्थपेतब्बो. तेनेतं वुच्चति – ‘‘विनयो नाम इध सकलं विनयपिटकं अधिप्पेत’’न्ति. संवण्णनत्थं पनस्स अयं मातिका –
वुत्तं येन यदा यस्मा, धारितं येन चाभतं;
यत्थप्पतिट्ठितचेतमेतं वत्वा विधिं ततो.
तेनातिआदिपाठस्स, अत्थं नानप्पकारतो;
दस्सयन्तो करिस्सामि, विनयस्सत्थवण्णनन्ति.
तत्थ वुत्तं येन यदा यस्माति इदं ताव वचनं ‘‘तेन समयेन बुद्धो भगवा वेरञ्जायं विहरती’’ति एवमादिवचनं सन्धाय वुत्तं. इदञ्हि बुद्धस्स भगवतो अत्तपच्चक्खवचनं न होति, तस्मा वत्तब्बमेतं ¶ ‘‘इदं वचनं केन वुत्तं, कदा वुत्तं, कस्मा च वुत्त’’न्ति? आयस्मता उपालित्थेरेन वुत्तं, तञ्च पन पठममहासङ्गीतिकाले.
पठममहासङ्गीतिकथा
पठममहासङ्गीति ¶ नाम चेसा किञ्चापि पञ्चसतिकसङ्गीतिक्खन्धके वुत्ता, निदानकोसल्लत्थं पन इधापि इमिना नयेन वेदितब्बा. धम्मचक्कप्पवत्तनञ्हि आदिं कत्वा याव सुभद्दपरिब्बाजकविनयना कतबुद्धकिच्चे कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे विसाखपुण्णमदिवसे पच्चूससमये अनुपादिसेसाय निब्बानधातुया परिनिब्बुते भगवति लोकनाथे, भगवतो परिनिब्बाने सन्निपतितानं सत्तन्नं भिक्खुसतसहस्सानं सङ्घत्थेरो आयस्मा महाकस्सपो सत्ताहपरिनिब्बुते भगवति, सुभद्देन वुड्ढपब्बजितेन ‘‘अलं, आवुसो, मा सोचित्थ, मा परिदेवित्थ, सुमुत्ता मयं तेन महासमणेन; उपद्दुता च होम – ‘इदं वो कप्पति, इदं वो न कप्पती’ति! इदानि पन मयं यं इच्छिस्साम तं करिस्साम, यं न इच्छिस्साम न तं करिस्सामा’’ति (चूळव. ४३७; दी. नि. २.२३२) वुत्तवचनमनुस्सरन्तो ‘‘ठानं खो पनेतं विज्जति यं पापभिक्खू अतीतसत्थुकं पावचनन्ति मञ्ञमाना ¶ पक्खं लभित्वा नचिरस्सेव सद्धम्मं अन्तरधापेय्युं, याव च धम्मविनयो तिट्ठति ताव अनतीतसत्थुकमेव पावचनं होति. वुत्तञ्हेतं भगवता –
‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो ¶ , सो वो ममच्चयेन सत्था’ति (दी. नि. २.२१६).
‘‘यंनूनाहं धम्मञ्च विनयञ्च सङ्गायेय्यं, यथयिदं सासनं अद्धनियं अस्स चिरट्ठितिकं.
यं चाहं भगवता –
‘धारेस्ससि पन मे त्वं, कस्सप, साणानि पंसुकूलानि निब्बसनानी’ति वत्वा चीवरे साधारणपरिभोगेन चेव,
‘अहं, भिक्खवे, यावदे आकङ्खामि विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरामि; कस्सपोपि, भिक्खवे, यावदे आकङ्खति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरती’ति –
एवमादिना ¶ नयेन नवानुपुब्बविहारछळभिञ्ञाप्पभेदे उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेन च अनुग्गहितो, तस्स किमञ्ञं आणण्यं भविस्सति; ननु मं भगवा राजा विय सककवचइस्सरियानुप्पदानेन अत्तनो कुलवंसप्पतिट्ठापकं पुत्तं ‘सद्धम्मवंसप्पतिट्ठापको मे अयं भविस्सती’ति मन्त्वा इमिना असाधारणेन अनुग्गहेन अनुग्गहेसी’’ति चिन्तयन्तो धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसि. यथाह –
‘‘अथ खो आयस्मा महाकस्सपो भिक्खू आमन्तेसि – ‘एकमिदाहं, आवुसो, समयं पावाय कुसिनारं अद्धानमग्गप्पटिपन्नो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेही’’ति (दी. नि. २.२३१) सब्बं सुभद्दकण्डं वित्थारतो वेदितब्बं.
‘‘हन्द मयं, आवुसो, धम्मञ्च विनयञ्च सङ्गायेय्याम. पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; अविनयो दिप्पति, विनयो पटिबाहिय्यति. पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति; अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति (चूळव. ४३७).
भिक्खू आहंसु – ‘‘तेन हि, भन्ते, थेरो भिक्खू उच्चिनतू’’ति. थेरो सकलनवङ्गसत्थुसासनपरियत्तिधरे पुथुज्जन-सोतापन्न-सकदागामि-अनागामि-सुक्खविपस्सकखीणासवभिक्खू अनेकसते अनेकसहस्से च वज्जेत्वा तिपिटकसब्बपरियत्तिप्पभेदधरे पटिसम्भिदाप्पत्ते महानुभावे येभुय्येन भगवता एतदग्गं आरोपिते तेविज्जादिभेदे खीणासवभिक्खूयेव एकूनपञ्चसते परिग्गहेसि. ये सन्धाय इदं वुत्तं – ‘‘अथ खो आयस्मा महाकस्सपो एकेनूनापञ्चअरहन्तसतानि उच्चिनी’’ति (चूळव. ४३७).
किस्स पन थेरो एकेनूनमकासीति? आयस्मतो आनन्दत्थेरस्स ओकासकरणत्थं. तेन हायस्मता सहापि विनापि न सक्का धम्मसङ्गीति कातुं, सो हायस्मा सेक्खो सकरणीयो, तस्मा सहापि न सक्का; यस्मा पनस्स किञ्चि दसबलदेसितं सुत्तगेय्यादिकं भगवतो असम्मुखा पटिग्गहितं नाम नत्थि, तस्मा विनापि न सक्का. यदि एवं सेक्खोपि समानो धम्मसङ्गीतिया बहुकारत्ता थेरेन उच्चिनितब्बो अस्स. अथ कस्मा न उच्चिनितोति ¶ ? परूपवादविवज्जनतो. थेरो हि आयस्मन्ते आनन्दे अतिविय विस्सत्थो अहोसि, तथा हि नं ¶ सिरस्मिं पलितेसु जातेसुपि ‘‘न वायं कुमारको मत्तमञ्ञासी’’ति (सं. नि. २.१५४) कुमारकवादेन ओवदति. सक्यकुलप्पसुतो चायं आयस्मा तथागतस्स भाता चूळपितुपुत्तो. तत्र हि भिक्खू छन्दागमनं विय मञ्ञमाना ‘‘बहू असेक्खपटिसम्भिदाप्पत्ते भिक्खू ठपेत्वा आनन्दं सेक्खपटिसम्भिदाप्पत्तं थेरो उच्चिनी’’ति उपवदेय्युं, तं परूपवादं परिवज्जेन्तो ‘‘आनन्दं विना सङ्गीति ¶ न सक्का कातुं, भिक्खूनंयेव अनुमतिया गहेस्सामी’’ति न उच्चिनि.
अथ सयमेव भिक्खू आनन्दस्सत्थाय थेरं याचिंसु. यथाह –
‘‘भिक्खू आयस्मन्तं महाकस्सपं एतदवोचुं – ‘अयं, भन्ते, आयस्मा आनन्दो किञ्चापि सेक्खो अभब्बो छन्दा दोसा मोहा भया अगतिं गन्तुं, बहु चानेन भगवतो सन्तिके धम्मो च विनयो च परियत्तो; तेन हि, भन्ते, थेरो आयस्मन्तम्पि आनन्दं उच्चिनतू’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तम्पि आनन्दं उच्चिनी’’ति (चूळव. ४३७).
एवं भिक्खूनं अनुमतिया उच्चिनितेन तेनायस्मता सद्धिं पञ्च थेरसतानि अहेसुं.
अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘कत्थ नु खो मयं धम्मञ्च विनयञ्च सङ्गायेय्यामा’’ति. अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘राजगहं खो ¶ महागोचरं पहूतसेनासनं, यंनून मयं राजगहे वस्सं वसन्ता धम्मञ्च विनयञ्च सङ्गायेय्याम, न अञ्ञे भिक्खू राजगहे वस्सं उपगच्छेय्यु’’न्ति. कस्मा पन नेसं एतदहोसि? इदं अम्हाकं थावरकम्मं, कोचि विसभागपुग्गलो सङ्घमज्झं पविसित्वा उक्कोटेय्याति. अथायस्मा महाकस्सपो ञत्तिदुतियेन कम्मेन सावेसि, तं सङ्गीतिक्खन्धके वुत्तनयेनेव ञातब्बं.
अथ तथागतस्स परिनिब्बानतो सत्तसु साधुकीळनदिवसेसु सत्तसु च धातुपूजादिवसेसु वीतिवत्तेसु ‘‘अड्ढमासो अतिक्कन्तो, इदानि गिम्हानं दियड्ढो मासो सेसो, उपकट्ठा वस्सूपनायिका’’ति मन्त्वा महाकस्सपत्थेरो ‘‘राजगहं, आवुसो, गच्छामा’’ति उपड्ढं भिक्खुसङ्घं गहेत्वा एकं मग्गं गतो. अनुरुद्धत्थेरोपि उपड्ढं गहेत्वा एकं मग्गं गतो. आनन्दत्थेरो पन भगवतो पत्तचीवरं गहेत्वा भिक्खुसङ्घपरिवुतो सावत्थिं गन्त्वा राजगहं गन्तुकामो येन सावत्थि तेन चारिकं पक्कामि. आनन्दत्थेरेन गतगतट्ठाने महापरिदेवो अहोसि ¶ – ‘‘भन्ते आनन्द, कुहिं सत्थारं ठपेत्वा आगतोसी’’ति ¶ . अनुपुब्बेन पन सावत्थिं अनुप्पत्ते थेरे भगवतो परिनिब्बानदिवसे विय महापरिदेवो अहोसि.
तत्र सुदं आयस्मा आनन्दो अनिच्चतादिपटिसंयुत्ताय धम्मिया कथाय तं महाजनं सञ्ञापेत्वा जेतवनं पविसित्वा दसबलेन वसितगन्धकुटिया द्वारं विवरित्वा मञ्चपीठं नीहरित्वा पप्फोटेत्वा गन्धकुटिं सम्मज्जित्वा मिलातमालाकचवरं ¶ छड्डेत्वा मञ्चपीठं अतिहरित्वा पुन यथाठाने ठपेत्वा भगवतो ठितकाले करणीयं वत्तं सब्बमकासि. अथ थेरो भगवतो परिनिब्बानतो पभुति ठाननिसज्जबहुलत्ता उस्सन्नधातुकं कायं समस्सासेतुं दुतियदिवसे खीरविरेचनं पिवित्वा विहारेयेव निसीदि. यं सन्धाय सुभेन माणवेन पहितं माणवकं एतदवोच –
‘‘अकालो खो, माणवक, अत्थि मे अज्ज भेसज्जमत्ता पीता, अप्पेव नाम स्वेपि उपसङ्कमेय्यामा’’ति (दी. नि. १.४४७).
दुतियदिवसे चेतकत्थेरेन पच्छासमणेन गन्त्वा सुभेन माणवेन पुट्ठो दीघनिकाये सुभसुत्तंनाम दसमं सुत्तमभासि.
अथ थेरो जेतवनविहारे खण्डफुल्लप्पटिसङ्खरणं कारापेत्वा उपकट्ठाय वस्सूपनायिकाय राजगहं गतो. तथा महाकस्सपत्थेरो अनुरुद्धत्थेरो च सब्बं भिक्खुसङ्घं गहेत्वा राजगहमेव गतो.
तेन खो पन समयेन राजगहे अट्ठारस महाविहारा होन्ति. ते सब्बेपि छड्डितपतितउक्लापा अहेसुं. भगवतो हि परिनिब्बाने सब्बे भिक्खू अत्तनो अत्तनो पत्तचीवरं गहेत्वा विहारे च परिवेणे च छड्डेत्वा अगमंसु. तत्थ थेरा भगवतो वचनपूजनत्थं तित्थियवादपरिमोचनत्थञ्च ‘‘पठमं मासं खण्डफुल्लप्पटिसङ्खरणं करोमा’’ति चिन्तेसुं. तित्थिया हि एवं वदेय्युं – ‘‘समणस्स गोतमस्स सावका सत्थरि ठितेयेव विहारे पटिजग्गिंसु, परिनिब्बुते छड्डेसु’’न्ति. तेसं वादपरिमोचनत्थञ्च चिन्तेसुन्ति वुत्तं होति. वुत्तम्पि ¶ हेतं –
‘‘अथ ¶ खो थेरानं भिक्खूनं एतदहोसि – ‘भगवता खो, आवुसो, खण्डफुल्लप्पटिसङ्खरणं ¶ वण्णितं. हन्द मयं, आवुसो, पठमं मासं खण्डफुल्लप्पटिसङ्खरणं करोम, मज्झिमं मासं सन्निपतित्वा धम्मञ्च विनयञ्च सङ्गायिस्सामा’’ति (चूळव. ४३८).
ते दुतियदिवसे गन्त्वा राजद्वारे अट्ठंसु. अजातसत्तु राजा आगन्त्वा वन्दित्वा ‘‘किं, भन्ते, आगतत्था’’ति अत्तना कत्तब्बकिच्चं पटिपुच्छि. थेरा अट्ठारस महाविहारपटिसङ्खरणत्थाय हत्थकम्मं पटिवेदेसुं. ‘‘साधु, भन्ते’’ति राजा हत्थकम्मकारके मनुस्से अदासि. थेरा पठमं मासं सब्बविहारे पटिसङ्खरापेत्वा रञ्ञो आरोचेसुं – ‘‘निट्ठितं, महाराज, विहारपटिसङ्खरणं. इदानि धम्मविनयसङ्गहं करोमा’’ति. ‘‘साधु, भन्ते, विस्सत्था करोथ. मय्हं आणाचक्कं, तुम्हाकं धम्मचक्कं होतु. आणापेथ, भन्ते, किं करोमी’’ति? ‘‘सङ्गहं करोन्तानं भिक्खूनं सन्निसज्जट्ठानं, महाराजा’’ति. ‘‘कत्थ करोमि, भन्ते’’ति? ‘‘वेभारपब्बतपस्से सत्तपण्णिगुहाद्वारे कातुं युत्तं, महाराजा’’ति. ‘‘साधु, भन्ते’’ति खो राजा अजातसत्तु विस्सकम्मुना निम्मितसदिसं सुविभत्तभित्तित्थम्भसोपानं नानाविधमालाकम्मलतआकम्मविचित्तं अभिभवन्तमिव राजभवनविभूतिं अवहसन्तमिव देवविमानसिरिं सिरिया निकेतमिव एकनिपाततित्थमिव च देवमनुस्सनयनविहङ्गानं लोकरामणेय्यकमिव सम्पिण्डितं दट्ठब्बसारमण्डं मण्डपं कारापेत्वा विविधकुसुमदाम-ओलम्बक-विनिग्गलन्तचारुवितानं ¶ रतनविचित्तमणिकोट्टिमतलमिव च नं नानापुप्फूपहारविचित्तसुपरिनिट्ठितभूमिकम्मं ब्रह्मविमानसदिसं अलङ्करित्वा तस्मिं महामण्डपे पञ्चसतानं भिक्खूनं अनग्घानि पञ्च कप्पियपच्चत्थरणसतानि पञ्ञापेत्वा दक्खिणभागं निस्साय उत्तराभिमुखं थेरासनं मण्डपमज्झे पुरत्थाभिमुखं बुद्धस्स भगवतो आसनारहं धम्मासनं पञ्ञापेत्वा दन्तखचितं बीजनिञ्चेत्थ ठपेत्वा भिक्खुसङ्घस्स आरोचापेसि – ‘‘निट्ठितं, भन्ते, मम किच्च’’न्ति.
तस्मिं खो पन समये एकच्चे भिक्खू आयस्मन्तं आनन्दं सन्धाय एवमाहंसु – ‘‘इमस्मिं भिक्खुसङ्घे एको भिक्खु विस्सगन्धं वायन्तो विचरती’’ति. थेरो तं सुत्वा ‘‘इमस्मिं भिक्खुसङ्घे अञ्ञो विस्सगन्धं वायन्तो ¶ विचरणकभिक्खु नाम नत्थि, अद्धा एते मं सन्धाय वदन्ती’’ति संवेगं आपज्जि. एकच्चे भिक्खू आयस्मन्तं आनन्दं आहंसु – ‘‘स्वे, आवुसो, सन्निपातो त्वञ्च सेक्खो सकरणीयो, तेन ते न युत्तं सन्निपातं गन्तुं, अप्पमत्तो होही’’ति.
अथ खो आयस्मा आनन्दो – ‘‘स्वे सन्निपातो, न खो पन मेतं पतिरूपं य्वाहं सेक्खो ¶ समानो सन्निपातं गच्छेय्य’’न्ति बहुदेव रत्तिं कायगतायसतिया वीतिनामेत्वा रत्तिया पच्चूससमयं चङ्कमा ओरोहित्वा विहारं पविसित्वा ‘‘निपज्जिस्सामी’’ति कायं आवज्जेसि. द्वे पादा भूमितो मुत्ता, अप्पत्तञ्च सीसं बिम्बोहनं, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि. अयञ्हि आयस्मा चङ्कमेन ¶ बहि वीतिनामेत्वा विसेसं निब्बत्तेतुं असक्कोन्तो चिन्तेसि – ‘‘ननु मं भगवा एतदवोच – ‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज; खिप्पं होहिसि अनासवो’ति (दी. नि. २.२०७). बुद्धानञ्च कथादोसो नाम नत्थि. मम अच्चारद्धं वीरियं तेन मे चित्तं उद्धच्चाय संवत्तति. हन्दाहं वीरियसमथं योजेमी’’ति चङ्कमा ओरोहित्वा पादधोवनट्ठाने ठत्वा पादे धोवित्वा विहारं पविसित्वा मञ्चके निसीदित्वा ‘‘थोकं विस्समिस्सामी’’ति कायं मञ्चके उपनामेसि. द्वे पादा भूमितो मुत्ता, सीसञ्च बिम्बोहनं असम्पत्तं. एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुत्तं, चतुइरियापथविरहितं थेरस्स अरहत्तं अहोसि. तेन इमस्मिं सासने अनिपन्नो अनिसिन्नो अट्ठितो अचङ्कमन्तो ‘‘को भिक्खु अरहत्तं पत्तो’’ति वुत्ते ‘‘आनन्दत्थेरो’’ति वत्तुं वट्टति.
अथ खो थेरा भिक्खू दुतियदिवसे कतभत्तकिच्चा पत्तचीवरं पटिसामेत्वा धम्मसभायं सन्निपतिता. आनन्दत्थेरो पन अत्तनो अरहत्तप्पत्तिं ञापेतुकामो भिक्खूहि सद्धिं न गतो. भिक्खू यथावुड्ढं अत्तनो अत्तनो पत्तासने निसीदन्ता आनन्दत्थेरस्स आसनं ठपेत्वा निसिन्ना. तत्थ केहिचि ‘‘एतमासनं कस्सा’’ति वुत्ते ‘‘आनन्दत्थेरस्सा’’ति. ‘‘आनन्दो पन कुहिं गतो’’ति? तस्मिं समये थेरो चिन्तेसि – ‘‘इदानि मय्हं गमनकालो’’ति. ततो अत्तनो आनुभावं ¶ दस्सेन्तो पथवियं निमुज्जित्वा अत्तनो आसनेयेव अत्तानं दस्सेसि. आकासेनागन्त्वा निसीदीतिपि एके.
एवं ¶ निसिन्ने तस्मिं आयस्मन्ते महाकस्सपत्थेरो भिक्खू आमन्तेसि – ‘‘आवुसो, किं पठमं सङ्गायाम, धम्मं वा विनयं वा’’ति? भिक्खू आहंसु – ‘‘भन्ते महाकस्सप, विनयो नाम बुद्धसासनस्स आयु, विनये ठिते सासनं ठितं होति; तस्मा पठमं विनयं सङ्गायामा’’ति,. ‘‘कं धुरं कत्वा’’ति? ‘‘आयस्मन्तं उपालि’’न्ति. ‘‘किं आनन्दो नप्पहोती’’ति? ‘‘नो नप्पहोति; अपि च खो पन सम्मासम्बुद्धो धरमानोयेव विनयपरियत्तिं निस्साय आयस्मन्तं उपालिं एतदग्गे ठपेसि – ‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’ति (अ. नि. १.२१९, २२८). तस्मा उपालित्थेरं ¶ पुच्छित्वा विनयं सङ्गायामा’’ति. ततो थेरो विनयं पुच्छनत्थाय अत्तनाव अत्तानं सम्मन्नि. उपालित्थेरोपि विस्सज्जनत्थाय सम्मन्नि. तत्रायं पाळि –
‘‘अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –
‘‘सुणातु मे, आवुसो, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं उपालिं विनयं पुच्छेय्य’न्ति.
‘‘आयस्मापि उपालि सङ्घं ञापेसि –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति.
एवं अत्तनाव अत्तानं सम्मन्नित्वा आयस्मा उपालि उट्ठायासना एकंसं चीवरं कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि, दन्तखचितं बीजनिं गहेत्वा. ततो आयस्मा महाकस्सपो थेरासने निसीदित्वा आयस्मन्तं उपालिं विनयं पुच्छि – ‘‘पठमं, आवुसो उपालि, पाराजिकं कत्थ पञ्ञत्त’’न्ति ¶ ? ‘‘वेसालियं, भन्ते’’ति. ‘‘कं आरब्भा’’ति? ‘‘सुदिन्नं कलन्दपुत्तं आरब्भा’’ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘मेथुनधम्मे’’ति.
अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं पठमस्स पाराजिकस्स वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, पञ्ञत्तिम्पि पुच्छि, अनुपञ्ञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छि, अनापत्तिम्पि पुच्छि; यथा च पठमस्स तथा दुतियस्स तथा ततियस्स तथा चतुत्थस्स पाराजिकस्स वत्थुम्पि पुच्छि…पे… अनापत्तिम्पि पुच्छि. पुट्ठो पुट्ठो उपालित्थेरो विस्सज्जेसि. ततो ¶ इमानि चत्तारि पाराजिकानि ‘‘पाराजिककण्डं नाम इद’’न्ति सङ्गहं आरोपेत्वा ठपेसुं. तेरस सङ्घादिसेसानि ‘‘तेरसक’’न्ति ठपेसुं. द्वे सिक्खापदानि ‘‘अनियतानी’’ति ठपेसुं. तिंस सिक्खापदानि ‘‘निस्सग्गियपाचित्तियानी’’ति ठपेसुं. द्वेनवुति सिक्खापदानि ‘‘पाचित्तियानी’’ति ठपेसुं. चत्तारि सिक्खापदानि ‘‘पाटिदेसनीयानी’’ति ठपेसुं. पञ्चसत्तति सिक्खापदानि ‘‘सेखियानी’’ति ठपेसुं. सत्त धम्मे ‘‘अधिकरणसमथा’’ति ठपेसुं.
एवं ¶ महाविभङ्गं सङ्गहं आरोपेत्वा भिक्खुनीविभङ्गे अट्ठ सिक्खापदानि ‘‘पाराजिककण्डं नाम इद’’न्ति ठपेसुं. सत्तरस सिक्खापदानि ‘‘सत्तरसक’’न्ति ठपेसुं. तिंस सिक्खापदानि ‘‘निस्सग्गियपाचित्तियानी’’ति ठपेसुं. छसट्ठिसतसिक्खापदानि ‘‘पाचित्तियानी’’ति ठपेसुं. अट्ठ सिक्खापदानि ‘‘पाटिदेसनीयानी’’ति ठपेसुं. पञ्चसत्तति सिक्खापदानि ‘‘सेखियानी’’ति ठपेसुं. सत्त धम्मे ‘‘अधिकरणसमथा’’ति ¶ ठपेसुं. एवं भिक्खुनीविभङ्गं सङ्गहं आरोपेत्वा एतेनेव उपायेन खन्धकपरिवारेपि आरोपेसुं. एवमेतं सउभतोविभङ्गखन्धकपरिवारं विनयपिटकं सङ्गहमारूळ्हं सब्बं महाकस्सपत्थेरो पुच्छि, उपालित्थेरो विस्सज्जेसि. पुच्छाविस्सज्जनपरियोसाने पञ्च अरहन्तसतानि सङ्गहं आरोपितनयेनेव गणसज्झायमकंसु. विनयसङ्गहावसाने उपालित्थेरो दन्तखचितं बीजनिं निक्खिपित्वा धम्मासना ओरोहित्वा वुड्ढे भिक्खू वन्दित्वा अत्तनो पत्तासने निसीदि.
विनयं सङ्गायित्वा धम्मं सङ्गायितुकामो आयस्मा महाकस्सपो भिक्खू पुच्छि – ‘‘धम्मं सङ्गायन्तेहि कं पुग्गलं धुरं कत्वा धम्मो सङ्गायितब्बो’’ति? भिक्खू ‘‘आनन्दत्थेरं धुरं कत्वा’’ति आहंसु.
अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –
‘‘सुणातु मे, आवुसो, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं आनन्दं धम्मं पुच्छेय्य’’न्ति.
अथ खो आयस्मा आनन्दो सङ्घं ञापेसि –
‘‘सुणातु मे, भन्ते, सङ्घो यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन धम्मं पुट्ठो विस्सज्जेय्य’’न्ति.
अथ ¶ खो आयस्मा आनन्दो उट्ठायासना एकंसं चीवरं कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि दन्तखचितं बीजनिं गहेत्वा. अथ महाकस्सपत्थेरो आनन्दत्थेरं धम्मं पुच्छि – ‘‘ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित’’न्ति? ‘‘अन्तरा च, भन्ते, राजगहं ¶ अन्तरा च नाळन्दं राजागारके अम्बलट्ठिकाय’’न्ति. ‘‘कं आरब्भा’’ति? ‘‘सुप्पियञ्च परिब्बाजकं, ब्रह्मदत्तञ्च माणव’’न्ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘वण्णावण्णे’’ति. अथ खो ¶ आयस्मा महाकस्सपो आयस्मन्तं आनन्दं ब्रह्मजालस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, वत्थुम्पि पुच्छि. ‘‘सामञ्ञफलं पनावुसो आनन्द, कत्थ भासित’’न्ति? ‘राजगहे, भन्ते, जीवकम्बवने’’ति. ‘‘केन सद्धि’’न्ति? ‘‘अजातसत्तुना वेदेहिपुत्तेन सद्धि’’न्ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं सामञ्ञफलस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि. एतेनेव उपायेन पञ्च निकाये पुच्छि.
पञ्चनिकाया नाम – दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति. तत्थ खुद्दकनिकायो नाम – चत्तारो निकाये ठपेत्वा, अवसेसं बुद्धवचनं. तत्थ विनयो आयस्मता उपालित्थेरेन विस्सज्जितो, सेसखुद्दकनिकायो चत्तारो च निकाया आनन्दत्थेरेन. तदेतं सब्बम्पि बुद्धवचनं रसवसेन एकविधं, धम्मविनयवसेन दुविधं, पठममज्झिमपच्छिमवसेन तिविधं; तथा पिटकवसेन, निकायवसेन पञ्चविधं, अङ्गवसेन नवविधं, धम्मक्खन्धवसेन चतुरासीतिसहस्सविधन्ति वेदितब्बं.
कथं रसवसेन एकविधं? यञ्हि भगवता अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झित्वा याव अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, एत्थन्तरे पञ्चचत्तालीसवस्सानि देवमनुस्सनागयक्खादयो अनुसासन्तेन पच्चवेक्खन्तेन वा वुत्तं, सब्बं तं एकरसं विमुत्तिरसमेव होति. एवं रसवसेन एकविधं.
कथं ¶ धम्मविनयवसेन दुविधं? सब्बमेव चेतं धम्मो चेव विनयो चाति सङ्ख्यं गच्छति. तत्थ विनयपिटकं विनयो, अवसेसं बुद्धवचनं धम्मो; तेनेवाह – ‘‘यंनून मयं, आवुसो, धम्मञ्च विनयञ्च सङ्गायेय्यामा’’ति. ‘‘अहं ¶ उपालिं विनयं पुच्छेय्यं, आनन्दं धम्मं पुच्छेय्य’’न्ति च एवं धम्मविनयवसेन दुविधं.
कथं पठममज्झिमपच्छिमवसेन तिविधं? सब्बमेव हिदं पठमबुद्धवचनं, मज्झिमबुद्धवचनं, पच्छिमबुद्धवचनन्ति तिप्पभेदं होति. तत्थ –
‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
‘‘गहकारक ¶ दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४);
इदं पठमबुद्धवचनं.
