📜
वेरञ्जकण्डवण्णना
‘‘तेनातिआदिपाठस्स, अत्थं नानप्पकारतो;
दस्सयन्तो करिस्सामि, विनयस्सत्थवण्णन’’न्ति.
वुत्तत्ता तेन समयेन बुद्धो भगवातिआदीनं अत्थवण्णनं करिस्सामि. सेय्यथिदं – तेनाति अनियमनिद्देसवचनं. तस्स सरूपेन अवुत्तेनपि अपरभागे अत्थतो सिद्धेन येनाति इमिना वचनेन पटिनिद्देसो कातब्बो. अपरभागे हि विनयपञ्ञत्तियाचनहेतुभूतो आयस्मतो सारिपुत्तस्स परिवितक्को सिद्धो. तस्मा येन समयेन सो परिवितक्को उदपादि, तेन समयेन बुद्धो भगवा वेरञ्जायं विहरतीति एवमेत्थ सम्बन्धो वेदितब्बो. अयञ्हि सब्बस्मिम्पि विनये युत्ति, यदिदं यत्थ यत्थ ‘‘तेना’’ति वुच्चति तत्थ तत्थ पुब्बे वा पच्छा वा अत्थतो सिद्धेन ‘‘येना’’ति इमिना वचनेन पटिनिद्देसो कातब्बोति.
तत्रिदं मुखमत्तनिदस्सनं – ‘‘तेन हि, भिक्खवे, भिक्खूनं सिक्खापदं पञ्ञपेस्सामि, येन सुदिन्नो मेथुनं धम्मं पटिसेवि; यस्मा पटिसेवि, तस्मा पञ्ञपेस्सामी’’ति वुत्तं होति. एवं ताव पुब्बे अत्थतो सिद्धेन येनाति इमिना वचनेन पटिनिद्देसो युज्जति. तेन समयेन बुद्धो भगवा राजगहे विहरति, येन समयेन धनियो कुम्भकारपुत्तो रञ्ञो दारूनि अदिन्नं आदियीति एवं पच्छा अत्थतो सिद्धेन येनाति इमिना वचनेन पटिनिद्देसो युज्जतीति वुत्तो तेनाति वचनस्स अत्थो. समयेनाति एत्थ पन समयसद्दो ताव –
समवाये ¶ खणे काले, समूहे हेतु-दिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति.
तथा ¶ हिस्स – ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति (दी. नि. १.४४७) एवमादीसु समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’ति (अ. नि. ८.२९) एवमादीसु खणो. ‘‘उण्हसमयो ¶ परिळाहसमयो’’ति (पाचि. ३५८) एवमादीसु कालो. ‘‘महासमयो पवनस्मि’’न्ति एवमादीसु समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – ‘भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति – भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’ति (म. नि. २.१३५) एवमादीसु हेतु. ‘‘तेन खो पन समयेन उग्गहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’ति (म. नि. २.२६०) एवमादीसु दिट्ठि.
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९);
एवमादीसु पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति (म. नि. १.२८) एवमादीसु पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’ति (पटि. म. २.८) एवमादीसु पटिवेधो अत्थो. इध पनस्स कालो अत्थो. तस्मा येन कालेन आयस्मतो सारिपुत्तस्स विनयपञ्ञत्तियाचनहेतुभूतो परिवितक्को उदपादि, तेन कालेनाति एवमेत्थ अत्थो दट्ठब्बो.
एत्थाह – ‘‘अथ कस्मा यथा सुत्तन्ते ‘एकं समय’न्ति उपयोगवचनेन निद्देसो कतो, अभिधम्मे च ‘यस्मिं समये कामावचर’न्ति भुम्मवचनेन, तथा अकत्वा इध ‘तेन समयेना’ति करणवचनेन निद्देसो कतो’’ति? तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. कथं? सुत्तन्ते ताव अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा ब्रह्मजालादीनि सुत्तन्तानि देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि; तस्मा तदत्थजोतनत्थं तत्थ उपयोगनिद्देसो कतो. अभिधम्मे च अधिकरणत्थो ¶ भावेनभावलक्खणत्थो च सम्भवति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खियति. तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचनेन निद्देसो कतो. इध पन हेतुअत्थो करणत्थो च सम्भवति. यो ¶ हि सो सिक्खापदपञ्ञत्तिसमयो ¶ सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि; तस्मा तदत्थजोतनत्थं इध करणवचनेन निद्देसो कतोति वेदितब्बो. होति चेत्थ –
‘‘उपयोगेन भुम्मेन, तं तं अत्थमपेक्खिय;
अञ्ञत्र समयो वुत्तो, करणेनेव सो इधा’’ति.
पोराणा पन वण्णयन्ति – ‘एकं समय’न्ति वा ‘यस्मिं समये’ति वा ‘तेन समयेना’ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेव अत्थो’’ति. तस्मा तेसं लद्धिया ‘‘तेन समयेना’’ति वुत्तेपि ‘‘तस्मिं समये’’ति अत्थो वेदितब्बो.
बुद्धो भगवाति इमेसं पदानं परतो अत्थं वण्णयिस्साम. वेरञ्जायं विहरतीति एत्थ पन वेरञ्जाति अञ्ञतरस्स नगरस्सेतं अधिवचनं, तस्सं वेरञ्जायं; समीपत्थे भुम्मवचनं. विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गीपरिदीपनमेतं, इध पन ठानगमननिसज्जासयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं, तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरतिच्चेव वेदितब्बो. सो हि एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति.
नळेरुपुचिमन्दमूलेति एत्थ नळेरु नाम यक्खो, पुचिमन्दोति ¶ निम्बरुक्खो, मूलन्ति समीपं. अयञ्हि मूलसद्दो ‘‘मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपी’’ति (अ. नि. ४.१९५) -आदीसु मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्ति (दी. नि. ३.३०५) -आदीसु असाधारणहेतुम्हि. ‘‘याव मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु समीपे. इध पन समीपे अधिप्पेतो, तस्मा नळेरुयक्खेन अधिग्गहितस्स पुचिमन्दस्स समीपेति एवमेत्थ अत्थो दट्ठब्बो. सो किर पुचिमन्दो रमणीयो पासादिको अनेकेसं रुक्खानं आधिपच्चं विय कुरुमानो तस्स नगरस्स अविदूरे गमनागमनसम्पन्ने ठाने अहोसि. अथ ¶ भगवा वेरञ्जं गन्त्वा पतिरूपे ठाने विहरन्तो तस्स रुक्खस्स समीपे हेट्ठाभागे विहासि. तेन वुत्तं – ‘‘वेरञ्जायं विहरति नळेरुपुचिमन्दमूले’’ति.
तत्थ ¶ सिया यदि ताव भगवा वेरञ्जायं विहरति, ‘‘नळेरुपुचिमन्दमूले’’ति न वत्तब्बं, अथ तत्थ विहरति, ‘‘वेरञ्जाय’’न्ति न वत्तब्बं, न हि सक्का उभयत्थ तेनेव समयेन अपुब्बं अचरिमं विहरितुन्ति? न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्ह ‘‘समीपत्थे भुम्मवचन’’न्ति. तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्चन्ति; एवमिधापि यदिदं वेरञ्जाय समीपे नळेरुपुचिमन्दमूलं तत्थ विहरन्तो वुच्चति ‘‘वेरञ्जायं विहरति नळेरुपुचिमन्दमूले’’ति. गोचरगामनिदस्सनत्थं हिस्स वेरञ्जावचनं. पब्बजितानुरूपनिवासनट्ठाननिदस्सनत्थं नळेरुपुचिमन्दमूलवचनं.
तत्थ वेरञ्जाकित्तनेन आयस्मा उपालित्थेरो भगवतो गहट्ठानुग्गहकरणं दस्सेति, नळेरुपुचिमन्दमूलकित्तनेन पब्बजितानुग्गहकरणं, तथा पुरिमेन पच्चयग्गहणतो अत्तकिलमथानुयोगविवज्जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्लिकानुयोगविवज्जनुपायदस्सनं; पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिं; पुरिमेन करुणाय उपगमनं ¶ , पच्छिमेन पञ्ञाय अपगमनं; पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्ततं, पच्छिमेन परहितसुखकरणे निरुपलेपनं; पुरिमेन धम्मिकसुखापरिच्चागनिमित्तं फासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तं; पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवतानं; पुरिमेन लोके जातस्स लोके संवड्ढभावं, पच्छिमेन लोकेन अनुपलित्ततं; पुरिमेन ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७०) वचनतो यदत्थं भगवा उप्पन्नो तदत्थपरिनिप्फादनं, पच्छिमेन यत्थ उप्पन्नो तदनुरूपविहारं. भगवा हि पठमं लुम्बिनीवने, दुतियं बोधिमण्डेति लोकियलोकुत्तराय उप्पत्तिया वनेयेव उप्पन्नो, तेनस्स वनेयेव विहारं दस्सेतीति एवमादिना नयेनेत्थ अत्थयोजना वेदितब्बा.
महता ¶ भिक्खुसङ्घेन सद्धिन्ति एत्थ महताति गुणमहत्तेनपि महता; सङ्ख्यामहत्तेनपि, सो हि भिक्खुसङ्घो गुणेहिपि महा अहोसि, यस्मा यो तत्थ पच्छिमको सो सोतापन्नो; सङ्ख्यायपि महा पञ्चसतसङ्ख्यत्ता. भिक्खूनं सङ्घेन भिक्खुसङ्घेन; दिट्ठिसीलसामञ्ञसङ्खातसङ्घातेन समणगणेनाति अत्थो. सद्धिन्ति एकतो. पञ्चमत्तेहि भिक्खुसतेहीति पञ्च मत्ता एतेसन्ति पञ्चमत्तानि. मत्ताति पमाणं वुच्चति. तस्मा यथा ‘‘भोजने ¶ मत्तञ्ञू’’ति वुत्ते भोजने मत्तं जानाति, पमाणं जानातीति अत्थो होति; एवमिधापि तेसं भिक्खुसतानं पञ्च मत्ता पञ्चप्पमाणन्ति एवमत्थो दट्ठब्बो. भिक्खूनं सतानि भिक्खुसतानि, तेहि पञ्चमत्तेहि भिक्खुसतेहि. एतेन यं वुत्तं – ‘‘महता भिक्खुसङ्घेन सद्धि’’न्ति, एत्थ तस्स महतो भिक्खुसङ्घस्स सङ्ख्यामहत्तं दस्सितं होति. परतो पनस्स ¶ ‘‘निरब्बुदो हि, सारिपुत्त भिक्खुसङ्घो निरादीनवो अपगतकाळको सुद्धो सारे पतिट्ठितो. इमेसञ्हि, सारिपुत्त, पञ्चन्नं भिक्खुसतानं यो पच्छिमको सो सोतापन्नो’’ति वचनेन गुणमहत्तं आविभविस्सति.
अस्सोसि खो वेरञ्जो ब्राह्मणोति अस्सोसीति सुणि उपलभि, सोतद्वारसम्पत्तवचननिग्घोसानुसारेन अञ्ञासि. खोति पदपूरणमत्ते अवधारणत्थे वा निपातो. तत्थ अवधारणत्थेन अस्सोसि एव, नास्स कोचि सवनन्तरायो अहोसीति अयमत्थो वेदितब्बो. पदपूरणेन पन ब्यञ्जनसिलिट्ठतामत्तमेव. वेरञ्जायं जातो, वेरञ्जायं भवो, वेरञ्जा वा अस्स निवासोति वेरञ्जो. मातापितूहि कतनामवसेन पनायं ‘‘उदयो’’ति वुच्चति. ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो. इदमेव हि जातिब्राह्मणानं निरुत्तिवचनं. अरिया पन बाहितपापत्ता ‘‘ब्राह्मणा’’ति वुच्चन्ति.
इदानि यमत्थं वेरञ्जो ब्राह्मणो अस्सोसि, तं पकासेन्तो समणो खलु भो गोतमोतिआदिमाह. तत्थ समितपापत्ता समणोति वेदितब्बो. वुत्तं हेतं – ‘‘बाहितपापोति ब्राह्मणो (ध. प. ३८८), समितपापत्ता ¶ समणोति वुच्चती’’ति (ध. प. २६५). भगवा च अनुत्तरेन अरियमग्गेन समितपापो, तेनस्स यथाभुच्चगुणाधिगतमेतं नामं यदिदं समणोति. खलूति अनुस्सवनत्थे निपातो. भोति ब्राह्मणजातिकानं जातिसमुदागतं आलपनमत्तं. वुत्तम्पि हेतं –
‘‘भोवादी नामसो होति, सचे होति सकिञ्चनो’’ति. (ध. प. ३९६; सु. नि. ६२५). गोतमोति भगवन्तं गोत्तवसेन परिकित्तेति, तस्मा ‘‘समणो खलु भो गोतमो’’ति एत्थ समणो किर भो गोतमगोत्तोति एवमत्थो दट्ठब्बो. सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धापब्बजितभावपरिदीपनं, केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव, तं कुलं पहाय सद्धाय पब्बजितोति वुत्तं होति. ततो परं वुत्तत्थमेव. तं खो पनाति इत्थम्भूताख्यानत्थे ¶ उपयोगवचनं, तस्स खो पन ¶ भोतो गोतमस्साति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो; सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्ति एव, थुतिघोसो वा.
इतिपि सो भगवातिआदीसु पन अयं ताव योजना – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति इमिना च इमिना च कारणेनाति वुत्तं होति.
इदानि विनयधरानं सुत्तन्तनयकोसल्लत्थं विनयसंवण्णनारम्भे बुद्धगुणपटिसंयुत्ताय धम्मिया कथाय चित्तसम्पहंसनत्थञ्च एतेसं पदानं वित्थारनयेन वण्णनं करिस्सामि. तस्मा यं वुत्तं – ‘‘सो भगवा इतिपि अरह’’न्तिआदि; तत्थ आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि सो भगवा अरहन्ति वेदितब्बो. आरका हि सो सब्बकिलेसेहि सुविदूरविदूरे ठितो, मग्गेन सवासनानं किलेसानं विद्धंसितत्ताति आरकत्ता अरहं; ते चानेन किलेसारयो मग्गेन हताति अरीनं हतत्तापि अरहं. यञ्चेतं अविज्जाभवतण्हामयनाभिपुञ्ञादिअभिसङ्खारारं जरामरणनेमि आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं, तस्सानेन बोधिमण्डे ¶ वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरं ञाणफरसुं गहेत्वा सब्बे अरा हताति अरानं हतत्तापि अरहं.
अथ वा संसारचक्कन्ति अनमतग्गसंसारवट्टं वुच्चति, तस्स च अविज्जा नाभि, मूलत्ता; जरामरणं नेमि, परियोसानत्ता; सेसा दस धम्मा अरा, अविज्जामूलकत्ता जरामरणपरियन्तत्ता च. तत्थ दुक्खादीसु अञ्ञाणं अविज्जा, कामभवे च अविज्जा कामभवे सङ्खारानं पच्चयो होति. रूपभवे अविज्जा रूपभवे सङ्खारानं पच्चयो होति. अरूपभवे अविज्जा अरूपभवे सङ्खारानं पच्चयो होति. कामभवे सङ्खारा कामभवे ¶ पटिसन्धिविञ्ञाणस्स पच्चया होन्ति. एस नयो इतरेसु. कामभवे पटिसन्धिविञ्ञाणं कामभवे नामरूपस्स पच्चयो होति, तथा रूपभवे. अरूपभवे नामस्सेव पच्चयो होति. कामभवे नामरूपं कामभवे सळायतनस्स पच्चयो होति. रूपभवे नामरूपं रूपभवे तिण्णं आयतनानं पच्चयो होति. अरूपभवे नामं अरूपभवे एकस्सायतनस्स पच्चयो होति. कामभवे सळायतनं कामभवे छब्बिधस्स फस्सस्स पच्चयो होति. रूपभवे तीणि आयतनानि रूपभवे तिण्णं फस्सानं; अरूपभवे एकमायतनं अरूपभवे एकस्स फस्सस्स पच्चयो होति. कामभवे छ फस्सा कामभवे छन्नं वेदनानं पच्चया होन्ति. रूपभवे तयो तत्थेव ¶ तिस्सन्नं; अरूपभवे एको तत्थेव एकिस्सा वेदनाय पच्चयो होति. कामभवे छ वेदना कामभवे छन्नं तण्हाकायानं पच्चया होन्ति. रूपभवे तिस्सो तत्थेव तिण्णं; अरूपभवे एका वेदना अरूपभवे एकस्स तण्हाकायस्स पच्चयो होति. तत्थ तत्थ सा सा तण्हा तस्स तस्स उपादानस्स पच्चयो; उपादानादयो भवादीनं.