केचि ‘‘यदा हवे पातुभवन्ति धम्मा’’ति खन्धके उदानगाथं आहु. एसा पन पाटिपददिवसे सब्बञ्ञुभावप्पत्तस्स सोमनस्समयञाणेन पच्चयाकारं पच्चवेक्खन्तस्स उप्पन्ना उदानगाथाति वेदितब्बा.
यं पन परिनिब्बानकाले अभासि – ‘‘हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा’’ति (दी. नि. २.२१८) इदं पच्छिमबुद्धवचनं.
उभिन्नमन्तरे यं वुत्तं एतं मज्झिमबुद्धवचनन्ति. एवं पठममज्झिमपच्छिमवसेन तिविधं.
कथं ¶ पिटकवसेन तिविधं? सब्बम्पि हेतं विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तिप्पभेदमेव होति. तत्थ पठमसङ्गीतियं सङ्गीतञ्च असङ्गीतञ्च सब्बम्पि समोधानेत्वा उभयानि पातिमोक्खानि, द्वे विभङ्गानि, द्वावीसति खन्धकानि, सोळसपरिवाराति इदं विनयपिटकं नाम.
ब्रह्मजालादि चतुत्तिंससुत्तसङ्गहो दीघनिकायो, मूलपरियायसुत्तादि दियड्ढसतद्वेसुत्तसङ्गहो मज्झिमनिकायो, ओघतरणसुत्तादि सत्तसुत्तसहस्स सत्तसत द्वासट्ठिसुत्तसङ्गहो संयुत्तनिकायो, चित्तपरियादानसुत्तादि नवसुत्तसहस्स पञ्चसत सत्तपञ्ञाससुत्तसङ्गहो अङ्गुत्तरनिकायो, खुद्दकपाठ-धम्मपद-उदान-इतिवुत्तक-सुत्तनिपात-विमानवत्थु-पेतवत्थु-थेरगाथा-थेरीगाथा-जातकनिद्देस-पटिसम्भिदा-अपदान-बुद्धवंस-चरियापिटकवसेन ¶ पन्नरसप्पभेदो खुद्दकनिकायोति इदं सुत्तन्तपिटकं नाम.
धम्मसङ्गहो, विभङ्गो, धातुकथा, पुग्गलपञ्ञत्ति, कथावत्थु, यमकं, पट्ठानन्ति इदं अभिधम्मपिटकं नाम. तत्थ –
विविधविसेसनयत्ता ¶ , विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो.
विविधा हि एत्थ पञ्चविध पातिमोक्खुद्देस पाराजिकादि सत्तआपत्तिक्खन्धमातिका विभङ्गादिप्पभेदा नया, विसेसभूता च दळ्हीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया ¶ , कायिकवाचसिकअज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति, तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानञ्च विनयनतो ‘‘विनयो’’ति अक्खातो. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –
‘‘विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो’’ति.
इतरं पन –
अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;
सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खातं.
तञ्हि अत्तत्थपरत्थादिभेदे अत्थे सूचेति, सुवुत्ता चेत्थ अत्था वेनेय्यज्झासयानुलोमेन वुत्तत्ता. सवति चेतं अत्थे सस्समिव फलं पसवतीति वुत्तं होति. सूदति चेतं धेनुविय खीरं, पग्घरतीति वुत्तं होति. सुट्ठु च ने तायति रक्खतीति वुत्तं होति. सुत्तसभागञ्चेतं, यथा हि तच्छकानं सुत्तं पमाणं होति; एवमेतम्पि विञ्ञूनं. यथा च सुत्तेन सङ्गहितानि पुप्फानि न विकिरियन्ति न विद्धंसियन्ति; एवमेतेन सङ्गहिता अत्था. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –
‘‘अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;
सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खात’’न्ति.
यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;
वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो.
अयञ्हि ¶ अभिसद्दो वुड्ढिलक्खणपूजितपरिच्छिन्नाधिकेसु दिस्सति. तथाहेस – ‘‘बाळ्हा मे आवुसो दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ती’’तिआदीसु (म. नि. ३.३८९; सं. नि. ५.१९५) वुड्ढियं आगतो. ‘‘या ता रत्तियो अभिञ्ञाता अभिलक्खिता’’तिआदीसु (म. नि. १.४९) लक्खणे. ‘‘राजाभिराजा मनुजिन्दो’’तिआदीसु (म. नि. २.३९९; सु. नि. ५५८) पूजिते. ‘‘पटिबलो विनेतुं अभिधम्मे अभिविनये’’तिआदीसु (महाव. ८५) परिच्छिन्ने. अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति वुत्तं होति. ‘‘अभिक्कन्तेन वण्णेना’’तिआदीसु (वि. व. ७५) अधिके.
एत्थ च ‘‘रूपूपपत्तिया मग्गं भावेति, मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (ध. स. १६० आदयो) नयेन वुड्ढिमन्तोपि धम्मा वुत्ता. ‘‘रूपारम्मणं वा सद्दारम्मणं वा’’तिआदिना नयेन आरम्मणादीहि लक्खणीयत्ता सलक्खणापि. ‘‘सेक्खा धम्मा, असेक्खा धम्मा, लोकुत्तरा धम्मा’’तिआदिना नयेन पूजितापि पूजारहाति अधिप्पायो. ‘‘फस्सो होति वेदना होती’’तिआदिना नयेन सभावपरिच्छिन्नत्ता परिच्छिन्नापि. ‘‘महग्गता धम्मा, अप्पमाणा धम्मा, अनुत्तरा धम्मा’’तिआदिना नयेन अधिकापि धम्मा वुत्ता. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –
‘‘यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;
वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो’’ति.
यं पनेत्थ अविसिट्ठं, तं –
पिटकं पिटकत्थविदू, परियत्तिब्भाजनत्थतो आहु;
तेन समोधानेत्वा, तयोपि विनयादयो ञेय्या.
परियत्तिपि ¶ ¶ हि ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) पिटकन्ति वुच्चति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटकं आदाया’’तिआदीसु (म. नि. १.२२८; अ. नि. ३.७०) यं किञ्चि भाजनम्पि. तस्मा पिटकं पिटकत्थविदू, परियत्तिब्भाजनत्थतो आहु.
इदानि तेन समोधानेत्वा तयोपि विनयादयो ञेय्याति. तेन एवं दुविधत्थेन पिटकसद्देन सह ¶ समासं कत्वा विनयो च सो पिटकञ्च परियत्तिभावतो तस्स तस्स अत्थस्स भाजनतो चाति विनयपिटकं, यथावुत्तेनेव नयेन सुत्तन्तञ्च तं पिटकञ्चाति सुत्तन्तपिटकं, अभिधम्मो च सो पिटकञ्चाति अभिधम्मपिटकन्ति एवमेते तयोपि विनयादयो ञेय्या.
एवं ञत्वा च पुनपि तेस्वेव पिटकेसु नानप्पकारकोसल्लत्थं –
देसनासासनकथा, भेदं तेसु यथारहं;
सिक्खापहानगम्भीर, भावञ्च परिदीपये.
परियत्तिभेदं सम्पत्तिं, विपत्तिं चापि यं यहिं;
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये.
तत्रायं परिदीपना विभावना च, एतानि हि तीणि पिटकानि यथाक्कमं आणा वोहार परमत्थदेसना यथापराध-यथानुलोम-यथाधम्मसासनानि, संवरासंवरदिट्ठिविनिवेठनामरूपपरिच्छेदकथाति च वुच्चन्ति.
एत्थ हि विनयपिटकं आणारहेन भगवता आणाबाहुल्लतो देसितत्ता आणादेसना, सुत्तन्तपिटकं वोहारकुसलेन भगवता वोहारबाहुल्लतो देसितत्ता वोहारदेसना, अभिधम्मपिटकं परमत्थकुसलेन भगवता परमत्थबाहुल्लतो देसितत्ता परमत्थदेसनाति वुच्चति.
तथा ¶ पठमं ये ते पचुरापराधा सत्ता ते यथापराधं एत्थ सासिताति यथापराधसासनं, दुतियं अनेकज्झासयानुसयचरियाधिमुत्तिका सत्ता यथानुलोमं एत्थ सासिताति यथानुलोमसासनं, ततियं धम्मपुञ्जमत्ते ‘‘अहं ममा’’ति सञ्ञिनो सत्ता यथाधम्मं एत्थ सासिताति यथाधम्मसासनन्ति वुच्चति.
तथा ¶ पठमं अज्झाचारपटिपक्खभूतो संवरासंवरो एत्थ कथितोति संवरासंवरकथा, दुतियं द्वासट्ठिदिट्ठिपटिपक्खभूता दिट्ठिविनिवेठना एत्थ कथिताति दिट्ठिविनिवेठनकथा, ततियं रागादिपटिपक्खभूतो नामरूपपरिच्छेदो एत्थ कथितोति नामरूपपरिच्छेदकथाति वुच्चति.
तीसुपि च चेतेसु तिस्सो सिक्खा, तीणि पहानानि, चतुब्बिधो च गम्भीरभावो वेदितब्बो ¶ . तथा हि – विनयपिटके विसेसेन अधिसीलसिक्खा वुत्ता, सुत्तन्तपिटके अधिचित्तसिक्खा, अभिधम्मपिटके अधिपञ्ञासिक्खा.
विनयपिटके च वीतिक्कमप्पहानं किलेसानं, वीतिक्कमपटिपक्खत्ता सीलस्स. सुत्तन्तपिटके परियुट्ठानप्पहानं, परियुट्ठानपटिपक्खत्ता समाधिस्स. अभिधम्मपिटके अनुसयप्पहानं अनुसयपटिपक्खत्ता पञ्ञाय.
पठमे च तदङ्गप्पहानं किलेसानं, इतरेसु विक्खम्भनसमुच्छेदप्पहानानि. पठमे च दुच्चरितसंकिलेसस्स पहानं, इतरेसु तण्हादिट्ठिसंकिलेसानं.
एकमेकस्मिञ्चेत्थ चतुब्बिधोपि धम्मत्थदेसनापटिवेधगम्भीरभावो वेदितब्बो. तत्थ धम्मोति पाळि. अत्थोति तस्सायेवत्थो. देसनाति तस्सा मनसाववत्थापिताय पाळिया देसना. पटिवेधोति पाळिया पाळिअत्थस्स च यथाभूतावबोधो. तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा ¶ यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. एवं एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो.
अपरो नयो – धम्मोति हेतु. वुत्तं हेतं – ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति. अत्थोति हेतुफलं. वुत्तं हेतं – ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति. देसनाति पञ्ञत्ति, यथाधम्मं धम्माभिलापोति अधिप्पायो. पटिवेधोति अभिसमयो, सो च लोकियलोकुत्तरो विसयतो असम्मोहतो च अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो.
इदानि यस्मा एतेसु पिटकेसु यं यं धम्मजातं वा अत्थजातं वा, या चायं यथा यथा ञापेतब्बो अत्थो सोतूनं ञाणस्स अभिमुखो होति, तथा तथा तदत्थजोतिका देसना, यो चेत्थ ¶ अविपरीतावबोधसङ्खातो पटिवेधो सब्बमेतं अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि ससादीहि विय महासमुद्दो दुक्खोगाहं अलब्भनेय्यपतिट्ठञ्च, तस्मा गम्भीरं. एवम्पि एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो.
एत्तावता ¶ च –
‘‘देसना-सासनकथा ¶ , भेदं तेसु यथारहं;
सिक्खापहानगम्भीरभावञ्च परिदीपये’’ति.
अयं गाथा वुत्तत्था होति.
‘‘परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये’’ति.
एत्थ पन तीसु पिटकेसु तिविधो परियत्तिभेदो दट्ठब्बो. तिस्सो हि परियत्तियो – अलगद्दूपमा, निस्सरणत्था, भण्डागारिकपरियत्तीति.
तत्थ या दुग्गहिता उपारम्भादिहेतु परियापुटा, अयं अलगद्दूपमा. यं सन्धाय वुत्तं – ‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद्दं. तमेनं भोगे वा नङ्गुट्ठे वा गण्हेय्य. तस्स सो अलगद्दो पटिपरिवत्तित्वा हत्थे वा बाहाय वा अञ्ञतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य. सो ततोनिदानं मरणं वा निगच्छेय्य, मरणमत्तं वा दुक्खं. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स. एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति सुत्तं…पे… वेदल्लं. ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति. तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति. ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च. यस्स चत्थाय धम्मं परियापुणन्ति, तञ्चस्स अत्थं नानुभोन्ति. तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३८).
या ¶ ¶ पन सुग्गहिता सीलक्खन्धादिपारिपूरिंयेव आकङ्खमानेन परियापुटा न उपारम्भादि हेतु, अयं निस्सरणत्था. यं सन्धाय वुत्तं – ‘‘तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३९).
यं पन परिञ्ञातक्खन्धो पहीनकिलेसो भावितमग्गो पटिविद्धाकुप्पो सच्छिकतनिरोधो खीणासवो ¶ केवलं पवेणीपालनत्थाय वंसानुरक्खणत्थाय परियापुणाति, अयं भण्डागारिकपअयत्तीति.
विनये पन सुप्पटिपन्नो भिक्खु सीलसम्पत्तिं निस्साय तिस्सो विज्जा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. सुत्ते सुप्पटिपन्नो समाधिसम्पदं निस्साय छ अभिञ्ञा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. अभिधम्मे सुप्पटिपन्नो पञ्ञासम्पदं निस्साय चतस्सो पटिसम्भिदा पापुणाति, तासञ्च तत्थेव पभेदवचनतो. एवमेतेसु सुप्पटिपन्नो यथाक्कमेन इमं विज्जात्तयछळभिञ्ञाचतुपटिसम्भिदाभेदं सम्पत्तिं पापुणाति.
विनये पन दुप्पटिपन्नो अनुञ्ञातसुखसम्फस्सअत्थरणपावुरणादिफस्ससामञ्ञतो पटिक्खित्तेसु उपादिन्नफस्सादीसु अनवज्जसञ्ञी होति. वुत्तम्पि हेतं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति (पाचि. ४१७; म. नि. १.२३४) ततो दुस्सीलभावं पापुणाति. सुत्ते ¶ दुप्पटिपन्नो ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना’’तिआदीसु (अ. नि. ४.५) अधिप्पायं अजानन्तो दुग्गहितं गण्हाति. यं सन्धाय वुत्तं – ‘‘अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खनति, बहुञ्च अपुञ्ञं पसवती’’ति (पाचि. ४१७; म. नि. १.२३६) ततो मिच्छादिट्ठितं पापुणाति. अभिधम्मे दुप्पटिपन्नो धम्मचिन्तं अतिधावन्तो अचिन्तेय्यानिपि चिन्तेति, ततो चित्तक्खेपं पापुणाति. वुत्तं हेतं – ‘‘चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). एवमेतेसु दुप्पटिपन्नो यथाक्कमेन इमं दुस्सीलभावमिच्छादिट्ठिता चित्तक्खेपभेदं विपत्तिं पापुणातीति.
एत्तावता ¶ च –
‘‘परियत्तिभेदं सम्पत्तिं, विपत्तिं चापि यं यहिं;
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये’’ति.
अयम्पि गाथा वुत्तत्था होति. एवं नानप्पकारतो पिटकानि ञत्वा तेसं वसेनेतं बुद्धवचनं तिविधन्ति ञातब्बं.
कथं ¶ निकायवसेन पञ्चविधं? सब्बमेव चेतं दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चप्पभेदं होति. तत्थ कतमो दीघनिकायो? तिवग्गसङ्गहानि ब्रह्मजालादीनि चतुत्तिंस सुत्तानि.
चतुत्तिंसेव सुत्तन्ता, तिवग्गो यस्स सङ्गहो;
एस दीघनिकायोति, पठमो अनुलोमिको.
कस्मा पनेस दीघनिकायोति वुच्चति? दीघप्पमाणानं सुत्तानं समूहतो निवासतो च, समूहनिवासा हि निकायोति ¶ वुच्चन्ति. ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं; यथयिदं, भिक्खवे, तिरच्छानगता पाणा; पोणिकनिकायो, चिक्खल्लिकनिकायो’’ति (सं. नि. ३.१००) एवमादीनि चेत्थ साधकानि सासनतो च लोकतो च. एवं सेसानम्पि निकायभावे वचनत्थो वेदितब्बो.
कतमो मज्झिमनिकायो? मज्झिमप्पमाणानि पञ्चदसवग्गसङ्गहानि मूलपरियायसुत्तादीनि दियड्ढसतं द्वे च सुत्तानि.
दियड्ढसतं सुत्तन्ता, द्वे च सुत्तानि यत्थ सो;
निकायो मज्झिमो पञ्च-दसवग्गपरिग्गहो.
कतमो संयुत्तनिकायो? देवतासंयुत्तादिवसेन ठितानि ओघतरणादीनि सत्त सुत्तसहस्सानि सत्त च सुत्तसतानि द्वासट्ठि च सुत्तानि.
सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि च;
द्वासट्ठि चेव सुत्तन्ता, एसो संयुत्तसङ्गहो.
कतमो ¶ अङ्गुत्तरनिकायो? एकेकअङ्गातिरेकवसेन ठितानि चित्तपरियादानादीनि नव सुत्तसहस्सानि पञ्च सुत्तसतानि सत्तपञ्ञासञ्च सुत्तानि.
नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च;
सत्तपञ्ञास सुत्तानि, सङ्ख्या अङ्गुत्तरे अयं.
कतमो ¶ खुद्दकनिकायो? सकलं विनयपिटकं अभिधम्मपिटकं खुद्दकपाठादयो च पुब्बे निदस्सिता पन्नरसभेदा ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचनन्ति.
ठपेत्वा ¶ चतुरोपेते, निकाये दीघआदिके;
तदञ्ञं बुद्धवचनं, निकायो खुद्दको मतोति.
एवं निकायवसेन पञ्चविधं.
कथं अङ्गवसेन नवविधं? सब्बमेव हिदं सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवप्पभेदं होति. तत्थ उभतोविभङ्गनिद्देसखन्धकपरिवारा सुत्तनिपाते मङ्गलसुत्त-रतनसुत्त-नालकसुत्त-तुवट्टकसुत्तानि अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं. विसेसेन संयुत्तके सकलोपि सगाथावग्गो, सकलं अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं, थेरगाथा, थेरीगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा. सोमनस्सञाणमयिकगाथापटिसंयुत्ता द्वासीति सुत्तन्ता उदानन्ति वेदितब्बं. ‘‘वुत्तञ्हेतं भगवता’’तिआदिनयप्पवत्ता दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बं. अपण्णकजातकादीनि पञ्ञासाधिकानि पञ्च जातकसतानि जातकन्ति वेदितब्बं. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’ति (दी. नि. २.२०९) -आदिनयप्पवत्ता सब्बेपि अच्छरियअब्भुतधम्मपटिसंयुत्ता सुत्तन्ता अब्भुतधम्मन्ति वेदितब्बं. चूळवेदल्ल-महावेदल्ल-सम्मादिट्ठि-सक्कपञ्ह-सङ्खारभाजनिय-महापुण्णमसुत्तादयो ¶ सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बं. एवं अङ्गवसेन नवविधं.
कथं ¶ धम्मक्खन्धवसेन चतुरासीतिसहस्सविधं? सब्बमेव चेतं बुद्धवचनं –
‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७);
एवं परिदीपितधम्मक्खन्धवसेन चतुरासीतिसहस्सप्पभेदं होति. तत्थ एकानुसन्धिकं सुत्तं एको धम्मक्खन्धो. यं अनेकानुसन्धिकं तत्थ अनुसन्धिवसेन धम्मक्खन्धगणना. गाथाबन्धेसु पञ्हापुच्छनं ¶ एको धम्मक्खन्धो, विस्सज्जनं एको. अभिधम्मे एकमेकं तिक-दुक-भाजनं, एकमेकञ्च चित्तवारभाजनं, एको धम्मक्खन्धो. विनये अत्थि वत्थु, अत्थि मातिका, अत्थि पदभाजनीयं, अत्थि अन्तरापत्ति, अत्थि आपत्ति, अत्थि अनापत्ति, अत्थि परिच्छेदो; तत्थ एकमेको कोट्ठासो, एकमेको धम्मक्खन्धोति वेदितब्बो. एवं धम्मक्खन्धवसेन चतुरासीतिसहस्सविधं.
एवमेतं अभेदतो रसवसेन एकविधं, भेदतो धम्मविनयादिवसेन दुविधादिभेदं बुद्धवचनं सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन ‘‘अयं धम्मो, अयं विनयो; इदं पठमबुद्धवचनं, इदं मज्झिमबुद्धवचनं, इदं पच्छिमबुद्धवचनं; इदं विनयपिटकं, इदं सुत्तन्तपिटकं, इदं अभिधम्मपिटकं; अयं दीघनिकायो…पे… अयं खुद्दकनिकायो; इमानि सुत्तादीनि नवङ्गानि, इमानि चतुरासीतिधम्मक्खन्धसहस्सानी’’ति इमं पभेदं ववत्थपेत्वाव सङ्गीतं. न ¶ केवलञ्च एत्तकमेव, अञ्ञम्पि उद्दानसङ्गह-वग्गसङ्गहपेय्यालसङ्गह-एककनिपात-दुकनिपातादिनिपातसङ्गह-संयुत्तसङ्गह-पण्णाससङ्गहादिअनेकविधं तीसु पिटकेसु सन्दिस्समानं सङ्गहप्पभेदं ववत्थपेत्वाएव सत्तहि मासेहि सङ्गीतं. सङ्गीतिपरियोसाने चस्स – ‘‘इदं महाकस्सपत्थेरेन दसबलस्स सासनं पञ्चवस्ससहस्सपरिमाणं कालं पवत्तनसमत्थं कत’’न्ति सञ्जातप्पमोदा साधुकारं विय ददमाना अयं महापथवी उदकपरियन्तं कत्वा अनेकप्पकारं कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि, अनेकानि च अच्छरियानि पातुरहेसुन्ति अयं पठममहासङ्गीतिनाम. या लोके –
सतेहि पञ्चहि कता, तेन पञ्चसताति च;
थेरेहेव कतत्ता च, थेरिकाति पवुच्चतीति.
इमिस्सा ¶ पन पठममहासङ्गीतिया पवत्तमानाय विनयं पुच्छन्तेन आयस्मता महाकस्सपेन ‘‘पठमं, आवुसो उपालि, पाराजिकं कत्थ पञ्ञत्त’’न्ति एवमादिवचनपरियोसाने ‘‘वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छी’’ति एत्थ निदाने पुच्छिते तं निदानं आदितो पभुति वित्थारेत्वा येन च पञ्ञत्तं, यस्मा च पञ्ञत्तं, सब्बमेतं कथेतुकामेन आयस्मता उपालित्थेरेन वुत्तं ‘‘तेन समयेन ¶ बुद्धो भगवा वेरञ्जायं विहरती’’ति सब्बं वत्तब्बं. एवमिदं आयस्मता उपालित्थेरेन वुत्तं, तञ्च पन ‘‘पठममहासङ्गीतिकाले वुत्त’’न्ति वेदितब्बं. एत्तावता च ‘‘इदं वचनं केन वुत्तं, कदा वुत्त’’न्ति एतेसं पदानं अत्थो पकासितो होति.
इदानि ¶ कस्मा वुत्तन्ति एत्थ वुच्चते, यस्मा अयमायस्मता महाकस्सपत्थेरेन निदानं पुट्ठो तस्मानेन तं निदानं आदितो पभुति वित्थारेतुं वुत्तन्ति. एवमिदं आयस्मता उपालित्थेरेन पठममहासङ्गीतिकाले वदन्तेनापि इमिना कारणेन वुत्तन्ति वेदितब्बं. एत्तावता च वुत्तं येन यदा यस्माति इमेसं मातिकापदानं अत्थो पकासितो होति.
इदानि धारितं येन चाभतं, यत्थप्पतिट्ठितं चेतमेतं वत्वा विधिं ततोति एतेसं अत्थप्पकासनत्थं इदं वुच्चति. तं पनेतं ‘‘तेन समयेन बुद्धो भगवा वेरञ्जायं विहरती’’ति एवमादिवचनपटिमण्डितनिदानं विनयपिटकं केन धारितं, केनाभतं, कत्थ पतिट्ठितन्ति? वुच्चते – आदितो ताव इदं भगवतो सम्मुखा आयस्मता उपालित्थेरेन धारितं, तस्स सम्मुखतो अपरिनिब्बुते तथागते छळभिञ्ञादिभेदेहि अनेकेहि भिक्खुसहस्सेहि परिनिब्बुते तथागते महाकस्सपप्पमुखेहि धम्मसङ्गाहकत्थेरेहि. केनाभतन्ति? जम्बुदीपे ताव उपालित्थेरमादिं कत्वा आचरियपरम्पराय याव ततियसङ्गीति ताव आभतं. तत्रायं ¶ आचरियपरम्परा –
उपालि दासको चेव, सोणको सिग्गवो तथा;
तिस्सो मोग्गलिपुत्तो च, पञ्चेते विजिताविनो.
परम्पराय विनयं, दीपे जम्बुसिरिव्हये;
अच्छिज्जमानमानेसुं, ततियो याव सङ्गहो.
आयस्मा ¶ हि उपालि इमं विनयवंसं विनयतन्तिं विनयपवेणिं भगवतो
सम्मुखा उग्गहेत्वा बहूनं भिक्खूनं हदये पतिट्ठापेसि. तस्स हायस्मतो सन्तिके विनयवंसं उग्गहेत्वा विनये पकतञ्ञुतं पत्तेसु पुग्गलेसु पुथुज्जन-सोतापन्न-सकदागामि-अनागामिनो गणनपथं वीतिवत्ता, खीणासवानं सहस्समेकं अहोसि. दासकत्थेरोपि तस्सेव सद्धिविहारिको अहोसि, सो उपालित्थेरस्स सम्मुखा उग्गहेत्वा तथेव विनयं वाचेसि. तस्सापि आयस्मतो सन्तिके उग्गहेत्वा विनये पकतञ्ञुतं पत्ता पुथुज्जनादयो गणनपथं वीतिवत्ता, खीणासवानं सहस्समेव अहोसि. सोणकत्थेरोपि दासकत्थेरस्स सद्धिविहारिको अहोसि, सोपि अत्तनो उपज्झायस्स दासकत्थेरस्स सम्मुखा उग्गहेत्वा तथेव विनयं वाचेसि. तस्सापि आयस्मतो सन्तिके उग्गहेत्वा विनये पकतञ्ञुतं पत्ता पुथुज्जनादयो गणनपथं वीतिवत्ता, खीणासवानं सहस्समेव अहोसि. सिग्गवत्थेरोपि सोणकत्थेरस्स सद्धिविहारिको अहोसि, सोपि अत्तनो उपज्झायस्स ¶ सोणकत्थेरस्स सन्तिके विनयं उग्गहेत्वा अरहन्तसहस्सस्स धुरग्गाहो अहोसि. तस्स पनायस्मतो सन्तिके उग्गहेत्वा विनये पकतञ्ञुतं पत्ता पुथुज्जन-सोतापन्नसकदागामि-अनागामिनोपि खीणासवापि एत्तकानि ¶ सतानीति वा एत्तकानि सहस्सानीति वा अपरिच्छिन्ना अहेसुं. तदा किर जम्बुदीपे अतिमहाभिक्खुसमुदायो अहोसि. मोग्गलिपुत्ततिस्सत्थेरस्स पन आनुभावो ततियसङ्गीतियं पाकटो भविस्सति. एवमिदं विनयपिटकं जम्बुदीपे ताव इमाय आचरियपरम्पराय याव ततियसङ्गीति ताव आभतन्ति वेदितब्बं.
पठममहासङ्गीतिकथा निट्ठिता.
दुतियसङ्गीतिकथा
दुतियसङ्गीतिविजाननत्थं पन अयमनुक्कमो वेदितब्बो. यदा हि –
सङ्गायित्वान सद्धम्मं, जोतयित्वा च सब्बधि;
याव जीवितपरियन्तं, ठत्वा पञ्चसतापि ते.
खीणासवा ¶ जुतीमन्तो, थेरा कस्सपआदयो;
खीणस्नेहपदीपाव, निब्बायिंसु अनालया.
अथानुक्कमेन गच्छन्तेसु रत्तिन्दिवेसु वस्ससतपरिनिब्बुते भगवति वेसालिका वज्जिपुत्तका भिक्खू वेसालियं ‘‘कप्पति सिङ्गीलोणकप्पो, कप्पति द्वङ्गुलकप्पो, कप्पति गामन्तरकप्पो, कप्पति आवासकप्पो, कप्पति अनुमतिकप्पो, कप्पति आचिण्णकप्पो, कप्पति अमथितकप्पो, कप्पति जळोगिं पातुं, कप्पति अदसकं निसीदनं, कप्पति जातरूपरजत’’न्ति इमानि दस वत्थूनि दीपेसुं. तेसं सुसुनागपुत्तो काळासोको नाम राजा पक्खो अहोसि.
तेन खो पन समयेन आयस्मा यसो काकण्डकपुत्तो वज्जीसु चारिकं चरमानो ‘‘वेसालिका किर वज्जिपुत्तका भिक्खू वेसालियं दस वत्थूनि दीपेन्ती’’ति सुत्वा ‘‘न खो पनेतं पतिरूपं य्वाहं दसबलस्स सासनविपत्तिं सुत्वा अप्पोस्सुक्को भवेय्यं. हन्दाहं अधम्मवादिनो ¶ निग्गहेत्वा धम्मं ¶ दीपेमी’’ति चिन्तेन्तो येन वेसाली तदवसरि. तत्र सुदं आयस्मा यसो काकण्डकपुत्तो वेसालियं विहरति महावने कूटागारसालायं.
तेन खो पन समयेन वेसालिका वज्जिपुत्तका भिक्खू तदहुपोसथे कंसपातिं उदकेन पूरेत्वा मज्झे भिक्खुसङ्घस्स ठपेत्वा आगतागते वेसालिके उपासके एवं वदन्ति – ‘‘देथावुसो, सङ्घस्स कहापणम्पि अड्ढम्पि पादम्पि मासकरूपम्पि, भविस्सति सङ्घस्स परिक्खारेन करणीय’’न्ति सब्बं ताव वत्तब्बं, याव ‘‘इमाय पन विनयसङ्गीतिया सत्त भिक्खुसतानि अनूनानि अनधिकानि अहेसुं, तस्मा अयं दुतियसङ्गीति सत्तसतिकाति वुच्चती’’ति.
एवं तस्मिञ्च सन्निपाते द्वादस भिक्खुसतसहस्सानि सन्निपतिंसु आयस्मता यसेन समुस्साहिता. तेसं मज्झे आयस्मता रेवतेन पुट्ठेन सब्बकामित्थेरेन विनयं विस्सज्जेन्तेन तानि दस वत्थूनि विनिच्छितानि, अधिकरणं वूपसमितं. अथ थेरा ‘‘पुन धम्मञ्च विनयञ्च सङ्गायिस्सामा’’ति तिपिटकधरे पत्तपटिसम्भिदे सत्तसते भिक्खू उच्चिनित्वा वेसालियं ¶ वालिकारामे सन्निपतित्वा महाकस्सपत्थेरेन सङ्गायितसदिसमेव सब्बं सासनमलं सोधेत्वा पुन पिटकवसेन निकायवसेन अङ्गवसेन धम्मक्खन्धवसेन च सब्बं धम्मञ्च विनयञ्च सङ्गायिंसु. अयं सङ्गीति अट्ठहि मासेहि निट्ठिता. या लोके –
सतेहि सत्तहि कता, तेन सत्तसताति च;
पुब्बे कतं उपादाय, दुतियाति च वुच्चतीति.
सा पनायं –
येहि थेरेहि सङ्गीता, सङ्गीति तेसु विस्सुता;
सब्बकामी च साळ्हो च, रेवतो खुज्जसोभितो.
यसो ¶ च साणसम्भूतो, एते सद्धिविहारिका;
थेरा आनन्दथेरस्स, दिट्ठपुब्बा तथागतं.
सुमनो वासभगामी च, ञेय्या सद्धिविहारिका;
द्वे इमे अनुरुद्धस्स, दिट्ठपुब्बा तथागतं.
दुतियो ¶ पन सङ्गीतो, येहि थेरेहि सङ्गहो;
सब्बेपि पन्नभारा ते, कतकिच्चा अनासवाति.
अयं दुतियसङ्गीति.
एवमिमं दुतियसङ्गीतिं सङ्गायित्वा थेरा ‘‘उप्पज्जिस्सति नु खो अनागतेपि सासनस्स एवरूपं अब्बुद’’न्ति ओलोकयमाना इमं अद्दसंसु – ‘‘इतो वस्ससतस्स उपरि अट्ठारसमे वस्से पाटलिपुत्ते धम्मासोको नाम राजा उप्पज्जित्वा सकलजम्बुदीपे रज्जं कारेस्सति. सो बुद्धसासने पसीदित्वा महन्तं लाभसक्कारं पवत्तयिस्सति. ततो तित्थिया लाभसक्कारं पत्थयमाना सासने पब्बजित्वा सकं सकं दिट्ठिं परिदीपेस्सन्ति. एवं सासने महन्तं अब्बुदं उप्पज्जिस्सती’’ति. अथ नेसं एतदहोसि – ‘‘किन्नु खो मयं एतस्मिं अब्बुदे उप्पन्ने सम्मुखा भविस्साम, न भविस्सामा’’ति. अथ ते सब्बेव तदा अत्तनो असम्मुखभावं ञत्वा ‘‘को नु खो तं अधिकरणं वूपसमेतुं समत्थो भविस्सती’’ति सकलं मनुस्सलोकं छकामावचरदेवलोकञ्च ओलोकेन्ता न कञ्चि दिस्वा ब्रह्मलोके तिस्सं नाम महाब्रह्मानं अद्दसंसु ¶ परित्तायुकं उपरिब्रह्मलोकूपपत्तिया भावितमग्गं. दिस्वान नेसं एतदहोसि – ‘‘सचे मयं एतस्स ब्रह्मुनो मनुस्सलोके निब्बत्तनत्थाय उस्साहं करेय्याम, अद्धा एस ¶ मोग्गलिब्राह्मणस्स गेहे पटिसन्धिं गहेस्सति. ततो च मन्तेहि पलोभितो निक्खमित्वा पब्बजिस्सति. सो एवं पब्बजित्वा सकलं बुद्धवचनं उग्गहेत्वा अधिगतपटिसम्भिदो हुत्वा तित्थिये मद्दित्वा तं अधिकरणं विनिच्छित्वा सासनं पग्गण्हिस्सती’’ति.
ते ब्रह्मलोकं गन्त्वा तिस्सं महाब्रह्मानं एतदवोचुं – ‘‘इतो वस्ससतस्स उपरि अट्ठारसमे वस्से सासने महन्तं अब्बुदं उप्पज्जिस्सति. मयञ्च सकलं मनुस्सलोकं छकामावचरदेवलोकञ्च ओलोकयमाना कञ्चि सासनं पग्गहेतुं समत्थं अदिस्वा ब्रह्मलोकं विचिनन्ता भवन्तमेव अद्दसाम. साधु, सप्पुरिस, मनुस्सलोके निब्बत्तित्वा दसबलस्स सासनं पग्गण्हितुं पटिञ्ञं देही’’ति.
एवं वुत्ते महाब्रह्मा, ‘‘अहं किर सासने उप्पन्नं अब्बुदं सोधेत्वा सासनं पग्गहेतुं समत्थो भविस्सामी’’ति हट्ठपहट्ठो उदग्गुदग्गो हुत्वा, ‘‘साधू’’ति पटिस्सुणित्वा पटिञ्ञं अदासि. थेरा ब्रह्मलोके तं करणीयं तीरेत्वा पुन पच्चागमिंसु.
तेन ¶ खो पन समयेन सिग्गवत्थेरो च चण्डवज्जित्थेरो च द्वेपि नवका होन्ति दहरभिक्खू तिपिटकधरा पत्तपटिसम्भिदा खीणासवा, ते तं अधिकरणं न सम्पापुणिंसु. थेरा ‘‘तुम्हे, आवुसो, अम्हाकं इमस्मिं अधिकरणे नो सहायका अहुवत्थ, तेन वो इदं दण्डकम्मं होतु – ‘तिस्सो नाम ब्रह्मा मोग्गलिब्राह्मणस्स गेहे पटिसन्धिं गण्हिस्सति, तं तुम्हाकं एको नीहरित्वा पब्बाजेतु, एको बुद्धवचनं उग्गण्हापेतू’’’ति वत्वा सब्बेपि यावतायुकं ठत्वा –
सब्बकामिप्पभुतयो, तेपि थेरा महिद्धिका;
अग्गिक्खन्धाव लोकम्हि, जलित्वा परिनिब्बुता.
दुतियं सङ्गहं कत्वा, विसोधेत्वान सासनं;
अनागतेपि ¶ कत्वान, हेतुं सद्धम्मसुद्धिया.
खीणासवा ¶ वसिप्पत्था, पभिन्नपटिसम्भिदा;
अनिच्चतावसं थेरा, तेपि नाम उपागता.
एवं अनिच्चतं जम्मिं, ञत्वा दुरभिसम्भवं;
तं पत्तुं वायमे धीरो, यं निच्चं अमतं पदन्ति.
एत्तावता सब्बाकारेन दुतियसङ्गीतिवण्णना निट्ठिता होति.
दुतियसङ्गीतिकथा निट्ठिता
ततियसङ्गीतिकथा
तिस्सोपि खो महाब्रह्मा ब्रह्मलोकतो चवित्वा मोग्गलिब्राह्मणस्स गेहे पटिसन्धिं अग्गहेसि. सिग्गवत्थेरोपि तस्स पटिसन्धिग्गहणतो पभुति सत्त वस्सानि ब्राह्मणस्स गेहं पिण्डाय पाविसि. एकदिवसम्पि उळुङ्कमत्तं वा यागुं कटच्छुमत्तं वा भत्तं नालत्थ. सत्तन्नं पन वस्सानं अच्चयेन एकदिवसं ‘‘अतिच्छथ, भन्ते’’ति वचनमत्तं अलत्थ. तंदिवसमेव ब्राह्मणोपि बहिद्धा किञ्चि करणीयं कत्वा आगच्छन्तो पटिपथे थेरं दिस्वा, ‘‘भो पब्बजित, अम्हाकं गेहं अगमित्था’’ति आह. ‘‘आम, ब्राह्मण, अगमिम्हा’’ति. ‘‘अपि किञ्चि ¶ लभित्था’’ति? ‘‘आम, ब्राह्मण, लभिम्हा’’ति. सो गेहं गन्त्वा पुच्छि – ‘‘तस्स पब्बजितस्स किञ्चि अदत्था’’ति? ‘‘न किञ्चि अदम्हा’’ति. ब्राह्मणो दुतियदिवसे घरद्वारेयेव निसीदि ‘‘अज्ज पब्बजितं मुसावादेन निग्गहेस्सामी’’ति. थेरो दुतियदिवसे ब्राह्मणस्स घरद्वारं सम्पत्तो. ब्राह्मणो थेरं दिस्वाव एवमाह – ‘‘तुम्हे हिय्यो अम्हाकं गेहे किञ्चि अलद्धायेव ‘लभिम्हा’ति अवोचुत्थ. वट्टति नु खो तुम्हाकं मुसावादो’’ति! थेरो आह – ‘‘मयं, ब्राह्मण, तुम्हाकं गेहे सत्त वस्सानि ‘अतिच्छथा’ति वचनमत्तम्पि अलभित्वा हिय्यो ‘अतिच्छथा’ति वचनमत्तं लभिम्ह; अथेतं पटिसन्थारं उपादाय एवमवोचुम्हा’’ति.
ब्राह्मणो चिन्तेसि – ‘‘इमे पटिसन्थारमत्तम्पि लभित्वा ‘लभिम्हा’ति पसंसन्ति, अञ्ञं किञ्चि खादनीयं भोजनीयं ¶ लभित्वा कस्मा न पसंसन्ती’’ति पसीदित्वा अत्तनो अत्थाय पटियादितभत्ततो कटच्छुमत्तं भिक्खं तदुपियञ्च ब्यञ्जनं दापेत्वा ‘‘इमं भिक्खं सब्बकालं तुम्हे लभिस्सथा’’ति आह ¶ . सो पुनदिवसतो पभुति उपसङ्कमन्तस्स थेरस्स उपसमं दिस्वा भिय्योसोमत्ताय पसीदित्वा थेरं निच्चकालं अत्तनो घरे भत्तविस्सग्गकरणत्थाय याचि. थेरो अधिवासेत्वा दिवसे दिवसे भत्तकिच्चं कत्वा गच्छन्तो थोकं थोकं बुद्धवचनं कथेत्वा गच्छति. सोपि खो माणवको सोळसवस्सुद्देसिकोयेव तिण्णं वेदानं पारगू अहोसि. ब्रह्मलोकतो आगतसुद्धसत्तस्स आसने वा सयने वा अञ्ञो कोचि निसज्जिता वा निपज्जिता वा नत्थि. सो यदा आचरियघरं गच्छति, तदास्स मञ्चपीठं सेतेन वत्थेन पटिच्छादेत्वा लग्गेत्वा ठपेन्ति. थेरो चिन्तेसि – ‘‘समयो दानि माणवकं पब्बाजेतुं, चिरञ्च मे इधागच्छन्तस्स, न च काचि माणवकेन सद्धिं कथा उप्पज्जति. हन्द दानि इमिना उपायेन पल्लङ्कं निस्साय उप्पज्जिस्सती’’ति गेहं गन्त्वा यथा तस्मिं गेहे ठपेत्वा माणवकस्स पल्लङ्कं अञ्ञं न किञ्चि आसनं दिस्सति तथा अधिट्ठासि. ब्राह्मणस्स गेहजनो थेरं दिस्वा अञ्ञं किञ्चि आसनं अपस्सन्तो माणवकस्स पल्लङ्कं अत्थरित्वा थेरस्स अदासि. निसीदि थेरो पल्लङ्के. माणवकोपि खो तङ्खणञ्ञेव आचरियघरा आगम्म थेरं अत्तनो पल्लङ्के निसिन्नं दिस्वा कुपितो अनत्तमनो ‘‘को मम पल्लङ्कं समणस्स पञ्ञपेसी’’ति आह.
थेरो भत्तकिच्चं कत्वा वूपसन्ते माणवकस्स चण्डिक्कभावे एवमाह – ‘‘किं पन त्वं, माणवक, किञ्चि ¶ मन्तं जानासी’’ति? माणवको ‘‘भो पब्बजित, मयि दानि मन्ते अजानन्ते अञ्ञे के जानिस्सन्ती’’ति वत्वा, थेरं पुच्छि – ‘‘तुम्हे पन मन्तं जानाथा’’ति? ‘‘पुच्छ, माणवक, पुच्छित्वा सक्का जानितु’’न्ति. अथ खो माणवको तीसु वेदेसु सनिघण्डुकेटुभेसु ¶ साक्खरप्पभेदेसु इतिहासपञ्चमेसु यानि यानि गण्ठिट्ठानानि, येसं येसं नयं नेव अत्तना पस्सति नापिस्स आचरियो अद्दस, तेसु तेसु थेरं पुच्छि. थेरो ‘‘पकतियापि तिण्णं वेदानं पारगू, इदानि पन पटिसम्भिदाप्पत्तो, तेनस्स नत्थि तेसं पञ्हानं विस्सज्जने भारो’’ति तावदेव ते पञ्हे विस्सज्जेत्वा माणवकं आह – ‘‘माणवक, अहं तया बहुं पुच्छितो; अहम्पि दानि तं एकं पञ्हं पुच्छामि, ब्याकरिस्ससि मे’’ति? ‘‘आम, भो पब्बजित, पुच्छ ब्याकरिस्सामी’’ति. थेरो चित्तयमके इमं पञ्हं पुच्छि –
‘‘यस्स ¶ चित्तं उप्पज्जति न निरुज्झति तस्स चित्तं निरुज्झिस्सति नुप्पज्जिस्सति; यस्स वा पन चित्तं निरुज्झिस्सति नुप्पज्जिस्सति तस्स चित्तं उप्पज्जति न निरुज्झती’’ति?
माणवो उद्धं वा अधो वा हरितुं असक्कोन्तो ‘‘किं नाम, भो पब्बजित, इद’’न्ति आह. ‘‘बुद्धमन्तो नामायं, माणवा’’ति. ‘‘सक्का पनायं, भो, मय्हम्पि दातु’’न्ति. ‘‘सक्का माणव, अम्हेहि गहितपब्बज्जं गण्हन्तस्स दातु’’न्ति. ततो ¶ माणवो मातापितरो उपसङ्कमित्वा आह – ‘‘अयं पब्बजितो बुद्धमन्तं नाम जानाति, न च अत्तनो सन्तिके अपब्बजितस्स देति, अहं एतस्स सन्तिके पब्बजित्वा मन्तं उग्गण्हिस्सामी’’ति.
अथस्स मातापितरो ‘‘पब्बजित्वापि नो पुत्तो मन्ते गण्हतु, गहेत्वा पुनागमिस्सती’’ति मञ्ञमाना ‘‘उग्गण्ह, पुत्ता’’ति अनुजानिंसु. थेरो दारकं पब्बाजेत्वा द्वत्तिंसाकारकम्मट्ठानं ताव आचिक्खि. सो तत्थ परिकम्मं करोन्तो नचिरस्सेव सोतापत्तिफले पतिट्ठहि. ततो थेरो चिन्तेसि – ‘‘सामणेरो सोतापत्तिफले पतिट्ठितो, अभब्बो दानि सासनतो निवत्तितुं. सचे पनस्साहं कम्मट्ठानं वड्ढेत्वा कथेय्यं, अरहत्तं पापुणेय्य, अप्पोस्सुक्को भवेय्य बुद्धवचनं गहेतुं, समयो दानि नं चण्डवज्जित्थेरस्स सन्तिकं पेसेतु’’न्ति. ततो आह – ‘‘एहि त्वं, सामणेर, थेरस्स सन्तिकं गन्त्वा बुद्धवचनं उग्गण्ह. मम वचनेन तञ्च आरोग्यं पुच्छ; एवञ्च वदेहि – ‘उपज्झायो मं, भन्ते, तुम्हाकं सन्तिकं पहिणी’ति. ‘को नाम ते उपज्झायो’ति च वुत्ते ‘सिग्गवत्थेरो नाम, भन्ते’ति वदेय्यासि. ‘अहं को नामा’ति वुत्ते एवं वदेय्यासि – ‘मम उपज्झायो, भन्ते, तुम्हाकं नामं जानाती’’’ति.
‘‘एवं, भन्ते’’ति खो तिस्सो सामणेरो थेरं अभिवादेत्वा पदक्खिणं कत्वा अनुपुब्बेन चण्डवज्जित्थेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. थेरो सामणेरं पुच्छि – ‘‘कुतो ¶ आगतोसी’’ति? ‘‘उपज्झायो मं, भन्ते, तुम्हाकं सन्तिकं पहिणी’’ति. ‘‘को नाम ते उपज्झायो’’ति? ‘‘सिग्गवत्थेरो नाम, भन्ते’’ति. ‘‘अहं को नामा’’ति? ‘‘मम उपज्झायो, भन्ते, तुम्हाकं नामं जानाती’’ति. ‘‘पत्तचीवरं दानि पटिसामेही’’ति. ‘‘साधु, भन्ते’’ति सामणेरो पत्तचीवरं ¶ पटिसामेत्वा पुनदिवसे परिवेणं सम्मज्जित्वा उदकदन्तपोनं उपट्ठापेसि. थेरो तस्स सम्मज्जितट्ठानं पुन सम्मज्जि ¶ . तं उदकं छड्डेत्वा अञ्ञं उदकं आहरि. तञ्च दन्तकट्ठं अपनेत्वा अञ्ञं दन्तकट्ठं गण्हि. एवं सत्त दिवसानि कत्वा सत्तमे दिवसे पुन पुच्छि. सामणेरो पुनपि पुब्बे कथितसदिसमेव कथेसि. थेरो ‘‘सो वतायं ब्राह्मणो’’ति सञ्जानित्वा ‘‘किमत्थं आगतोसी’’ति आह. ‘‘बुद्धवचनं उग्गण्हत्थाय, भन्ते’’ति. थेरो ‘‘उग्गण्ह दानि, सामणेरा’’ति वत्वा पुन दिवसतो पभुति बुद्धवचनं पट्ठपेसि. तिस्सो सामणेरोव हुत्वा, ठपेत्वा विनयपिटकं सब्बं बुद्धवचनं उग्गण्हि सद्धिं अट्ठकथाय. उपसम्पन्नकाले पन अवस्सिकोव समानो तिपिटकधरो अहोसि. आचरियुपज्झाया मोग्गलिपुत्ततिस्सत्थेरस्स हत्थे सकलं बुद्धवचनं पतिट्ठापेत्वा यावतायुकं ठत्वा परिनिब्बायिंसु. मोग्गलिपुत्ततिस्सत्थेरोपि अपरेन समयेन कम्मट्ठानं वड्ढेत्वा अरहत्तप्पत्तो बहूनं धम्मविनयं वाचेसि.
तेन खो पन समयेन बिन्दुसारस्स रञ्ञो एकसतपुत्ता अहेसुं. ते सब्बे असोको अत्तना सद्धिं एकमातिकं तिस्सकुमारं ठपेत्वा घातेसि. घातेन्तो च चत्तारि वस्सानि अनभिसित्तोव रज्जं कारेत्वा चतुन्नं वस्सानं अच्चयेन तथागतस्स परिनिब्बानतो द्विन्नं वस्ससतानं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्जाभिसेकं पापुणि ¶ . अभिसेकानुभावेन चस्स इमा राजिद्धियो आगता – महापथविया हेट्ठा योजनप्पमाणे आणा पवत्तति; तथा उपरि आकासे अनोतत्तदहतो अट्ठहि काजेहि सोळस पानीयघटे दिवसे दिवसे देवता आहरन्ति, यतो सासने उप्पन्नसद्धो हुत्वा अट्ठ घटे भिक्खुसङ्घस्स अदासि, द्वे घटे सट्ठिमत्तानं तिपिटकधरभिक्खूनं, द्वे घटे अग्गमहेसिया असन्धिमित्ताय, चत्तारो घटे अत्तना परिभुञ्जि; देवताएव हिमवन्ते नागलतादन्तकट्ठं नाम अत्थि सिनिद्धं मुदुकं रसवन्तं तं दिवसे दिवसे आहरन्ति, येन रञ्ञो च महेसिया च सोळसन्नञ्च नाटकित्थिसहस्सानं सट्ठिमत्तानञ्च भिक्खुसहस्सानं देवसिकं दन्तपोनकिच्चं निप्पज्जति. देवसिकमेव चस्स देवता अगदामलकं अगदहरीतकं सुवण्णवण्णञ्च गन्धरससम्पन्नं अम्बपक्कं आहरन्ति. तथा छद्दन्तदहतो पञ्चवण्णनिवासनपावुरणं पीतकवण्णहत्थपुच्छनपटकं दिब्बञ्च पानकं आहरन्ति. देवसिकमेव पनस्स न्हानगन्धं ¶ अनुविलेपनगन्धं ¶ पारुपनत्थाय असुत्तमयिकं सुमनपुप्फपटं महारहञ्च अञ्जनं नागभवनतो नागराजानो आहरन्ति. छद्दन्तदहेव ¶ उट्ठितस्स सालिनो नव वाहसहस्सानि दिवसे दिवसे सुका आहरन्ति. मूसिका नित्थुसकणे करोन्ति, एकोपि खण्डतण्डुलो न होति, रञ्ञो सब्बट्ठानेसु अयमेव तण्डुलो परिभोगं गच्छति. मधुमक्खिका मधुं करोन्ति. कम्मारसालासु अच्छा कूटं पहरन्ति. करवीकसकुणा आगन्त्वा मधुरस्सरं विकूजन्ता रञ्ञो बलिकम्मं करोन्ति.
इमाहि इद्धीहि समन्नागतो राजा एकदिवसं सुवण्णसङ्खलिकबन्धनं पेसेत्वा चतुन्नं बुद्धानं अधिगतरूपदस्सनं कप्पायुकं काळं नाम नागराजानं आनयित्वा सेतच्छत्तस्स हेट्ठा महारहे पल्लङ्के निसीदापेत्वा अनेकसतवण्णेहि जलज थलजपुप्फेहि सुवण्णपुप्फेहि च पूजं कत्वा सब्बालङ्कारपटिमण्डितेहि सोळसहि नाटकित्थिसहस्सेहि समन्ततो परिक्खिपित्वा ‘‘अनन्तञाणस्स ताव मे सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स रूपं इमेसं अक्खीनं आपाथं करोही’’ति वत्वा तेन निम्मितं सकलसरीरविप्पकिण्णपुञ्ञप्पभावनिब्बत्तासीतानुब्यञ्जनपटिमण्डितद्वत्तिंसमहापुरिसलक्खणसस्सिरीकताय विकसितकमलुप्पलपुण्डरीकपटिमण्डितमिव सलिलतलं तारागणरस्मिजालविसदविप्फुरितसोभासमुज्जलितमिव गगनतलं नीलपीतलोहितादिभेदविचित्रवण्णरंसिविनद्धब्यामप्पभापरिक्खेपविलासिताय ¶ सञ्चाप्पभानुरागइन्दधनुविज्जुलतापरिक्खित्तमिव कनकगिरिसिखरं नानाविरागविमलकेतुमालासमुज्जलितचारुमत्थकसोभं नयनरसायतनमिव ब्रह्मदेवमनुजनागयक्खगणानं बुद्धरूपं पस्सन्तो सत्त दिवसानि अक्खिपूजं नाम अकासि.
राजा किर अभिसेकं पापुणित्वा तीणियेव संवच्छरानि बाहिरकपासण्डं परिग्गण्हि. चतुत्थे संवच्छरे बुद्धसासने पसीदि. तस्स किर पिता बिन्दुसारो ब्राह्मणभत्तो अहोसि, सो ब्राह्मणानञ्च ब्राह्मणजातियपासण्डानञ्च पण्डरङ्गपरिब्बाजकादीनं सट्ठिसहस्समत्तानं निच्चभत्तं पट्ठपेसि. असोकोपि पितरा पवत्तितं दानं अत्तनो अन्तेपुरे तथेव ददमानो एकदिवसं सीहपञ्जरे ठितो ते उपसमपरिबाहिरेन आचारेन भुञ्जमाने असंयतिन्द्रिये अविनीतइरियापथे दिस्वा चिन्तेसि – ‘‘ईदिसं दानं उपपरिक्खित्वा युत्तट्ठाने दातुं वट्टती’’ति. एवं चिन्तेत्वा अमच्चे आह – ‘‘गच्छथ, भणे, अत्तनो अत्तनो साधुसम्मते ¶ समणब्राह्मणे अन्तेपुरं अतिहरथ, दानं दस्सामा’’ति. अमच्चा ‘‘साधु, देवा’’ति रञ्ञो पटिस्सुणित्वा ते ते पण्डरङ्गपरिब्बाजकाजीवकनिगण्ठादयो आनेत्वा ‘‘इमे, महाराज, अम्हाकं अरहन्तो’’ति आहंसु.
अथ ¶ राजा अन्तेपुरे उच्चावचानि आसनानि पञ्ञपेत्वा ‘‘आगच्छन्तू’’ति वत्वा आगतागते आह – ‘‘अत्तनो अत्तनो पतिरूपे आसने निसीदथा’’ति ¶ . तेसु एकच्चे भद्दपीठकेसु, एकच्चे फलकपीठकेसु निसीदिंसु. ते दिस्वा राजा ‘‘नत्थि नेसं अन्तो सारो’’ति ञत्वा तेसं अनुरूपं खादनीयं भोजनीयं दत्वा उय्योजेसि.
एवं गच्छन्ते काले एकदिवसं राजा सीहपञ्जरे ठितो अद्दस निग्रोधसामणेरं राजङ्गणेन गच्छन्तं दन्तं गुत्तं सन्तिन्द्रियं इरियापथसम्पन्नं. को पनायं निग्रोधो नाम? बिन्दुसाररञ्ञो जेट्ठपुत्तस्स सुमनराजकुमारस्स पुत्तो.
तत्रायं अनुपुब्बिकथा –
बिन्दुसाररञ्ञो किर दुब्बलकालेयेव असोककुमारो अत्तना लद्धं उज्जेनीरज्जं पहाय आगन्त्वा सब्बनगरं अत्तनो हत्थगतं कत्वा सुमनराजकुमारं अग्गहेसि. तंदिवसमेव सुमनस्स राजकुमारस्स सुमना नाम देवी परिपुण्णगब्भा अहोसि. सा अञ्ञातकवेसेन निक्खमित्वा अविदूरे अञ्ञतरं चण्डालगामं सन्धाय गच्छन्ती जेट्ठकचण्डालस्स गेहतो अविदूरे अञ्ञतरस्मिं निग्रोधरुक्खे अधिवत्थाय देवताय ‘‘इतो एहि, सुमने’’ति वदन्तिया सद्दं सुत्वा तस्सा समीपं गता. देवता अत्तनो आनुभावेन एकं सालं निम्मिनित्वा ‘‘एत्थ वसाही’’ति अदासि. सा तं सालं पाविसि. गतदिवसेयेव च पुत्तं विजायि. सा तस्स निग्रोधदेवताय परिग्गहितत्ता ‘‘निग्रोधो’’ त्वेव नामं अकासि. जेट्ठकचण्डालो दिट्ठदिवसतो पभुति तं अत्तनो सामिधीतरं विय मञ्ञमानो निबद्धवत्तं पट्ठपेसि. राजधीता तत्थ सत्त वस्सानि वसि. निग्रोधकुमारोपि ¶ सत्तवस्सिको जातो. तदा महावरुणत्थेरो नाम एको अरहा दारकस्स हेतुसम्पदं दिस्वा रक्खित्वा तत्थ विहरमानो ‘‘सत्तवस्सिको दानि दारको, कालो नं पब्बाजेतु’’न्ति ¶ चिन्तेत्वा राजधीताय आरोचापेत्वा निग्रोधकुमारं पब्बाजेसि. कुमारो खुरग्गेयेव अरहत्तं पापुणि. सो एकदिवसं पातोव सरीरं जग्गित्वा आचरियुपज्झायवत्तं कत्वा पत्तचीवरमादाय ‘‘मातुउपासिकाय गेहद्वारं गच्छामी’’ति निक्खमि. मातुनिवासनट्ठानञ्चस्स दक्खिणद्वारेन नगरं पविसित्वा नगरमज्झेन गन्त्वा पाचीनद्वारेन निक्खमित्वा गन्तब्बं होति.