कथं? इधेकच्चो ‘‘कामे परिभुञ्जिस्सामी’’ति कामुपादानपच्चया कायेन दुच्चरितं चरति, वाचाय मनसा दुच्चरितं चरति; दुच्चरितपारिपूरिया अपाये उपपज्जति. तत्थस्स उपपत्तिहेतुभूतं कम्मं कम्मभवो, कम्मनिब्बत्ता खन्धा उपपत्तिभवो, खन्धानं निब्बत्ति जाति, परिपाको जरा, भेदो मरणं.
अपरो ¶ ‘‘सग्गसम्पत्तिं अनुभविस्सामी’’ति तथेव सुचरितं चरति; सुचरितपारिपूरिया सग्गे उपपज्जति. तत्थस्स उपपत्तिहेतुभूतं कम्मं कम्मभवोति सो एव नयो.
अपरो पन ‘‘ब्रह्मलोकसम्पत्तिं अनुभविस्सामी’’ति कामुपादानपच्चया एव मेत्तं भावेति, करुणं… मुदितं… उपेक्खं भावेति, भावनापारिपूरिया ब्रह्मलोके निब्बत्तति. तत्थस्स निब्बत्तिहेतुभूतं कम्मं कम्मभवोति सोयेव नयो.
अपरो ‘‘अरूपवभसम्पत्तिं अनुभविस्सामी’’ति ¶ तथेव आकासानञ्चायतनादिसमापत्तियो भावेति, भावनापारिपूरिया तत्थ निब्बत्तति. तत्थस्स निब्बत्तिहेतुभूतं कम्मं कम्मभवो, कम्मनिब्बत्ता खन्धा उपपत्तिभवो, खन्धानं निब्बत्ति जाति, परिपाको जरा, भेदो मरणन्ति. एस नयो सेसुपादानमूलिकासुपि योजनासु.
एवं ‘‘अयं अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना, उभोपेते हेतुसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं; अतीतम्पि अद्धानं, अनागतम्पि अद्धानं; अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना, उभोपेते हेतुसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति एतेन नयेन सब्बपदानि वित्थारेतब्बानि. तत्थ अविज्जा सङ्खारा एको सङ्खेपो, विञ्ञाण-नामरूप-सळायतन-फस्स-वेदना एको, तण्हुपादानभवा एको, जाति-जरा-मरणं एको. पुरिमसङ्खेपो चेत्थ अतीतो अद्धा, द्वे मज्झिमा पच्चुप्पन्नो, जातिजरामरणं अनागतो. अविज्जासङ्खारग्गहणेन चेत्थ तण्हुपादानभवा गहिताव होन्तीति इमे पञ्च धम्मा अतीते कम्मवट्टं; विञ्ञाणादयो पञ्च धम्मा एतरहि विपाकवट्टं. तण्हुपादानभवग्गहणेन ¶ अविज्जासङ्खारा गहिताव होन्तीति इमे पञ्च धम्मा एतरहि कम्मवट्टं; जातिजरामरणापदेसेन विञ्ञाणादीनं निद्दिट्ठत्ता इमे पञ्च धम्मा आयतिं विपाकवट्टं. ते आकारतो वीसतिविधा होन्ति. सङ्खारविञ्ञाणानञ्चेत्थ अन्तरा एको सन्धि, वेदनातण्हानमन्तरा एको, भवजातीनमन्तरा एको. इति भगवा एवं चतुसङ्खेपं, तियद्धं, वीसताकारं, तिसन्धिं पटिच्चसमुप्पादं सब्बाकारतो जानाति पस्सति अञ्ञाति पटिविज्झति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति. इमिना धम्मट्ठितिञाणेन भगवा ते धम्मे यथाभूतं ञत्वा तेसु ¶ निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो वुत्तप्पकारस्स इमस्स संसारचक्कस्स अरे हनि विहनि विद्धंसेसि. एवम्पि अरानं हतत्ता अरहं.
अग्गदक्खिणेय्यत्ता च चीवरादिपच्चये ¶ अरहति पूजाविसेसञ्च; तेनेव च उप्पन्ने तथागते ये केचि महेसक्खा देवमनुस्सा न ते अञ्ञत्थ पूजं करोन्ति. तथा हि ब्रह्मा सहम्पति सिनेरुमत्तेन रतनदामेन तथागतं पूजेसि, यथाबलञ्च अञ्ञेपि देवा मनुस्सा च बिम्बिसारकोसलराजादयो. परिनिब्बुतम्पि च भगवन्तं उद्दिस्स छन्नवुतिकोटिधनं विसज्जेत्वा असोकमहाराजा सकलजम्बुदीपे चतुरासीतिविहारसहस्सानि पतिट्ठापेसि. को पन वादो अञ्ञेसं पूजाविसेसानन्ति! एवं पच्चयादीनं अरहत्तापि अरहं. यथा च लोके केचि पण्डितमानिनो बाला असिलोकभयेन रहो पापं करोन्ति; एवमेस न कदाचि करोतीति पापकरणे रहाभावतोपि अरहं. होति चेत्थ –
‘‘आरकत्ता हतत्ता च, किलेसारीन सो मुनि;
हतसंसारचक्कारो, पच्चयादीन चारहो;
न रहो करोति पापानि, अरहं तेन वुच्चती’’ति.
सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता पन सम्मासम्बुद्धो. तथा हेस सब्बधम्मे सम्मा सामञ्च बुद्धो, अभिञ्ञेय्ये धम्मे अभिञ्ञेय्यतो बुद्धो, परिञ्ञेय्ये धम्मे परिञ्ञेय्यतो, पहातब्बे धम्मे पहातब्बतो, सच्छिकातब्बे धम्मे सच्छिकातब्बतो, भावेतब्बे धम्मे भावेतब्बतो. तेनेव चाह –
‘‘अभिञ्ञेय्यं ¶ अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. (म. नि. २.३९९; सु. नि. ५६३);
अपिच चक्खु दुक्खसच्चं, तस्स मूलकारणभावेन तंसमुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नमप्पवत्ति निरोधसच्चं, निरोधप्पजानना पटिपदा मग्गसच्चन्ति एवं एकेकपदुद्धारेनापि सब्बधम्मे सम्मा सामञ्च बुद्धो. एस नयो सोत-घान-जिव्हा-कायमनेसुपि. एतेनेव नयेन रूपादीनि छ आयतनानि, चक्खुविञ्ञाणादयो छ विञ्ञाणकाया, चक्खुसम्फस्सादयो छ फस्सा, चक्खुसम्फस्सजादयो छ वेदना, रूपसञ्ञादयो छ सञ्ञा, रूपसञ्चेतनादयो छ चेतना, रूपतण्हादयो छ ¶ तण्हाकाया, रूपवितक्कादयो छ वितक्का, रूपविचारादयो छ विचारा ¶ , रूपक्खन्धादयो पञ्चक्खन्धा, दस कसिणानि, दस अनुस्सतियो, उद्धुमातकसञ्ञादिवसेन दस सञ्ञा, केसादयो द्वत्तिंसाकारा, द्वादसायतनानि, अट्ठारस धातुयो, कामभवादयो नव भवा, पठमादीनि चत्तारि झानानि, मेत्ताभावनादयो चतस्सो अप्पमञ्ञा, चतस्सो अरूपसमापत्तियो, पटिलोमतो जरामरणादीनि, अनुलोमतो अविज्जादीनि पटिच्चसमुप्पादङ्गानि च योजेतब्बानि.
तत्रायं एकपदयोजना – ‘‘जरामरणं दुक्खसच्चं, जाति समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना पटिपदा मग्गसच्च’’न्ति. एवं एकेकपदुद्धारेन सब्बधम्मे सम्मा सामञ्च बुद्धो अनुबुद्धो पटिविद्धो. तेन वुत्तं – सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता पन सम्मासम्बुद्धोति.
विज्जाहि पन चरणेन च सम्पन्नत्ता विज्जाचरणसम्पन्नो; तत्थ विज्जाति तिस्सोपि विज्जा, अट्ठपि विज्जा. तिस्सो विज्जा भयभेरवसुत्ते (म. नि. १.३४ आदयो) वुत्तनयेनेव वेदितब्बा, अट्ठ विज्जा अम्बट्ठसुत्ते (दी. नि. १.२७८ आदयो). तत्र हि विपस्सनाञाणेन मनोमयिद्धिया च सह छ अभिञ्ञा परिग्गहेत्वा अट्ठ विज्जा वुत्ता. चरणन्ति सीलसंवरो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, सत्त सद्धम्मा, चत्तारि रूपावचरज्झानानीति इमे पन्नरस धम्मा वेदितब्बा. इमेयेव हि पन्नरस धम्मा, यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं तस्मा, चरणन्ति वुत्ता. यथाह – ‘‘इध, महानाम, अरियसावको सीलवा होती’’ति (म. नि. २.२४) वित्थारो. भगवा इमाहि विज्जाहि इमिना च चरणेन समन्नागतो, तेन वुच्चति विज्जाचरणसम्पन्नोति ¶ . तत्थ विज्जासम्पदा भगवतो सब्बञ्ञुतं पूरेत्वा ठिता, चरणसम्पदा महाकारुणिकतं. सो सब्बञ्ञुताय सब्बसत्तानं अत्थानत्थं ञत्वा महाकारुणिकताय अनत्थं परिवज्जेत्वा अत्थे नियोजेति, यथा तं विज्जाचरणसम्पन्नो. तेनस्स सावका सुप्पटिपन्ना होन्ति नो दुप्पटिपन्ना, विज्जाचरणविपन्नानञ्हि सावका अत्तन्तपादयो विय.
सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मागतत्ता, सम्मा च गदत्ता सुगतो. गमनम्पि हि गतन्ति वुच्चति, तञ्च भगवतो सोभनं परिसुद्धमनवज्जं ¶ . किं ¶ पन तन्ति? अरियमग्गो. तेन हेस गमनेन खेमं दिसं असज्जमानो गतोति सोभनगमनत्ता सुगतो. सुन्दरं चेस ठानं गतो अमतं निब्बानन्ति सुन्दरं ठानं गतत्तापि सुगतो. सम्मा च गतो तेन तेन मग्गेन पहीने किलेसे पुन अपच्चागच्छन्तो. वुत्तञ्चेतं – ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो…पे… अरहत्तमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो’’ति (महानि. ३८). सम्मा वा आगतो दीपङ्करपादमूलतो पभुति याव बोधिमण्डो ताव समतिंसपारमिपूरिताय सम्मापटिपत्तिया सब्बलोकस्स हितसुखमेव करोन्तो सस्सतं उच्छेदं कामसुखं अत्तकिलमथन्ति इमे च अन्ते अनुपगच्छन्तो आगतोति सम्मागतत्तापि सुगतो. सम्मा चेस गदति, युत्तट्ठाने युत्तमेव वाचं भासतीति सम्मा गदत्तापि सुगतो.
तत्रिदं साधकसुत्तं – ‘‘यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसंहितं, सा च परेसं अप्पिया अमनापा, न तं तथागतो वाचं भासति. यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसंहितं, सा च परेसं अप्पिया अमनापा, तम्पि तथागतो वाचं न भासति. यञ्च खो तथागतो वाचं जानाति भूतं तच्छं अत्थसंहितं, सा च परेसं अप्पिया अमनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाय. यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसंहितं, सा च परेसं पिया मनापा, न तं तथागतो वाचं भासति. यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसंहितं, सा च परेसं पिया मनापा, तम्पि तथागतो वाचं न भासति. यञ्च खो तथागतो वाचं जानाति भूतं तच्छं अत्थसंहितं, सा च परेसं पिया मनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाया’’ति (म. नि. २.८६). एवं सम्मा गदत्तापि सुगतोति वेदितब्बो.
सब्बथा विदितलोकत्ता पन लोकविदू. सो हि भगवा सभावतो समुदयतो निरोधतो निरोधूपायतोति ¶ सब्बथा लोकं अवेदि अञ्ञासि पटिविज्झि. यथाह – ‘‘यत्थ खो, आवुसो, न जायति ¶ न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स ¶ अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामि; न चाहं, आवुसो, अप्पत्वाव लोकस्स अन्तं दुक्खस्स अन्तकिरियं वदामि. अपि चाहं, आवुसो, इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपदं.
‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं;
न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं.
‘‘तस्मा हवे लोकविदू सुमेधो;
लोकन्तगू वुसितब्रह्मचरियो;
लोकस्स अन्तं समितावि ञत्वा;
नासीसती लोकमिमं परञ्चा’’ति. (अ. नि. ४.४५; सं. नि. १.१०७);
अपिच तयो लोका – सङ्खारलोको, सत्तलोको, ओकासलोकोति; तत्थ ‘‘एको लोको – सब्बे सत्ता आहारट्ठितिका’’ति (पटि. म. १.११२) आगतट्ठाने सङ्खारलोको वेदितब्बो. ‘‘सस्सतो लोकोति वा असस्सतो लोकोति वा’’ति (दी. नि. १.४२१) आगतट्ठाने सत्तलोको.
‘‘यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना;
ताव सहस्सधा लोको, एत्थ ते वत्तती वसो’’ति. (म. नि. १.५०३) –
आगतट्ठाने ओकासलोको, तम्पि भगवा सब्बथा अवेदि. तथा हिस्स – ‘‘एको लोको – सब्बे सत्ता आहारट्ठितिका. द्वे लोका – नामञ्च रूपञ्च. तयो लोका – तिस्सो वेदना. चत्तारो लोका – चत्तारो आहारा. पञ्च लोका – पञ्चुपादानक्खन्धा. छ लोका – छ अज्झत्तिकानि आयतनानि. सत्त लोका सत्त विञ्ञाणट्ठितियो. अट्ठ लोका – अट्ठ लोकधम्मा. नव लोका – नव सत्तावासा. दस लोका – दसायतनानि. द्वादस लोका – द्वादसायतनानि ¶ . अट्ठारस लोका – अट्ठारस धातुयो’’ति (पटि. म. १.११२). अयं सङ्खारलोकोपि सब्बथा विदितो.
यस्मा ¶ पनेस सब्बेसम्पि सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बे अभब्बे सत्ते जानाति, तस्मास्स सत्तलोकोपि सब्बथा विदितो. यथा च सत्तलोको ¶ एवं ओकासलोकोपि. तथा हेस एकं चक्कवाळं आयामतो च वित्थारतो च योजनानं द्वादस सतसहस्सानि तीणि सहस्सानि चत्तारि सतानि पञ्ञासञ्च योजनानि. परिक्खेपतो –
सब्बं सतसहस्सानि, छत्तिंस परिमण्डलं;
दसञ्चेव सहस्सानि, अड्ढुड्ढानि सतानि च.
तत्थ –
दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा.
तस्सा एव सन्धारकं –
चत्तारि सतसहस्सानि, अट्ठेव नहुतानि च;
एत्तकं बहलत्तेन, जलं वाते पतिट्ठितं.
तस्सापि सन्धारको –
नवसतसहस्सानि, मालुतो नभमुग्गतो;
सट्ठि चेव सहस्सानि, एसा लोकस्स सण्ठिति.
एवं सण्ठिते चेत्थ योजनानं –
चतुरासीति सहस्सानि, अज्झोगाळ्हो महण्णवे;
अच्चुग्गतो तावदेव, सिनेरुपब्बतुत्तमो.
ततो ¶ उपड्ढुपड्ढेन, पमाणेन यथाक्कमं;
अज्झोगाळ्हुग्गता दिब्बा, नानारतनचित्तिता.
युगन्धरो ईसधरो, करवीको सुदस्सनो;
नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा.
एते सत्त महासेला, सिनेरुस्स समन्ततो;
महाराजानमावासा, देवयक्खनिसेविता.
योजनानं ¶ सतानुच्चो, हिमवा पञ्च पब्बतो;
योजनानं सहस्सानि, तीणि आयतवित्थतो;
चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितो.
तिपञ्चयोजनक्खन्ध, परिक्खेपा नगव्हया;
पञ्ञास योजनक्खन्ध, साखायामा समन्ततो.
सतयोजनवित्थिण्णा, तावदेव च उग्गता;
जम्बू यस्सानुभावेन, जम्बुदीपो पकासितो.
द्वे असीति सहस्सानि, अज्झोगाळ्हो महण्णवे;
अच्चुग्गतो तावदेव, चक्कवाळसिलुच्चयो;
परिक्खिपित्वा तं सब्बं, लोकधातुमयं ठितो.