तेन ¶ च समयेन असोको धम्मराजा पाचीनदिसाभिमुखो सीहपञ्जरे चङ्कमति. तङ्खणञ्ञेव निग्रोधो राजङ्गणं सम्पापुणि सन्तिन्द्रियो सन्तमानसो युगमत्तं पेक्खमानो. तेन वुत्तं – ‘‘एकदिवसं राजा सीहपञ्जरे ठितो अद्दस निग्रोधसामणेरं राजङ्गणेन गच्छन्तं दन्तं गुत्तं सन्तिन्द्रियं इरियापथसम्पन्न’’न्ति. दिस्वा पनस्स एतदहोसि – ‘‘अयं जनो सब्बोपि विक्खित्तचित्तो भन्तमिगप्पटिभागो. अयं पन दारको अविक्खित्तचित्तो अतिविय चस्स आलोकितविलोकितं समिञ्जनपसारणञ्च सोभति. अद्धा एतस्स अब्भन्तरे लोकुत्तरधम्मो भविस्सती’’ति रञ्ञो सह दस्सनेनेव सामणेरे चित्तं पसीदि, पेमं सण्ठहि. कस्मा? पुब्बे हि किर पुञ्ञकरणकाले एस रञ्ञो जेट्ठभाता वाणिजको अहोसि. वुत्तम्पि हेतं –
‘‘पुब्बे व ¶ सन्निवासेन, पच्चुप्पन्नहितेन वा;
एवं तं जायते पेमं, उप्पलं व यथोदके’’ति. (जा. १.२.१७४);
अथ राजा सञ्जातपेमो सबहुमानो ‘‘एतं सामणेरं पक्कोसथा’’ति अमच्चे पेसेसि. ‘‘ते अतिचिरायन्ती’’ति पुन द्वे तयो पेसेसि – ‘‘तुरितं आगच्छतू’’ति. सामणेरो अत्तनो पकतिया एव अगमासि. राजा पतिरूपमासनं ञत्वा ‘‘निसीदथा’’ति आह. सो इतो चितो च विलोकेत्वा ‘‘नत्थि दानि अञ्ञे भिक्खू’’ति समुस्सितसेतच्छत्तं राजपल्लङ्कं उपसङ्कमित्वा पत्तग्गहणत्थाय रञ्ञो आकारं दस्सेसि. राजा तं पल्लङ्कसमीपं उपगच्छन्तंयेव दिस्वा चिन्तेसि – ‘‘अज्जेव दानि अयं सामणेरो इमस्स गेहस्स सामिको भविस्सती’’ति सामणेरो रञ्ञो हत्थे पत्तं दत्वा पल्लङ्कं अभिरुहित्वा निसीदि. राजा अत्तनो अत्थाय सम्पादितं सब्बं यागुखज्जकभत्तविकतिं ¶ उपनामेसि. सामणेरो अत्तनो यापनीयमत्तकमेव सम्पटिच्छि. भत्तकिच्चावसाने राजा आह – ‘‘सत्थारा तुम्हाकं दिन्नोवादं जानाथा’’ति? ‘‘जानामि, महाराज, एकदेसेना’’ति. ‘‘तात, मय्हम्पि नं कथेही’’ति. ‘‘साधु, महाराजा’’ति रञ्ञो अनुरूपं धम्मपदे अप्पमादवग्गं अनुमोदनत्थाय अभासि.
राजा पन ‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पद’’न्ति सुत्वाव ‘‘अञ्ञातं, तात, परियोसापेही’’ति आह. अनुमोदनावसाने च ‘‘अट्ठ ते, तात, धुवभत्तानि दम्मी’’ति आह. सामणेरो आह – ‘‘एतानि अहं उपज्झायस्स दम्मि, महाराजा’’ति. ‘‘को अयं, तात, उपज्झायो नामा’’ति? ‘‘वज्जावज्जं दिस्वा चोदेता सारेता च, महाराजा’’ति. ‘‘अञ्ञानिपि ते, तात, अट्ठ दम्मी’’ति. ‘‘एतानि ¶ आचरियस्स दम्मि, महाराजा’’ति. ‘‘को अयं, तात, आचरियो नामा’’ति? ‘‘इमस्मिं सासने सिक्खितब्बकधम्मेसु पतिट्ठापेता, महाराजा’’ति. ‘‘साधु, तात, अञ्ञानिपि ते अट्ठ दम्मी’’ति. ‘‘एतानिपि भिक्खुसङ्घस्स दम्मि, महाराजा’’ति. ‘‘को अयं, तात, भिक्खुसङ्घो नामा’’ति? ‘‘यं निस्साय ¶ , महाराज, अम्हाकं आचरियुपज्झायानञ्च मम च पब्बज्जा च उपसम्पदा चा’’ति. राजा भिय्योसो मत्ताय तुट्ठचित्तो आह – ‘‘अञ्ञानिपि ते, तात, अट्ठ दम्मी’’ति. सामणेरो ‘‘साधू’’ति सम्पटिच्छित्वा पुनदिवसे द्वत्तिंस भिक्खू गहेत्वा राजन्तेपुरं पविसित्वा भत्तकिच्चमकासि. राजा ‘‘अञ्ञेपि द्वत्तिंस भिक्खू तुम्हेहि सद्धिं स्वे भिक्खं गण्हन्तू’’ति एतेनेव उपायेन दिवसे दिवसे वड्ढापेन्तो सट्ठिसहस्सानं ब्राह्मणपरिब्बाजकादीनं भत्तं उपच्छिन्दित्वा अन्तोनिवेसने सट्ठिसहस्सानं भिक्खूनं निच्चभत्तं पट्ठपेसि निग्रोधत्थेरे गतेनेव पसादेन. निग्रोधत्थेरोपि राजानं सपरिसं तीसु सरणेसु पञ्चसु च सीलेसु पतिट्ठापेत्वा बुद्धसासने पोथुज्जनिकेन पसादेन अचलप्पसादं कत्वा पतिट्ठापेसि. पुन राजा असोकारामं नाम महाविहारं कारेत्वा सट्ठिसहस्सानं भिक्खूनं निच्चभत्तं पट्ठपेसि. सकलजम्बुदीपे चतुरासीतिया नगरसहस्सेसु चतुरासीतिविहारसहस्सानि कारापेसि चतुरासीतिसहस्सचेतियपटिमण्डितानि धम्मेनेव, नो अधम्मेन.
एकदिवसं किर राजा असोकारामे महादानं दत्वा सट्ठिसहस्सभिक्खुसङ्घस्स मज्झे निसज्ज सङ्घं चतूहि पच्चयेहि पवारेत्वा इमं पञ्हं पुच्छि ¶ – ‘‘भन्ते, भगवता देसितधम्मो नाम कित्तको होती’’ति? ‘‘अङ्गतो, महाराज, नवङ्गानि, खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानी’’ति. राजा धम्मे पसीदित्वा ‘‘एकेकं धम्मक्खन्धं एकेकविहारेन पूजेस्सामी’’ति एकदिवसमेव ¶ छन्नवुतिकोटिधनं विसज्जेत्वा अमच्चे आणापेसि – ‘‘एथ, भणे, एकमेकस्मिं नगरे एकमेकं विहारं कारापेन्ता चतुरासीतिया नगरसहस्सेसु चतुरासीतिविहारसहस्सानि कारापेथा’’ति. सयञ्च असोकारामे असोकमहाविहारत्थाय कम्मं पट्ठपेसि. सङ्घो इन्दगुत्तत्थेरं नाम महिद्धिकं महानुभावं खीणासवं नवकम्माधिट्ठायकं अदासि. थेरो यं यं न निट्ठाति तं तं अत्तनो आनुभावेन निट्ठापेसि. एवम्पि तीहि संवच्छरेहि विहारकम्मं निट्ठापेसि. एकदिवसमेव सब्बनगरेहि पण्णानि आगमिंसु.
अमच्चा रञ्ञो आरोचेसुं – ‘‘निट्ठितानि, देव, चतुरासीतिविहारसहस्सानी’’ति. राजा नगरे भेरिं चरापेसि – ‘‘इतो सत्तन्नं दिवसानं अच्चयेन विहारमहो भविस्सति. सब्बे अट्ठ सीलङ्गानि समादियित्वा अन्तोनगरे च बहिनगरे च विहारमहं पटियादेन्तू’’ति. ततो सत्तन्नं दिवसानं अच्चयेन सब्बालङ्कारविभूसिताय अनेकसतसहस्ससङ्ख्याय चतुरङ्गिनिया सेनाय परिवुतो देवलोके अमरवतिया राजधानिया सिरितो अधिकतरसस्सिरीकं विय नगरं कातुकामेन उस्साहजातेन महाजनेन अलङ्कतपटियत्तं नगरं अनुविचरन्तो विहारं गन्त्वा भिक्खुसङ्घस्स मज्झे अट्ठासि.
तस्मिञ्च ¶ खणे सन्निपतिता असीति भिक्खुकोटियो अहेसुं, भिक्खुनीनञ्च छन्नवुतिसतसहस्सानि. तत्थ खीणासवभिक्खूयेव सतसहस्ससङ्ख्या अहेसुं. तेसं एतदहोसि – ‘‘सचे राजा अत्तनो अधिकारं अनवसेसं पस्सेय्य अतिविय बुद्धसासने पसीदेय्या’’ति. ततो ¶ लोकविवरणं नाम पाटिहारियं अकंसु. राजा असोकारामे ठितोव चतुद्दिसा अनुविलोकेन्तो समन्ततो समुद्दपरियन्तं जम्बुदीपं पस्सति चतुरासीतिञ्च विहारसहस्सानि उळाराय विहारमहपूजाय विरोचमानानि. सो तं विभूतिं पस्समानो उळारेन पीतिपामोज्जेन समन्नागतो ‘‘अत्थि पन अञ्ञस्सपि कस्सचि एवरूपं पीतिपामोज्जं उप्पन्नपुब्ब’’न्ति चिन्तेन्तो भिक्खुसङ्घं पुच्छि – ‘‘भन्ते, अम्हाकं लोकनाथस्स दसबलस्स सासने को महापरिच्चागं परिच्चजि. कस्स ¶ परिच्चागो महन्तोति? भिक्खुसङ्घो मोग्गलिपुत्ततिस्सत्थेरस्स भारं अकासि. थेरो आह – ‘‘महाराज, दसबलस्स सासने पच्चयदायको नाम तया सदिसो धरमानेपि तथागते न कोचि अहोसि, तवेव परिच्चागो महा’’ति. राजा थेरस्स वचनं सुत्वा उळारेन पीतिपामोज्जेन निरन्तरं फुट्ठसरीरो हुत्वा चिन्तेसि – ‘‘नत्थि किर मया सदिसो पच्चयदायको, मय्हं किर परिच्चागो महा, अहं किर देय्यधम्मेन सासनं पग्गण्हामि. किं पनाहं एवं सति सासनस्स दायादो होमि, न होमी’’ति. ततो भिक्खुसङ्घं पुच्छि – ‘‘भवामि नु खो अहं, भन्ते, सासनस्स दायादो’’ति?
ततो मोग्गलिपुत्ततिस्सत्थेरो रञ्ञो इदं वचनं सुत्वा राजपुत्तस्स महिन्दस्स उपनिस्सयसम्पत्तिं सम्पस्समानो ‘‘सचे अयं कुमारो पब्बजिस्सति सासनस्स अतिविय वुड्ढि भविस्सती’’ति चिन्तेत्वा राजानं एतदवोच – ‘‘न खो, महाराज, एत्तावता सासनस्स दायादो होति; अपिच खो पच्चयदायकोति वा उपट्ठाकोति वा सङ्ख्यं गच्छति. योपि हि, महाराज, पथवितो याव ब्रह्मलोकपरिमाणं पच्चयरासिं ददेय्य सोपि ‘सासने दायादो’ति सङ्ख्यं न गच्छती’’ति. ‘‘अथ कथं चरहि, भन्ते, सासनस्स दायादो होती’’ति? ‘‘यो हि कोचि, महाराज, अड्ढो ¶ वा दलिद्दो वा अत्तनो ओरसं पुत्तं पब्बाजेति – अयं वुच्चति, महाराज, दायादो सासनस्सा’’ति.
एवं वुत्ते असोको राजा ‘‘अहं किर एवरूपं परिच्चागं कत्वापि नेव सासनस्स दायादभावं पत्तो’’ति सासने दायादभावं पत्थयमानो इतो चितो च विलोकेत्वा अद्दस महिन्दकुमारं अविदूरे ठितं. दिस्वानस्स एतदहोसि – ‘‘किञ्चापि अहं इमं कुमारं तिस्सकुमारस्स पब्बजितकालतो पभुति ओपरज्जे ठपेतुकामो, अथ खो ओपरज्जतोपि पब्बज्जाव ¶ उत्तमा’’ति. ततो कुमारं आह – ‘‘सक्खसि त्वं, तात, पब्बजितु’’न्ति? कुमारो पकतियापि तिस्सकुमारस्स पब्बजितकालतो पभुति पब्बजितुकामोव रञ्ञो वचनं सुत्वा अतिविय पामोज्जजातो हुत्वा आह – ‘‘पब्बजामि, देव, मं पब्बाजेत्वा तुम्हे सासनदायादा होथा’’ति.
तेन च समयेन राजधीता सङ्घमित्तापि तस्मिंयेव ठाने ठिता होति. तस्सा च सामिको अग्गिब्रह्मा नाम कुमारो युवराजेन तिस्सकुमारेन ¶ सद्धिं पब्बजितो होति. राजा तं दिस्वा आह – ‘‘त्वम्पि, अम्म, पब्बजितुं सक्खसी’’ति? ‘‘साधु, तात, सक्कोमी’’ति. राजा पुत्तानं मनं लभित्वा पहट्ठचित्तो भिक्खुसङ्घं एतदवोच – ‘‘भन्ते, इमे दारके पब्बाजेत्वा मं सासने दायादं करोथा’’ति. सङ्घो रञ्ञो वचनं सम्पटिच्छित्वा कुमारं मोग्गलिपुत्ततिस्सत्थेरेन उपज्झायेन महादेवत्थेरेन च आचरियेन पब्बाजेसि. मज्झन्तिकत्थेरेन आचरियेन उपसम्पादेसि. तदा किर कुमारो परिपुण्णवीसतिवस्सोव होति. सो तस्मिंयेव उपसम्पदसीममण्डले सह पटिसम्भिदाहि अरहत्तं पापुणि. सङ्घमित्तायपि राजधीताय आचरिया आयुपालित्थेरी नाम, उपज्झाया पन धम्मपालित्थेरी नाम अहोसि. तदा ¶ सङ्घमित्ता अट्ठारसवस्सा होति. तं पब्बजितमत्तं तस्मिंयेव सीममण्डले सिक्खाय पतिट्ठापेसुं. उभिन्नं पब्बजितकाले राजा छब्बस्साभिसेको होति.
अथ महिन्दत्थेरो उपसम्पन्नकालतो पभुति अत्तनो उपज्झायस्सेव सन्तिके धम्मञ्च विनयञ्च परियापुणन्तो द्वेपि सङ्गीतियो आरूळ्हं तिपिटकसङ्गहितं साट्ठकथं सब्बं थेरवादं तिण्णं वस्सानं अब्भन्तरे उग्गहेत्वा अत्तनो उपज्झायस्स अन्तेवासिकानं सहस्समत्तानं भिक्खूनं पामोक्खो अहोसि. तदा असोको धम्मराजा नववस्साभिसेको होति. रञ्ञो पन अट्ठवस्साभिसेककालेयेव कोन्तपुत्ततिस्सत्थेरो ब्याधिपटिकम्मत्थं भिक्खाचारवत्तेन आहिण्डन्तो पसतमत्तं सप्पिं अलभित्वा ब्याधिबलेन परिक्खीणायुसङ्खारो भिक्खुसङ्घं अप्पमादेन ओवदित्वा आकासे पल्लङ्केन निसीदित्वा तेजोधातुं समापज्जित्वा परिनिब्बायि. राजा तं पवत्तिं सुत्वा थेरस्स सक्कारं कत्वा ‘‘मयि नाम रज्जं कारेन्ते एवं भिक्खूनं पच्चया दुल्लभा’’ति नगरस्स चतूसु द्वारेसु पोक्खरणियो कारापेत्वा भेसज्जस्स पूरापेत्वा दापेसि.
तेन किर समयेन पाटलिपुत्तस्स चतूसु द्वारेसु चत्तारि सतसहस्सानि, सभायं सतसहस्सन्ति दिवसे दिवसे पञ्चसतसहस्सानि रञ्ञो उप्पज्जन्ति. ततो राजा निग्रोधत्थेरस्स देवसिकं सतसहस्सं विसज्जेसि. बुद्धस्स चेतिये गन्धमालादीहि पूजनत्थाय सतसहस्सं ¶ . धम्मस्स ¶ सतसहस्सं, तं धम्मधरानं बहुस्सुतानं चतुपच्चयत्थाय उपनीयति. सङ्घस्स सतसहस्सं, चतूसु द्वारेसु भेसज्जत्थाय सतसहस्सं. एवं सासने उळारो लाभसक्कारो ¶ निब्बत्ति.
तित्थिया परिहीनलाभसक्कारा अन्तमसो घासच्छादनम्पि अलभन्ता लाभसक्कारं पत्थयमाना सासने पब्बजित्वा सकानि सकानि दिट्ठिगतानि ‘‘अयं धम्मो, अयं विनयो’’ति दीपेन्ति. पब्बज्जं अलभमानापि सयमेव मुण्डेत्वा कासायानि वत्थानि अच्छादेत्वा विहारेसु विचरन्ता उपोसथम्पि पवारणम्पि सङ्घकम्मम्पि गणकम्मम्पि पविसन्ति. भिक्खू तेहि सद्धिं उपोसथं न करोन्ति. तदा मोग्गलिपुत्ततिस्सत्थेरो ‘‘उप्पन्नं दानि इदं अधिकरणं, तं नचिरस्सेव कक्खळं भविस्सति. न खो पनेतं सक्का इमेसं मज्झे वसन्तेन वूपसमेतु’’न्ति महिन्दत्थेरस्स गणं नीय्यातेत्वा अत्तना फासुविहारेन विहरितुकामो अहोगङ्गपब्बतं अगमासि. तेपि खो तित्थिया भिक्खुसङ्घेन धम्मेन विनयेन सत्थुसासनेन निग्गय्हमानापि धम्मविनयानुलोमाय पटिपत्तिया असण्ठहन्ता अनेकरूपं सासनस्स अब्बुदञ्च मलञ्च कण्टकञ्च समुट्ठापेसुं. केचि अग्गिं परिचरन्ति, केचि पञ्चातपेन तापेन्ति, केचि आदिच्चं अनुपरिवत्तन्ति, केचि ‘‘धम्मञ्च विनयञ्च वोभिन्दिस्सामा’’ति पग्गण्हिंसु. तदा भिक्खुसङ्घो न तेहि सद्धिं उपोसथं वा पवारणं वा अकासि. असोकारामे सत्तवस्सानि उपोसथो उपच्छिज्जि. रञ्ञोपि एतमत्थं आरोचेसुं. राजा एकं अमच्चं आणापेसि – ‘‘विहारं गन्त्वा अधिकरणं वूपसमेत्वा उपोसथं कारापेही’’ति. अमच्चो राजानं पटिपुच्छितुं अविसहन्तो अञ्ञे अमच्चे उपसङ्कमित्वा आह – ‘‘राजा मं ‘विहारं गन्त्वा अधिकरणं वूपसमेत्वा उपोसथं कारापेही’ति पहिणि. कथं नु खो अधिकरणं वूपसम्मती’’ति? ते आहंसु ¶ – ‘‘मयं एवं सल्लक्खेम – ‘यथा नाम पच्चन्तं वूपसमेन्ता चोरे घातेन्ति, एवमेव ये उपोसथं न करोन्ति, ते मारेतुकामो राजा भविस्सती’’’ति. अथ सो अमच्चो विहारं गन्त्वा भिक्खुसङ्घं सन्निपातेत्वा आह – ‘‘अहं रञ्ञा ‘उपोसथं कारापेही’ति पेसितो. करोथ दानि, भन्ते, उपोसथ’’न्ति. भिक्खू ‘‘न मयं तित्थियेहि सद्धिं उपोसथं करोमा’’ति आहंसु. अथ अमच्चो थेरासनतो पट्ठाय असिना सीसानि पातेतुं आरद्धो.
अद्दसा ¶ खो तिस्सत्थेरो तं अमच्चं तथा विप्पटिपन्नं. तिस्सत्थेरो नाम न यो वा सो वा, रञ्ञो एकमातिको भाता तिस्सकुमारो नाम, तं किर राजा पत्ताभिसेको ओपरज्जे ठपेसि. सो एकदिवसं वनचारं गतो अद्दस महन्तं मिगसङ्घं चित्तकीळाय कीळन्तं. दिस्वानस्स एतदहोसि – ‘‘इमे ताव तिणभक्खा मिगा एवं कीळन्ति, इमे पन समणा ¶ राजकुले पणीतानि भोजनानि भुञ्जित्वा मुदुकासु सेय्यासु सयमाना किं नाम कीळितं न कीळिस्सन्ती’’ति! सो ततो आगन्त्वा इमं अत्तनो वितक्कं रञ्ञो आरोचेसि. राजा ‘‘अट्ठाने कुक्कुच्चायितं कुमारेन! हन्द, नं एवं सञ्ञापेस्सामी’’ति एकदिवसं केनचि कारणेन कुद्धो विय हुत्वा ‘‘एहि सत्तदिवसेन रज्जं सम्पटिच्छ, ततो तं घातेस्सामी’’ति मरणभयेन तज्जेत्वा तमत्थं सञ्ञापेसि. सो किर कुमारो ‘‘सत्तमे मं दिवसे मारेस्सती’’ति न चित्तरूपं न्हायि, न भुञ्जि, न सुपि, अतिविय लूखसरीरो अहोसि. ततो नं राजा पुच्छि – ‘‘किस्स त्वं एवरूपो जातो’’ति? ‘‘मरणभयेन, देवा’’ति. ‘‘अरे, त्वं नाम परिच्छिन्नमरणं सम्पस्समानो ¶ विस्सत्थो न कीळसि? भिक्खू अस्सासपस्सासनिबद्धं मरणं पेक्खमाना कथं कीळिस्सन्ती’’ति! ततो पभुति कुमारो सासने पसीदि.
सो पुन एकदिवसं मिगवं निक्खमित्वा अरञ्ञे अनुविचरमानो अद्दस योनकमहाधम्मरक्खितत्थेरं अञ्ञतरेन हत्थिनागेन सालसाखं गहेत्वा बीजियमानं निसिन्नं. दिस्वा पामोज्जजातो चिन्तेसि – ‘‘कदा नु खो अहम्पि अयं महाथेरो विय पब्बजेय्यं! सिया नु खो सो दिवसो’’ति. थेरो तस्सासयं विदित्वा तस्स पस्सन्तस्सेव आकासे उप्पतित्वा असोकारामे पोक्खरणिया उदकतले ठत्वा चीवरञ्च उत्तरासङ्गञ्च आकासे लग्गेत्वा न्हायितुं आरद्धो.
कुमारो थेरस्सानुभावं दिस्वा अतिविय पसन्नो ‘‘अज्जेव पब्बजिस्सामी’’ति निवत्तित्वा रञ्ञो आरोचेसि – ‘‘पब्बजिस्सामहं, देवा’’ति. राजा अनेकप्पकारं याचित्वापि तं निवत्तेतुं असक्कोन्तो असोकारामगमनीयमग्गं अलङ्कारापेत्वा कुमारं छणवेसं गाहापेत्वा अलङ्कताय सेनाय परिवारापेत्वा विहारं नेसि. ‘‘युवराजा किर पब्बजिस्सती’’ति सुत्वा बहू भिक्खू पत्तचीवरानि पटियादेसुं. कुमारो पधानघरं ¶ गन्त्वा महाधम्मरक्खितत्थेरस्सेव सन्तिके पब्बजि सद्धिं पुरिससतसहस्सेन. कुमारस्स पन अनुपब्बजितानं गणनपरिच्छेदो नत्थि. कुमारो रञ्ञो चतुवस्साभिसेककाले पब्बजितो. अथञ्ञोपि रञ्ञो भागिनेय्यो सङ्घमित्ताय सामिको अग्गिब्रह्मा नाम कुमारो अत्थि. सङ्घमित्ता तं पटिच्च एकमेव पुत्तं विजायि. सोपि ¶ ‘‘युवराजा पब्बजितो’’ति सुत्वा राजानं उपसङ्कमित्वा – ‘‘अहम्पि, देव, पब्बजिस्सामी’’ति याचि. ‘‘पब्बज, ताता’’ति च रञ्ञा अनुञ्ञातो तंदिवसमेव पब्बजि.
एवं ¶ अनुपब्बजितो, उळारविभवेन खत्तियजनेन;
रञ्ञो कनिट्ठभाता, तिस्सत्थेरोति विञ्ञेय्यो.
सो तं अमच्चं तथा विप्पटिपन्नं दिस्वा चिन्तेसि – ‘‘न राजा थेरे मारापेतुं पहिणेय्य; अद्धा इमस्सेवेतं अमच्चस्स दुग्गहितं भविस्सती’’ति गन्त्वा सयं तस्स आसन्ने आसने निसीदि. सो थेरं सञ्जानित्वा सत्थं निपातेतुं अविसहन्तो गन्त्वा रञ्ञो आरोचेसि – ‘‘अहं, देव, उपोसथं कातुं अनिच्छन्तानं एत्तकानं नाम भिक्खूनं सीसानि पातेसिं; अथ अय्यस्स तिस्सत्थेरस्स पटिपाटि सम्पत्ता, किन्ति करोमी’’ति? राजा सुत्वाव – ‘‘अरे! किं पन, त्वं, मया भिक्खू घातेतुं पेसितो’’ति तावदेव सरीरे उप्पन्नदाहो हुत्वा विहारं गन्त्वा थेरे भिक्खू पुच्छि – ‘‘अयं, भन्ते, अमच्चो मया अनाणत्तोव एवं अकासि, कस्स नु खो इमिना पापेन भवितब्ब’’न्ति? एकच्चे थेरा, ‘‘अयं तव वचनेन अकासि, तुय्हेतं पाप’’न्ति आहंसु. एकच्चे ‘‘उभिन्नम्पि वो एतं पाप’’न्ति आहंसु. एकच्चे एवमाहंसु – ‘‘किं पन ते, महाराज, अत्थि चित्तं ‘अयं गन्त्वा भिक्खू घातेतू’’’ति? ‘‘नत्थि, भन्ते, कुसलाधिप्पायो अहं पेसेसिं – ‘समग्गो भिक्खुसङ्घो उपोसथं करोतू’’’ति. ‘‘सचे त्वं कुसलाधिप्पायो, नत्थि तुय्हं पापं, अमच्चस्सेवेतं पाप’’न्ति. राजा द्वेळ्हकजातो आह – ‘‘अत्थि नु खो, भन्ते, कोचि भिक्खु ममेतं द्वेळ्हकं छिन्दित्वा सासनं पग्गहेतुं समत्थो’’ति? ‘‘अत्थि, महाराज, मोग्गलिपुत्ततिस्सत्थेरो नाम, सो ¶ ते इमं द्वेळ्हकं छिन्दित्वा सासनं पग्गण्हितुं समत्थो’’ति. राजा तदहेव चत्तारो धम्मकथिके एकेकभिक्खुसहस्सपरिवारे, चत्तारो च अमच्चे एकेकपुरिससहस्सपरिवारे ‘‘थेरं गण्हित्वा आगच्छथा’’ति पेसेसि. ते गन्त्वा ‘‘राजा पक्कोसती’’ति आहंसु. थेरो नागच्छि ¶ . दुतियम्पि खो राजा अट्ठ धम्मकथिके, अट्ठ च अमच्चे सहस्ससहस्सपरिवारेयेव पेसेसि – ‘‘‘राजा, भन्ते, पक्कोसती’ति वत्वा गण्हित्वाव आगच्छथा’’ति. ते तथेव आहंसु. दुतियम्पि थेरो नागच्छि. राजा थेरे पुच्छि – ‘‘अहं, भन्ते, द्विक्खत्तुं पहिणिं; कस्मा थेरो नागच्छती’’ति? ‘‘‘राजा पक्कोसती’ति वुत्तत्ता, महाराज, नागच्छति. एवं पन वुत्ते आगच्छेय्य ‘सासनं, भन्ते, ओसीदति, अम्हाकं सासनं पग्गहत्थाय सहायका होथा’’’ति. अथ राजा तथा वत्वा सोळस धम्मकथिके, सोळस च अमच्चे सहस्ससहस्सपरिवारे पेसेसि. भिक्खू च पटिपुच्छि – ‘‘महल्लको नु खो, भन्ते, थेरो दहरो नु खो’’ति? ‘‘महल्लको, महाराजा’’ति. ‘‘वय्हं वा सिविकं वा अभिरुहिस्सति, भन्ते’’ति? ‘‘नाभिरुहिस्सति, महाराजा’’ति. ‘‘कुहिं, भन्ते, थेरो वसती’’ति? ‘‘उपरि गङ्गाय, महाराजा’’ति. राजा आह – ‘‘तेन हि, भणे, नावासङ्घाटं बन्धित्वा ¶ तत्थेव थेरं निसीदापेत्वा द्वीसुपि तीरेसु आरक्खं संविधाय थेरं आनेथा’’ति. भिक्खू च अमच्चा च थेरस्स सन्तिकं गन्त्वा रञ्ञो सासनं आरोचेसुं.