तत्थ चन्दमण्डलं एकूनपञ्ञासयोजनं, सूरियमण्डलं पञ्ञासयोजनं, तावतिंसभवनं दससहस्सयोजनं; तथा असुरभवनं, अवीचिमहानिरयो, जम्बुदीपो च. अपरगोयानं सत्तसहस्सयोजनं; तथा पुब्बविदेहो. उत्तरकुरु अट्ठसहस्सयोजनो, एकमेको चेत्थ महादीपो पञ्चसतपञ्चसतपरित्तदीपपरिवारो; तं सब्बम्पि एकं चक्कवाळं ¶ , एका लोकधातु, तदन्तरेसु लोकन्तरिकनिरया. एवं अनन्तानि चक्कवाळानि अनन्ता लोकधातुयो भगवा अनन्तेन बुद्धञाणेन अवेदि, अञ्ञासि, पटिविज्झि. एवमस्स ओकासलोकोपि सब्बथा विदितो. एवम्पि सब्बथा विदितलोकत्ता लोकविदू.
अत्तनो ¶ पन गुणेहि विसिट्ठतरस्स कस्सचि अभावा नत्थि एतस्स उत्तरोति अनुत्तरो. तथा हेस सीलगुणेनापि सब्बं लोकमभिभवति, समाधि…पे… पञ्ञा… विमुत्ति… विमुत्तिञाणदस्सनगुणेनापि, सीलगुणेनापि असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलो…पे… विमुत्तिञाणदस्सनगुणेनापि. यथाह – ‘‘न खो पनाहं, भिक्खवे, समनुपस्सामि सदेवके लोके समारके…पे… सदेवमनुस्साय अत्तना सीलसम्पन्नतर’’न्ति वित्थारो.
एवं ¶ अग्गप्पसादसुत्तादीनि (अ. नि. ४.३४; इतिवु. ९०) ‘‘न मे आचरियो अत्थी’’तिआदिका गाथायो (म. नि. १.२८५; महाव. ११) च वित्थारेतब्बा.
पुरिसदम्मे सारेतीति पुरिसदम्मसारथि, दमेति विनेतीति वुत्तं होति. तत्थ पुरिसदम्माति अदन्ता दमेतुं युत्ता तिरच्छानपुरिसापि मनुस्सपुरिसापि अमनुस्सपुरिसापि. तथा हि भगवता तिरच्छानपुरिसापि अपलाळो नागराजा, चूळोदरो, महोदरो, अग्गिसिखो, धूमसिखो, धनपालको हत्थीति एवमादयो दमिता, निब्बिसा कता, सरणेसु च सीलेसु च पतिट्ठापिता. मनुस्सपुरिसापि सच्चकनिगण्ठपुत्त-अम्बट्ठमाणव-पोक्खरसाति-सोणदण्डकूटदन्तादयो. अमनुस्सपुरिसापि आळवक-सूचिलोम-खरलोम-यक्ख-सक्कदेवराजादयो दमिता विनीता विचित्रेहि विनयनूपायेहि. ‘‘अहं खो, केसि, पुरिसदम्मं सण्हेनपि विनेमि, फरुसेनपि विनेमि, सण्हफरुसेनपि विनेमी’’ति (अ. नि. ४.१११) इदञ्चेत्थ सुत्तं वित्थारेतब्बं. अथ वा विसुद्धसीलादीनं पठमज्झानादीनि सोतापन्नादीनञ्च उत्तरिमग्गपटिपदं आचिक्खन्तो दन्तेपि दमेतियेव.
अथ वा अनुत्तरो पुरिसदम्मसारथीति एकमेविदं अत्थपदं ¶ . भगवा हि तथा पुरिसदम्मे सारेति, यथा एकपल्लङ्केनेव निसिन्ना अट्ठ दिसा असज्जमाना धावन्ति. तस्मा ‘‘अनुत्तरो पुरिसदम्मसारथी’’ति वुच्चति. ‘‘हत्थिदमकेन, भिक्खवे, हत्थिदम्मो सारितो एकंयेव दिसं धावती’’ति इदञ्चेत्थ सुत्तं (म. नि. ३.३१२) वित्थारेतब्बं.
दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासतीति सत्था. अपिच सत्था वियाति सत्था, भगवा सत्थवाहो. ‘‘यथा सत्थवाहो सत्थे कन्तारं तारेति, चोरकन्तारं तारेति, वाळकन्तारं तारेति, दुब्भिक्खकन्तारं तारेति, निरुदककन्तारं तारेति, उत्तारेति नित्तारेति पतारेति ¶ खेमन्तभूमिं सम्पापेति; एवमेव भगवा सत्था सत्थवाहो सत्ते कन्तारं तारेति जातिकन्तारं तारेती’’तिआदिना (महानि. १९०) निद्देसनयेनपेत्थ अत्थो वेदितब्बो.
देवमनुस्सानन्ति ¶ दएवानञ्च मनुस्सानञ्च उक्कट्ठपरिच्छेदवसेनेतं वुत्तं, भब्बपुग्गलपरिच्छेदवसेन च. भगवा पन तिरच्छानगतानम्पि अनुसासनिप्पदानेन सत्थायेव. तेपि हि भगवतो धम्मसवनेन उपनिस्सयसम्पत्तिं पत्वा ताय एव उपनिस्सयसम्पत्तिया दुतिये ततिये वा अत्तभावे मग्गफलभागिनो होन्ति. मण्डूकदेवपुत्तादयो चेत्थ निदस्सनं. भगवति किर गग्गराय पोक्खरणिया तीरे चम्पानगरवासीनं धम्मं देसयमाने एको मण्डूको भगवतो सरे निमित्तं अग्गहेसि. तं एको वच्छपालको दण्डमोलुब्भ तिट्ठन्तो तस्स सीसे सन्निरुम्भित्वा अट्ठासि. सो तावदेव कालं कत्वा तावतिंसभवने द्वादसयोजनिके कनकविमाने निब्बत्ति. सुत्तप्पबुद्धो विय च तत्थ अच्छरासङ्घपरिवुतं अत्तानं दिस्वा ‘‘अरे, अहम्पि नाम इध निब्बत्तोस्मि! किं नु खो कम्मं अकासि’’न्ति आवज्जेन्तो नाञ्ञं किञ्चि अद्दस, अञ्ञत्र भगवतो सरे निमित्तग्गाहा. सो ¶ तआवदेव सह विमानेन आगन्त्वा भगवतो पादे सिरसा वन्दि. भगवा जानन्तोव पुच्छि –
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति.
‘‘मण्डूकोहं पुरे आसिं, उदके वारिगोचरो;
तव धम्मं सुणन्तस्स, अवधि वच्छपालको’’ति. (वि. व. ८५७-८५८);
भगवा तस्स धम्मं देसेसि. देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. देवपुत्तोपि सोतापत्तिफले पतिट्ठाय सितं कत्वा पक्कामीति.
यं पन किञ्चि अत्थि ञेय्यं नाम, तस्स सब्बस्स बुद्धत्ता विमोक्खन्तिकञाणवसेन बुद्धो. यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अञ्ञेपि सत्ते बोधेसि; तस्मा एवमादीहिपि कारणेहि बुद्धो. इमस्स चत्थस्स विञ्ञापनत्थं ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’ति एवं पवत्तो सब्बोपि निद्देसनयो (महानि. १९२) पटिसम्भिदानयो (पटि. म. १.१६२) वा वित्थारेतब्बो.
भगवाति ¶ इदं पनस्स गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनं. तेनाहु पोराणा –
‘‘भगवाति ¶ वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.
चतुब्बिधञ्हि नामं – आवत्थिकं, लिङ्गिकं, नेमित्तिकं, अधिच्चसमुप्पन्नन्ति. अधिच्चसमुप्पन्नं नाम लोकियवोहारेन ‘‘यदिच्छक’’न्ति वुत्तं होति. तत्थ ‘‘वच्छो दम्मो बलिबद्दो’’ति एवमादि आवत्थिकं. ‘‘दण्डी छत्ती सिखी करी’’ति एवमादि लिङ्गिकं. ‘‘तेविज्जो छळभिञ्ञो’’ति एवमादि नेमित्तिकं. ‘‘सिरिवड्ढको धनवड्ढको’’ति एवमादि वचनत्थमनपेक्खित्वा पवत्तं अधिच्चसमुप्पन्नं. इदं पन भगवाति नामं नेमित्तिकं, न महामायाय न सुद्धोदनमहाराजेन न असीतिया ञातिसहस्सेहि कतं, न सक्कसन्तुसितादीहि देवताविसेसेहि. वुत्तञ्हेतं धम्मसेनापतिना – ‘‘भगवाति नेतं नामं मातरा कतं…पे… विमोक्खन्तिकमेतं ¶ बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिकापञ्ञत्ति, यदिदं भगवा’’ति (महानि. ८४).
यंगुणनेमित्तिकञ्चेतं नामं, तेसं गुणानं पकासनत्थं इमं गाथं वदन्ति –
‘‘भगी भजी भागी विभत्तवा इति;
अकासि भग्गन्ति गरूति भाग्यवा;
बहूहि ञायेहि सुभावितत्तनो;
भवन्तगो सो भगवाति वुच्चती’’ति.
निद्देसे वुत्तनयेनेव चेत्थ तेसं तेसं पदानमत्थो दट्ठब्बो.
अयं पन अपरो नयो –
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति.
तत्थ वण्णागमो वण्णविपरिययोति एतं निरुत्तिलक्खणं गहेत्वा सद्दनयेन वा पिसोदरादिपक्खेपलक्खणं ¶ गहेत्वा यस्मा लोकियलोकुत्तरसुखाभिनिब्बत्तकं दानसीलादिपारप्पत्तं भाग्यमस्स अत्थि, तस्मा ‘‘भाग्यवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चतीति ञातब्बं. यस्मा पन लोभ-दोस-मोह-विपरीतमनसिकार-अहिरिकानोत्तप्प-कोधूपनाह-मक्ख-पळासइस्सा-मच्छरिय-मायासाठेय्य-थम्भ-सारम्भ-मानातिमान-मद-पमाद-तण्हाविज्जा ¶ तिविधाकुसलमूल-दुच्चरित-संकिलेस-मल-विसमसञ्ञा-वितक्क-पपञ्च-चतुब्बिधविपरियेसआसव-गन्थ-ओघ-योगागति-तण्हुप्पादुपादान-पञ्चचेतोखील-विनिबन्ध-नीवरणाभिनन्दनछविवादमूल-तण्हाकाय-सत्तानुसय-अट्ठमिच्छत्त-नवतण्हामूलक-दसाकुसलकम दिट्ठिगत-अट्ठसततण्हाविचरितप्पभेद-सब्बदरथ-परिळाह-किलेससतसहस्सानि, सङ्खेपतो वा पञ्च किलेस-अभिसङ्खारखन्धमच्चु-देवपुत्त-मारे अभञ्जि, तस्मा भग्गत्ता एतेसं परिस्सयानं भग्गवाति वत्तब्बे भगवाति वुच्चति. आह चेत्थ –
‘‘भग्गरागो भग्गदोसो, भग्गमोहो अनासवो;
भग्गास्स पापका धम्मा, भगवा तेन वुच्चती’’ति.
भाग्यवन्तताय ¶ चस्स सतपुञ्ञजलक्खणधरस्स रूपकायसम्पत्तिदीपिता होति, भग्गदोसताय धम्मकायसम्पत्ति. तथा लोकियपरिक्खकानं बहुमतभावो, गहट्ठपब्बजितेहि अभिगमनीयता, अभिगतानञ्च नेसं कायचित्तदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारिता, लोकियलोकुत्तरसुखेहि च सम्पयोजनसमत्थता दीपिता होति.
यस्मा च लोके इस्सरिय-धम्म-यस-सिरी-काम-पयत्तेसु छसु धम्मेसु भगसद्दो वत्तति, परमञ्चस्स सकचित्ते इस्सरियं, अणिमा लघिमादिकं वा लोकियसम्मतं सब्बाकारपरिपूरं अत्थि तथा लोकुत्तरो धम्मो लोकत्तयब्यापको यथाभुच्चगुणाधिगतो अतिविय परिसुद्धो यसो, रूपकायदस्सनब्यावटजननयनप्पसादजननसमत्था सब्बाकारपरिपूरा सब्बङ्गपच्चङ्गसिरी, यं यं एतेन इच्छितं पत्थितं अत्तहितं परहितं वा, तस्स तस्स तथेव अभिनिप्फन्नत्ता इच्छितिच्छि, तत्थ निप्फत्तिसञ्ञितो कामो, सब्बलोकगरुभावप्पत्तिहेतुभूतो सम्मावायामसङ्खातो पयत्तो च अत्थि; तस्मा इमेहि भगेहि युत्तत्तापि भगा अस्स सन्तीति इमिना अत्थेन भगवाति वुच्चति.
यस्मा पन कुसलादीहि भेदेहि सब्बधम्मे, खन्धायतन-धातुसच्च-इन्द्रियपटिच्चसमुप्पादादीहि ¶ वा कुसलादिधम्मे, पीळन-सङ्खत-सन्तापविपरिणामट्ठेन वा दुक्खमरियसच्चं, आयूहन-निदान-संयोग-पलिबोधट्ठेन समुदयं, निस्सरणविवेकासङ्खत-अमतट्ठेन ¶ निरोधं, निय्यान-हेतु-दस्सनाधिपतेय्यट्ठेन मग्गं विभत्तवा, विभजित्वा विवरित्वा देसितवाति वुत्तं होति. तस्मा विभत्तवाति वत्तब्बे भगवाति वुच्चति ¶ .
यस्मा च एस दिब्बब्रह्मअरियविहारे कायचित्तउपधिविवेके सुञ्ञतप्पणिहितानिमित्तविमोक्खे अञ्ञे च लोकियलोकुत्तरे उत्तरिमनुस्सधम्मे भजि सेवि बहुलमकासि, तस्मा भत्तवाति वत्तब्बे भगवाति वुच्चति.
यस्मा पन तीसु भवेसु तण्हासङ्खातं गमनमनेन वन्तं, तस्मा भवेसु वन्तगमनोति वत्तब्बे भवसद्दतो भकारं, गमनसद्दतो गकारं, वन्तसद्दतो वकारञ्च दीघं कत्वा आदाय भगवाति वुच्चति. यथा लोके ‘‘मेहनस्स खस्स माला’’ति वत्तब्बे ‘‘मेखला’’ति वुच्चति.
सो इमं लोकन्ति सो भगवा इमं लोकं. इदानि वत्तब्बं निदस्सेति. सदेवकन्ति सह देवेहि सदेवकं; एवं सह मारेन समारकं; सह ब्रह्मुना सब्रह्मकं; सह समणब्राह्मणेहि सस्समणब्राह्मणिं; पजातत्ता पजा, तं पजं; सह देवमनुस्सेहि सदेवमनुस्सं. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं वेदितब्बं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणीवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं, समितपाप-बाहितपाप-समणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोको, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो.
अपरो नयो – सदेवकग्गहणेन अरूपावचरदेवलोको गहितो, समारकग्गहणेन छकामावचरदेवलोका, सब्रह्मकग्गहणेन रूपीब्रह्मलोको, सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन सम्मुतिदेवेहि वा सह मनुस्सलोको, अवसेससब्बसत्तलोको वा.
अपिचेत्थ ¶ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्सापि लोकस्स सच्छिकतभावं साधेन्तो तस्स भगवतो कित्तिसद्दो अब्भुग्गतो. ततो येसं सिया – ‘‘मारो महानुभावो छकामावचरिस्सरो वसवत्ती; किं सोपि एतेन सच्छिकतो’’ति? तेसं विमतिं विधमन्तो समारकन्ति ¶ अब्भुग्गतो. येसं पन सिया – ‘‘ब्रह्मा महानुभावो एकङ्गुलिया एकस्मिं चक्कवाळसहस्से ¶ आलोकं फरति, द्वीहि…पे… दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति, अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति, किं सोपि सच्छिकतो’’ति? तेसं विमतिं विधमन्तो सब्रह्मकन्ति अब्भुग्गतो. ततो येसं सिया – ‘‘पुथूसमणब्राह्मणा सासनपच्चत्थिका, किं तेपि सच्छिकता’’ति? तेसं विमतिं विधमन्तो सस्समणब्राह्मणिं पजन्ति अब्भुग्गतो. एवं उक्कट्ठुक्कट्ठानं सच्छिकतभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन सेससत्तलोकस्स सच्छिकतभावं पकासेन्तो सदेवमनुस्सन्ति अब्भुग्गतो. अयमेत्थानुसन्धिक्कमो.
सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति एत्थ पन सयन्ति सामं, अपरनेय्यो हुत्वा; अभिञ्ञाति अभिञ्ञाय, अधिकेन ञाणेन ञत्वाति अत्थो. सच्छिकत्वाति पच्चक्खं कत्वा, एतेन अनुमानादिपटिक्खेपो कतो होति. पवेदेतीति बोधेति ञापेति पकासेति. सो धम्मं देसेति आदिकल्याणं…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति.
कथं? एकगाथापि हि समन्तभद्रकत्ता धम्मस्स पठमपादेन आदिकल्याणा, दुतियततियपादेहि मज्झेकल्याणा, पच्छिमपादेन परियोसानकल्याणा. एकानुसन्धिकं सुत्तं निदानेन आदिकल्याणं, निगमनेन परियोसानकल्याणं, सेसेन मज्झेकल्याणं. नानानुसन्धिकं सुत्तं पठमानुसन्धिना आदिकल्याणं, पच्छिमेन परियोसानकल्याणं, सेसेहि मज्झेकल्याणं. सकलोपि सासनधम्मो अत्तनो अत्थभूतेन सीलेन आदिकल्याणो, समथविपस्सनामग्गफलेहि मज्झेकल्याणो, निब्बानेन परियोसानकल्याणो. सीलसमाधीहि वा आदिकल्याणो, विपस्सनामग्गेहि मज्झेकल्याणो, फलनिब्बानेहि परियोसानकल्याणो ¶ . बुद्धसुबोधिताय वा आदिकल्याणो, धम्मसुधम्मताय मज्झेकल्याणो, सङ्घसुप्पटिपत्तिया परियोसानकल्याणो. तं सुत्वा तथत्ताय पटिपन्नेन अधिगन्तब्बाय अभिसम्बोधिया वा आदिकल्याणो, पच्चेकबोधिया मज्झेकल्याणो, सावकबोधिया परियोसानकल्याणो. सुय्यमानो चेस नीवरणविक्खम्भनतो सवनेनपि ¶ कल्याणमेव आवहतीति आदिकल्याणो, पटिपज्जियमानो समथविपस्सनासुखावहनतो पटिपत्तियापि कल्याणमेव आवहतीति मज्झेकल्याणो, तथा पटिपन्नो च पटिपत्तिफले निट्ठिते तादिभावावहनतो पटिपत्तिफलेनपि कल्याणमेव आवहतीति परियोसानकल्याणो. नाथप्पभवत्ता च पभवसुद्धिया आदिकल्याणो, अत्थसुद्धिया मज्झेकल्याणो ¶ , किच्चसुद्धिया परियोसानकल्याणो. तस्मा एसो भगवा अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेतीति वेदितब्बो.
सात्थं सब्यञ्जनन्ति एवमादीसु पन यस्मा इमं धम्मं देसेन्तो सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च पकासेति, नानानयेहि दीपेति; तञ्च यथानुरूपं अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनं. सङ्कासनपकासन-विवरण-विभजन-उत्तानीकरण-पञ्ञत्ति-अत्थपदसमायोगतो सात्थं, अक्खरपद-ब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तिया सब्यञ्जनं. अत्थगम्भीरता-पटिवेधगम्भीरताहि सात्थं, धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जनं. अत्थपटिभानपटिसम्भिदाविसयतो सात्थं, धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जनं. पण्डितवेदनीयतो परिक्खकजनप्पसादकन्ति सात्थं, सद्धेय्यतो लोकियजनप्पसादकन्ति सब्यञ्जनं. गम्भीराधिप्पायतो सात्थं, उत्तानपदतो सब्यञ्जनं. उपनेतब्बस्स अभावतो सकलपरिपुण्णभावेन केवलपरिपुण्णं; अपनेतब्बस्स अभावतो निद्दोसभावेन परिसुद्धं; सिक्खत्तयपरिग्गहितत्ता ब्रह्मभूतेहि सेट्ठेहि चरितब्बतो तेसञ्च चरियभावतो ब्रह्मचरियं. तस्मा ‘‘सात्थं सब्यञ्जनं…पे… ब्रह्मचरियं पकासेती’’ति वुच्चति.
अपिच यस्मा सनिदानं सउप्पत्तिकञ्च देसेन्तो आदिकल्याणं देसेति, वेनेय्यानं अनुरूपतो अत्थस्स अविपरीतताय च हेतुदाहरणयुत्ततो च मज्झेकल्याणं, सोतूनं सद्धापटिलाभेन निगमनेन ¶ च परियोसानकल्याणं देसेति. एवं देसेन्तो च ब्रह्मचरियं पकासेति. तञ्च पटिपत्तिया अधिगमब्यत्तितो सात्थं, परियत्तिया आगमब्यत्तितो सब्यञ्जनं, सीलादिपञ्चधम्मक्खन्धयुत्ततो केवलपरिपुण्णं, निरुपक्किलेसतो नित्थरणत्थाय ¶ पवत्तितो लोकामिसनिरपेक्खतो च परिसुद्धं, सेट्ठट्ठेन ब्रह्मभूतानं बुद्ध-पच्चेकबुद्ध-बुद्धसावकानं चरियतो ‘‘ब्रह्मचरिय’’न्ति वुच्चति. तस्मापि ‘‘सो धम्मं देसेति आदिकल्याणं…पे… ब्रह्मचरियं पकासेती’’ति वुच्चति.
साधु खो पनाति सुन्दरं खो पन अत्थावहं सुखावहन्ति वुत्तं होति. तथारूपानं अरहतन्ति यथारूपो सो भव गोतमो, एवरूपानं यथाभुच्चगुणाधिगमेन लोके अरहन्तोति लद्धसद्दानं अरहतं. दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलित्वा ‘‘दस्सनमत्तम्पि साधु होती’’ति एवं अज्झासयं कत्वा अथ खो वेरञ्जो ब्राह्मणो येन भगवा तेनुपसङ्कमीति.
२. येनाति भुम्मत्थे करणवचनं. तस्मा यत्थ भगवा तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो ¶ . येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गतोति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गतो ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति.
भगवता सद्धिं सम्मोदीति यथा खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि, सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च ‘‘कच्चि, भो, गोतम, खमनीयं; कच्चि यापनीयं, कच्चि भोतो गोतमस्स, च सावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो’’तिआदिकाय कथाय सम्मोदि, तं पीतिपामोज्जसङ्खातं सम्मोदं जननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं. अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं ¶ निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च सारणीयं, सुय्यमानसुखतो वा सम्मोदनीयं, अनुस्सरियमानसुखतो ¶ सारणीयं. तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति. एवं अनेकेहि परियायेहि सम्मोदनीयं सारणीयं कथं वीतिसारेत्वा परियोसापेत्वा निट्ठापेत्वा येनत्थेन आगतो तं पुच्छितुकामो एकमन्तं निसीदि.
एकमन्तन्ति भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति तथा निसीदीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. निसीदीति उपाविसि. पण्डिता हि पुरिसा गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति. अयञ्च तेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि.
कथं निसिन्नो पन एकमन्तं निसिन्नो होतीति? छ निसज्जदोसे वज्जेत्वा. सेय्यथिदं – अतिदूरं, अच्चासन्नं, उपरिवातं, उन्नतप्पदेसं, अतिसम्मुखं, अतिपच्छाति. अतिदूरे निसिन्नो हि सचे कथेतुकामो होति उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्घट्टनं करोति. उपरिवाते निसिन्नो सरीरगन्धेन बाधति. उन्नतप्पदेसे निसिन्नो अगारवं पकासेति. अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा निसिन्नो सचे दट्ठुकामो होति गीवं पसारेत्वा दट्ठब्बं होति. तस्मा ¶ अयम्पि एते छ निसज्जदोसे वज्जेत्वा निसीदि. तेन वुत्तं – ‘‘एकमन्तं निसीदी’’ति.
एकमन्तं निसिन्नो खो वेरञ्जो ब्राह्मणो भगवन्तं एतदवोचाति एतन्ति इदानि वत्तब्बमत्थं दस्सेति. दकारो पदसन्धिकरो. अवोचाति अभासि. सुतं मेतन्ति सुतं मे एतं, एतं मया सुतन्ति इदानि वत्तब्बमत्थं दस्सेति. भो गोतमाति भगवन्तं गोत्तेन आलपति.
इदानि यं तेन सुतं – तं दस्सेन्तो न समणो गोतमोति एवमादिमाह. तत्रायं अनुत्तानपदवण्णना – ब्राह्मणेति जातिब्राह्मणे. जिण्णेति जज्जरीभूते ¶ जराय खण्डिच्चादिभावं आपादिते. वुड्ढेति अङ्गपच्चङ्गानं वुड्ढिमरियादप्पत्ते. महल्लकेति जातिमहल्लकताय समन्नागते, चिरकालप्पसुतेति वुत्तं होति. अद्धगतेति अद्धानं गते ¶ , द्वे तयो राजपरिवट्टे अतीतेति अधिप्पायो. वयो अनुप्पत्तेति पच्छिमवयं सम्पत्ते, पच्छिमवयो नाम वस्ससतस्स पच्छिमो ततियभागो.
अपिच – जिण्णेति पोराणे, चिरकालप्पवत्तकुलन्वयेति वुत्तं होति. वुड्ढेति सीलाचारादिगुणवुड्ढियुत्ते. महल्लकेति विभवमहत्तताय समन्नागते महद्धने महाभोगे. अद्धगतेति मग्गप्पटिपन्ने, ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरमाने. वयोअनुप्पत्तेति जातिवुड्ढभावं अन्तिमवयं अनुप्पत्तेति एवमेत्थ योजना वेदितब्बा.
इदानि अभिवादेतीति एवमादीनि ‘‘न समणो गोतमो’’ति एत्थ वुत्तनकारेन योजेत्वा एवमत्थतो वेदितब्बानि – ‘‘न वन्दति वा, नासना वुट्ठहति वा, नापि ‘इध भोन्तो निसीदन्तू’ति एवं आसनेन वा उपनिमन्तेती’’ति. एत्थ हि वा सद्दो विभावने नाम अत्थे, ‘‘रूपं निच्चं वा अनिच्चं वा’’तिआदीसु विय. एवं वत्वा अथ अत्तनो अभिवादनादीनि अकरोन्तं भगवन्तं दिस्वा आह – ‘‘तयिदं भो गोतम तथेवा’’ति. यं तं मया सुतं – तं तथेव, तं सवनञ्च मे दस्सनञ्च संसन्दति समेति, अत्थतो एकीभावं गच्छति. ‘‘न हि भवं गोतमो…पे… आसनेन वा निमन्तेती’’ति एवं अत्तना सुतं दिट्ठेन निगमेत्वा निन्दन्तो आह – ‘‘तयिदं भो गोतम न सम्पन्नमेवा’’ति तं अभिवादनादीनं अकरणं न युत्तमेव.
अथस्स भगवा अत्तुक्कंसनपरवम्भनदोसं अनुपगम्म करुणासीतलहदयेन तं अञ्ञाणं विधमित्वा ¶ युत्तभावं दस्सेतुकामो आह – ‘‘नाहं तं ब्राह्मण ¶ …पे… मुद्धापि तस्स विपतेय्या’’ति. तत्रायं सङ्खेपत्थो – ‘‘अहं, ब्राह्मण, अप्पटिहतेन सब्बञ्ञुतञ्ञाणचक्खुना ओलोकेन्तोपि तं पुग्गलं एतस्मिं सदेवकादिभेदे लोके न पस्सामि, यमहं अभिवादेय्यं वा पच्चुट्ठेय्यं वा आसनेन वा निमन्तेय्यं. अनच्छरियं वा एतं, य्वाहं अज्ज सब्बञ्ञुतं पत्तो एवरूपं निपच्चकारारहं पुग्गलं न पस्सामि. अपिच खो यदापाहं सम्पतिजातोव उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा सकलं दससहस्सिलोकधातुं ओलोकेसिं; तदापि एतस्मिं सदेवकादिभेदे लोके तं पुग्गलं न पस्सामि, यमहं ¶ अभिवादेय्यं वा पच्चुट्ठेय्यं वा आसनेन वा निमन्तेय्यं. अथ खो मं सोळसकप्पसहस्सायुको खीणासवमहाब्रह्मापि अञ्जलिं पग्गहेत्वा ‘‘त्वं लोके महापुरिसो, त्वं सदेवकस्स लोकस्स अग्गो च जेट्ठो च सेट्ठो च, नत्थि तया उत्तरितरो’’ति सञ्जातसोमनस्सो पतिनामेसि; तदापि चाहं अत्तना उत्तरितरं अपस्सन्तो आसभिं वाचं निच्छारेसिं – ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्सा’’ति. एवं सम्पतिजातस्सपि मय्हं अभिवादनादिरहो पुग्गलो नत्थि, स्वाहं इदानि सब्बञ्ञुतं पत्तो कं अभिवादेय्यं वा…पे… आसनेन वा निमन्तेय्यं. तस्मा त्वं, ब्राह्मण, मा तथागते एवरूपं निपच्चकारं पत्थयित्थ. यञ्हि, ब्राह्मण, तथागतो अभिवादेय्य वा…पे… आसनेन वा निमन्तेय्य, मुद्धापि तस्स पुग्गलस्स रत्तिपरियोसाने परिपाकसिथिलबन्धनं वण्टा पवुत्ततालफलमिव गीवतो पच्छिज्जित्वा सहसाव भूमियं विपतेय्याति.
३. एवं वुत्तेपि ब्राह्मणो दुप्पञ्ञताय तथागतस्स लोके जेट्ठभावं असल्लक्खेन्तो केवलं तं वचनं असहमानो आह – ‘‘अरसरूपो भवं गोतमो’’ति. अयं किरस्स अधिप्पायो – यं लोके अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मं ‘‘सामग्गिरसो’’ति वुच्चति, तं भोतो गोतमस्स नत्थि ¶ , तस्मा अरसरूपो भवं गोतमो, अरसजातिको अरससभावोति. अथस्स भगवा चित्तमुदुभावजननत्थं उजुविपच्चनीकभावं परिहरन्तो अञ्ञथा तस्स वचनस्सत्थं अत्तनि सन्दस्सेन्तो ‘‘अत्थि ख्वेस ब्राह्मण परियायो’’तिआदिमाह.
तत्थ परियायोति कारणं; अयञ्हि परियायसद्दो देसना-वार-कारणेसु वत्तति. ‘‘मधुपिण्डिकपरियायोत्वेव नं धारेही’’तिआदीसु (म. नि. १.२०५) हि एस देसनायं वत्तति. ‘‘कस्स नु खो, आनन्द, अज्ज परियायो भिक्खुनियो ओवदितु’’न्तिआदीसु (म. नि. ३.३९८) वारे. ‘‘साधु, भन्ते, भगवा अञ्ञं परियायं आचिक्खतु, यथायं भिक्खुसङ्घो अञ्ञाय सण्ठहेय्या’’तिआदीसु (पारा. १६४) कारणे. स्वायमिध कारणे वत्तति ¶ . तस्मा एत्थ एवमत्थो दट्ठब्बो – अत्थि खो, ब्राह्मण, एतं कारणं; येन कारणेन मं ‘‘अरसरूपो ¶ भवं गोतमो’’ति वदमानो पुग्गलो सम्मा वदेय्य, अवितथवादीति सङ्ख्यं गच्छेय्य. कतमो पन सोति? ये ते ब्राह्मण रूपरसा…पे… फोट्ठब्बरसा ते तथागतस्स पहीनाति. किं वुत्तं होति? ये ते जातिवसेन वा उपपत्तिवसेन वा सेट्ठसम्मतानम्पि पुथुज्जनानं रूपारम्मणादीनि अस्सादेन्तानं अभिनन्दन्तानं रज्जन्तानं उप्पज्जन्ति कामसुखस्सादसङ्खाता रूपरससद्दगन्धरसफोट्ठब्बरसा, ये इमं लोकं गीवाय बन्धित्वा विय आविञ्छन्ति, वत्थारम्मणादिसामग्गियञ्च उप्पन्नत्ता सामग्गिरसाति वुच्चन्ति, ते सब्बेपि तथागतस्स पहीनाति. मय्हं पहीनाति वत्तब्बेपि ममाकारेन अत्तानं अनुक्खिपन्तो धम्मं देसेति. देसनाविलासो वा एस भगवतो.