थेरो सुत्वा ‘‘यं खो अहं मूलतो पट्ठाय सासनं पग्गण्हिस्सामीति पब्बजितोम्हि. अयं दानि मे सो कालो अनुप्पत्तो’’ति चम्मखण्डं गण्हित्वाव उट्ठहि. अथ ‘‘थेरो ¶ स्वे पाटलिपुत्तं सम्पापुणिस्सती’’ति रत्तिभागे राजा सुपिनं अद्दस. एवरूपो सुपिनो अहोसि – ‘‘सब्बसेतो हत्थिनागो आगन्त्वा राजानं सीसतो पट्ठाय परामसित्वा दक्खिणहत्थे अग्गहेसी’’ति. पुनदिवसे राजा सुपिनज्झायके पुच्छि – ‘‘मया एवरूपो सुपिनो दिट्ठो, किं मे भविस्सती’’ति? एको तं, ‘‘महाराज, समणनागो दक्खिणहत्थे गण्हिस्सती’’ति. अथ राजा तावदेव ‘‘थेरो आगतो’’ति सुत्वा गङ्गातीरं गन्त्वा नदिं ओतरित्वा अब्भुग्गच्छन्तो जाणुमत्ते उदके थेरं सम्पापुणित्वा थेरस्स नावातो ओतरन्तस्स हत्थं अदासि. थेरो राजानं दक्खिणहत्थे अग्गहेसि. तं दिस्वा असिग्गाहा ‘‘थेरस्स सीसं पातेस्सामा’’ति कोसतो असिं अब्बाहिंसु. कस्मा? एतं किर चारित्तं राजकुलेसु – ‘‘यो राजानं हत्थे गण्हति तस्स असिना सीसं पातेतब्ब’’न्ति. राजा छायंयेव दिस्वा आह – ‘‘पुब्बेपि अहं भिक्खूसु विरद्धकारणा अस्सादं न विन्दामि, मा खो थेरे विरज्झित्था’’ति. थेरो पन कस्मा राजानं हत्थे ¶ अग्गहेसीति? यस्मा रञ्ञा पञ्हं पुच्छनत्थाय पक्कोसापितो तस्मा ‘‘अन्तेवासिको मे अय’’न्ति अग्गहेसि.
राजा थेरं अत्तनो उय्यानं नेत्वा बाहिरतो तिक्खत्तुं परिवारापेत्वा आरक्खं ठपेत्वा सयमेव थेरस्स पादे धोवित्वा तेलेन मक्खेत्वा थेरस्स सन्तिके निसीदित्वा ‘‘पटिबलो नु खो थेरो मम कङ्खं छिन्दित्वा उप्पन्नं अधिकरणं वूपसमेत्वा सासनं पग्गण्हितु’’न्ति वीमंसनत्थाय ‘‘अहं, भन्ते, एकं पाटिहारियं दट्ठुकामो’’ति आह. ‘‘कतरं पाटिहारियं दट्ठुकामोसि, महाराजा’’ति? ‘‘पथवीकम्पनं, भन्ते’’ति. ‘‘सकलपथवीकम्पनं दट्ठुकामोसि, महाराज, पदेसपथवीकम्पन’’न्ति? ‘‘कतरं पनेत्थ, भन्ते, दुक्कर’’न्ति? ‘‘किं नु खो, महाराज, कंसपातिया उदकपुण्णाय सब्बं उदकं कम्पेतुं दुक्करं; उदाहु उपड्ढ’’न्ति? ‘‘उपड्ढं, भन्ते’’ति. ‘‘एवमेव खो, महाराज, पदेसपथवीकम्पनं दुक्कर’’न्ति. ‘‘तेन हि, भन्ते, पदेसपथवीकम्पनं ¶ पस्सिस्सामी’’ति. ‘‘तेन हि, महाराज, समन्ततो योजने पुरत्थिमाय दिसाय एकेन चक्केन सीमं अक्कमित्वा रथो तिट्ठतु; दक्खिणाय दिसाय द्वीहि पादेहि सीमं अक्कमित्वा अस्सो तिट्ठतु; पच्छिमाय दिसाय एकेन पादेन सीमं अक्कमित्वा पुरिसो तिट्ठतु; उत्तराय दिसाय उपड्ढभागेन सीमं अक्कमित्वा एका उदकपाति ¶ तिट्ठतू’’ति. राजा तथा कारापेसि. थेरो अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय ‘‘राजा पस्सतू’’ति योजनप्पमाणपथवीचलनं अधिट्ठहि. पुरत्थिमाय दिसाय रथस्स अन्तोसीमाय ठितो पादोव चलि, इतरो न चलि. एवं दक्खिणपच्छिमदिसासु अस्सपुरिसानं अन्तोसीमाय ठितपादायेव चलिंसु, उपड्ढुपड्ढं सरीरञ्च. उत्तरदिसाय उदकपातियापि अन्तोसीमाय ठितं उपड्ढभागगतमेव उदकं चलि, अवसेसं निच्चलमहोसीति. राजा तं पाटिहारियं दिस्वा ‘‘सक्खति दानि थेरो सासनं पग्गण्हितु’’न्ति निट्ठं गन्त्वा अत्तनो कुक्कुच्चं पुच्छि – ‘‘अहं, भन्ते, एकं अमच्चं ‘विहारं गन्त्वा अधिकरणं वूपसमेत्वा उपोसथं कारापेही’ति पहिणिं, सो विहारं गन्त्वा एत्तके भिक्खू जीविता वोरोपेसि, एतं पापं कस्स होती’’ति?
‘‘किं पन ते, महाराज, अत्थि चित्तं ‘अयं विहारं गन्त्वा भिक्खू घातेतू’’’ति? ‘‘नत्थि, भन्ते’’ति. ‘‘सचे ते, महाराज, नत्थि एवरूपं चित्तं, नत्थि तुय्हं पाप’’न्ति. अथ थेरो राजानं एतमत्थं इमिना सुत्तेन सञ्ञापेसि ¶ – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि. चेतयित्वा कम्मं करोति – कायेन वाचाय मनसा’’ति (अ. नि. ६.६३).
तमेवत्थं ¶ परिदीपेतुं तित्तिरजातकं (जा. १.४.७५) आहरि – ‘‘अतीते, महाराज, दीपकतित्तिरो तापसं पुच्छि –
‘ञातको नो निसिन्नोति, बहु आगच्छती जनो;
पटिच्च कम्मं फुसति, तस्मिं मे सङ्कते मनो’ति.
तापसो आह – ‘अत्थि पन ते चित्तं मम सद्देन च रूपदस्सनेन च आगन्त्वा एते पक्खिनो बज्झन्तु वा हञ्ञन्तु वा’ति? ‘नत्थि, भन्ते’ति तित्तिरो आह. ततो नं तापसो सञ्ञापेसि – ‘सचे ते नत्थि चित्तं, नत्थि पापं; चेतयन्तमेव हि पापं फुसति, नाचेतयन्तं.
‘न पटिच्च कम्मं फुसति, मनो चे नप्पदुस्सति;
अप्पोस्सुक्कस्स भद्रस्स, न पापमुपलिम्पती’’’ति.
एवं थेरो राजानं सञ्ञापेत्वा तत्थेव राजुय्याने सत्त दिवसानि वसन्तो राजानं समयं उग्गण्हापेसि. राजा सत्तमे दिवसे असोकारामे भिक्खुसङ्घं सन्निपातापेत्वा साणिपाकारं परिक्खिपापेत्वा ¶ साणिपाकारन्तरे निसिन्नो एकलद्धिके एकलद्धिके भिक्खू एकतो एकतो कारापेत्वा एकमेकं भिक्खुसमूहं पक्कोसापेत्वा पुच्छि – ‘‘किंवादी सम्मासम्बुद्धो’’ति? ततोसस्सतवादिनो ‘‘सस्सतवादी’’ति आहंसु. एकच्चसस्सतिका…पे… अन्तानन्तिका… अमराविक्खेपिका… अधिच्चसमुप्पन्निका… सञ्ञीवादा… असञ्ञीवादा… नेवसञ्ञीनासञ्ञीवादा ¶ … उच्छेदवादा… दिट्ठधम्मनिब्बानवादा ‘‘दिट्ठधम्मनिब्बानवादी’’ति आहंसु. राजा पठममेव समयस्स उग्गहितत्ता ‘‘नयिमे भिक्खू, अञ्ञतित्थिया इमे’’ति ञत्वा तेसं सेतकानि वत्थानि दत्वा उप्पब्बाजेसि. ते सब्बेपि सट्ठिसहस्सा अहेसुं.
अथञ्ञे भिक्खू पक्कोसापेत्वा पुच्छि – ‘‘किंवादी, भन्ते, सम्मासम्बुद्धो’’ति? ‘‘विभज्जवादी, महाराजा’’ति. एवं वुत्ते राजा थेरं पुच्छि – ‘‘विभज्जवादी, भन्ते, सम्मासम्बुद्धो’’ति? ‘‘आम, महाराजा’’ति. ततो राजा ‘‘सुद्धं दानि, भन्ते, सासनं; करोतु भिक्खुसङ्घो उपोसथ’’न्ति आरक्खं दत्वा नगरं पाविसि.
समग्गो ¶ सङ्घो सन्निपतित्वा उपोसथं अकासि. तस्मिं सन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं. तस्मिं समागमे मोग्गलिपुत्ततिस्सत्थेरो परप्पवादं मद्दमानो कथावत्थुप्पकरणं अभासि. ततो सट्ठिसतसहस्ससङ्ख्येसु भिक्खूसु उच्चिनित्वा तिपिटकपरियत्तिधरानं पभिन्नपटिसम्भिदानं तेविज्जादिभेदानं भिक्खूनं सहस्समेकं गहेत्वा यथा महाकस्सपत्थेरो च काकण्डकपुत्तो यसत्थेरो च धम्मञ्च विनयञ्च सङ्गायिंसु; एवमेव धम्मञ्च विनयञ्च सङ्गायन्तो सब्बं सासनमलं विसोधेत्वा ततियसङ्गीतिं अकासि. सङ्गीतिपरियोसाने अनेकप्पकारं पथवी अकम्पित्थ. अयं सङ्गीति नवहि मासेहि निट्ठिता. या लोके –
कता भिक्खुसहस्सेन, तस्मा सहस्सिकाति च;
पुरिमा द्वे उपादाय, ततियाति च वुच्चतीति.
अयं ततियसङ्गीति.
एत्तावता च ‘‘केनाभत’’न्ति एतस्स पञ्हस्स विस्सज्जनत्थं यं अवोचुम्ह – ‘‘जम्बुदीपे ताव उपालित्थेरमादिं कत्वा आचरियपरम्पराय ¶ याव ततियसङ्गीति ताव आभतं. तत्रायं आचरियपरम्परा –
‘‘उपालि ¶ दासको चेव, सोणको सिग्गवो तथा;
तिस्सो मोग्गलिपुत्तो च, पञ्चेते विजिताविनो.
‘‘परम्पराय विनयं, दीपे जम्बुसिरिव्हये;
अच्छिज्जमानमानेसुं, ततियो याव सङ्गहो’’ति.
तस्सत्थो पकासितोव होति.
ततियसङ्गहतो पन उद्धं इमं दीपं महिन्दादीहि आभतं. महिन्दतो उग्गहेत्वा कञ्चि कालं अरिट्ठत्थेरादीहि आभतं. ततो यावज्जतना तेसंयेव अन्तेवासिकपरम्परभूताय आचरियपरम्पराय आभतन्ति वेदितब्बं. यथाहु पोराणा –
‘‘ततो महिन्दो इट्टियो, उत्तियो सम्बलो तथा;
भद्दनामो च पण्डितो.
‘‘एते नागा महापञ्ञा, जम्बुदीपा इधागता;
विनयं ते वाचयिंसु, पिटकं तम्बपण्णिया.
‘‘निकाये ¶ पञ्च वाचेसुं, सत्त चेव पकरणे;
ततो अरिट्ठो मेधावी, तिस्सदत्तो च पण्डितो.
‘‘विसारदो काळसुमनो, थेरो च दीघनामको;
दीघसुमनो च पण्डितो.
‘‘पुनदेव काळसुमनो, नागत्थेरो च बुद्धरक्खितो;
तिस्सत्थेरो च मेधावी, देवत्थेरो च पण्डितो.
‘‘पुनदेव सुमनो मेधावी, विनये च विसारदो;
बहुस्सुतो चूळनागो, गजोव दुप्पधंसियो.
‘‘धम्मपालितनामो ¶ ¶ च, रोहणे साधुपूजितो;
तस्स सिस्सो महापञ्ञो, खेमनामो तिपेटको.
‘‘दीपे तारकराजाव, पञ्ञाय अतिरोचथ;
उपतिस्सो च मेधावी, फुस्सदेवो महाकथी.
‘‘पुनदेव सुमनो मेधावी, पुप्फनामो बहुस्सुतो;
महाकथी महासिवो, पिटके सब्बत्थ कोविदो.
‘‘पुनदेव उपालि मेधावी, विनये च विसारदो;
महानागो महापञ्ञो, सद्धम्मवंसकोविदो.
‘‘पुनदेव अभयो मेधावी, पिटके सब्बत्थ कोविदो;
तिस्सत्थेरो च मेधावी, विनये च विसारदो.
‘‘तस्स सिस्सो महापञ्ञो, पुप्फनामो बहुस्सुतो;
सासनं अनुरक्खन्तो, जम्बुदीपे पतिट्ठितो.
‘‘चूळाभयो च मेधावी, विनये च विसारदो;
तिस्सत्थेरो च मेधावी, सद्धम्मवंसकोविदो.
‘‘चूळदेवो च मेधावी, विनये च विसारदो;
सिवत्थेरो च मेधावी, विनये सब्बत्थ कोविदो.
‘‘एते नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णिया’’ति.
तत्रायं ¶ अनुपुब्बिकथा – मोग्गलिपुत्ततिस्सत्थेरो किर इमं ततियधम्मसङ्गीतिं कत्वा एवं चिन्तेसि – ‘‘कत्थ नु खो अनागते सासनं सुप्पतिट्ठितं भवेय्या’’ति? अथस्स उपपरिक्खतो एतदहोसि – ‘‘पच्चन्तिमेसु खो जनपदेसु सुप्पतिट्ठितं भविस्सती’’ति. सो तेसं तेसं भिक्खूनं ¶ भारं कत्वा ते ते भिक्खू तत्थ तत्थ पेसेसि. मज्झन्तिकत्थेरं कस्मीरगन्धाररट्ठं पेसेसि – ‘‘त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेही’’ति. महादेवत्थेरं तथेव वत्वा महिंसकमण्डलं पेसेसि. रक्खितत्थेरं वनवासिं. योनकधम्मरक्खितत्थेरं ¶ अपरन्तकं. महाधम्मरक्खितत्थेरं महारट्ठं. महारक्खितत्थेरं योनकलोकं. मज्झिमत्थेरं हिमवन्तदेसभागं. सोणत्थेरञ्च उत्तरत्थेरञ्च सुवण्णभूमिं. अत्तनो सद्धिविहारिकं महिन्दत्थेरं इट्टियत्थेरेन उत्तियत्थेरेन सम्बलत्थेरेन भद्दसालत्थेरेन च सद्धिं तम्बपण्णिदीपं पेसेसि – ‘‘तुम्हे तम्बपण्णिदीपं गन्त्वा एत्थ सासनं पतिट्ठापेथा’’ति. सब्बेपि तं तं दिसाभागं गच्छन्ता अत्तपञ्चमा अगमंसु ‘‘पच्चन्तिमेसु जनपदेसु पञ्चवग्गो गणो अलं उपसम्पदकम्माया’’ति मञ्ञमाना.
तेन खो पन समयेन कस्मीरगन्धाररट्ठे सस्सपाकसमये अरवाळो नाम नागराजा करकवस्सं नाम वस्सापेत्वा सस्सं हरापेत्वा महासमुद्दं पापेति. मज्झन्तिकत्थेरो पन पाटलिपुत्ततो वेहासं अब्भुग्गन्त्वा हिमवति अरवाळदहस्स उपरि ओतरित्वा अरवाळदहपिट्ठियं चङ्कमतिपि तिट्ठतिपि निसीदतिपि सेय्यम्पि कप्पेति. नागमाणवका तं दिस्वा अरवाळस्स नागराजस्स आरोचेसुं – ‘‘महाराज, एको छिन्नभिन्नपटधरो भण्डु कासाववसनो अम्हाकं उदकं दूसेती’’ति. नागराजा तावदेव कोधाभिभूतो निक्खमित्वा थेरं दिस्वा मक्खं असहमानो अन्तलिक्खे अनेकानि भिंसनकानि निम्मिनि. ततो ततो भुसा वाता वायन्ति, रुक्खा छिज्जन्ति, पब्बतकूटानि पतन्ति, मेघा गज्जन्ति, विज्जुलता निच्छरन्ति, असनियो फलन्ति, भिन्नं विय गगनतलं उदकं पग्घरति. भयानकरूपा ¶ नागकुमारा सन्निपतन्ति. सयम्पि धूमायति, पज्जलति, पहरणवुट्ठियो विस्सज्जेति. ‘‘को अयं मुण्डको छिन्नभिन्नपटधरो’’तिआदीहि फरुसवचनेहि थेरं सन्तज्जेसि. ‘‘एथ गण्हथ हनथ ¶ निद्धमथ इमं समण’’न्ति नागबलं आणापेसि. थेरो सब्बं तं भिंसनकं अत्तनो इद्धिबलेन पटिबाहित्वा नागराजानं आह –
‘‘सदेवकोपि चे लोको, आगन्त्वा तासयेय्य मं;
न मे पटिबलो अस्स, जनेतुं भयभेरवं.
‘‘सचेपि त्वं महिं सब्बं, ससमुद्दं सपब्बतं;
उक्खिपित्वा महानाग, खिपेय्यासि ममूपरि.
‘‘नेव ¶ मे सक्कुणेय्यासि, जनेतुं भयभेरवं;
अञ्ञदत्थु तवेवस्स, विघातो उरगाधिपा’’ति.
एवं वुत्ते नागराजा विहतानुभावो निप्फलवायामो दुक्खी दुम्मनो अहोसि. तं थेरो तङ्खणानुरूपाय धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा तीसु सरणेसु पञ्चसु च सीलेसु पतिट्ठापेसि सद्धिं चतुरासीतिया नागसहस्सेहि. अञ्ञेपि बहू हिमवन्तवासिनो यक्खा च गन्धब्बा च कुम्भण्डा च थेरस्स धम्मकथं सुत्वा सरणेसु च सीलेसु च पतिट्ठहिंसु. पञ्चकोपि यक्खो सद्धिं भरियाय यक्खिनिया पञ्चहि च पुत्तसतेहि पठमे फले पतिट्ठितो. अथायस्मा मज्झन्तिकत्थेरो सब्बेपि नागयक्खरक्खसे आमन्तेत्वा एवमाह –
‘‘मा दानि कोधं जनयित्थ, इतो उद्धं यथा पुरे;
सस्सघातञ्च मा कत्थ, सुखकामा हि पाणिनो;
करोथ मेत्तं सत्तेसु, वसन्तु मनुजा सुख’’न्ति.
ते ¶ सब्बेपि ‘‘साधु भन्ते’’ति थेरस्स पटिस्सुणित्वा यथानुसिट्ठं पटिपज्जिंसु. तंदिवसमेव च नागराजस्स पूजासमयो होति. अथ नागराजा अत्तनो रतनमयं पल्लङ्कं आहरापेत्वा थेरस्स पञ्ञपेसि. निसीदि थेरो पल्लङ्के. नागराजापि थेरं बीजयमानो समीपे अट्ठासि. तस्मिं खणे कस्मीरगन्धाररट्ठवासिनो आगन्त्वा थेरं दिस्वा ‘‘अम्हाकं नागराजतोपि थेरो महिद्धिकतरो’’ति थेरमेव वन्दित्वा निसिन्ना. थेरो तेसं आसीविसोपमसुत्तं कथेसि ¶ . सुत्तपरियोसाने असीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, कुलसतसहस्सं पब्बजि. ततो पभुति च कस्मीरगन्धारा यावज्जतना कासावपज्जोता इसिवातपटिवाता एव.
गन्त्वा कस्मीरगन्धारं, इसि मज्झन्तिको तदा;
दुट्ठं नागं पसादेत्वा, मोचेसि बन्धना बहूति.
महादेवत्थेरोपि महिंसकमण्डलं गन्त्वा देवदूतसुत्तं कथेसि. सुत्तपरियोसाने चत्तालीस पाणसहस्सानि धम्मचक्खुं पटिलभिंसु, चत्तालीसंयेव पाणसहस्सानि पब्बजिंसु.
गन्त्वान ¶ रट्ठं महिंसं, महादेवो महिद्धिको;
चोदेत्वा देवदूतेहि, मोचेसि बन्धना बहूति.
रक्खितत्थेरो पन वनवासिं गन्त्वा आकासे ठत्वा अनमतग्गपरियायकथाय वनवासिके पसादेसि. कथापरियोसाने पनस्स सट्ठिसहस्सानं धम्माभिसमयो अहोसि. सत्ततिसहस्समत्ता ¶ पब्बजिंसु, पञ्चविहारसतानि पतिट्ठहिंसु. एवं सो तत्थ सासनं पतिट्ठापेसि.
गन्त्वान रक्खितत्थेरो, वनवासिं महिद्धिको;
अन्तलिक्खे ठितो तत्थ, देसेसि अनमतग्गियन्ति.
योनकधम्मरक्खितत्थेरोपि अपरन्तकं गन्त्वा अग्गिक्खन्धोपमसुत्तन्तकथाय अपरन्तके पसादेत्वा सत्तति पाणसहस्सानि धम्मामतं पायेसि. खत्तियकुलतो एव पुरिससहस्सानि पब्बजिंसु, समधिकानि च छ इत्थिसहस्सानि. एवं सो तत्थ सासनं पतिट्ठापेसि.
अपरन्तं विगाहित्वा, योनको धम्मरक्खितो;
अग्गिक्खन्धोपमेनेत्थ, पसादेसि जने बहूति.
महाधम्मरक्खितत्थेरो पन महारट्ठं गन्त्वा महानारदकस्सपजातककथाय महारट्ठके पसादेत्वा चतुरासीति पाणसहस्सानि मग्गफलेसु पतिट्ठापेसि. तेरससहस्सानि पब्बजिंसु. एवं सो तत्थ सासनं पतिट्ठापेसि.
महारट्ठं इसि गन्त्वा, सो महाधम्मरक्खितो;
जातकं कथयित्वान, पसादेसि महाजनन्ति.
महारक्खितत्थेरोपि ¶ योनकरट्ठं गन्त्वा काळकारामसुत्तन्तकथाय योनकलोकं पसादेत्वा सत्ततिसहस्साधिकस्स पाणसतसहस्सस्स मग्गफलालङ्कारं अदासि. सन्तिके चस्स दससहस्सानि पब्बजिंसु. एवं सोपि तत्थ सासनं पतिट्ठापेसि.
योनरट्ठं तदा गन्त्वा, सो महारक्खितो इसि;
काळकारामसुत्तेन ते पसादेसि योनकेति.
मज्झिमत्थेरो ¶ ¶ पन कस्सपगोत्तत्थेरेन अळकदेवत्थेरेन दुन्दुभिस्सरत्थेरेन महादेवत्थेरेन च सद्धिं हिमवन्तदेसभागं गन्त्वा धम्मचक्कप्पवत्तनसुत्तन्तकथाय तं देसं पसादेत्वा असीतिपाणकोटियो मग्गफलरतनानि पटिलाभेसि. पञ्चपि च थेरा पञ्च रट्ठानि पसादेसुं. एकमेकस्स सन्तिके सतसहस्समत्ता पब्बजिंसु. एवं ते तत्थ सासनं पतिट्ठापेसुं.
गन्त्वान मज्झिमत्थेरो, हिमवन्तं पसादयि;
यक्खसेनं पकासेन्तो, धम्मचक्कपवत्तनन्ति.
सोणत्थेरोपि सद्धिं उत्तरत्थेरेन सुवण्णभूमिं अगमासि. तेन च समयेन तत्थ एका रक्खसी समुद्दतो निक्खमित्वा राजकुले जाते जाते दारके खादति. तंदिवसमेव च राजकुले एको दारको जातो होति. मनुस्सा थेरं दिस्वा ‘‘रक्खसानं सहायको एसो’’ति मञ्ञमाना आवुधानि गहेत्वा थेरं पहरितुकामा आगच्छन्ति. थेरो ‘‘किं तुम्हे आवुधहत्था आगच्छथा’’ति आह. ते आहंसु – ‘‘राजकुले जाते जाते दारके रक्खसा खादन्ति, तेसं तुम्हे सहायका’’ति. थेरो ‘‘न मयं रक्खसानं सहायका, समणा नाम मयं विरता पाणातिपाता…पे… विरता मज्जपाना एकभत्तिका सीलवन्तो कल्याणधम्मा’’ति आह. तस्मिंयेव च खणे सा रक्खसी सपरिवारा समुद्दतो निक्खमि ‘‘राजकुले दारको जातो तं खादिस्सामी’’ति. मनुस्सा तं दिस्वा ‘‘एसा, भन्ते, रक्खसी आगच्छती’’ति भीता विरविंसु. थेरो रक्खसेहि दिगुणे अत्तभावे निम्मिनित्वा तेहि अत्तभावेहि तं रक्खसिं ¶ सपरिसं मज्झे कत्वा उभोसु पस्सेसु परिक्खिपि ¶ . तस्सा सपरिसाय एतदहोसि – ‘‘अद्धा इमेहि इदं ठानं लद्धं भविस्सति. मयं पन इमेसं भक्खा भविस्सामा’’ति. सब्बे रक्खसा भीता वेगसा पलायिंसु. थेरोपि ते याव अदस्सनं ताव पलापेत्वा दीपस्स समन्ततो रक्खं ठपेसि. तस्मिञ्च समये सन्निपतितं महाजनकायं ब्रह्मजालसुत्तन्तकथाय पसादेत्वा सरणेसु च सीलेसु च पतिट्ठापेसि. सट्ठिसहस्सानं पनेत्थ धम्माभिसमयो अहोसि. कुलदारकानं अड्ढुड्ढानि सहस्सानि पब्बजिंसु, कुलधीतानं दियड्ढसहस्सं. एवं सो तत्थ सासनं पतिट्ठापेसि. ततो पभुति राजकुले जातदारकानं सोणुत्तरनाममेव करोन्ति.
सुवण्णभूमिं गन्त्वान, सोणुत्तरा महिद्धिका;
पिसाचे निद्धमेत्वान, ब्रह्मजालं अदेसिसुन्ति.
महिन्दत्थेरो पन ‘‘तम्बपण्णिदीपं गन्त्वा सासनं पतिट्ठापेही’’ति उपज्झायेन च भिक्खुसङ्घेन ¶ च अज्झिट्ठो चिन्तेसि – ‘‘कालो नु खो मे तम्बपण्णिदीपं गन्तुं नो’’ति. अथस्स वीमंसतो ‘‘न ताव कालो’’ति अहोसि. किं पनस्स दिस्वा एतदहोसि? मुटसिवरञ्ञो महल्लकभावं. ततो चिन्तेसि – ‘‘अयं राजा महल्लको, न सक्का इमं गण्हित्वा सासनं पग्गहेतुं. इदानि पनस्स पुत्तो देवानंपियतिस्सो रज्जं कारेस्सति. तं गण्हित्वा सक्का भविस्सति सासनं पग्गहेतुं. हन्द याव सो समयो आगच्छति, ताव ञातके ओलोकेम. पुन दानि मयं इमं जनपदं आगच्छेय्याम वा न वा’’ति. सो एवं चिन्तेत्वा उपज्झायञ्च भिक्खुसङ्घञ्च वन्दित्वा असोकारामतो निक्खम्म तेहि इट्टियादीहि चतूहि थेरेहि सङ्घमित्ताय पुत्तेन सुमनसामणेरेन भण्डुकेन ¶ च उपासकेन सद्धिं राजगहनगरपरिवत्तकेन दक्खिणागिरिजनपदे चारिकं चरमानो ञातके ओलोकेन्तो छ मासे अतिक्कामेसि. अथानुपुब्बेन मातु निवेसनट्ठानं वेदिसनगरं नाम सम्पत्तो. असोको किर कुमारकाले जनपदं लभित्वा उज्जेनिं गच्छन्तो वेदिसनगरं पत्वा वेदिससेट्ठिस्स धीतरं अग्गहेसि. सा तंदिवसमेव गब्भं गण्हित्वा उज्जेनियं महिन्दकुमारं विजायि. कुमारस्स ¶ चुद्दसवस्सकाले राजा अभिसेकं पापुणि. सा तस्स माता तेन समयेन ञातिघरे वसति. तेन वुत्तं – ‘‘अथानुपुब्बेन मातु निवेसनट्ठानं वेटिसनगरं नाम सम्पत्तो’’ति.