तत्थ पहीनाति चित्तसन्तानतो विगता जहिता वा. एतस्मिं पनत्थे करणे सामिवचनं दट्ठब्बं. अरियमग्गसत्थेन उच्छिन्नं तण्हाविज्जामयं मूलमेतेसन्ति उच्छिन्नमूला. तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता. यथा हि तालरुक्खं समूलं ¶ उद्धरित्वा तस्स वत्थुमत्ते तस्मिं पदेसे कते न पुन तस्स तालस्स उप्पत्ति पञ्ञायति; एवं अरियमग्गसत्थेन समूले रूपादिरसे उद्धरित्वा तेसं पुब्बे उप्पन्नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते सब्बेपि ते ‘‘तालावत्थुकता’’ति वुच्चन्ति. अविरूळ्हिधम्मत्ता वा मत्थकच्छिन्नतालो विय कताति तालावत्थुकता. यस्मा पन एवं तालावत्थुकता अनभावंकता होन्ति, यथा नेसं पच्छाभावो न होति, तथा कता होन्ति; तस्मा आह – ‘‘अनभावंकता’’ति. अयञ्हेत्थ पदच्छेदो – अनुअभावं कता अनभावंकताति. ‘‘अनभावं गता’’तिपि पाठो, तस्स अनुअभावं गताति अत्थो. तत्थ पदच्छेदो अनुअभावं गता अनभावं गताति, यथा अनुअच्छरिया अनच्छरियाति. आयतिं अनुप्पादधम्माति अनागते अनुप्पज्जनकसभावा. ये हि अभावं गता, ते पुन कथं उप्पज्जिस्सन्ति? तेनाह – ‘‘अनभावं गता आयतिं अनुप्पादधम्मा’’ति.
अयं खो ब्राह्मण परियायोति इदं खो, ब्राह्मण, कारणं येन मं सम्मा वदमानो वदेय्य ‘‘अरसरूपो समणो गोतमो’’ति. नो च खो यं त्वं सन्धाय वदेसीति यञ्च खो त्वं सन्धाय वदेसि, सो परियायो न होति. कस्मा पन भगवा एवमाह? ननु एवं वुत्ते ¶ यो ब्राह्मणेन वुत्तो सामग्गिरसो तस्स अत्तनि विज्जमानता अनुञ्ञाता होतीति. वुच्चते, न होति. यो हि तं सामग्गिरसं कातुं भब्बो हुत्वा न करोति, सो तदभावेन अरसरूपोति वत्तब्बो भवेय्य. भगवा पन अभब्बोव एतं कातुं, तेनस्स करणे अभब्बतं पकासेन्तो ¶ आह – ‘‘नो च खो यं त्वं सन्धाय वदेसी’’ति. यं परियायं सन्धाय त्वं मं ‘‘अरसरूपो’’ति वदेसि, सो अम्हेसु नेव वत्तब्बोति.
४. एवं ब्राह्मणो अत्तना अधिप्पेतं अरसरूपतं आरोपेतुं असक्कोन्तो अथापरं निब्भोगो भवं गोतमोतिआदिमाह. सब्बपरियायेसु चेत्थ वुत्तनयेनेव योजनक्कमं विदित्वा ¶ सन्धाय भासितमत्तं एवं वेदितब्बं. ब्राह्मणो तमेव वयोवुड्ढानं अभिवादनकम्मादिं लोके सामग्गिपरिभोगोति मञ्ञमानो तदभावेन भगवन्तं निब्भोगोति आह. भगवा पन य्वायं रूपादीसु सत्तानं छन्दरागपरिभोगो तदभावं अत्तनि सम्पस्समानो अपरम्पि परियायं अनुजानाति.
५. पुन ब्राह्मणो यं लोके वयोवुड्ढानं अभिवादनादिकुलसमुदाचारकम्मं लोकिया करोन्ति तस्स अकिरियं सम्पस्समानो भगवन्तं अकिरियवादोति आह. भगवा पन, यस्मा कायदुच्चरितादीनं अकिरियं वदति तस्मा, तं अकिरियवादं अत्तनि सम्पस्समानो अपरम्पि परियायं अनुजानाति. तत्थ च कायदुच्चरितन्ति पाणातिपात-अदिन्नादान-मिच्छाचारचेतना वेदितब्बा. वचीदुच्चरितन्ति मुसावाद-पिसुणवाचा-फरुसवाचा-सम्फप्पलापचेतना वेदितब्बा. मनोदुच्चरितन्ति अभिज्झाब्यापादमिच्छादिट्ठियो वेदितब्बा. ठपेत्वा ते धम्मे, अवसेसा अकुसला धम्मा ‘‘अनेकविहिता पापका अकुसला धम्मा’’ति वेदितब्बा.
६. पुन ब्राह्मणो तमेव अभिवादनादिकम्मं भगवति अपस्सन्तो इमं ‘‘आगम्म अयं लोकतन्ति लोकपवेणी उच्छिज्जती’’ति मञ्ञमानो भगवन्तं उच्छेदवादोति आह. भगवा पन यस्मा अट्ठसु लोभसहगतचित्तेसु पञ्चकामगुणिकरागस्स द्वीसु अकुसलचित्तेसु उप्पज्जमानकदोसस्स च अनागामिमग्गेन उच्छेदं वदति. सब्बाकुसलसम्भवस्स पन निरवसेसस्स मोहस्स अरहत्तमग्गेन उच्छेदं वदति. ठपेत्वा ते तयो, अवसेसानं पापकानं अकुसलानं धम्मानं यथानुरूपं चतूहि मग्गेहि ¶ उच्छेदं वदति; तस्मा तं उच्छेदवादं अत्तनि सम्पस्समानो अपरम्पि परियायं अनुजानाति.
७. पुन ब्राह्मणो ‘‘जिगुच्छति मञ्ञे समणो गोतमो इदं वयोवुड्ढानं अभिवादनादिकुलसमुदाचारकम्मं, तेन तं न करोती’’ति मञ्ञमानो भगवन्तं जेगुच्छीति आह. भगवा पन यस्मा जिगुच्छति कायदुच्चरितादीहि; किं वुत्तं होति ¶ ? यञ्च तिविधं कायदुच्चरितं, यञ्च चतुब्बिधं वचीदुच्चरितं, यञ्च तिविधं मनोदुच्चरितं, या च ठपेत्वा तानि ¶ दुच्चरितानि अवसेसानं लामकट्ठेन पापकानं अकोसल्लसम्भूतट्ठेन अकुसलानं धम्मानं समापत्ति समापज्जना समङ्गिभावो, तं सब्बम्पि गूथं विय मण्डनकजातियो पुरिसो जिगुच्छति हिरीयति, तस्मा तं जेगुच्छितं अत्तनि सम्पस्समानो अपरम्पि परियायं अनुजानाति. तत्थ ‘‘कायदुच्चरितेना’’ति उपयोगत्थे करणवचनं दट्ठब्बं.
८. पुन ब्राह्मणो तमेव अभिवादनादिकम्मं भगवति अपस्सन्तो ‘‘अयं इमं लोकजेट्ठककम्मं विनेति विनासेति, अथ वा यस्मा एतं सामीचिकम्मं न करोति तस्मा अयं विनेतब्बो निग्गण्हितब्बो’’ति मञ्ञमानो भगवन्तं वेनयिकोति आह. तत्रायं पदत्थो – विनयतीति विनयो, विनासेतीति वुत्तं होति. विनयो एव वेनयिको, विनयं वा अरहतीति वेनयिको, निग्गहं अरहतीति वुत्तं होति. भगवा पन, यस्मा रागादीनं विनयाय वूपसमाय धम्मं देसेति, तस्मा वेनयिको होति. अयमेव चेत्थ पदत्थो – विनयाय धम्मं देसेतीति वेनयिको. विचित्रा हि तद्धितवुत्ति! स्वायं तं वेनयिकभावं अत्तनि सम्पस्समानो अपरम्पि परियायं अनुजानाति.
९. पुन ब्राह्मणो यस्मा अभिवादनादीनि सामीचिकम्मानि करोन्ता वयोवुड्ढे तोसेन्ति हासेन्ति, अकरोन्ता पन तापेन्ति विहेसेन्ति दोमनस्सं नेसं उप्पादेन्ति, भगवा च तानि न करोति; तस्मा ‘‘अयं वयोवुड्ढे तपती’’ति मञ्ञमानो सप्पुरिसाचारविरहितत्ता वा ‘‘कपणपुरिसो अय’’न्ति मञ्ञमानो भगवन्तं तपस्सीति आह. तत्रायं पदत्थो – तपतीति तपो, रोसेति विहेसेतीति वुत्तं होति, सामीचिकम्माकरणस्सेतं नामं. तपो अस्स अत्थीति तपस्सी. दुतिये अत्थविकप्पे ब्यञ्जनानि अविचारेत्वा लोके कपणपुरिसो ‘‘तपस्सी’’ति वुच्चति. भगवा पन ये अकुसला धम्मा लोकं तपनतो तपनीयाति ¶ वुच्चन्ति, तेसं पहीनत्ता यस्मा तपस्सीति सङ्ख्यं गतो, तस्मा तं तपस्सितं अत्तनि सम्पस्समानो अपरम्पि परियायं अनुजानाति. तत्रायं पदत्थो – तपन्तीति तपा, अकुसलधम्मानमेतं ¶ अधिवचनं. वुत्तम्पि हेतं – ‘‘इध तप्पति पेच्च तप्पती’’ति. तथा ते तपे अस्सि निरस्सि पहासि विद्धंसेसीति तपस्सी.
१०. पुन ब्राह्मणो तं अभिवादनादिकम्मं देवलोकगब्भसम्पत्तिया देवलोकपटिसन्धिपटिलाभाय संवत्ततीति मञ्ञमानो भगवति चस्स अभावं दिस्वा भगवन्तं अपगब्भोति आह. कोधवसेन वा भगवतो मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेन्तोपि एवमाह. तत्रायं पदत्थो – गब्भतो अपगतोति अपगब्भो, अभब्बो देवलोकूपपत्तिं पापुणितुन्ति ¶ अधिप्पायो. हीनो वा गब्भो अस्साति अपगब्भो, देवलोकगब्भपरिबाहिरत्ता आयतिं हीनगब्भपटिलाभभागीति, हीनो वास्स मातुकुच्छिम्हि गब्भवासो अहोसीति अधिप्पायो. भगवतो पन यस्मा आयतिं गब्भसेय्या अपगता, तस्मा सो तं अपगब्भतं अत्तनि सम्पस्समानो अपरम्पि परियायं अनुजानाति. तत्र च यस्स खो ब्राह्मण आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीनाति एतेसं पदानं एवमत्थो दट्ठब्बो – ब्राह्मण, यस्स पुग्गलस्स अनागते गब्भसेय्या, पुनब्भवे च अभिनिब्बत्ति अनुत्तरेन मग्गेन विहतकारणत्ता पहीनाति. गब्भसेय्यग्गहणेन चेत्थ जलाबुजयोनि गहिता. पुनब्भवाभिनिब्बत्तिग्गहणेन इतरा तिस्सोपि.
अपिच गब्भस्स सेय्या गब्भसेय्या, पुनब्भवो एव अभिनिब्बत्ति पुनब्भवाभिनिब्बत्तीति एवमेत्थ अत्थो दट्ठब्बो. यथा च विञ्ञाणट्ठितीति वुत्तेपि न विञ्ञाणतो अञ्ञा ठिति अत्थि, एवमिधापि न गब्भतो अञ्ञा सेय्याति वेदितब्बा. अभिनिब्बत्ति च नाम यस्मा पुनब्भवभूतापि अपुनब्भवभूतापि अत्थि, इध च पुनब्भवभूता अधिप्पेता. तस्मा वुत्तं – ‘‘पुनब्भवो एव अभिनिब्बत्ति पुनब्भवाभिनिब्बत्ती’’ति.
११. एवं आगतकालतो पट्ठाय अरसरूपतादीहि अट्ठहि अक्कोसवत्थूहि अक्कोसन्तम्पि ब्राह्मणं भगवा धम्मिस्सरो धम्मराजा धम्मस्सामी ¶ तथागतो अनुकम्पाय सीतलेनेव चक्खुना ओलोकेन्तो यं धम्मधातुं पटिविज्झित्वा देसनाविलासप्पत्तो होति, तस्सा धम्मधातुया ¶ सुप्पटिविद्धत्ता विगतवलाहके अन्तलिक्खे समब्भुग्गतो पुण्णचन्दो विय सरदकाले सूरियो विय च ब्राह्मणस्स हदयन्धकारं विधमन्तो तानियेव अक्कोसवत्थूनि तेन तेन परियायेन अञ्ञथा दस्सेत्वा, पुनपि अत्तनो करुणाविप्फारं अट्ठहि लोकधम्मेहि अकम्पियभावेन पटिलद्धं, तादिगुणलक्खणं पथवीसमचित्ततं अकुप्पधम्मतञ्च पकासेन्तो ‘‘अयं ब्राह्मणो केवलं पलितसिरखण्डदन्तवलित्तचतादीहि अत्तनो वुड्ढभावं सञ्जानाति, नो च खो जानाति अत्तानं जातिया अनुगतं जराय अनुसटं ब्याधिना अभिभूतं मरणेन अब्भाहतं वट्टखाणुभूतं अज्ज मरित्वा पुन स्वेव उत्तानसयनदारकभावगमनीयं. महन्तेन खो पन उस्साहेन मम सन्तिकं आगतो, तदस्स आगमनं सात्थकं होतू’’ति चिन्तेत्वा इमस्मिं लोके अत्तनो अप्पटिसमं पुरेजातभावं दस्सेन्तो सेय्यथापि ब्राह्मणातिआदिना नयेन ब्राह्मणस्स धम्मदेसनं वड्ढेसि.
तत्थ सेय्यथाति ओपम्मत्थे निपातो; पीति सम्भावनत्थे; उभयेनापि यथा नाम ब्राह्मणाति ¶ दस्सेति. कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वाति एत्थ पन किञ्चापि कुक्कुटिया वुत्तप्पकारतो ऊनाधिकानिपि अण्डानि होन्ति, अथ खो वचनसिलिट्ठताय एवं वुत्तन्ति वेदितब्बं. एवञ्हि लोके सिलिट्ठवचनं होति. तानस्सूति तानि अस्सु, भवेय्युन्ति वुत्तं होति. कुक्कुटिया सम्मा अधिसयितानीति ताय जनेत्तिया कुक्कुटिया पक्खे पसारेत्वा तेसं उपरि सयन्तिया सम्मा अधिसयितानि. सम्मा परिसेदितानीति कालेन कालं उतुं गण्हापेन्तिया सुट्ठु समन्ततो सेदितानि, उस्मीकतानीति वुत्तं होति. सम्मा परिभावितानीति कालेन कालं सुट्ठु समन्ततो भावितानि, कुक्कुटगन्धं गाहापितानीति वुत्तं होति.
इदानि यस्मा ताय कुक्कुटिया एवं तीहि पकारेहि तानि अण्डानि परिपालियमानानि न पूतीनि होन्ति. योपि नेसं अल्लसिनेहो सो परियादानं गच्छति. कपालं तनुकं होति, पादनखसिखा च मुखतुण्डकञ्च खरं होति, कुक्कुटपोतका परिपाकं गच्छन्ति, कपालस्स तनुकत्ता बहिद्धा ¶ आलोको अन्तो पञ्ञायति. अथ ते कुक्कुटपोतका ‘‘चिरं ¶ वत मयं सङ्कुटितहत्थपादा सम्बाधे सयिम्ह, अयञ्च बहि आलोको दिस्सति, एत्थ दानि नो सुखविहारो भविस्सती’’ति निक्खमितुकामा हुत्वा कपालं पादेन पहरन्ति, गीवं पसारेन्ति. ततो तं कपालं द्वेधा भिज्जति, कुक्कुटपोतका पक्खे विधुनन्ता तङ्खणानुरूपं विरवन्ता निक्खमन्ति. एवं निक्खमन्तानञ्च नेसं यो पठमतरं निक्खमति सो ‘जेट्ठो’ति वुच्चति. तस्मा भगवा ताय उपमाय अत्तनो जेट्ठकभावं साधेतुकामो ब्राह्मणं पुच्छि – ‘‘यो नु खो तेसं कुक्कुटच्छापकानं…पे… किन्ति स्वस्स वचनीयो’’ति. तत्थ कुक्कुटच्छापकानन्ति कुक्कुटपोतकानं. किन्ति स्वस्स वचनीयोति सो किन्ति वचनीयो अस्स, किन्ति वत्तब्बो भवेय्य जेट्ठो वा कनिट्ठो वाति. सेसं उत्तानत्थमेव.