सम्पत्तञ्च पन थेरं दिस्वा थेरमाता देवी पादेसु सिरसा वन्दित्वा भिक्खं दत्वा थेरं अत्तना कतं वेदिसगिरिमहाविहारं नाम आरोपेसि. थेरो तस्मिं विहारे निसिन्नो चिन्तेसि – ‘‘अम्हाकं इध कत्तब्बकिच्चं निट्ठितं, समयो नु खो इदानि लङ्कादीपं गन्तु’’न्ति. ततो चिन्तेसि – ‘‘अनुभवतु ताव मे पितरा पेसितं अभिसेकं देवानंपियतिस्सो, रतनत्तयगुणञ्च सुणातु, छणत्थञ्च नगरतो निक्खमित्वा मिस्सकपब्बतं अभिरुहतु, तदा तं तत्थ दक्खिस्सामा’’ति. अथापरं एकमासं तत्थेव वासं कप्पेसि. मासातिक्कमेन च जेट्ठमूलमासपुण्णमायं उपोसथदिवसे सन्निपतिता सब्बेपि – ‘‘कालो नु खो अम्हाकं तम्बपण्णिदीपं गमनाय, उदाहु नो’’ति मन्तयिंसु. तेनाहु पोराणा –
‘‘महिन्दो नाम नामेन, सङ्घत्थेरो तदा अहु;
इट्टियो उत्तियो थेरो, भद्दसालो च सम्बलो.
‘‘सामणेरो ¶ च सुमनो, छळभिञ्ञो महिद्धिको;
भण्डुको सत्तमो तेसं, दिट्ठसच्चो उपासको;
इति हेते महानागा, मन्तयिंसु रहोगता’’ति.
तदा ¶ सक्को देवानमिन्दो महिन्दत्थेरं उपसङ्कमित्वा एतदवोच – ‘‘कालङ्कतो, भन्ते, मुटसिवराजा; इदानि देवानंपियतिस्समहाराजा रज्जं कारेति. सम्मासम्बुद्धेन च तुम्हे ब्याकता – ‘अनागते महिन्दो नाम भिक्खु तम्बपण्णिदीपं पसादेस्सती’ति. तस्मातिह वो, भन्ते, कालो दीपवरं गमनाय; अहम्पि वो सहायो भविस्सामी’’ति. कस्मा पन सक्को एवमाह? भगवा किरस्स बोधिमूलेयेव बुद्धचक्खुना लोकं वोलोकेत्वा अनागते इमस्स दीपस्स सम्पत्तिं दिस्वा एतमत्थं आरोचेसि – ‘‘तदा त्वम्पि सहायो भवेय्यासी’’ति च आणापेसि. तस्मा एवमाह. थेरो तस्स वचनं सम्पटिच्छित्वा अत्तसत्तमो वेटिसकपब्बता वेहासं उप्पतित्वा अनुराधपुरस्स पुरत्थिमदिसाय मिस्सकपब्बते पतिट्ठहि. यं पनेतरहि ‘‘चेतियपब्बतो’’तिपि सञ्जानन्ति. तेनाहु पोराणा –
‘‘वेटिसगिरिम्हि ¶ राजगहे, वसित्वा तिंसरत्तियो;
कालोव गमनस्साति, गच्छाम दीपमुत्तमं.
‘‘पळीना जम्बुदीपा ते, हंसराजाव अम्बरे;
एवमुप्पतिता थेरा, निपतिंसु नगुत्तमे.
‘‘पुरतो पुरसेट्ठस्स, पब्बते मेघसन्निभे;
पतिंसु सीलकूटम्हि, हंसाव नगमुद्धनी’’ति.
एवं ¶ इट्टियादीहि सद्धिं आगन्त्वा पतिट्ठहन्तो च आयस्मा महिन्दत्थेरो सम्मासम्बुद्धस्स परिनिब्बानतो द्विन्नं वस्ससतानं उपरि छत्तिंसतिमे वस्से इमस्मिं दीपे पतिट्ठहीति वेदितब्बो. अजातसत्तुस्स हि अट्ठमे वस्से सम्मासम्बुद्धो परिनिब्बायि. तस्मिंयेव वस्से सीहकुमारस्स पुत्तो तम्बपण्णिदीपस्स आदिराजा विजयकुमारो इमं दीपमागन्त्वा मनुस्सावासं अकासि. जम्बुदीपे उदयभद्दस्स चुद्दसमे वस्से इध विजयो कालमकासि. उदयभद्दस्स पञ्चदसमे वस्से पण्डुवासुदेवो नाम इमस्मिं दीपे रज्जं पापुणि. तत्थ नागदासकरञ्ञो वीसतिमे वस्से इध पण्डुवासुदेवो कालमकासि. तस्मिंयेव च वस्से अभयो नाम राजकुमारो इमस्मिं दीपे रज्जं पापुणि. तत्थ सुसुनागरञ्ञो सत्तरसमे वस्से इध अभयरञ्ञो वीसतिवस्सानि परिपूरिंसु. अथ अभयस्स वीसतिमे वस्से पण्डुकाभयो नाम दामरिको रज्जं अग्गहेसि. तत्थ काळासोकस्स सोळसमे वस्से इध पण्डुकस्स सत्तरसवस्सानि परिपूरिंसु. तानि हेट्ठा एकेन वस्सेन सह अट्ठारस होन्ति. तत्थ ¶ चन्दगुत्तस्स चुद्दसमे वस्से इध पण्डुकाभयो कालमकासि. मुटसिवराजा रज्जं पापुणि. तत्थ असोकधम्मराजस्स सत्तरसमे वस्से इध मुटसिवराजा कालमकासि. देवानम्पियतिस्सो रज्जं पापुणि. परिनिब्बुते च सम्मासम्बुद्धे अजातसत्तु चतुवीसति वस्सानि रज्जं कारेसि. उदयभद्दो ¶ सोळस, अनुरुद्धो च मुण्डो च अट्ठ, नागदासको चतुवीसति, सुसुनागो अट्ठारस, तस्सेव पुत्तो काळासोको अट्ठवीसति, ततो तस्स पुत्तका दस भातुकराजानो द्वेवीसति वस्सानि रज्जं कारेसुं. तेसं पच्छतो नव नन्दा द्वेवीसतिमेव, चन्दगुत्तो चतुवीसति, बिन्दुसारो अट्ठवीसति ¶ . तस्सावसाने असोको रज्जं पापुणि. तस्स पुरे अभिसेका चत्तारि अभिसेकतो अट्ठारसमे वस्से इमस्मिं दीपे महिन्दत्थेरो पतिट्ठितो. एवमेतेन राजवंसानुसारेन वेदितब्बमेतं – ‘‘सम्मासम्बुद्धस्स परिनिब्बानतो द्विन्नं वस्ससतानं उपरि छत्तिंसतिमे वस्से इमस्मिं दीपे पतिट्ठही’’ति.
तस्मिञ्च दिवसे तम्बपण्णिदीपे जेट्ठमूलनक्खत्तं नाम होति. राजा नक्खत्तं घोसापेत्वा ‘‘छणं करोथा’’ति अमच्चे च आणापेत्वा चत्तालीसपुरिससहस्सपरिवारो नगरम्हा निक्खमित्वा येन मिस्सकपब्बतो तेन पायासि मिगवं कीळितुकामो. अथ तस्मिं पब्बते अधिवत्था एका देवता ‘‘रञ्ञो थेरे दस्सेस्सामी’’ति रोहितमिगरूपं गहेत्वा अविदूरे तिणपण्णानि खादमाना विय चरति. राजा तं दिस्वा ‘‘अयुत्तं दानि पमत्तं विज्झितु’’न्ति जियं फोटेसि. मिगो अम्बत्थलमग्गं गहेत्वा पलायितुं आरभि. राजा पिट्ठितो पिट्ठितो अनुबन्धन्तो अम्बत्थलमेव अभिरुहि. मिगोपि थेरानं अविदूरे अन्तरधायि. महिन्दत्थेरो राजानं अविदूरे आगच्छन्तं दिस्वा ‘‘ममंयेव राजा पस्सतु, मा इतरे’’ति अधिट्ठहित्वा ‘‘तिस्स, तिस्स, इतो एही’’ति आह. राजा सुत्वा चिन्तेसि – ‘‘इमस्मिं दीपे जातो मं ‘तिस्सा’ति नामं गहेत्वा ¶ आलपितुं समत्थो नाम नत्थि. अयं पन छिन्नभिन्नपटधरो भण्डु कासाववसनो मं नामेन आलपति, को नु खो अयं भविस्सति मनुस्सो वा अमनुस्सो वा’’ति? थेरो आह –
‘‘समणा मयं महाराज, धम्मराजस्स सावका;
तवेव अनुकम्पाय, जम्बुदीपा इधागता’’ति.
तेन च समयेन देवानम्पियतिस्समहाराजा च असोकधम्मराजा च अदिट्ठसहायका होन्ति. देवानम्पियतिस्समहाराजस्स च पुञ्ञानुभावेन छातपब्बतपादे एकम्हि वेळुगुम्बे तिस्सो वेळुयट्ठियो रथयट्ठिप्पमाणा उप्पज्जिंसु – एका लतायट्ठि नाम, एका पुप्फयट्ठि नाम, एका ¶ सकुणयट्ठि नाम. तासु लतायट्ठि रजतवण्णा होति, तं अलङ्करित्वा उप्पन्नलता कञ्चनवण्णा खायति. पुप्फयट्ठियं पन नीलपीतलोहितोदातकाळवण्णानि पुप्फानि सुविभत्तवण्टपत्तकिञ्जक्खानि हुत्वा खायन्ति. सकुणयट्ठियं हंसकुक्कुटजीवजीवकादयो सकुणा नानप्पकारानि च चतुप्पदानि सजीवानि विय खायन्ति. वुत्तम्पि चेतं दीपवंसे –
‘‘छातपब्बतपादम्हि ¶ , वेळुयट्ठी तयो अहु;
सेता रजतयट्ठीव, लता कञ्चनसन्निभा.
‘‘नीलादि यादिसं पुप्फं, पुप्फयट्ठिम्हि तादिसं;
सकुणा सकुणयट्ठिम्हि, सरूपेनेव सण्ठिता’’ति.
समुद्दतोपिस्स ¶ मुत्तामणिवेळुरियादि अनेकविहितं रतनं उप्पज्जि. तम्बपण्णियं पन अट्ठ मुत्ता उप्पज्जिंसु – हयमुत्ता, गजमुत्ता, रथमुत्ता, आमलकमुत्ता, वलयमुत्ता, अङ्गुलिवेठकमुत्ता, ककुधफलमुत्ता, पाकतिकमुत्ताति. सो ता च यट्ठियो ता च मुत्ता अञ्ञञ्च बहुं रतनं असोकस्स धम्मरञ्ञो पण्णाकारत्थाय पेसेसि. असोको पसीदित्वा तस्स पञ्च राजककुधभण्डानि पहिणि – छत्तं, चामरं, खग्गं, मोळिं, रतनपादुकं, अञ्ञञ्च अभिसेकत्थाय बहुविधं पण्णाकारं; सेय्यथिदं – सङ्खं, गङ्गोदकं, वड्ढमानं, वटंसकं, भिङ्गारं, नन्दियावट्टं, सिविकं, कञ्ञं, कटच्छुं, अधोविमं दुस्सयुगं, हत्थपुञ्छनं, हरिचन्दनं, अरुणवण्णमत्तिकं, अञ्जनं, हरीतकं, आमलकन्ति. वुत्तम्पि चेतं दीपवंसे –
‘‘वालबीजनिमुण्हीसं, छत्तं खग्गञ्च पादुकं;
वेठनं सारपामङ्गं, भिङ्गारं नन्दिवट्टकं.
‘‘सिविकं सङ्खं वटंसञ्च, अधोविमं वत्थकोटिकं;
सोवण्णपातिं कटच्छुं, महग्घं हत्थपुञ्छनं.
‘‘अनोतत्तोदकं कञ्ञं, उत्तमं हरिचन्दनं;
अरुणवण्णमत्तिकं ¶ , अञ्जनं नागमाहटं.
‘‘हरीतकं ¶ आमलकं, महग्घं अमतोसधं;
सट्ठिवाहसतं सालिं, सुगन्धं सुवकाहटं;
पुञ्ञकम्माभिनिब्बत्तं, पाहेसि असोकव्हयो’’ति.
न केवलञ्चेतं आमिसपण्णाकारं, इमं किर धम्मपण्णाकारम्पि पेसेसि –
‘‘अहं बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;
उपासकत्तं देसेसिं, सक्यपुत्तस्स सासने.
‘‘इमेसु ¶ तीसु वत्थूसु, उत्तमे जिनसासने;
त्वम्पि चित्तं पसादेहि, सद्धा सरणमुपेही’’ति.
स्वायं राजा तं दिवसं असोकरञ्ञा पेसितेन अभिसेकेन एकमासाभिसित्तो होति.
विसाखपुण्णमायं हिस्स अभिसेकमकंसु. सो अचिरस्सुतं – तं सासनप्पवत्तिं अनुस्सरमानो तं थेरस्स ‘‘समणा मयं महाराज धम्मराजस्स सावका’’ति वचनं सुत्वा ‘‘अय्या नु खो आगता’’ति तावदेव आवुधं निक्खिपित्वा एकमन्तं निसीदि सम्मोदनीयं कथं कथयमानो. यथाह –
‘‘आवुधं निक्खिपित्वान, एकमन्तं उपाविसि;
निसज्ज राजा सम्मोदि, बहुं अत्थूपसञ्हित’’न्ति.
सम्मोदनीयकथञ्च कुरुमानेयेव तस्मिं तानिपि चत्तालीसपुरिससहस्सानि आगन्त्वा सम्परिवारेसुं. तदा थेरो इतरेपि छ जने दस्सेसि. राजा दिस्वा ‘‘इमे कदा आगता’’ति आह ¶ . ‘‘मया सद्धिंयेव, महाराजा’’ति. ‘‘इदानि पन जम्बुदीपे अञ्ञेपि एवरूपा समणा सन्ती’’ति? ‘‘सन्ति, महाराज; एतरहि जम्बुदीपो कासावपज्जोतो इसिवातपटिवातो. तस्मिं –
‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;
खीणासवा अरहन्तो, बहू बुद्धस्स सावकाति.
‘‘भन्ते, केन आगतत्था’’ति? ‘‘नेव, महाराज, उदकेन न थलेना’’ति. ‘‘राजा आकासेन ¶ आगता’’ति अञ्ञासि. थेरो ‘‘अत्थि नु खो रञ्ञो पञ्ञावेयत्तिय’’न्ति वीमंसनत्थाय आसन्नं अम्बरुक्खं आरब्भ पञ्हं पुच्छि – ‘‘किं नामो अयं, महाराज, रुक्खो’’ति? ‘‘अम्बरुक्खो नाम, भन्ते’’ति. ‘‘इमं पन, महाराज, अम्बं मुञ्चित्वा अञ्ञो अम्बो अत्थि, नत्थी’’ति? ‘‘अत्थि, भन्ते, अञ्ञेपि बहू अम्बरुक्खा’’ति. ‘‘इमञ्च अम्बं ते च अम्बे मुञ्चित्वा अत्थि नु खो, महाराज, अञ्ञे रुक्खा’’ति? ‘‘अत्थि, भन्ते, ते पन न अम्बरुक्खा’’ति. ‘‘अञ्ञे अम्बे च अनम्बे च मुञ्चित्वा अत्थि पन अञ्ञो रुक्खो’’ति? ‘‘अयमेव, भन्ते, अम्बरुक्खो’’ति. ‘‘साधु, महाराज, पण्डितोसि. अत्थि पन ते, महाराज, ञातका’’ति? ‘‘अत्थि, भन्ते, बहू जना’’ति. ‘‘ते मुञ्चित्वा अञ्ञे केचि अञ्ञातकापि अत्थि, महाराजा’’ति? ‘‘अञ्ञातका, भन्ते, ञातकेहि बहुतरा’’ति. ‘‘तव ञातके च अञ्ञातके च मुञ्चित्वा अत्थञ्ञो कोचि, महाराजा’’ति ¶ ? ‘‘अहमेव, अञ्ञातको’’ति. अथ थेरो ‘‘पण्डितो राजा सक्खिस्सति धम्मं अञ्ञातु’’न्ति चूळहत्थिपदोपमसुत्तं कथेसि. कथापरियोसाने राजा तीसु सरणेसु पतिट्ठहि सद्धिं चत्तालीसाय पाणसहस्सेहि.
तं खणञ्ञेव च रञ्ञो भत्तं आहरियित्थ ¶ . राजा च सुत्तन्तं सुणन्तो एव अञ्ञासि – ‘‘न इमेसं इमस्मिं काले भोजनं कप्पती’’ति. ‘‘अपुच्छित्वा पन भुञ्जितुं अयुत्त’’न्ति चिन्तेत्वा ‘‘भुञ्जिस्सथ, भन्ते’’ति पुच्छि. ‘‘न, महाराज, अम्हाकं इमस्मिं काले भोजनं कप्पती’’ति. ‘‘कस्मिं काले, भन्ते, कप्पती’’ति? ‘‘अरुणुग्गमनतो पट्ठाय याव मज्झन्हिकसमया, महाराजा’’ति. ‘‘गच्छाम, भन्ते, नगर’’न्ति? ‘‘अलं, महाराज, इधेव वसिस्सामा’’ति. ‘‘सचे, भन्ते, तुम्हे वसथ, अयं दारको आगच्छतू’’ति. ‘‘महाराज, अयं दारको आगतफलो विञ्ञातसासनो पब्बज्जापेक्खो इदानि पब्बजिस्सती’’ति. राजा ‘‘तेन हि, भन्ते, स्वे रथं पेसेस्सामि; तं अभिरुहित्वा आगच्छेय्याथा’’ति वत्वा वन्दित्वा पक्कामि.
थेरो अचिरपक्कन्तस्स रञ्ञो सुमनसामणेरं आमन्तेसि – ‘‘एहि त्वं, सुमन, धम्मसवनस्स कालं घोसेही’’ति. ‘‘भन्ते, कित्तकं ठानं सावेन्तो घोसेमी’’ति? ‘‘सकलं तम्बपण्णिदीप’’न्ति. ‘‘साधु, भन्ते’’ति सामणेरो अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा वुट्ठाय अधिट्ठहित्वा समाहितेन चित्तेन सकलं तम्बपण्णिदीपं सावेन्तो तिक्खत्तुं धम्मसवनस्स कालं घोसेसि. राजा तं सद्दं सुत्वा थेरानं सन्तिकं पेसेसि – ‘‘किं, भन्ते, अत्थि कोचि उपद्दवो’’ति. ‘‘नत्थम्हाकं कोचि उपद्दवो, धम्मसवनस्स कालं घोसापयिम्ह बुद्धवचनं कथेतुकामम्हा’’ति ¶ . तञ्च पन सामणेरस्स सद्दं सुत्वा भुम्मा देवता सद्दमनुस्सावेसुं. एतेनुपायेन याव ब्रह्मलोका सद्दो अब्भुग्गच्छि. तेन सद्देन महा देवतासन्निपातो अहोसि. थेरो महन्तं देवतासन्निपातं दिस्वा समचित्तसुत्तन्तं कथेसि. कथापरियोसाने असङ्ख्येय्यानं देवतानं धम्माभिसमयो अहोसि. बहू नागा ¶ च सुपण्णा च सरणेसु पतिट्ठहिंसु. यादिसोव सारिपुत्तत्थेरस्स इमं सुत्तन्तं कथयतो देवतासन्निपातो अहोसि, तादिसो महिन्दत्थेरस्सापि जातो. अथ तस्सा रत्तिया अच्चयेन राजा थेरानं ¶ रथं पेसेसि. सारथी रथं एकमन्ते ठपेत्वा थेरानं आरोचेसि – ‘‘आगतो, भन्ते, रथो; अभिरुहथ गच्छिस्सामा’’ति. थेरा ‘‘न मयं रथं अभिरुहाम; गच्छ त्वं, पच्छा मयं आगच्छिस्सामा’’ति वत्वा वेहासं अब्भुग्गन्त्वा अनुराधपुरस्स पुरत्थिमदिसायं पठमकचेतियट्ठाने ओतरिंसु. तञ्हि चेतियं थेरेहि पठमं ओतिण्णट्ठाने कतत्तायेव ‘‘पठमकचेतिय’’न्ति वुच्चति.
राजापि सारथिं पेसेत्वा ‘‘अन्तोनिवेसने मण्डपं पटियादेथा’’ति अमच्चे आणापेसि. तावदेव सब्बे हट्ठतुट्ठा अतिविय पासादिकं मण्डपं पटियादेसुं. पुन राजा चिन्तेसि – ‘‘हिय्यो थेरो सीलक्खन्धं कथयमानो ‘उच्चासयनमहासयनं न कप्पती’ति आह; ‘निसीदिस्सन्ति नु खो अय्या आसनेसु, न निसीदिस्सन्ती’’’ति? तस्सेवं चिन्तयन्तस्सेव सो सारथि नगरद्वारं सम्पत्तो. ततो अद्दस थेरे पठमतरं आगन्त्वा कायबन्धनं बन्धित्वा चीवरं पारुपन्ते. दिस्वा अतिविय पसन्नचित्तो हुत्वा आगन्त्वा रञ्ञो आरोचेसि – ‘‘आगता, देव, थेरा’’ति. राजा ‘‘रथं आरूळ्हा’’ति पुच्छि. ‘‘न आरूळ्हा, देव, अपि च मम पच्छतो निक्खमित्वा पठमतरं आगन्त्वा पाचीनद्वारे ठिता’’ति. राजा ‘‘रथम्पि नाभिरूहिंसू’’ति सुत्वा ‘‘न दानि अय्या उच्चासयनमहासयनं सादियिस्सन्ती’’ति चिन्तेत्वा ‘‘तेन हि, भणे, थेरानं भूमत्थरणसङ्खेपेन आसनानि पञ्ञपेथा’’ति वत्वा पटिपथं अगमासि. अमच्चा पथवियं तट्टिकं पञ्ञपेत्वा उपरि कोजवकादीनि चित्तत्थरणानि पञ्ञपेसुं. उप्पातपाठका दिस्वा ‘‘गहिता दानि इमेहि पथवी, इमे तम्बपण्णिदीपस्स ¶ सामिका भविस्सन्ती’’ति ब्याकरिंसु. राजापि गन्त्वा थेरे वन्दित्वा महिन्दत्थेरस्स हत्थतो पत्तं गहेत्वा महतिया पूजाय च सक्कारेन च थेरे नगरं पवेसेत्वा अन्तोनिवेसनं पवेसेसि. थेरो आसनपञ्ञत्तिं दिस्वा ‘‘अम्हाकं सासनं सकललङ्कादीपे पथवी विय पत्थटं निच्चलञ्च हुत्वा पतिट्ठहिस्सती’’ति चिन्तेन्तो निसीदि. राजा थेरे पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा ‘‘अनुळादेवीपमुखानि पञ्च इत्थिसतानि थेरानं अभिवादनं पूजासक्कारञ्च करोन्तू’’ति पक्कोसापेत्वा एकमन्तं निसीदि. थेरो भत्तकिच्चावसाने रञ्ञो सपरिजनस्स ¶ धम्मरतनवस्सं वस्सेन्तो पेतवत्थुं ¶ विमानवत्थुं सच्चसंयुत्तञ्च कथेसि. तं थेरस्स धम्मदेसनं सुत्वा तानि पञ्चपि इत्थिसतानि सोतापत्तिफलं सच्छाकंसु.
येपि ते मनुस्सा पुरिमदिवसे मिस्सकपब्बते थेरे अद्दसंसु, ते तेसु तेसु ठानेसु थेरानं गुणे कथेन्ति. तेसं सुत्वा महाजनकायो राजङ्गणे सन्निपतित्वा महासद्दं अकासि. राजा ‘‘किं एसो सद्दो’’ति पुच्छि. ‘‘नागरा, देव, ‘थेरे दट्ठुं न लभामा’ति विरवन्ती’’ति. राजा ‘‘सचे इध पविसिस्सन्ति, ओकासो न भविस्सती’’ति चिन्तेत्वा ‘‘गच्छथ, भणे, हत्थिसालं पटिजग्गित्वा वालुकं आकिरित्वा पञ्चवण्णानि पुप्फानि विकिरित्वा चेलवितानं बन्धित्वा मङ्गलहत्थिट्ठाने थेरानं आसनानि पञ्ञपेथा’’ति आह. अमच्चा तथा अकंसु. थेरो तत्थ गन्त्वा निसीदित्वा देवदूतसुत्तन्तं कथेसि. कथापरियोसाने पाणसहस्सं सोतापत्तिफले पतिट्ठहि. ततो ‘‘हत्थिसाला अतिसम्बाधा’’ति दक्खिणद्वारे नन्दनवनुय्याने आसनं पञ्ञपेसुं. थेरो तत्थ निसीदित्वा आसीविसोपमसुत्तं कथेसि. तम्पि सुत्वा पाणसहस्सं सोतापत्तिफलं ¶ पटिलभि.
एवं आगतदिवसतो दुतियदिवसे अड्ढतेय्यसहस्सानं धम्माभिसमयो अहोसि. थेरस्स नन्दनवने आगतागताहि कुलित्थीहि कुलसुण्हाहि कुलकुमारीहि सद्धिं सम्मोदमानस्सेव सायन्हसमयो जातो. थेरो कालं सल्लक्खेत्वा ‘‘गच्छाम दानि मिस्सकपब्बत’’न्ति उट्ठहि. अमच्चा – ‘‘कत्थ, भन्ते, गच्छथा’’ति? ‘‘अम्हाकं निवासनट्ठान’’न्ति. ते रञ्ञो संविदितं कत्वा राजानुमतेन आहंसु – ‘‘अकालो, भन्ते, इदानि तत्थ गन्तुं; इदमेव नन्दनवनुय्यानं अय्यानं आवासट्ठानं होतू’’ति. ‘‘अलं, गच्छामा’’ति. पुन रञ्ञो वचनेनाहंसु – ‘‘राजा, भन्ते, आह – ‘एतं मेघवनं नाम उय्यानं मम पितु सन्तकं नगरतो नातिदूरं नाच्चासन्नं गमनागमनसम्पन्नं, एत्थ थेरा वासं कप्पेन्तू’’’ति. वसिंसु थेरा मेघवने उय्याने.
राजापि खो तस्सा रत्तिया अच्चयेन थेरस्स समीपं गन्त्वा सुखसयितभावं पुच्छित्वा ‘‘कप्पति, भन्ते, भिक्खुसङ्घस्स आरामो’’ति पुच्छि. थेरो ‘‘कप्पति, महाराजा’’ति वत्वा इमं सुत्तं आहरि – ‘‘अनुजानामि, भिक्खवे, आराम’’न्ति. राजा तुट्ठो सुवण्णभिङ्गारं गहेत्वा थेरस्स हत्थे उदकं पातेत्वा महामेघवनुय्यानं अदासि. सह ¶ उदकपातेन पथवी कम्पि. अयं महाविहारे पठमो पथवीकम्पो अहोसि. राजा भीतो थेरं पुच्छि – ‘‘कस्मा, भन्ते, पथवी कम्पती’’ति? ‘‘मा भायि, महाराज, इमस्मिं दीपे दसबलस्स सासनं पतिट्ठहिस्सति; इदञ्च पठमं विहारट्ठानं भविस्सति, तस्सेतं पुब्बनिमित्त’’न्ति. राजा भिय्योसोमत्ताय ¶ पसीदि. थेरो पुनदिवसेपि राजगेहेयेव भुञ्जित्वा नन्दनवने अनमतग्गियानि कथेसि. पुनदिवसे अग्गिक्खन्धोपमसुत्तं कथेसि. एतेनेवुपायेन सत्त दिवसानि कथेसि. देसनापरियोसाने अड्ढनवमानं पाणसहस्सानं धम्माभिसमयो अहोसि. ततो पट्ठाय ¶ च नन्दनवनं सासनस्स जोतिपातुभावट्ठानन्ति कत्वा ‘‘जोतिवन’’न्ति नामं लभि. सत्तमे पन दिवसे थेरा अन्तेपुरे रञ्ञो अप्पमादसुत्तं कथयित्वा चेतियगिरिमेव अगमंसु.