ततो ब्राह्मणो आह – ‘‘जेट्ठोतिस्स भो गोतम वचनीयो’’ति. भो, गोतम, सो जेट्ठो इति अस्स वचनीयो. कस्माति चे? सो हि नेसं जेट्ठो, तस्मा सो नेसं वुड्ढतरोति अत्थो. अथस्स भगवा ओपम्मं सम्पटिपादेन्तो आह – ‘‘एवमेव खो अहं ब्राह्मणा’’तिआदि. यथा सो कुक्कुटच्छापको जेट्ठोति सङ्ख्यं गच्छति; एवं अहम्पि अविज्जागताय पजाय. अविज्जागतायाति अविज्जा वुच्चति अञ्ञाणं, तत्थ गताय. पजायाति सत्ताधिवचनमेतं. तस्मा एत्थ अविज्जण्डकोसस्स अन्तो पविट्ठेसु सत्तेसूति एवं अत्थो दट्ठब्बो. अण्डभूतायाति अण्डे भूताय जाताय सञ्जाताय. यथा हि अण्डे निब्बत्ता एकच्चे सत्ता अण्डभूताति वुच्चन्ति; एवमयं सब्बापि पजा अविज्जण्डकोसे निब्बत्तत्ता अण्डभूताति वुच्चति. परियोनद्धायाति तेन अविज्जण्डकोसेन समन्ततो ओनद्धाय बद्धाय वेठिताय ¶ . अविज्जण्डकोसं पदालेत्वाति तं अविज्जामयं अण्डकोसं भिन्दित्वा ¶ . एकोव लोकेति सकलेपि लोकसन्निवासे अहमेव एको अदुतियो. अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति अनुत्तरन्ति उत्तरविरहितं सब्बसेट्ठं. सम्मासम्बोधिन्ति सम्मा सामञ्च बोधिं; अथ वा पसत्थं सुन्दरञ्च बोधिं; बोधीति रुक्खोपि मग्गोपि सब्बञ्ञुतञ्ञाणम्पि निब्बानम्पि वुच्चति. ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव. १; उदा. १) च ‘‘अन्तरा च गयं अन्तरा च बोधि’’न्ति (महाव. ११; म. नि. १.२८५) च आगतट्ठानेसु हि रुक्खो बोधीति वुच्चति. ‘‘बोधि ¶ वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) आगतट्ठाने मग्गो. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) आगतट्ठाने सब्बञ्ञुतञ्ञाणं. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं. इध पन भगवतो अरहत्तमग्गञाणं अधिप्पेतं. सब्बञ्ञुतञ्ञाणन्तिपि वदन्ति. अञ्ञेसं अरहत्तमग्गो अनुत्तरा बोधि होति, न होतीति? न होति. कस्मा? असब्बगुणदायकत्ता. तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमिञाणं. पच्चेकबुद्धानम्पि पच्चेकबोधिञाणमेव देति. बुद्धानं पन सब्बगुणसम्पत्तिं देति, अभिसेको विय रञ्ञो सब्बलोकिस्सरियभावं. तस्मा अञ्ञस्स कस्सचिपि अनुत्तरा बोधि न होतीति. अभिसम्बुद्धोति अब्भञ्ञासिं पटिविज्झिं; पत्तोम्हि अधिगतोम्हीति वुत्तं होति.
इदानि यदेतं भगवता ‘‘एवमेव खो अहं ब्राह्मणा’’ति आदिना नयेन वुत्तं ओपम्मसम्पटिपादनं, तं एवमत्थेन सद्धिं संसन्दित्वा वेदितब्बं. यथा हि तस्सा कुक्कुटिया अत्तनो अण्डेसु अधिसयनादितिविधकिरियाकरणं; एवं बोधिपल्लङ्के निसिन्नस्स बोधिसत्तभूतस्स भगवतो अत्तनो चित्तसन्ताने अनिच्चं दुक्खं अनत्ताति तिविधानुपस्सनाकरणं. कुक्कुटिया तिविधकिरियासम्पादनेन अण्डानं अपूतिभावो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स अपरिहानि. कुक्कुटिया ¶ तिविधकिरियाकरणेन अण्डानं अल्लसिनेहपरियादानं विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन भवत्तयानुगतनिकन्तिसिनेहपरियादानं. कुक्कुटिया तिविधकिरियाकरणेन अण्डकपालानं तनुभावो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन अविज्जण्डकोसस्स तनुभावो. कुक्कुटिया तिविधकिरियाकरणेन कुक्कुटच्छापकस्स पादनखसिखातुण्डकानं थद्धखरभावो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स तिक्खखरविप्पसन्नसूरभावो. कुक्कुटिया तिविधकिरियाकरणेन ¶ कुक्कुटच्छापकस्स परिपाककालो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स ¶ परिपाककालो वड्ढितकालो गब्भग्गहणकालो वेदितब्बो.
ततो कुक्कुटिया तिविधकिरियाकरणेन कुक्कुटच्छापकस्स पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा पक्खे पप्फोटेत्वा सोत्थिना अभिनिब्भिदाकालो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणं गब्भं गण्हापेत्वा अनुपुब्बाधिगतेन अरहत्तमग्गेन अविज्जण्डकोसं पदालेत्वा अभिञ्ञापक्खे पप्फोटेत्वा सोत्थिना सकलबुद्धगुणसच्छिकतकालो वेदितब्बोति.
स्वाहं ब्राह्मण जेट्ठो सेट्ठो लोकस्साति सो अहं ब्राह्मण यथा तेसं कुक्कुटपोतकानं पठमतरं अण्डकोसं पदालेत्वा अभिनिब्भिदो कुक्कुटपोतको जेट्ठो होति; एवं अविज्जागताय पजाय तं अविज्जण्डकोसं पदालेत्वा पठमतरं अरियाय जातिया जातत्ता जेट्ठो वुड्ढतरोति सङ्ख्यं गतो. सब्बगुणेहि पन अप्पटिसमत्ता सेट्ठोति.
एवं भगवा अत्तनो अनुत्तरं जेट्ठसेट्ठभावं ब्राह्मणस्स पकासेत्वा इदानि याय पटिपदाय तं अधिगतो तं पटिपदं पुब्बभागतो पभुति दस्सेतुं ‘‘आरद्धं खो पन मे ब्राह्मणा’’तिआदिमाह. इमं वा भगवतो अनुत्तरं ¶ जेट्ठसेट्ठभावं सुत्वा ब्राह्मणस्स चित्तमेवमुप्पन्नं – ‘‘काय नु खो पटिपदाय इमं पत्तो’’ति. तस्स चित्तमञ्ञाय ‘‘इमायाहं पटिपदाय इमं अनुत्तरं जेट्ठसेट्ठभावं पत्तो’’ति दस्सेन्तो एवमाह. तत्थ आरद्धं खो पन मे ब्राह्मण वीरियं अहोसीति ब्राह्मण, न मया अयं अनुत्तरो जेट्ठसेट्ठभावो कुसीतेन मुट्ठस्सतिना सारद्धकायेन विक्खित्तचित्तेन अधिगतो, अपिच खो तदधिगमाय आरद्धं खो पन मे वीरियं अहोसि, बोधिमण्डे निसिन्नेन मया चतुरङ्गसमन्नागतं वीरियं आरद्धं अहोसि, पग्गहितं असिथिलप्पवत्तितन्ति वुत्तं होति. आरद्धत्तायेव च मे तं असल्लीनं अहोसि. न केवलञ्च वीरियमेव, सतिपि मे आरम्मणाभिमुखीभावेन उपट्ठिता अहोसि. उपट्ठितत्तायेव च असम्मुट्ठा. पस्सद्धो कायो असारद्धोति कायचित्तपस्सद्धिवसेन कायोपि मे पस्सद्धो अहोसि ¶ . तत्थ यस्मा नामकाये पस्सद्धे रूपकायोपि पस्सद्धोयेव होति, तस्मा नामकायो रूपकायोति अविसेसेत्वाव पस्सद्धो कायोति वुत्तं. असारद्धोति सो च खो पस्सद्धत्तायेव असारद्धो, विगतदरथोति वुत्तं होति. समाहितं चित्तं एकग्गन्ति चित्तम्पि मे सम्मा ¶ आहितं सुट्ठु ठपितं अप्पितं विय अहोसि; समाहितत्ता एव च एकग्गं अचलं निप्फन्दनन्ति. एत्तावता झानस्स पुब्बभागपटिपदा कथिता होति.
पठमज्झानकथा
इदानि इमाय पटिपदाय अधिगतं पठमज्झानं आदिं कत्वा विज्जत्तयपरियोसानं विसेसं दस्सेन्तो ‘‘सो खो अह’’न्ति आदिमाह. तत्थ विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहीतिआदीनं किञ्चापि ‘‘तत्थ कतमे कामा? छन्दो कामो, रागो कामो, छन्दरागो कामो; सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो – इमे वुच्चन्ति कामा. तत्थ कतमे अकुसला धम्मा? कामच्छन्दो…पे… विचिकिच्छा – इमे वुच्चन्ति अकुसला धम्मा. इति इमेहि च कामेहि इमेहि च अकुसलेहि धम्मेहि ¶ विवित्तो होति पविवित्तो, तेन वुच्चति – ‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’’तिआदिना (विभ. ५६४) नयेन विभङ्गेयेव अत्थो वुत्तो. तथापि अट्ठकथानयं विना न सुट्ठु पाकटोति अट्ठकथानयेनेव नं पकासयिस्साम.
सेय्यथिदं – विविच्चेव कामेहीति कामेहि विविच्चित्वा विना हुत्वा अपसक्केत्वा. यो पनायमेत्थ एवकारो, सो नियमत्थोति वेदितब्बो. यस्मा च नियमत्थो, तस्मा तस्मिं पठमज्झानं उपसम्पज्ज विहरणसमये अविज्जमानानम्पि कामानं तस्स पठमज्झानस्स पटिपक्खभावं कामपरिच्चागेनेव चस्स अधिगमं दीपेति. कथं? ‘‘विविच्चेव कामेही’’ति एवञ्हि नियमे करियमाने इदं पञ्ञायति. नूनिमस्स झानस्स कामा पटिपक्खभूता, येसु सति इदं न पवत्तति, अन्धकारे सति पदीपो विय, तेसं परिच्चागेनेव चस्स अधिगमो होति, ओरिमतीरपरिच्चागेन पारिमतीरस्सेव, तस्मा नियमं करोतीति.
तत्थ सिया – ‘‘कस्मा पनेस पुब्बपदेयेव वुत्तो न उत्तरपदे, किं अकुसलेहि धम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरेय्या’’ति? न ¶ खो पनेतं एवं दट्ठब्बं. तन्निस्सरणतो हि पुब्बपदेएव एस वुत्तो. कामधातुसमतिक्कमनतो हि कामरागपटिपक्खतो च इदं झानं कामानमेव निस्सरणं. यथाह – ‘‘कामानमेतं निस्सरणं, यदिदं नेक्खम्म’’न्ति (इतिवु. ७२). उत्तरपदेपि पन यथा ‘‘इधेव, भिक्खवे, पठमो समणो, इध दुतियो समणो’’ति (म. नि. १.१३९) एत्थ एवकारो आनेत्वा वुच्चति, एवं वत्तब्बो. न हि सक्का इतो अञ्ञेहिपि नीवरणसङ्खातेहि अकुसलेहि धम्मेहि अविविच्च झानं उपसम्पज्ज विहरितुं ¶ . तस्मा ‘‘विविच्चेव कामेहि विविच्चेव अकुसलेहि धम्मेही’’ति एवं पदद्वयेपि एस दट्ठब्बो. पदद्वयेपि च किञ्चापि ‘‘विविच्चा’’ति इमिना साधारणवचनेन तदङ्गविवेकादयो कायविवेकादयो च सब्बेपि विवेका सङ्गहं गच्छन्ति. तथापि कायविवेको, चित्तविवेको, विक्खम्भनविवेकोति तयो एव इध दट्ठब्बा. ‘‘कामेही’’ति इमिना पन पदेन ये च निद्देसे ‘‘कतमे वत्थुकामा मनापिया रूपा’’तिआदिना (महानि. १; विभ. ९६४) नयेन वत्थुकामा वुत्ता, ये च तत्थेव विभङ्गे च ‘‘छन्दो ¶ कामो’’तिआदिना (महानि. १) नयेन किलेसकामा वुत्ता, ते सब्बेपि सङ्गहिता इच्चेव दट्ठब्बा. एवञ्हि सति ‘‘विविच्चेव कामेही’’ति वत्थुकामेहिपि विविच्चेवाति अत्थो युज्जति. तेन कायविवेको वुत्तो होति.
विविच्च अकुसलेहि धम्मेहीति किलेसकामेहि सब्बाकुसलेहि धम्मेहि वा विविच्चाति अत्थो युज्जति. तेन चित्तविवेको वुत्तो होति. पुरिमेन चेत्थ वत्थुकामेहि विवेकवचनतोयेव कामसुखपरिच्चागो, दुतियेन किलेसकामेहि विवेकवचनतो नेक्खम्मसुखपरिग्गहो विभावितो होति. एवं वत्थुकामकिलेसकामविवेकवचनतोयेव च एतेसं पठमेन संकिलेसवत्थुप्पहानं, दुतियेन संकिलेसप्पहानं; पठमेन लोलभावस्स हेतुपरिच्चागो, दुतियेन बालभावस्स; पठमेन च पयोगसुद्धि, दुतियेन आसयपोसनं विभावितं होतीति विञ्ञातब्बं. एस ताव नयो ‘‘कामेही’’ति एत्थ वुत्तकामेसु वत्थुकामपक्खे.
किलेसकामपक्खे पन छन्दोति च रागोति च एवमादीहि अनेकभेदो कामच्छन्दोयेव कामोति अधिप्पेतो. सो च अकुसलपरियापन्नोपि ¶ समानो, ‘‘तत्थ कतमो कामछन्दो कामो’’तिआदिना नयेन विभङ्गे झानपटिपक्खतो विसुं वुत्तो. किलेसकामत्ता वा पुरिमपदे वुत्तो, अकुसलपरियापन्नत्ता दुतियपदे. अनेकभेदतो चस्स कामतोति अवत्वा कामेहीति वुत्तं. अञ्ञेसम्पि च धम्मानं अकुसलभावे विज्जमाने ‘‘तत्थ कतमे अकुसला धम्मा कामच्छन्दो’’तिआदिना नयेन विभङ्गे (विभ. ५६४) उपरिझानङ्गपच्चनीकपटिपक्खभावदस्सनतो नीवरणानेव वुत्तानि. नीवरणानि हि झानङ्गपच्चनीकानि, तेसं झानङ्गानेव पटिपक्खानि, विद्धंसकानीति वुत्तं होति. तथा हि ‘‘समाधि कामच्छन्दस्स पटिपक्खो, पीति ब्यापादस्स, वितक्को थिनमिद्धस्स, सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छाया’’ति पेटके वुत्तं.
एवमेत्थ ‘‘विविच्चेव कामेही’’ति इमिना कामच्छन्दस्स विक्खम्भनविवेको वुत्तो होति. ‘‘विविच्च अकुसलेहि धम्मेही’’ति इमिना पञ्चन्नम्पि नीवरणानं. अग्गहितग्गहणेन पन ¶ पठमेन कामच्छन्दस्स, दुतियेन सेसनीवरणानं. तथा पठमेन तीसु अकुसलमूलेसु पञ्चकामगुणभेदविसयस्स लोभस्स, दुतियेन ¶ आघातवत्थुभेदादिविसयानं दोसमोहानं. ओघादीसु वा धम्मेसु पठमेन कामोघ-कामयोग-कामासव-कामुपादान-अभिज्झाकायगन्थ-कामराग-संयोजनानं, दुतियेन अवसेसओघ-योगासव-उपादान-गन्थ-संयोजनानं. पठमेन च तण्हाय तंसम्पयुत्तकानञ्च, दुतियेन अविज्जाय तंसम्पयुत्तकानञ्च. अपिच पठमेन लोभसम्पयुत्तअट्ठचित्तुप्पादानं, दुतियेन सेसानं चतुन्नं अकुसलचित्तुप्पादानं विक्खम्भनविवेको वुत्तो होतीति वेदितब्बो. अयं ताव ‘‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति एत्थ अत्थप्पकासना.
एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेन्तो सवितक्कं सविचारन्तिआदिमाह. तत्थ वितक्कनं वितक्को, ऊहनन्ति वुत्तं होति. स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो, आहननपरियाहननरसो. तथा हि ‘‘तेन योगावचरो आरम्मणं वितक्काहतं वितक्कपरियाहतं करोती’’ति वुच्चति. आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो. विचरणं विचारो, अनुसञ्चरणन्ति ¶ वुत्तं होति. स्वायं आरम्मणानुमज्जनलक्खणो, तत्थ सहजातानुयोजनरसो, चित्तस्स अनुप्पबन्धनपच्चुपट्ठानो. सन्तेपि च नेसं कत्थचि अविप्पयोगे ओळारिकट्ठेन घण्टाभिघातसद्दो विय चेतसो पठमाभिनिपातो वितक्को, सुखुमट्ठेन अनुरवो विय अनुप्पबन्धो विचारो. विप्फारवा चेत्थ वितक्को परिप्फन्दनभावो चित्तस्स, आकासे उप्पतितुकामस्स पक्खिनो पक्खविक्खेपो विय पदुमाभिमुखपातो विय च गन्धानुबन्धचेतसो भमरस्स. सन्तवुत्ति विचारो नातिपरिप्फन्दनभावो चित्तस्स, आकासे उप्पतितस्स पक्खिनो पक्खप्पसारणं विय परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स पदुमस्स उपरिभागे. सो पन नेसं विसेसो पठम-दुतियज्झानेसु पाकटो होति. इति इमिना च वितक्केन इमिना च विचारेन सह वत्तति रुक्खो विय पुप्फेन च फलेन चाति इदं झानं ‘‘सवितक्कं सविचार’’न्ति वुच्चति. विभङ्गे पन ‘‘इमिना च वितक्केन इमिना च विचारेन उपेतो होति ¶ समुपेतो’’तिआदिना (विभ. ५६५) नयेन पुग्गलाधिट्ठाना देसना कता. अत्थो पन तत्रापि एवमेव दट्ठब्बो.
विवेकजन्ति एत्थ विवित्ति विवेको, नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो. तस्मा विवेका, तस्मिं वा विवेके जातन्ति विवेकजं. पीतिसुखन्ति एत्थ पिनयतीति पीति, सा सम्पियायनलक्खणा कायचित्तपीननरसा ¶ , फरणरसा वा, ओदग्यपच्चुपट्ठाना. सुखनं सुखं, सुट्ठु वा खादति खनति च कायचित्ताबाधन्ति सुखं, तं सातलक्खणं, सम्पयुत्तकानं उपब्रूहनरसं, अनुग्गहपच्चुपट्ठानं. सतिपि च नेसं कत्थचि अविप्पयोगे इट्ठारम्मणपटिलाभतुट्ठि पीति, पटिलद्धरसानुभवनं सुखं. यत्थ पीति तत्थ सुखं, यत्थ सुखं तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति, वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तोदकदस्सनसवनेसु विय पीति, वनच्छायप्पवेसनउदकपरिभोगेसु विय सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं. अयञ्च पीति, इदञ्च सुखं, अस्स झानस्स, अस्मिं वा झाने अत्थीति इदं झानं ‘‘पीतिसुख’’न्ति वुच्चति.
अथ वा पीति च सुखञ्च पीतिसुखं, धम्मविनयादयो विय. विवेकजं पीतिसुखमस्स झानस्स, अस्मिं वा झाने अत्थीति एवम्पि विवेकजंपीतिसुखं. यथेव ¶ हि झानं, एवं पीतिसुखं पेत्थ विवेकजमेव होति, तञ्चस्स अत्थीति तस्मा एकपदेनेव ‘‘विवेकजं पीतिसुख’’न्तिपि वत्तुं युज्जति. विभङ्गे पन ‘‘इदं सुखं इमाय पीतिया सहगत’’न्तिआदिना (विभ. ५६७) नयेनेतं वुत्तं. अत्थो पन तत्रापि एवमेव दट्ठब्बो.
पठमन्ति गणनानुपुब्बता पठमं, इदं पठमं समापज्जतीतिपि पठमं. पच्चनीकधम्मे झापेतीति झानं, इमिना योगिनो झायन्तीतिपि झानं, पच्चनीकधम्मे डहन्ति गोचरं वा चिन्तेन्तीति अत्थो. सयं वा तं झायति उपनिज्झायतीति झानं, तेनेव उपनिज्झायनलक्खणन्ति वुच्चति. तदेतं आरम्मणूपनिज्झानं ¶ , लक्खणूपनिज्झानन्ति दुविधं होति. तत्थ आरम्मणूपनिज्झानन्ति सह उपचारेन अट्ठ समापत्तियो वुच्चन्ति. कस्मा? कसिणादिआरम्मणूपनिज्झायनतो. लक्खणूपनिज्झानन्ति विपस्सनामग्गफलानि वुच्चन्ति. कस्मा? लक्खणूपनिज्झायनतो. एत्थ हि विपस्सना अनिच्चलक्खणादीनि उपनिज्झायति, विपस्सनाय उपनिज्झायनकिच्चं पन मग्गेन सिज्झतीति मग्गो लक्खणूपनिज्झानन्ति वुच्चति. फलं पन निरोधस्स तथलक्खणं उपनिज्झायतीति लक्खणूपनिज्झानन्ति वुच्चति. इमस्मिं पनत्थे आरम्मणूपनिज्झानमेव झानन्ति अधिप्पेतं.
एत्थाह – ‘‘कतमं पन तं झानं नाम, यं सवितक्कं सविचारं…पे… पीतिसुखन्ति एवं अपदेसं अरहती’’ति? वुच्चते – यथा सधनो सपरिजनोतिआदीसु ठपेत्वा धनञ्च परिजनञ्च अञ्ञो अपदेसारहो होति, एवं ठपेत्वा वितक्कादिधम्मे अञ्ञं अपदेसारहं नत्थि. यथा पन सरथा सपत्ति सेनाति वुत्ते सेनङ्गेसुयेव सेनासम्मुति, एवमिध पञ्चसु अङ्गेसुयेव ¶ झानसम्मुति वेदितब्बा. कतमेसु पञ्चसु? वितक्को, विचारो, पीति, सुखं, चित्तेकग्गताति एतेसु. एतानेव हिस्स ‘‘सवितक्कं सविचार’’न्तिआदिना नयेन अङ्गभावेन वुत्तानि. अवुत्तत्ता एकग्गता अङ्गं न होतीति चे तञ्च न. कस्मा? वुत्तत्ता एव. सापि हि विभङ्गे ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तस्सेकग्गता’’ति एवं वुत्तायेव. तस्मा यथा सवितक्कं सविचारन्ति, एवं सचित्तेकग्गतन्ति इध अवुत्तेपि इमिना विभङ्गवचनेन चित्तेकग्गतापि अङ्गमेवाति वेदितब्बा. येन हि अधिप्पायेन भगवता उद्देसो कतो, सो एव तेन विभङ्गेपि पकासितोति.
उपसम्पज्जाति ¶ उपगन्त्वा, पापुणित्वाति वुत्तं होति. उपसम्पादयित्वा वा, निप्फादेत्वाति वुत्तं होति. विभङ्गे पन ‘‘उपसम्पज्जाति पठमस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सम्फुसना सच्छिकिरिया उपसम्पदा’’ति वुत्तं. तस्सापि एवमेवत्थो वेदितब्बो. विहासिन्ति बोधिमण्डे निसज्जसङ्खातेन इरियापथविहारेन इतिवुत्तप्पकारझानसमङ्गी ¶ हुत्वा अत्तभावस्स इरियं वुत्तिं पालनं यपनं यापनं चारं विहारं अभिनिप्फादेसिन्ति अत्थो. वुत्तञ्हेतं विभङ्गे – ‘‘विहरतीति इरियति वत्तति पालेति यपेति यापेति चरति विहरति, तेन वुच्चति विहरती’’ति (विभ. ५१२).
किं पन कत्वा भगवा इमं झानं उपसम्पज्ज विहासीति? कम्मट्ठानं भावेत्वा. कतरं? आनापानस्सतिकम्मट्ठानं. अञ्ञेन तदत्थिकेन किं कातब्बन्ति? अञ्ञेनपि एतं वा कम्मट्ठानं पथवीकसिणादीनं वा अञ्ञतरं भावेतब्बं. तेसं भावनानयो विसुद्धिमग्गे (विसुद्धि. १.५५) वुत्तनयेनेव वेदितब्बो. इध पन वुच्चमाने अतिभारियं विनयनिदानं होति, तस्मा पाळिया अत्थप्पकासनमत्तमेव करोमाति.
पठमज्झानकथा निट्ठिता.
दुतियज्झानकथा
वितक्कविचारानं वूपसमाति वितक्कस्स च विचारस्स चाति इमेसं द्विन्नं वूपसमा समतिक्कमा; दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. तत्थ किञ्चापि दुतियज्झाने सब्बेपि पठमज्झानधम्मा न सन्ति, अञ्ञेयेव हि पठमज्झाने फस्सादयो, अञ्ञे इध; ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं अधिगमो ¶ होतीति दीपनत्थं ‘‘वितक्कविचारानं वूपसमा’’ति एवं वुत्तन्ति वेदितब्बं. अज्झत्तन्ति इध नियकज्झत्तमधिप्पेतं. विभङ्गे पन ‘‘अज्झत्तं पच्चत्त’’न्ति (विभ. ५७३) एत्तकमेव वुत्तं. यस्मा पन नियकज्झत्तं अधिप्पेतं, तस्मा अत्तनि जातं अत्तनो सन्ताने निब्बत्तन्ति अयमेत्थ अत्थो.
सम्पसादनन्ति सम्पसादनं वुच्चति सद्धा. सम्पसादनयोगतो झानम्पि सम्पसादनं, नीलवण्णयोगतो नीलवत्थं विय. यस्मा वा तं झानं सम्पसादनसमन्नागतत्ता वितक्कविचारक्खोभवूपसमनेन चेतो सम्पसादयति, तस्मापि सम्पसादनन्ति वुत्तं. इमस्मिञ्च अत्थविकप्पे सम्पसादनं चेतसोति एवं पदसम्बन्धो वेदितब्बो. पुरिमस्मिं पन अत्थविकप्पे ¶ चेतसोति एतं एकोदिभावेन सद्धिं योजेतब्बं. तत्रायं अत्थयोजना – एको उदेतीति एकोदि, वितक्कविचारेहि अनज्झारूळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति ¶ अत्थो. सेट्ठोपि हि लोके एकोति वुच्चति. वितक्कविचारविरहतो वा एको असहायो हुत्वातिपि वत्तुं वट्टति. अथ वा सम्पयुत्तधम्मे उदायतीति उदि, उट्ठापेतीति अत्थो. सेट्ठट्ठेन एको च सो उदि चाति एकोदि, समाधिस्सेतं अधिवचनं. इति इमं एकोदिं भावेति वड्ढयतीति इदं दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स न जीवस्स, तस्मा एतं चेतसो एकोदिभावन्ति वुत्तं.
ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि; अथ कस्मा इदमेव सम्पसादनं ‘‘चेतसो एकोदिभावञ्चा’’ति वुत्तन्ति? वुच्चते – अदुञ्हि पठमज्झानं वितक्कविचारक्खोभेन वीचितरङ्गसमाकुलमिव जलं न सुप्पसन्नं होति, तस्मा सतियापि सद्धाय सम्पसादनन्ति न वुत्तं. न सुप्पसन्नत्तायेव चेत्थ समाधिपि न सुट्ठु पाकटो, तस्मा एकोदिभावन्तिपि न वुत्तं. इमस्मिं पन झाने वितक्कविचारपलिबोधाभावेन लद्धोकासा बलवती सद्धा, बलवसद्धासहायप्पटिलाभेनेव च समाधिपि पाकटो; तस्मा इदमेव एवं वुत्तन्ति वेदितब्बं. विभङ्गे पन ‘‘सम्पसादनन्ति या सद्धा सद्दहना ओकप्पना अभिप्पसादो, चेतसो एकोदिभावन्ति या चित्तस्स ठिति…पे… सम्मासमाधी’’ति एत्तकमेव वुत्तं. एवं वुत्तेन पनेतेन सद्धिं अयं अत्थवण्णना यथा न विरुज्झति अञ्ञदत्थु संसन्दति चेव समेति च एवं वेदितब्बा.
अवितक्कं अविचारन्ति भावनाय पहीनत्ता एतस्मिं एतस्स वा वितक्को नत्थीति अवितक्कं. इमिनाव नयेन अविचारं. विभङ्गेपि (विभ. ५७६) वुत्तं ‘‘इति अयञ्च वितक्को ¶ अयञ्च विचारो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता, तेन वुच्चति अवितक्कं अविचार’’न्ति.
एत्थाह – ननु च ‘‘वितक्कविचारानं वूपसमाति इमिनापि अयमत्थो सिद्धो, अथ कस्मा पुन वुत्तं अवितक्कं अविचार’’न्ति? वुच्चते – एवमेतं सिद्धो वायमत्थो, न पनेतं तदत्थदीपकं; ननु अवोचुम्ह – ‘‘ओळारिकस्स पन ओळारिकस्स ¶ अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं ¶ अधिगमो होतीति दीपनत्थं वितक्कविचारानं वूपसमाति एवं वुत्त’’न्ति.
अपिच वितक्कविचारानं वूपसमा इदं सम्पसादनं, न किलेसकालुसियस्स. वितक्कविचारानञ्च वूपसमा एकोदिभावं न उपचारज्झानमिव नीवरणप्पहाना, न पठमज्झानमिव च अङ्गपातुभावाति एवं सम्पसादनएकोदिभावानं हेतुपरिदीपकमिदं वचनं. तथा वितक्कविचारानं वूपसमा इदं अवितक्कअविचारं, न ततियचतुत्थज्झानानि विय चक्खुविञ्ञाणादीनि विय च अभावाति एवं अवितक्कअविचारभावस्स हेतुपरिदीपकञ्च, न वितक्कविचाराभावमत्तपरिदीपकं. वितक्कविचाराभावमत्तपरिदीपकमेव पन ‘‘अवितक्कं अविचार’’न्ति इदं वचनं, तस्मा पुरिमं वत्वापि पुन वत्तब्बमेवाति.
समाधिजन्ति पठमज्झानसमाधितो सम्पयुत्तसमाधितो वा जातन्ति अत्थो. तत्थ किञ्चापि पठमम्पि सम्पयुत्तसमाधितो जातं, अथ खो अयमेव ‘‘समाधी’’ति वत्तब्बतं अरहति वितक्कविचारक्खोभविरहेन अतिविय अचलत्ता सुप्पसन्नत्ता च. तस्मा इमस्स वण्णभणनत्थं इदमेव ‘‘समाधिज’’न्ति वुत्तं. पीतिसुखन्ति इदं वुत्तनयमेव.
दुतियन्ति गणनानुपुब्बतो दुतियं, इदं दुतियं समापज्जतीतिपि दुतियं. झानन्ति एत्थ पन यथा पठमज्झानं वितक्कादीहि पञ्चङ्गिकं होति, एवमिदं सम्पसादादीहि ‘‘चतुरङ्गिक’’न्ति वेदितब्बं. यथाह – ‘‘झानन्ति सम्पसादो, पीति, सुखं, चित्तस्सेकग्गता’’ति (विभ. ५८०). परियायोयेव चेसो. सम्पसादनं पन ठपेत्वा निप्परियायेन तिवङ्गिकमेवेतं होति. यथाह – ‘‘कतमं तस्मिं समये तिवङ्गिकं झानं होति? पीति, सुखं, चित्तस्सेकग्गता’’ति (ध. स. १६१). सेसं वुत्तनयमेवाति.
दुतियज्झानकथा निट्ठिता.
ततियज्झानकथा
पीतिया ¶ च विरागाति एत्थ वुत्तत्थायेव पीति. विरागोति तस्सा जिगुच्छनं वा समतिक्कमो वा. उभिन्नमन्तरा ‘‘च’’ सद्दो सम्पिण्डनत्थो, सो ¶ हि वूपसमं वा सम्पिण्डेति वितक्कविचारवूपसमं वा. तत्थ यदा वूपसममेव सम्पिण्डेति, तदा पीतिया विरागा च, किञ्च भिय्यो वूपसमा चाति एवं योजना ¶ वेदितब्बा. इमिस्सा च योजनायं विरागो जिगुच्छनत्थो होति. तस्मा पीतिया जिगुच्छना च वूपसमा चाति अयमत्थो दट्ठब्बो. यदा पन वितक्कविचारवूपसमं सम्पिण्डेति, तदा पीतिया च विरागा, किञ्च भिय्यो वितक्कविचारानञ्च वूपसमाति एवं योजना वेदितब्बा. इमिस्सा च योजनायं विरागो समतिक्कमनत्थो होति. तस्मा पीतिया च समतिक्कमा, वितक्कविचारानञ्च वूपसमाति अयमत्थो दट्ठब्बो.
कामञ्चेते वितक्कविचारा दुतियज्झानेयेव वूपसन्ता इमस्स पन झानस्स मग्गपरिदीपनत्थं वण्णभणनत्थञ्चेतं वुत्तं. ‘‘वितक्कविचारानं वूपसमा’’ति हि वुत्ते इदं पञ्ञायति – ‘‘नून वितक्कविचारवूपसमो मग्गो इमस्स झानस्सा’’ति. यथा च ततिये अरियमग्गे अप्पहीनानम्पि सक्कायदिट्ठादीनं ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं पहाना’’ति (म. नि. २.१३२) एवं पहानं वुच्चमानं वण्णभणनं होति तदधिगमाय उस्सुकानं उस्साहजनकं; एवमेवं इध अवूपसन्तानम्पि वितक्कविचारानं वूपसमो वुच्चमानो वण्णभणनं होति. तेनायमत्थो वुत्तो – ‘‘पीतिया च समतिक्कमा, वितक्कविचारानञ्च वूपसमा’’ति.