अथ खो राजा अमच्चे पुच्छि – ‘‘थेरो, अम्हे गाळ्हेन ओवादेन ओवदति; गच्छेय्य नु खो’’ति? अमच्चा ‘‘तुम्हेहि, देव, थेरो अयाचितो सयमेव आगतो; तस्मा तस्स अनापुच्छाव गमनम्पि भवेय्या’’ति आहंसु. ततो राजा रथं अभिरुहित्वा द्वे च देवियो आरोपेत्वा चेतियगिरिं अगमासि महञ्चराजानुभावेन. गन्त्वा देवियो एकमन्तं अपक्कमापेत्वा सयमेव थेरानं समीपं उपसङ्कमन्तो अतिविय किलन्तरूपो हुत्वा उपसङ्कमि. ततो नं थेरो आह – ‘‘कस्मा त्वं, महाराज, एवं किलममानो आगतो’’ति? ‘‘‘तुम्हे मम गाळ्हं ओवादं दत्वा इदानि गन्तुकामा नु खो’ति जाननत्थं, भन्ते’’ति. ‘‘न मयं, महाराज, गन्तुकामा; अपिच वस्सूपनायिककालो नामायं महाराज, तत्र समणेन वस्सूपनायिकट्ठानं ञातुं वट्टती’’ति. तंदिवसमेव अरिट्ठो नाम अमच्चो पञ्चपण्णासाय जेट्ठकनिट्ठभातुकेहि सद्धिं रञ्ञो समीपे ठितो आह – ‘‘इच्छामहं, देव, थेरानं सन्तिके पब्बजितु’’न्ति. ‘‘साधु, भणे, पब्बजस्सू’’ति राजा अनुजानित्वा थेरं सम्पटिच्छापेसि. थेरो तदहेव पब्बाजेसि. सब्बे खुरग्गेयेव अरहत्तं पापुणिंसु.
राजापि खो तङ्खणेयेव कण्टकेन चेतियङ्गणं परिक्खिपित्वा द्वासट्ठिया लेणेसु कम्मं पट्ठपेत्वा नगरमेव अगमासि. तेपि थेरा ¶ दसभातिकसमाकुलं राजकुलं पसादेत्वा महाजनं ओवदमाना चेतियगिरिम्हि वस्सं वसिंसु. तदापि चेतियगिरिम्हि पठमं वस्सं उपगता द्वासट्ठि ¶ अरहन्तो अहेसुं. अथायस्मा महामहिन्दो वुत्थवस्सो पवारेत्वा कत्तिकपुण्णमायं उपोसथदिवसे राजानं एतदवोच – ‘‘महाराज, अम्हेहि चिरदिट्ठो सम्मासम्बुद्धो, अनाथवासं वसिम्ह, इच्छाम मयं जम्बुदीपं गन्तु’’न्ति. राजा आह – ‘‘अहं, भन्ते, तुम्हे चतूहि पच्चयेहि उपट्ठहामि, अयञ्च महाजनो तुम्हे निस्साय तीसु सरणेसु पतिट्ठितो, कस्मा तुम्हे उक्कण्ठितत्था’’ति? ‘‘चिरदिट्ठो नो, महाराज, सम्मासम्बुद्धो, अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मकरणट्ठानं नत्थि, तेनम्ह उक्कण्ठिता’’ति. ‘‘ननु, भन्ते, तुम्हे अवोचुत्थ – ‘परिनिब्बुतो सम्मासम्बुद्धो’’’ति. ‘‘किञ्चापि, महाराज, परिनिब्बुतो; अथ ख्वस्स सरीरधातुयो तिट्ठन्ती’’ति. ‘‘अञ्ञातं, भन्ते, थूपपतिट्ठानं तुम्हे आकङ्खथाति. करोमि ¶ , भन्ते, थूपं, भूमिभागं दानि विचिनाथ; अपिच, भन्ते, धातुयो कुतो लच्छामा’’ति? ‘‘सुमनेन सद्धिं मन्तेहि, महाराजा’’ति.
‘‘साधु, भन्ते’’ति राजा सुमनं उपसङ्कमित्वा पुच्छि – ‘‘कुतो दानि, भन्ते, धातुयो लच्छामा’’ति? सुमनो आह – ‘‘अप्पोस्सुक्को त्वं, महाराज, वीथियो सोधापेत्वा धजपटाकपुण्णघटादीहि अलङ्कारापेत्वा सपरिजनो उपोसथं समादियित्वा सब्बताळावचरे उपट्ठापेत्वा मङ्गलहत्थिं सब्बालङ्कारपटिमण्डितं कारापेत्वा उपरि चस्स सेतच्छत्तं उस्सापेत्वा सायन्हसमये महानागवनुय्यानाभिमुखो याहि. अद्धा तस्मिं ठाने ¶ धातुयो लच्छसी’’ति. राजा ‘‘साधू’’ति सम्पटिच्छि. थेरा चेतियगिरिमेव अगमंसु. तत्रायस्मा महिन्दत्थेरो सुमनसामणेरं आह – ‘‘गच्छ त्वं, सामणेर, जम्बुदीपे तव अय्यकं असोकं धम्मराजानं उपसङ्कमित्वा मम वचनेन एवं वदेहि – ‘सहायो वो, महाराज, देवानम्पियतिस्सो बुद्धसासने पसन्नो थूपं पतिट्ठापेतुकामो, तुम्हाकं किर हत्थे धातु अत्थि तं मे देथा’ति. तं गहेत्वा सक्कं देवराजानं उपसङ्कमित्वा एवं वदेहि – ‘तुम्हाकं किर, महाराज, हत्थे द्वे धातुयो अत्थि – दक्खिणदाठा च दक्खिणक्खकञ्च; ततो तुम्हे दक्खिणदाठं पूजेथ, दक्खिणक्खकं पन मय्हं देथा’ति. एवञ्च नं वदेहि – ‘कस्मा त्वं, महाराज, अम्हे तम्बपण्णिदीपं पहिणित्वा पमज्जसी’’’ति?
‘‘साधु, भन्ते’’ति खो सुमनो थेरस्स वचनं सम्पटिच्छित्वा तावदेव पत्तचीवरमादाय वेहासं अब्भुग्गन्त्वा पाटलिपुत्तद्वारे ओरुय्ह रञ्ञो ¶ सन्तिकं गन्त्वा एतमत्थं आरोचेसि. राजा तुट्ठो सामणेरस्स हत्थतो पत्तं गहेत्वा गन्धेहि उब्बट्टेत्वा वरमुत्तसदिसानं धातूनं पूरेत्वा अदासि. सो तं गहेत्वा सक्कं देवराजानं उपसङ्कमि. सक्को देवराजा सामणेरं दिस्वाव ‘‘किं, भन्ते सुमन, आहिण्डसी’’ति आह. ‘‘त्वं, महाराज, अम्हे तम्बपण्णिदीपं पेसेत्वा कस्मा पमज्जसी’’ति? ‘‘नप्पमज्जामि, भन्ते, वदेहि – ‘किं करोमी’’’ति? ‘‘तुम्हाकं किर हत्थे द्वे धातुयो अत्थि – दक्खिणदाठा च दक्खिणक्खकञ्च; ततो तुम्हे दक्खिणदाठं पूजेथ, दक्खिणक्खकं पन मय्हं देथा’’ति. ‘‘साधु, भन्ते’’ति खो सक्को देवानमिन्दो योजनप्पमाणं मणिथूपं उग्घाटेत्वा दक्खिणक्खकधातुं नीहरित्वा सुमनस्स अदासि. सो तं गहेत्वा चेतियगिरिम्हियेव पतिट्ठासि.
अथ खो महिन्दपमुखा सब्बेपि ते महानागा ¶ असोकधम्मराजेन दिन्नधातुयो चेतियगिरिम्हियेव पतिट्ठापेत्वा दक्खिणक्खकं आदाय वड्ढमानकच्छायाय महानागवनुय्यानमगमंसु ¶ . राजापि खो सुमनेन वुत्तप्पकारं पूजासक्कारं कत्वा हत्थिक्खन्धवरगतो सयं मङ्गलहत्थिमत्थके सेतच्छत्तं धारयमानो महानागवनं सम्पापुणि. अथस्स एतदहोसि – ‘‘सचे अयं सम्मासम्बुद्धस्स धातु, छत्तं अपनमतु, मङ्गलहत्थी जण्णुकेहि भूमियं पतिट्ठहतु, धातुचङ्कोटकं मय्हं मत्थके पतिट्ठातू’’ति. सह रञ्ञो चित्तुप्पादेन छत्तं अपनमि, हत्थी जण्णुकेहि पतिट्ठहि, धातुचङ्कोटकं रञ्ञो मत्थके पतिट्ठहि. राजा अमतेनेव अभिसित्तगत्तो विय परमेन पीतिपामोज्जेन समन्नागतो हुत्वा पुच्छि – ‘‘धातुं, भन्ते, किं करोमा’’ति? ‘‘हत्थिकुम्भम्हियेव ताव, महाराज, ठपेही’’ति. राजा धातुचङ्कोटकं गहेत्वा हत्थिकुम्भे ठपेसि. पमुदितो नागो कोञ्चनादं नदि. महामेघो उट्ठहित्वा पोक्खरवस्सं वस्सि. उदकपरियन्तं कत्वा महाभूमिचालो अहोसि. ‘‘पच्चन्तेपि नाम सम्मासम्बुद्धस्स धातु पतिट्ठहिस्सती’’ति देवमनुस्सा पमोदिंसु. एवं इद्धानुभावसिरिया देवमनुस्सानं पीतिं जनयन्तो –
पुण्णमायं महावीरो, चातुमासिनिया इध;
आगन्त्वा देवलोकम्हा, हत्थिकुम्भे पतिट्ठितोति.
अथस्स सो हत्थिनागो अनेकताळावचरपरिवारितो अतिविय उळारेन पूजासक्कारेन सक्करियमानो पच्छिमदिसाभिमुखोव हुत्वा, अपसक्कन्तो ¶ याव नगरस्स पुरत्थिमद्वारं ताव गन्त्वा पुरत्थिमेन द्वारेन नगरं पविसित्वा सकलनागरेन ¶ उळाराय पूजाय करीयमानाय दक्खिणद्वारेन निक्खमित्वा थूपारामस्स पच्छिमदिसाभागे महेजवत्थु नाम किर अत्थि, तत्थ गन्त्वा पुन थूपारामाभिमुखोयेव पटिनिवत्ति. तेन च समयेन थूपारामे पुरिमकानं तिण्णं सम्मासम्बुद्धानं परिभोगचेतियट्ठानं होति.
अतीते किर अयं दीपो ओजदीपो नाम अहोसि, राजा अभयो नाम, नगरं अभयपुरं नाम, चेतियपब्बतो देवकूटपब्बतो नाम, थूपारामो पटियारामो नाम. तेन खो पन समयेन ककुसन्धो भगवा लोके उप्पन्नो होति. तस्स सावको महादेवो नाम थेरो भिक्खुसहस्सेन सद्धिं देवकूटे पतिट्ठासि, महिन्दत्थेरो विय चेतियपब्बते. तेन खो पन समयेन ओजदीपे सत्ता पज्जरकेन अनयब्यसनं आपज्जन्ति. अद्दसा खो ककुसन्धो भगवा बुद्धचक्खुना लोकं ओलोकेन्तो ते सत्ते अनयब्यसनमापज्जन्ते. दिस्वा चत्तालीसाय भिक्खुसहस्सेहि परिवुतो अगमासि. तस्सानुभावेन तावदेव पज्जरको वूपसन्तो. रोगे वूपसन्ते भगवा धम्मं देसेसि. चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. भगवा धमकरणं ¶ दत्वा पक्कामि. तं अन्तो पक्खिपित्वा पटियारामे चेतियं अकंसु. महादेवो दीपं अनुसासन्तो विहासि.
कोणागमनस्स पन भगवतो काले अयं दीपो वरदीपो नाम अहोसि, राजा समेण्डी नाम, नगरं वड्ढमानं नाम ¶ , पब्बतो सुवण्णकूटो नाम. तेन खो पन समयेन वरदीपे दुब्बुट्ठिका होति दुब्भिक्खं दुस्सस्सं. सत्ता छातकरोगेन अनयब्यसनं आपज्जन्ति. अद्दसा खो कोणागमनो भगवा बुद्धचक्खुना लोकं ओलोकेन्तो ते सत्ते अनयब्यसनं आपज्जन्ते. दिस्वा तिंसभिक्खुसहस्सपरिवुतो अगमासि. बुद्धानुभावेन देवो सम्माधारं अनुप्पवेच्छि. सुभिक्खं अहोसि. भगवा धम्मं देसेसि. चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. भगवा भिक्खुसहस्सपरिवारं महासुमनं नाम थेरं दीपे ठपेत्वा कायबन्धनं दत्वा पक्कामि. तं अन्तो पक्खिपित्वा चेतियं अकंसु.
कस्सपस्स पन भगवतो काले अयं दीपो मण्डदीपो नाम अहोसि, राजा जयन्तो नाम, नगरं विसालं नाम, पब्बतो सुभकूटो नाम ¶ . तेन खो पन समयेन मण्डदीपे महाविवादो होति. बहू सत्ता कलहविग्गहजाता अनयब्यसनं आपज्जन्ति. अद्दसा खो कस्सपो भगवा बुद्धचक्खुना लोकं ओलोकेन्तो ते सत्ते अनयब्यसनं आपज्जन्ते. दिस्वा वीसतिभिक्खुसहस्सपरिवुतो आगन्त्वा विवादं वूपसमेत्वा धम्मं देसेसि. चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. भगवा भिक्खुसहस्सपरिवारं सब्बनन्दं नाम थेरं दीपे पतिट्ठापेत्वा उदकसाटकं दत्वा पक्कामि. तं अन्तो पक्खिपित्वा चेतियं अकंसु. एवं थूपारामे पुरिमकानं तिण्णं बुद्धानं चेतियानि पतिट्ठहिंसु. तानि सासनन्तरधानेन नस्सन्ति, ठानमत्तं अवसिस्सति. तस्मा वुत्तं – ‘‘तेन च समयेन थूपारामे पुरिमकानं तिण्णं सम्मासम्बुद्धानं परिभोगचेतियट्ठानं होती’’ति. तदेतं विनट्ठेसु चेतियेसु ¶ देवतानुभावेन कण्टकसमाकिण्णसाखेहि नानागच्छेहि परिवुतं तिट्ठति – ‘‘मा नं कोचि उच्छिट्ठासुचिमलकचवरेहि पदूसेसी’’ति.
अथ ख्वस्स हत्थिनो पुरतो पुरतो गन्त्वा राजपुरिसा सब्बगच्छे छिन्दित्वा भूमिं सोधेत्वा तं हत्थतलसदिसं अकंसु. हत्थिनागो गन्त्वा तं ठानं पुरतो कत्वा तस्स पच्छिमदिसाभागे बोधिरुक्खट्ठाने अट्ठासि. अथस्स मत्थकतो धातुं ओरोपेतुं आरभिंसु. नागो ओरोपेतुं न देति. राजा थेरं पुच्छि – ‘‘कस्मा, भन्ते, नागो धातुं ओरोपेतुं न देती’’ति? ‘‘आरूळ्हं, महाराज, ओरोपेतुं न वट्टती’’ति. तस्मिञ्च काले अभयवापिया उदकं ¶ छिन्नं होति. समन्ता भूमि फलिता होति, सुउद्धरा मत्तिकापिण्डा. ततो महाजनो सीघं सीघं मत्तिकं आहरित्वा हत्थिकुम्भप्पमाणं वत्थुमकासि. तावदेव च थूपकरणत्थं इट्ठका कातुं आरभिंसु. न याव इट्ठका परिनिट्ठन्ति ताव हत्थिनागो कतिपाहं दिवा बोधिरुक्खट्ठाने हत्थिसालायं तिट्ठति, रत्तिं थूपपतिट्ठानभूमिं परियायति. अथ वत्थुं चिनापेत्वा राजा थेरं पुच्छि – ‘‘कीदिसो, भन्ते, थूपो कातब्बो’’ति? ‘‘वीहिरासिसदिसो, महाराजा’’ति.
‘‘साधु, भन्ते’’ति राजा जङ्घप्पमाणं थूपं चिनापेत्वा धातुओरोपनत्थाय महासक्कारं कारेसि. सकलनगरञ्च जनपदो च धातुमहदस्सनत्थं सन्निपति. सन्निपतिते च पन तस्मिं महाजनकाये दसबलस्स ¶ धातु हत्थिकुम्भतो सत्ततालप्पमाणं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. तेहि तेहि धातुप्पदेसेहि छन्नं वण्णानं उदकधारा च अग्गिक्खन्धा च पवत्तन्ति, सावत्थियं कण्डम्बमूले भगवता दस्सितपाटिहारियसदिसमेव ¶ पाटिहारियं अहोसि. तञ्च खो नेव थेरानुभावेन, न देवतानुभावेन; अपिच खो बुद्धानुभावेनेव. भगवा किर धरमानोव अधिट्ठासि – ‘‘मयि परिनिब्बुते तम्बपण्णिदीपे अनुराधपुरस्स दक्खिणदिसाभागे पुरिमकानं तिण्णं बुद्धानं परिभोगचेतियट्ठाने मम दक्खिणक्खकधातु पतिट्ठानदिवसे यमकपाटिहारियं होतू’’ति.
‘‘एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया;
अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’ति. (अप. थेर १.१.८२);
सम्मासम्बुद्धो किर इमं दीपं धरमानकालेपि तिक्खत्तुं आगमासि. पठमं – यक्खदमनत्थं एककोव आगन्त्वा यक्खे दमेत्वा ‘‘मयि परिनिब्बुते इमस्मिं दीपे सासनं पतिट्ठहिस्सती’’ति तम्बपण्णिदीपे रक्खं करोन्तो तिक्खत्तुं दीपं आविज्जि. दुतियं – मातुलभागिनेय्यानं नागराजूनं दमनत्थाय एककोव आगन्त्वा ते दमेत्वा अगमासि. ततियं – पञ्चभिक्खुसतपरिवारो आगन्त्वा महाचेतियट्ठाने च थूपारामचेतियट्ठाने च महाबोधिपतिट्ठितट्ठाने च महियङ्गणचेतियट्ठाने च मुतियङ्गणचेतियट्ठाने च दीघवापिचेतियट्ठाने च कल्याणियचेतियट्ठाने च निरोधसमापत्तिं समापज्जित्वा निसीदि. इदमस्स चतुत्थं धातुसरीरेन आगमनं.
धातुसरीरतो ¶ च पनस्स निक्खन्तउदकफुसितेहि सकलतम्बपण्णितले न कोचि अफुट्ठोकासो नाम अहोसि. एवमस्स तं धातुसरीरं उदकफुसितेहि तम्बपण्णितलस्स परिळाहं वूपसमेत्वा महाजनस्स पाटिहारियं दस्सेत्वा ओतरित्वा रञ्ञो मत्थके पतिट्ठासि ¶ . राजा सफलं मनुस्सपटिलाभं मञ्ञमानो महन्तं सक्कारं करित्वा धातुं पतिट्ठापेसि. सह धातुपतिट्ठापनेन महाभूमिचालो अहोसि. तस्मिञ्च पन धातुपाटिहारिये चित्तं पसादेत्वा रञ्ञो भाता अभयो नाम राजकुमारो पुरिससहस्सेन सद्धिं पब्बजि. चेतरट्ठगामतो पञ्च दारकसतानि पब्बजिंसु, तथा द्वारमण्डलादीहि गामकेहि निक्खमित्वा पञ्चपञ्च ¶ दारकसतानि सब्बानिपि अन्तोनगरतो च बहिनगरतो च पब्बजितानि तिंसभिक्खुसहस्सानि अहेसुं. निट्ठिते पन थूपस्मिं राजा च राजभातिका च देवियो च देवनागयक्खानम्पि विम्हयकरं पच्चेकं पच्चेकं पूजं अकंसु. निट्ठिताय पन धातुपूजाय पतिट्ठिते धातुवरे महिन्दत्थेरो मेघवनुय्यानमेव गन्त्वा वासं कप्पेसि.
तस्मिं खो पन समये अनुळा देवी पब्बजितुकामा हुत्वा रञ्ञो आरोचेसि. राजा तस्सा वचनं सुत्वा थेरं एतदवोच – ‘‘अनुळा, भन्ते, देवी पब्बजितुकामा, पब्बाजेथ न’’न्ति. ‘‘न, महाराज, अम्हाकं मातुगामं पब्बाजेतुं कप्पति. पाटलिपुत्ते पन मय्हं भगिनी सङ्घमित्तत्थेरी नाम अत्थि, तं पक्कोसापेहि. इमस्मिञ्च पन, महाराज, दीपे पुरिमकानं तिण्णं सम्मासम्बुद्धानं बोधि पतिट्ठासि. अम्हाकम्पि भगवतो सरसरंसिजालविस्सज्जनकेन बोधिना इध पतिट्ठातब्बं, तस्मा तथा सासनं पहिणेय्यासि यथा सङ्घमित्ता बोधिं गहेत्वा आगच्छेय्या’’ति.
‘‘साधु, भन्ते’’ति राजा थेरस्स वचनं सम्पटिच्छित्वा अमच्चेहि सद्धिं मन्तेन्तो अरिट्ठं नाम अत्तनो भागिनेय्यं आह – ‘‘सक्खिस्ससि त्वं, तात, पाटलिपुत्तं गन्त्वा महाबोधिना सद्धिं अय्यं सङ्घमित्तत्थेरिं आनेतु’’न्ति? ‘‘सक्खिस्सामि, देव, सचे मे पब्बज्जं अनुजानिस्ससी’’ति. ‘‘गच्छ, तात ¶ , थेरिं आनेत्वा पब्बजाही’’ति. सो रञ्ञो च थेरस्स च सासनं गहेत्वा थेरस्स अधिट्ठानवसेन एकदिवसेनेव जम्बुकोलपट्टनं गन्त्वा नावं अभिरुहित्वा समुद्दं अतिक्कमित्वा पाटलिपुत्तमेव अगमासि. अनुळापि खो देवी पञ्चहि कञ्ञासतेहि पञ्चहि च अन्तेपुरिकासतेहि सद्धिं दस सीलानि समादियित्वा कासायानि वत्थानि अच्छादेत्वा नगरस्स एकदेसे उपस्सयं कारापेत्वा निवासं कप्पेसि. अरिट्ठोपि तंदिवसमेव रञ्ञो सासनं अप्पेसि, एवञ्च अवोच – ‘‘पुत्तो ते, देव, महिन्दत्थेरो एवमाह – ‘सहायकस्स किर ते देवानम्पियतिस्सस्स रञ्ञो भातु जाया अनुळा नाम देवी पब्बजितुकामा ¶ , तं पब्बाजेतुं अय्यं सङ्घमित्तत्थेरिं पहिणथ, अय्यायेव च सद्धिं महाबोधि’’’न्ति. थेरस्स सासनं आरोचेत्वा सङ्घमित्तत्थेरिं उपसङ्कमित्वा एवमाह – ‘‘अय्ये, तुम्हाकं भाता महिन्दत्थेरो मं तुम्हाकं सन्तिकं पेसेसि, देवानम्पियतिस्सस्स रञ्ञो भातु जाया अनुळा नाम देवी ¶ पञ्चहि कञ्ञासतेहि, पञ्चहि च अन्तेपुरिकासतेहि सद्धिं पब्बजितुकामा, तं किर आगन्त्वा पब्बाजेथा’’ति. सा तावदेव तुरिततुरिता रञ्ञो सन्तिकं गन्त्वा एवमाह – ‘‘महाराज, मय्हं भाता महिन्दत्थेरो एवं पहिणि, ‘रञ्ञो किर भातु जाया अनुळा नाम देवी पञ्चहि कञ्ञासतेहि पञ्चहि च अन्तेपुरिकासतेहि सद्धिं पब्बजितुकामा मय्हं आगमनं उदिक्खति’. गच्छामहं, महाराज, तम्बपण्णिदीप’’न्ति.
राजा आह – ‘‘अम्म, पुत्तोपि मे महिन्दत्थेरो नत्ता च मे सुमनसामणेरो मं छिन्नहत्थं विय करोन्ता तम्बपण्णिदीपं ¶ गता. तस्स मय्हं तेपि अपस्सन्तस्स उप्पन्नो सोको तव मुखं पस्सन्तस्स वूपसम्मति! अलं, अम्म, मा त्वं अगमासी’’ति. ‘‘भारियं मे, महाराज, भातु वचनं; अनुळापि खत्तिया इत्थिसहस्सपरिवुता पब्बज्जापुरेक्खारा मं पटिमानेति; गच्छामहं, महाराजा’’ति. ‘‘तेन हि, अम्म, महाबोधिं गहेत्वा गच्छाही’’ति. कुतो रञ्ञो महाबोधि? राजा किर ततो पुब्बे एव धातुग्गहणत्थाय अनागते सुमने लङ्कादीपं महाबोधिं पेसेतुकामो, ‘‘कथं नु खो असत्थघातारहं महाबोधिं पेसेस्सामी’’ति उपायं अपस्सन्तो महादेवं नाम अमच्चं पुच्छि. सो आह – ‘‘सन्ति, देव, बहू पण्डिता भिक्खू’’ति. तं सुत्वा राजा भिक्खुसङ्घस्स भत्तं पटियादेत्वा भत्तकिच्चावसाने सङ्घं पुच्छि – ‘‘गन्तब्बं नु खो, भन्ते, भगवतो महाबोधिना लङ्कादीपं नो’’ति? सङ्घो मोग्गलिपुत्ततिस्सत्थेरस्स भारं अकासि.
थेरो ‘‘गन्तब्बं, महाराज, महाबोधिना लङ्कादीप’’न्ति वत्वा भगवतो पञ्चमहाअधिट्ठानानि कथेसि. कतमानि पञ्च? भगवा किर महापरिनिब्बानमञ्चे निपन्नो लङ्कादीपे महाबोधिपतिट्ठापनत्थाय ‘‘असोकमहाराजा महाबोधिग्गहणत्थं गमिस्सति, तदा महाबोधिस्स दक्खिणसाखा सयमेव छिज्जित्वा सुवण्णकटाहे पतिट्ठातू’’ति अधिट्ठासि – इदमेकमधिट्ठानं.
तत्थ पतिट्ठानकाले च ‘‘महाबोधि हिमवलाहकगब्भं पविसित्वा पतिट्ठातू’’ति अधिट्ठासि – इदं दुतियमधिट्ठानं.
‘‘सत्तमे ¶ ¶ दिवसे हिमवलाहकगब्भतो ओरुय्ह सुवण्णकटाहे पतिट्ठहन्तो पत्तेहि च फलेहि च छब्बण्णरंसियो मुञ्चतू’’ति अधिट्ठासि – इदं ततियमधिट्ठानं.
‘‘थूपारामे दक्खिणक्खकधातु चेतियम्हि पतिट्ठानदिवसे यमकपाटिहारियं करोतू’’ति अधिट्ठासि – इदं चतुत्थं अधिट्ठानं.
लङ्कादीपम्हियेव मे दोणमत्ता धातुयो महाचेतियम्हि पतिट्ठानकाले ¶ बुद्धवेसं गहेत्वा वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं करोन्तू’’ति अधिट्ठासि – इदं पञ्चमं अधिट्ठानन्ति.
राजा इमानि पञ्च महाअधिट्ठानानि सुत्वा पसन्नचित्तो पाटलिपुत्ततो याव महाबोधि ताव मग्गं पटिजग्गापेत्वा सुवण्णकटाहत्थाय बहुं सुवण्णं नीहरापेसि. तावदेव च रञ्ञो चित्तं ञत्वा विस्सकम्मदेवपुत्तो कम्मारवण्णं निम्मिनित्वा पुरतो अट्ठासि. राजा तं दिस्वा ‘‘तात, इमं सुवण्णं गहेत्वा कटाहं करोही’’ति आह. ‘‘पमाणं, देव, जानाथा’’ति? ‘‘त्वमेव, तात, ञत्वा करोही’’ति. ‘‘साधु, देव, करिस्सामी’’ति सुवण्णं गहेत्वा अत्तनो आनुभावेन हत्थेन परिमज्जित्वा सुवण्णकटाहं निम्मिनि नवहत्थपरिक्खेपं पञ्चहत्थुब्बेधं तिहत्थविक्खम्भं अट्ठङ्गुलबहलं हत्थिसोण्डप्पमाणमुखवट्टिं. अथ राजा सत्तयोजनायामाय तियोजनवित्थाराय महतिया सेनाय पाटलिपुत्ततो निक्खमित्वा अरियसङ्घमादाय महाबोधिसमीपं अगमासि. सेना समुस्सितधजपटाकं नानारतनविचित्तं अनेकालङ्कारपअमण्डितं नानाविधकुसुमसमाकिण्णं अनेकतूरियसङ्घुट्ठं महाबोधिं परिक्खिपि. राजा सहस्समत्ते गणपामोक्खे महाथेरे गहेत्वा सकलजम्बुदीपे पत्ताभिसेकानं राजूनं सहस्सेन अत्तानञ्च महाबोधिञ्च परिवारापेत्वा महाबोधिमूले ठत्वा महाबोधिं उल्लोकेसि. महाबोधिस्स खन्धञ्च दक्खिणमहासाखाय चतुहत्थप्पमाणप्पदेसञ्च ठपेत्वा अवसेसं अदस्सनं अगमासि.
राजा तं पाटिहारियं दिस्वा उप्पन्नपीतिपामोज्जो ‘‘अहं, भन्ते, इमं पाटिहारियं दिस्वा तुट्ठो महाबोधिं सकलजम्बुदीपरज्जेन पूजेमी’’ति भिक्खुसङ्घस्स वत्वा अभिसेकं अदासि. ततो ¶ पुप्फगन्धादीहि पूजेत्वा तिक्खत्तुं पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दित्वा उट्ठाय अञ्जलिं पग्गय्ह ¶ ठत्वा सच्चवचनकिरियाय बोधिं गण्हितुकामो भूमितो याव महाबोधिस्स दक्खिणसाखा ताव उच्चं कत्वा ठपितस्स सब्बरतनमयपीठस्स उपरि सुवण्णकटाहं ठपापेत्वा रतनपीठं आरुय्ह सुवण्णतुलिकं गहेत्वा मनोसिलाय लेखं कत्वा ‘‘यदि महाबोधिना लङ्कादीपे पतिट्ठातब्बं, यदि चाहं बुद्धसासने निब्बेमतिको भवेय्यं, महाबोधि ¶ सयमेव इमस्मिं सुवण्णकटाहे ओरुय्ह पतिट्ठातू’’ति सच्चवचनकिरियमकासि. सह सच्चकिरियाय बोधिसाखा मनोसिलाय परिच्छिन्नट्ठाने छिज्जित्वा गन्धकललपूरस्स सुवण्णकटाहस्स उपरि अट्ठासि. तस्स उब्बेधेन दसहत्थो खन्धो होति चतुहत्था पञ्च महासाखा पञ्चहियेव फलेहि पटिमण्डिता, खुद्दकसाखानं पन सहस्सं. अथ राजा मूललेखाय उपरि तिवङ्गुलप्पदेसे अञ्ञं लेखं परिच्छिन्दि. ततो तावदेव पुप्फुळका हुत्वा दस महामूलानि निक्खमिंसु. पुन उपरूपरि तिवङ्गुले तिवङ्गुले अञ्ञा नव लेखा परिच्छिन्दि. ताहिपि दस दस पुप्फुळका हुत्वा नवुति मूलानि निक्खमिंसु. पठमका दस महामूला चतुरङ्गुलमत्तं निक्खन्ता. इतरेपि गवक्खजालसदिसं अनुसिब्बन्ता निक्खन्ता. एत्तकं पाटिहारियं राजा रतनपीठमत्थके ठितोयेव दिस्वा अञ्जलिं पग्गय्ह महानादं नदि. अनेकानि भिक्खुसहस्सानि साधुकारमकंसु. सकलराजसेना उन्नादिनी अहोसि. चेलुक्खेपसतसहस्सानि पवत्तयिंसु. भूमट्ठकदेवे आदिं कत्वा याव ब्रह्मकायिका देवा ¶ ताव साधुकारं पवत्तयिंसु. रञ्ञो इमं पाटिहारियं पस्सन्तस्स पीतिया निरन्तरं फुटसरीरस्स अञ्जलिं पग्गहेत्वा ठितस्सेव महाबोधि मूलसतेन सुवण्णकटाहे पतिट्ठासि. दस महामूलानि सुवण्णकटाहतलं आहच्च अट्ठंसु. अवसेसानि नवुति खुद्दकमूलानि अनुपुब्बेन वड्ढनकानि हुत्वा गन्धकलले ओरुय्ह ठितानि.
एवं सुवण्णकटाहे पतिट्ठितमत्ते महाबोधिम्हि महापथवी चलि. आकासे देवदुन्दुभियो फलिंसु. पब्बतानं नच्चेहि देवानं साधुकारेहि यक्खानं हिङ्कारेहि असुरानं थुतिजप्पेहि ब्रह्मानं अप्फोटनेहि मेघानं गज्जितेहि चतुप्पदानं रवेहि पक्खीनं रुतेहि सब्बताळावचरानं ¶ सकसकपटिभानेहि पथवीतलतो याव ब्रह्मलोका ताव एककोलाहलं एकनिन्नादं अहोसि. पञ्चसु साखासु फलतो फलतो छब्बण्णरंसियो निक्खमित्वा सकलचक्कवाळं रतनगोपानसीविनद्धं विय कुरुमाना याव ब्रह्मलोका अब्भुग्गच्छिंसु. तं खणतो च पन पभुति सत्त दिवसानि महाबोधि हिमवलाहकगब्भं पविसित्वा अट्ठासि. न कोचि महाबोधिं पस्सति. राजा रतनपीठतो ओरुय्ह सत्त दिवसानि महाबोधिपूजं कारेसि. सत्तमे दिवसे सब्बदिसाहि हिमा च छब्बण्णरंसियो च आवत्तित्वा महाबोधिमेव पविसिंसु. विगतहिमवलाहके विप्पसन्ने चक्कवाळगब्भे महाबोधि परिपुण्णखन्धसाखापसाखो ¶ पञ्चफलपटिमण्डितो सुवण्णकटाहे पतिट्ठितोव पञ्ञायित्थ. राजा महाबोधिं दिस्वा तेहि पाटिहारियेहि सञ्जातपीतिपामोज्जो ‘‘सकलजम्बुदीपरज्जेन तरुणमहाबोधिं पूजेस्सामी’’ति अभिसेकं दत्वा सत्त दिवसानि महाबोधिट्ठानेयेव अट्ठासि.
महाबोधि ¶ पुब्बकत्तिकपवारणादिवसे सायन्हसमये पठमं सुवण्णकटाहे पतिट्ठहि. ततो हिमगब्भसत्ताहं अभिसेकसत्ताहञ्च वीतिनामेत्वा काळपक्खस्स उपोसथदिवसे राजा एकदिवसेनेव पाटलिपुत्तं पविसित्वा कत्तिकजुण्हपक्खस्स पाटिपददिवसे महाबोधिं पाचीनमहासालमूले ठपेसि. सुवण्णकटाहे पतिट्ठितदिवसतो सत्तरसमे दिवसे महाबोधिस्स अभिनवङ्कुरा पातुरहेसुं. ते दिस्वापि पसन्नो राजा पुन महाबोधिं रज्जेन पूजेन्तो सकलजम्बुदीपाभिसेकमदासि. तदा सुमनसामणेरो कत्तिकपुण्णमदिवसे धातुग्गहणत्थं गतो महाबोधिस्स कत्तिकछणपूजं अद्दस. एवं महाबोधिमण्डतो आनेत्वा पाटलिपुत्ते ठपितं महाबोधिं सन्धाय आह – ‘‘तेन हि, अम्म, महाबोधिं गहेत्वा गच्छाही’’ति. सा ‘‘साधू’’ति सम्पटिच्छि.
राजा महाबोधिरक्खणत्थाय अट्ठारस देवताकुलानि, अट्ठ अमच्चकुलानि, अट्ठ ब्राह्मणकुलानि, अट्ठ कुटुम्बियकुलानि, अट्ठ गोपककुलानि, अट्ठ तरच्छकुलानि, अट्ठ च कालिङ्गकुलानि दत्वा उदकसिञ्चनत्थाय च अट्ठ सुवण्णघटे, अट्ठ च रजतघटे दत्वा इमिना परिवारेन महाबोधिं ¶ गङ्गाय नावं ¶ आरोपेत्वा सयम्पि नगरतो निक्खमित्वा विज्झाटविं समतिक्कम्म अनुपुब्बेन सत्तहि दिवसेहि तामलित्तिं अनुप्पत्तो. अन्तरामग्गे देवनागमनुस्सा उळारं महाबोधिपूजं अकंसु. राजापि समुद्दतीरे सत्त दिवसानि महाबोधिं ठपेत्वा सकलजम्बुदीपमहारज्जं अदासि. इदमस्स ततियं जम्बुदीपरज्जसम्पदानं होति.
एवं महारज्जेन पूजेत्वा मागसिरमासस्स पठमपाटिपददिवसे असोको धम्मराजा महाबोधिं उक्खिपित्वा गलप्पमाणं उदकं ओरुय्ह नावायं पतिट्ठापेत्वा सङ्घमित्तत्थेरिम्पि सपरिवारं नावं आरोपेत्वा अरिट्ठं अमच्चं एतदवोच – ‘‘अहं, तात, महाबोधिं तिक्खत्तुं सकलजम्बुदीपरज्जेन पूजेत्वा गलप्पमाणं उदकं ओरुय्ह मम सहायकस्स पेसेसिं, सोपि एवमेव महाबोधिं पूजेतू’’ति. एवं सहायकस्स सासनं दत्वा ‘‘गच्छति वतरे, दसबलस्स सरसरंसिजालं विमुञ्चन्तो महाबोधिरुक्खो’’ति वन्दित्वा अञ्जलिं पग्गहेत्वा अस्सूनि पवत्तयमानो अट्ठासि. सापि खो महाबोधिसमारूळ्हा नावा पस्सतो पस्सतो महाराजस्स महासमुद्दतलं पक्खन्ता. महासमुद्देपि समन्ता योजनं वीचियो वूपसन्ता; पञ्च वण्णानि पदुमानि पुप्फितानि; अन्तलिक्खे दिब्बानि तूरियानि पवज्जिंसु; आकासे जलजथलजरुक्खादिसन्निस्सिताहि देवताहि पवत्तिता अतिविय उळारा पूजा अहोसि. सङ्घमित्तत्थेरीपि सुपण्णरूपेन महासमुद्दे नागकुलानि सन्तासेसि. ते च उत्रस्तरूपा नागा आगन्त्वा तं विभूतिं पस्सित्वा थेरिं याचित्वा महाबोधिं नागभवनं अतिहरित्वा सत्त दिवसानि ¶ नागरज्जेन ¶ पूजेत्वा पुन नावायं पतिट्ठापेसुं. तंदिवसमेव नावा जम्बुकोलपट्टनं अगमासि. असोकमहाराजापि महाबोधिवियोगदुक्खितो कन्दित्वा रोदित्वा याव दस्सनविसयं ओलोकेत्वा पटिनिवत्ति.
देवानम्पियतिस्सो महाराजापि खो सुमनसामणेरस्स वचनेन मागसिरमासस्स पठमपाटिपददिवसतो पभुति उत्तरद्वारतो पट्ठाय याव जम्बुकोलपट्टनं ताव मग्गं सोधापेत्वा अलङ्कारापेत्वा नगरतो निक्खमनदिवसे उत्तरद्वारसमीपे समुद्दसालवत्थुस्मिं ठितोयेव ताय विभूतिया महासमुद्दे आगच्छन्तंयेव महाबोधिं थेरस्स ¶ आनुभावेन दिस्वा तुट्ठमानसो निक्खमित्वा सब्बं मग्गं पञ्चवण्णेहि पुप्फेहि ओकिरापेन्तो अन्तरन्तरे पुप्फअग्घियानि ठपेन्तो एकाहेनेव जम्बुकोलपट्टनं गन्त्वा सब्बताळावचरपरिवुतो पुप्फधूमगन्धवासादीहि पूजयमानो गलप्पमाणं उदकं ओरुय्ह ‘‘आगतो वतरे, दसबलस्स सरसरंसिजालविस्सज्जनको महाबोधिरुक्खो’’ति पसन्नचित्तो महाबोधिं उक्खिपित्वा उत्तमङ्गे सिरस्मिं पतिट्ठापेत्वा महाबोधिं परिवारेत्वा आगतेहि सोळसहि जातिसम्पन्नकुलेहि सद्धिं समुद्दतो पच्चुत्तरित्वा समुद्दतीरे महाबोधिं ठपेत्वा तीणि दिवसानि सकलतम्बपण्णिदीपरज्जेन पूजेसि, सोळसन्नं जातिसम्पन्नकुलानं रज्जं विचारेसि. अथ चतुत्थे दिवसे महाबोधिं आदाय उळारं पूजं कुरुमानो अनुपुब्बेन अनुराधपुरं सम्पत्तो. अनुराधपुरेपि महासक्कारं कत्वा चातुद्दसीदिवसे वड्ढमानकच्छायाय महाबोधिं उत्तरद्वारेन पवेसेत्वा नगरमज्झेन अतिहरन्तो ¶ दक्खिणद्वारेन निक्खमित्वा दक्खिणद्वारतो पञ्चधनुसतिके ठाने यत्थ अम्हाकं सम्मासम्बुद्धो निरोधसमापत्तिं समापज्जित्वा निसीदि, पुरिमका च तयो सम्मासम्बुद्धा समापत्तिं अप्पेत्वा निसीदिंसु, यत्थ ककुसन्धस्स भगवतो महासिरीसबोधि, कोनागमनस्स भगवतो उदुम्बरबोधि, कस्सपसम्मासम्बुद्धस्स च निग्रोधबोधि पतिट्ठासि, तस्मिं महामेघवनुय्यानस्स तिलकभूते सुमनसामणेरस्स वचनेन पठममेव कतभूमिपरिकम्मे राजवत्थुद्वारकोट्ठकट्ठाने महाबोधिं पतिट्ठापेसि.
कथं? तानि किर बोधिं परिवारेत्वा आगतानि सोळस जातिसम्पन्नकुलानि राजवेसं गण्हिंसु. राजा दोवारिकवेसं गण्हि. सोळस कुलानि महाबोधिं गहेत्वा ओरोपयिंसु. महाबोधि तेसं हत्थतो मुत्तसमनन्तरमेव असीतिहत्थप्पमाणं वेहासं अब्भुग्गन्त्वा छब्बण्णरंसियो मुञ्चि. रंसियो सकलदीपं पत्थरित्वा उपरि ब्रह्मलोकं आहच्च अट्ठंसु. महाबोधिपाटिहारियं दिस्वा सञ्जातप्पसादानि दसपुरिससहस्सानि अनुपुब्बविपस्सनं पट्ठपेत्वा अरहत्तं पत्वा पब्बजिंसु. याव सूरियत्थङ्गमा महाबोधि अन्तलिक्खे अट्ठासि. अत्थङ्गमिते पन ¶ सूरिये रोहिणिनक्खत्तेन पथवियं पतिट्ठासि. सह बोधिपतिट्ठाना उदकपरियन्तं कत्वा महापथवी अकम्पि. पतिट्ठहित्वा च पन महाबोधि सत्त दिवसानि हिमगब्भे सन्निसीदि. लोकस्स अदस्सनं अगमासि. सत्तमे ¶ दिवसे विगतवलाहकं नभं अहोसि. छब्बण्णरंसियो जलन्ता विप्फुरन्ता निच्छरिंसु. महाबोधिस्स खन्धो च साखायो च पत्तानि ¶ च पञ्च फलानि च दस्सिंसु. महिन्दत्थेरो च सङ्घमित्तत्थेरी च राजा च सपरिवारा महाबोधिट्ठानमेव अगमंसु. येभुय्येन च सब्बे दीपवासिनो सन्निपतिंसु. तेसं पस्सन्तानंयेव उत्तरसाखतो एकं फलं पच्चित्वा साखतो मुच्चि. थेरो हत्थं उपनामेसि. फलं थेरस्स हत्थे पतिट्ठासि. तं थेरो ‘‘रोपय, महाराजा’’ति रञ्ञो अदासि. राजा गहेत्वा सुवण्णकटाहे मधुरपंसुं आकिरित्वा गन्धकललं पूरेत्वा रोपेत्वा महाबोधिआसन्नट्ठाने ठपेसि. सब्बेसं पस्सन्तानंयेव चतुहत्थप्पमाणा अट्ठ तरुणबोधिरुक्खा उट्ठहिंसु. राजा तं अच्छरियं दिस्वा अट्ठ तरुणबोधिरुक्खे सेतच्छत्तेन पूजेत्वा अभिसेकं अदासि. ततो एकं बोधिरुक्खं आगमनकाले महाबोधिना पठमपतिट्ठितोकासे जम्बुकोलपट्टने रोपयिंसु, एकं तवक्कब्राह्मणस्स गामद्वारे, एकं थूपारामे, एकं इस्सरनिम्मानविहारे, एकं पठमचेतियट्ठाने, एकं चेतियपब्बते, एकं रोहणजनपदम्हि काजरगामे, एकं रोहणजनपदम्हियेव चन्दनगामे. इतरेसं चतुन्नं फलानं बीजेहि जाते द्वत्तिंस बोधितरुणे योजनियआरामेसु पतिट्ठापेसुं.
एवं पुत्तनत्तुपरम्पराय समन्ता दीपवासीनं हिताय सुखाय पतिट्ठिते दसबलस्स धम्मधजभूते महाबोधिम्हि ¶ अनुळा देवी पञ्चहि कञ्ञासतेहि पञ्चहि च अन्तेपुरिकासतेहीति मातुगामसहस्सेन सद्धिं सङ्घमित्तत्थेरिया सन्तिके पब्बजित्वा नचिरस्सेव सपरिवारा अरहत्ते पतिट्ठासि. अरिट्ठोपि खो रञ्ञो भागिनेय्यो पञ्चहि पुरिससतेहि सद्धिं थेरस्स सन्तिके पब्बजित्वा नचिरस्सेव सपरिवारो अरहत्ते पतिट्ठासि.
अथेकदिवसं राजा महाबोधिं वन्दित्वा थेरेन सद्धिं थूपारामं गच्छति. तस्स लोहपासादट्ठानं सम्पत्तस्स पुरिसा पुप्फानि अभिहरिंसु. राजा थेरस्स पुप्फानि अदासि. थेरो पुप्फेहि लोहपासादट्ठानं पूजेसि. पुप्फेसु भूमियं पतितमत्तेसु महाभूमिचालो अहोसि. राजा ‘‘कस्मा, भन्ते, भूमि चलिता’’ति पुच्छि. ‘‘इस्मिं, महाराज, ओकासे सङ्घस्स अनागते उपोसथागारं भविस्सति, तस्सेतं पुब्बनिमित्त’’न्ति.
राजा ¶ पुन थेरेन सद्धिं गच्छन्तो अम्बङ्गणट्ठानं पत्तो. तत्थस्स वण्णगन्धसम्पन्नं अतिमधुररसं एकं अम्बपक्कं आहरीयित्थ. राजा तं थेरस्स परिभोगत्थाय अदासि. थेरो तत्थेव ¶ परिभुञ्जित्वा ‘‘इदं एत्थेव रोपेथा’’ति आह. राजा तं अम्बट्ठिं गहेत्वा तत्थेव रोपेत्वा उदकं आसिञ्चि. सह अम्बबीजरोपनेन पथवी अकम्पि. राजा ‘‘कस्मा, भन्ते, पथवी कम्पित्था’’ति पुच्छि. ‘‘इमस्मिं, महाराज, ओकासे सङ्घस्स अनागते ‘अम्बङ्गणं’ नाम सन्निपातट्ठानं भविस्सति, तस्सेतं पुब्बनिमित्त’’न्ति.
राजा तत्थ अट्ठ पुप्फमुट्ठियो ओकिरित्वा वन्दित्वा पुन थेरेन सद्धिं गच्छन्तो महाचेतियट्ठानं पत्तो. तत्थस्स पुरिसा चम्पकपुप्फानि अभिहरिंसु. तानि राजा थेरस्स अदासि. थेरो महाचेतियट्ठानं पुप्फेहि पूजेत्वा वन्दि. तावदेव महापथवी सङ्कम्पि. राजा ‘‘कस्मा, भन्ते, पथवी कम्पित्था’’ति पुच्छि. ‘‘इमस्मिं, महाराज, ओकासे अनागते बुद्धस्स भगवतो असदिसो महाथूपो भविस्सति, तस्सेतं ¶ पुब्बनिमित्त’’न्ति. ‘‘अहमेव करोमि, भन्ते’’ति. ‘‘अलं, महाराज, तुम्हाकं अञ्ञं बहुकम्मं अत्थि, तुम्हाकं पन नत्ता दुट्ठगामणी अभयो नाम कारेस्सती’’ति. अथ राजा ‘‘सचे, भन्ते, मय्हं नत्ता करिस्सति, कतंयेव मया’’ति द्वादसहत्थं पासाणत्थम्भं आहरापेत्वा ‘‘देवानम्पियतिस्सस्स रञ्ञो नत्ता दुट्ठगामणी अभयो नाम इमस्मिं पदेसे थूपं करोतू’’ति अक्खरानि लिखापेत्वा पतिट्ठापेत्वा वन्दित्वा थेरं पुच्छि – ‘‘पतिट्ठितं नु खो, भन्ते, तम्बपण्णिदीपे सासन’’न्ति? ‘‘पतिट्ठितं, महाराज, सासनं; मूलानि पनस्स न ताव ओतरन्ती’’ति. ‘‘कदा पन, भन्ते मूलानि ओतिण्णानि नाम भविस्सन्ती’’ति? ‘‘यदा, महाराज, तम्बपण्णिदीपकानं मातापितूनं तम्बपण्णिदीपे जातो दारको तम्बपण्णिदीपे पब्बजित्वा तम्बपण्णिदीपम्हियेव विनयं उग्गहेत्वा तम्बपण्णिदीपे वाचेस्सति, तदा सासनस्स मूलानि ओतिण्णानि नाम भविस्सन्ती’’ति. ‘‘अत्थि पन, भन्ते, एदिसो भिक्खू’’ति? ‘‘अत्थि, महाराज, महाअरिट्ठो भिक्खु पटिबलो एतस्मिं कम्मे’’ति. ‘‘मया एत्थ, भन्ते, किं कत्तब्ब’’न्ति? ‘‘मण्डपं, महाराज, कातुं वट्टती’’ति. ‘‘साधु, भन्ते’’ति राजा मेघवण्णाभयस्स अमच्चस्स परिवेणट्ठाने महासङ्गीतिकाले अजातसत्तुमहाराजेन कतमण्डपप्पकारं राजानुभावेन मण्डपं कारेत्वा सब्बताळावचरे सकसकसिप्पेसु पयोजेत्वा ‘‘सासनस्स मूलानि ओतरन्तानि ¶ पस्सिस्सामी’’ति अनेकपुरिससहस्सपरिवुतो थूपारामं अनुप्पत्तो.
तेन खो पन समयेन थूपारामे अट्ठसट्ठि भिक्खुसहस्सानि सन्निपतिंसु. महामहिन्दत्थेरस्स आसनं दक्खिणाभिमुखं ¶ पञ्ञत्तं होति. महाअरिट्ठत्थेरस्स धम्मासनं उत्तराभिमुखं पञ्ञत्तं होति. अथ खो महाअरिट्ठत्थेरो महिन्दत्थेरेन अज्झिट्ठो अत्तनो अनुरूपेन पत्तानुक्कमेन धम्मासने निसीदि. महिन्दत्थेरपमुखा अट्ठसट्ठि महाथेरा धम्मासनं परिवारेत्वा ¶ निसीदिंसु. रञ्ञोपि कनिट्ठभाता मत्ताभयत्थेरो नाम ‘‘धुरग्गाहो हुत्वा विनयं उग्गण्हिस्सामी’’ति पञ्चहि भिक्खुसतेहि सद्धिं महाअरिट्ठत्थेरस्स धम्मासनमेव परिवारेत्वा निसीदि. अवसेसापि भिक्खू सराजिका च परिसा अत्तनो अत्तनो पत्तासने निसीदिंसु.
अथायस्मा महाअरिट्ठत्थेरो तेन समयेन बुद्धो भगवा वेरञ्जायं विहरति नळेरुपुचिमन्दमूलेति विनयनिदानं अभासि. भासिते च पनायस्मता अरिट्ठत्थेरेन विनयनिदाने आकासं महाविरवं रवि. अकालविज्जुलता निच्छरिंसु. देवता साधुकारं अदंसु. महापथवी उदकपरियन्तं कत्वा सङ्कम्पि. एवं अनेकेसु पाटिहारियेसु वत्तमानेसु आयस्मा अरिट्ठत्थेरो महामहिन्दपमुखेहि अट्ठसट्ठिया पच्चेकगणीहि खीणासवमहाथेरेहि तदञ्ञेहि च अट्ठसट्ठिभिक्खुसहस्सेहि परिवुतो पठमकत्तिकपवारणादिवसे थूपारामविहारमज्झे सत्थु करुणागुणदीपकं भगवतो अनुसिट्ठिकरानं कायकम्मवचीकम्मविप्फन्दितविनयनं विनयपिटकं पकासेसि. पकासेत्वा च यावतायुकं तिट्ठमानो बहूनं वाचेत्वा बहूनं हदये पतिट्ठापेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तेपि खो महामहिन्दप्पमुखा तस्मिं समागमे –
‘‘अट्ठसट्ठि ¶ महाथेरा, धुरग्गाहा समागता;
पच्चेकगणिनो सब्बे, धम्मराजस्स सावका.
‘‘खीणासवा वसिप्पत्ता, तेविज्जा इद्धिकोविदा;
उत्तमत्थमभिञ्ञाय, अनुसासिंसु राजिनो.
‘‘आलोकं दस्सयित्वान, ओभासेत्वा महिं इमं;
जलित्वा अग्गिक्खन्धाव, निब्बायिंसु महेसयो’’.
तेसं ¶ परिनिब्बानतो अपरभागे अञ्ञेपि तेसं थेरानं अन्तेवासिका तिस्सदत्तकाळसुमन-दीघसुमनादयो च महाअरिट्ठत्थेरस्स अन्तेवासिका, अन्तेवासिकानं अन्तेवासिका चाति एवं पुब्बे वुत्तप्पकारा आचरियपरम्परा इमं विनयपिटकं यावज्जतना आनेसुं. तेन वुत्तं –
‘‘ततियसङ्गहतो पन उद्धं इमं दीपं महिन्दादीहि आभतं, महिन्दतो उग्गहेत्वा कञ्चि ¶ कालं अरिट्ठत्थेरादीहि आभतं, ततो यावज्जतना तेसंयेव अन्तेवासिकपरम्परभूताय आचरियपरम्पराय आभत’’न्ति.
कत्थ पतिट्ठितन्ति? येसं पाळितो च अत्थतो च अनूनं वत्तति, मणिघटे पक्खित्ततेलमिव ईसकम्पि न पग्घरति, एवरूपेसु अधिमत्तसति-गति-धिति-मन्तेसु लज्जीसु कुक्कुच्चकेसु सिक्खाकामेसु पुग्गलेसु पतिट्ठितन्ति वेदितब्बं. तस्मा विनयपतिट्ठापनत्थं विनयपरियत्तिया आनिसंसं सल्लक्खेत्वा सिक्खाकामेन भिक्खुना विनयो परियापुणितब्बो.
तत्रायं विनयपरियत्तिया आनिसंसो – विनयपरियत्तिकुसलो हि पुग्गलो सासने पटिलद्धसद्धानं कुलपुत्तानं मातापितुट्ठानियो होति, तदायत्ता हि नेसं पब्बज्जा उपसम्पदा वत्तानुवत्तपटिपत्ति आचारगोचरकुसलता. अपि चस्स विनयपरियत्तिं निस्साय अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो; कुक्कुच्चपकतानं भिक्खूनं पटिसरणं होति; विसारदो सङ्घमज्झे वोहरति; पच्चत्थिके सहधम्मेन सुनिग्गहितं निग्गण्हाति; सद्धम्मट्ठितिया ¶ पटिपन्नो होति. तेनाह भगवा – ‘‘पञ्चिमे, भिक्खवे, आनिसंसा विनयधरे पुग्गले; अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो…पे… सद्धम्मट्ठितिया पटिपन्नो होती’’ति (परि. ३२५).
ये चापि संवरमूलका कुसला धम्मा वुत्ता भगवता, विनयधरो पुग्गलो तेसं दायादो; विनयमूलकत्ता तेसं धम्मानं. वुत्तम्पि हेतं भगवता – ‘‘विनयो संवरत्थाय, संवरो अविप्पटिसारत्थाय, अविप्पटिसारो पामोज्जत्थाय, पामोज्जं पीतत्थाय, पीति पस्सद्धत्थाय, पस्सद्धि सुखत्थाय, सुखं समाधत्थाय, समाधि यथाभूतञाणदस्सनत्थाय, यथाभूतञाणदस्सनं निब्बिदत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय ¶ , विमुत्ति विमुत्तिञाणदस्सनत्थाय, विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थाय. एतदत्था कथा, एतदत्था मन्तना, एतदत्था उपनिसा, एतदत्थं सोतावधानं – यदिदं अनुपादाचित्तस्स विमोक्खो’’ति (परि. ३६६). तस्मा विनयपरियत्तिया आयोगो करणीयोति.
एत्तावता च या सा विनयसंवण्णनत्थं मातिका ठपिता तत्थ –
‘‘वुत्तं येन यदा यस्मा, धारितं येन चाभतं;
यत्थप्पतिट्ठितं चेतमेतं, वत्वा विधिं ततो’’ति.
इमिस्सा ताव गाथाय अत्थो पकासितो विनयस्स च बाहिरनिदानवण्णना यथाधिप्पायं संवण्णिता होतीति.
ततियसङ्गीतिकथा निट्ठिता.
बाहिरनिदानकथा निट्ठिता.