उपेक्खको च विहासिन्ति एत्थ उपपत्तितो इक्खतीति उपेक्खा, समं पस्सति, अपक्खपतिताव हुत्वा पस्सतीति अत्थो. ताय विसदाय विपुलाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी ‘‘उपेक्खको’’ति वुच्चति. उपेक्खा पन दसविधा होति – छळङ्गुपेक्खा, ब्रह्मविहारुपेक्खा, बोज्झङ्गुपेक्खा, वीरियुपेक्खा, सङ्खारुपेक्खा, वेदनुपेक्खा, विपस्सनुपेक्खा, तत्रमज्झत्तुपेक्खा, झानुपेक्खा, पारिसुद्धुपेक्खाति. एवमयं दसविधापि तत्थ तत्थ आगतनयतो भूमिपुग्गलचित्तारम्मणतो, खन्धसङ्गह-एकक्खणकुसलत्तिकसङ्खेपवसेन च अट्ठसालिनिया धम्मसङ्गहट्ठकथाय ¶ वुत्तनयेनेव वेदितब्बा. इध पन वुच्चमाना विनयनिदानं अतिभारियं करोतीति न वुत्ता. लक्खणादितो पन इध अधिप्पेतुपेक्खा मज्झत्तलक्खणा, अनाभोगरसा, अब्यापारपच्चुपट्ठाना, पीतिविरागपदट्ठानाति.
एत्थाह ¶ – ननु चायं अत्थतो तत्रमज्झत्तुपेक्खाव होति, सा च पठमदुतियज्झानेसुपि अत्थि, तस्मा तत्रापि ‘‘उपेक्खको च विहासि’’न्ति एवमयं वत्तब्बा सिया, सा कस्मा न वुत्ताति? अपरिब्यत्तकिच्चतो. अपरिब्यत्तञ्हि ¶ तस्सा तत्थ किच्चं, वितक्कादीहि अभिभूतत्ता. इध पनायं वितक्कविचारपीतीहि अनभिभूतत्ता उक्खित्तसिरा विय हुत्वा परिब्यत्तकिच्चा जाता, तस्मा वुत्ताति.
निट्ठिता ‘‘उपेक्खको च विहासि’’न्ति एतस्स सब्बसो अत्थवण्णना.
इदानि सतो च सम्पजानोति एत्थ सरतीति सतो, सम्पजानातीति सम्पजानो. पुग्गलेन सति च सम्पजञ्ञञ्च वुत्तं. तत्थ सरणलक्खणा सति, असम्मुस्सनरसा, आरक्खपच्चुपट्ठाना; असम्मोहलक्खणं सम्पजञ्ञं, तीरणरसं, पविचयपच्चुपट्ठानं. तत्थ किञ्चापि इदं सतिसम्पजञ्ञं पुरिमज्झानेसुपि अत्थि, मुट्ठस्सतिस्स हि असम्पजानस्स उपचारज्झानमत्तम्पि न सम्पज्जति, पगेव अप्पना; ओळारिकत्ता पन तेसं झानानं भूमियं विय पुरिसस्स चित्तस्स गति सुखा होति, अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चं. ओळारिकङ्गप्पहानेन पन सुखुमत्ता इमस्स झानस्स पुरिसस्स खुरधारायं विय सतिसम्पजञ्ञकिच्चपरिग्गहितायेव चित्तस्स गति इच्छितब्बाति इधेव वुत्तं. किञ्च भिय्यो? यथापि धेनुपगो वच्छो धेनुतो अपनीतो अरक्खियमानो पुनदेव धेनुं उपगच्छति; एवमिदं ततियज्झानसुखं पीतितो अपनीतम्पि सतिसम्पजञ्ञारक्खेन अरक्खियमानं पुनदेव पीतिं उपगच्छेय्य पीतिसम्पयुत्तमेव सिया. सुखे वापि सत्ता रज्जन्ति, इदञ्च अतिमधुरं सुखं, ततो परं सुखाभावा ¶ . सतिसम्पजञ्ञानुभावेन पनेत्थ सुखे असारज्जना होति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इदं इधेव वुत्तन्ति वेदितब्बं.
इदानि सुखञ्च कायेन पटिसंवेदेसिन्ति एत्थ किञ्चापि ततियज्झानसमङ्गिनो सुखप्पटिसंवेदनाभोगो नत्थि, एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं सुखं, यं वा तं नामकायसम्पयुत्तं सुखं, तंसमुट्ठानेनस्स यस्मा अतिपणीतेन रूपेन रूपकायो फुटो, यस्स ¶ फुटत्ता झाना वुट्ठितोपि सुखं पटिसंवेदेय्य, तस्मा एतमत्थं दस्सेन्तो ‘‘सुखञ्च कायेन पटिसंवेदेसि’’न्ति आह.
इदानि यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति एत्थ यंझानहेतु यंझानकारणा तं ततियज्झानसमङ्गीपुग्गलं बुद्धादयो अरिया आचिक्खन्ति देसेन्ति पञ्ञपेन्ति ¶ पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति पकासेन्ति, पसंसन्तीति अधिप्पायो. किन्ति? ‘‘उपेक्खको सतिमा सुखविहारी’’ति. तं ततियं झानं उपसम्पज्ज विहासिन्ति एवमेत्थ योजना वेदितब्बा.
कस्मा पन तं ते एवं पसंसन्तीति? पसंसारहतो. अयञ्हि यस्मा अतिमधुरसुखे सुखपारमिप्पत्तेपि ततियज्झाने उपेक्खको, न तत्थ सुखाभिसङ्गेन आकड्ढीयति, यथा च पीति न उप्पज्जति; एवं उपट्ठितस्सतिताय सतिमा. यस्मा च अरियकन्तं अरियजनसेवितमेव च असंकिलिट्ठं सुखं नामकायेन पटिसंवेदेति, तस्मा पसंसारहो. इति पसंसारहतो नं अरिया ते एवं पसंसाहेतुभूते गुणे पकासेन्ता ‘‘उपेक्खको सतिमा सुखविहारी’’ति एवं पसंसन्तीति वेदितब्बं.
ततियन्ति गणनानुपुब्बतो ततियं. इदं ततियं समापज्जतीतिपि ततियं. झानन्ति एत्थ च यथा दुतियं सम्पसादादीहि चतुरङ्गिकं; एवमिदं उपेक्खादीहि पञ्चङ्गिकं. यथाह – ‘‘झानन्ति उपेक्खा सति सम्पजञ्ञं सुखं चित्तस्स एकग्गता’’ति (विभ. ५९१). परियायोयेव चेसो. उपेक्खासतिसम्पजञ्ञानि पन ठपेत्वा निप्परियायेन दुवङ्गिकमेवेतं होति. यथाह – ‘‘कतमं तस्मिं समये दुवङ्गिकं झानं होति ¶ ? सुखं, चित्तस्सेकग्गता’’ति (ध. स. १६३). सेसं वुत्तनयमेवाति.
ततियज्झानकथा निट्ठिता.
चतुत्थज्झानकथा
सुखस्स च पहाना दुक्खस्स च पहानाति कायिकसुखस्स च कायिकदुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव, न चतुत्थज्झानक्खणे ¶ . सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकसुखस्स च चेतसिकदुक्खस्स चाति इमेसम्पि द्विन्नं पुब्बेव अत्थङ्गमा पहाना इच्चेव वुत्तं होति. कदा पन नेसं पहानं होति? चतुन्नं झानानं उपचारक्खणे. सोमनस्सञ्हि चतुत्थज्झानस्स उपचारक्खणेयेव पहीयति, दुक्खदोमनस्ससुखानि पठमदुतियततियानं उपचारक्खणेसु. एवमेतेसं पहानक्कमेन अवुत्तानं, इन्द्रियविभङ्गे पन इन्द्रियानं उद्देसक्कमेनेव इधापि वुत्तानं सुखदुक्खसोमनस्स दोमनस्सानं पहानं वेदितब्बं.
यदि ¶ पनेतानि तस्स तस्स झानस्सुपचारक्खणेयेव पहीयन्ति, अथ कस्मा ‘‘कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमज्झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति. कत्थ चुप्पन्नं दोमनस्सिन्द्रियं… सुखिन्द्रियं… सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु सुखस्स च पहाना…पे… चतुत्थज्झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं झानेस्वेव निरोधो वुत्तोति? अतिसयनिरोधत्ता. अतिसयनिरोधो हि नेसं पठमज्झानादीसु, न निरोधोयेव; निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो. तथा हि नानावज्जने पठमज्झानूपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा विसमासनुपतापेन वा सिया उप्पत्ति, न त्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति; पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति. सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं; पटिपक्खेन विहतत्ता. नानावज्जने एव ¶ च दुतियज्झानूपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारप्पच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति. यत्थ पन उप्पज्जति तत्थ वितक्कविचारभावे. अप्पहीना एव च दुतियज्झानूपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति; अप्पहीनपच्चयत्ता. न त्वेव दुतियज्झाने; पहीनपच्चयत्ता. तथा ततियज्झानूपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुटकायस्स सिया उप्पत्ति, न त्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता ¶ पीति सब्बसो निरुद्धाति. तथा चतुत्थज्झानूपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता, अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च सिया उप्पत्ति, न त्वेव चतुत्थज्झाने. तस्मा एव च ‘‘एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’ति तत्थ तत्थ अपरिसेसग्गहणं कतन्ति.
एत्थाह – ‘‘अथेवं तस्स तस्स झानस्सूपचारे पहीनापि एता वेदना इध कस्मा समाहरी’’ति? सुखग्गहणत्थं. या हि अयं ‘‘अदुक्खमसुख’’न्ति एत्थ अदुक्खमसुखा वेदना वुत्ता, सा सुखुमा अतिदुब्बिञ्ञेय्या न सक्का सुखेन गहेतुं. तस्मा यथा नाम दुट्ठस्स यथा वा तथा वा उपसङ्कमित्वा गहेतुं असक्कुणेय्यस्स गोणस्स गहणत्थं गोपो एकस्मिं वजे सब्बे गावो समाहरति, अथेकेकं नीहरन्तो पटिपाटिया आगतं ‘‘अयं सो, गण्हथ न’’न्ति तम्पि गाहापयति; एवमेव भगवा सुखग्गहणत्थं सब्बा एता समाहरि. एवञ्हि ¶ समाहटा एता दस्सेत्वा ‘‘यं नेव सुखं न दुक्खं न सोमनस्सं न दोमनस्सं, अयं अदुक्खमसुखा वेदना’’ति सक्का होति एसा गाहयितुं.
अपिच अदुक्खमसुखाय चेतोविमुत्तिया पच्चयदस्सनत्थञ्चापि एता वुत्ताति वेदितब्बा. सुखप्पहानादयो हि तस्सा पच्चया. यथाह – ‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया. इधावुसो, भिक्खु, सुखस्स च पहाना…पे… चतुत्थज्झानं ¶ उपसम्पज्ज विहरति. इमे खो, आवुसो, चत्तारो पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति (म. नि. १.४५८). यथा वा अञ्ञत्थ पहीनापि सक्कायदिट्ठिआदयो ततियमग्गस्स वण्णभणनत्थं तत्थ पहीनाति वुत्ता; एवं वण्णभणनत्थम्पेतस्स झानस्सेता इध वुत्तातिपि वेदितब्बा. पच्चयघातेन वा एत्थ रागदोसानं अतिदूरभावं दस्सेतुम्पेता वुत्ताति वेदितब्बा. एतासु हि सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स, दुक्खं दोमनस्सस्स, दोमनस्सं दोसस्स. सुखादिघातेन च ते सप्पच्चया रागदोसा हताति अतिदूरे होन्तीति.
अदुक्खमसुखन्ति दुक्खाभावेन अदुक्खं, सुखाभावेन असुखं. एतेनेत्थ दुक्खसुखपटिपक्खभूतं ततियवेदनं दीपेति, न दुक्खसुखाभावमत्तं. ततियवेदना नाम – अदुक्खमसुखा, उपेक्खातिपि वुच्चति. सा इट्ठानिट्ठविपरीतानुभवनलक्खणा, मज्झत्तरसा, अविभूतपच्चुपट्ठाना, सुखनिरोधपदट्ठानाति वेदितब्बा. उपेक्खासतिपारिसुद्धिन्ति उपेक्खाय जनितसतिपारिसुद्धिं. इमस्मिञ्हि झाने सुपरिसुद्धा सति. या च तस्सा सतिया पारिसुद्धि, सा उपेक्खाय कता न अञ्ञेन; तस्मा एतं उपेक्खासतिपारिसुद्धिन्ति वुच्चति. विभङ्गेपि वुत्तं – ‘‘अयं सति इमाय उपेक्खाय विसदा होति परिसुद्धा परियोदाता, तेन वुच्चति – ‘उपेक्खासतिपारिसुद्धि’’’न्ति (विभ. ५९७). याय च उपेक्खाय एत्थ सतिया पारिसुद्धि होति, सा अत्थतो तत्रमज्झत्तता वेदितब्बा. न केवलञ्चेत्थ ताय सतियेव परिसुद्धा, अपिच खो सब्बेपि सम्पयुत्तधम्मा; सतिसीसेन पन देसना वुत्ता.
तत्थ ¶ किञ्चापि अयं उपेक्खा हेट्ठापि तीसु झानेसु विज्जति, यथा पन दिवा सूरियप्पभाभिभवा सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया अलाभा दिवा विज्जमानापि चन्दलेखा अपरिसुद्धा होति अपरियोदाता; एवमयम्पि तत्रमज्झत्तुपेक्खाचन्दलेखा वितक्कविचारादिपच्चनीकधम्मतेजाभिभवा सभागाय च उपेक्खावेदनारत्तिया अलाभा विज्जमानापि पठमादिज्झानभेदेसु अपरिसुद्धा ¶ होति. तस्सा च ¶ अपरिसुद्धाय दिवा अपरिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो अपरिसुद्धाव होन्ति; तस्मा तेसु एकम्पि ‘‘उपेक्खासतिपारिसुद्धि’’न्ति न वुत्तं. इध पन वितक्कादिपच्चनीकधम्मतेजाभिभवाभावा सभागाय च उपेक्खावेदनारत्तिया पटिलाभा अयं तत्रमज्झत्तुपेक्खाचन्दलेखा अतिविय परिसुद्धा, तस्सा परिसुद्धत्ता परिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो परिसुद्धा होन्ति परियोदाता, तस्मा इदमेव उपेक्खासतिपारिसुद्धिन्ति वुत्तन्ति वेदितब्बं.
चतुत्थन्ति गणनानुपुब्बतो चतुत्थं. इदं चतुत्थं समापज्जतीतिपि चतुत्थं. झानन्ति एत्थ यथा ततियं उपेक्खादीहि पञ्चङ्गिकं; एवमिदं उपेक्खादीहि तिवङ्गिकं. यथाह – ‘‘झानन्ति उपेक्खा, सति चित्तस्सेकग्गता’’ति. परियायो एव चेसो. ठपेत्वा पन सतिं उपेक्खेकग्गतमेव गहेत्वा निप्परियायेन दुवङ्गिकमेवेतं होति. यथाह – ‘‘कतमं तस्मिं समये दुवङ्गिकं झानं होति? उपेक्खा, चित्तस्सेकग्गता’’ति (ध. स. १६५). सेसं वुत्तनयमेवाति.
चतुत्थज्झानकथा निट्ठिता.
पुब्बेनिवासकथा
१२. इति इमानि चत्तारि झानानि केसञ्चि चित्तेकग्गतत्थानि होन्ति, केसञ्चि विपस्सनापादकानि, केसञ्चि अभिञ्ञापादकानि, केसञ्चि निरोधपादकानि, केसञ्चि भवोक्कमनत्थानि. तत्थ खीणासवानं चित्तेकग्गतत्थानि होन्ति, ते हि समापज्जित्वा ‘‘एकग्गचित्ता सुखं दिवसं विहरिस्सामा’’ति ¶ इच्चेवं कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो निब्बत्तेन्ति. सेक्खपुथुज्जनानं ‘‘समापत्तितो वुट्ठाय समाहितेन चित्तेन विपस्सिस्सामा’’ति निब्बत्तेन्तानं विपस्सनापादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकं झानं समापज्जित्वा समापत्तितो वुट्ठाय ‘‘एकोपि हुत्वा बहुधा होती’’ति वुत्तनया अभिञ्ञायो पत्थेन्ता निब्बत्तेन्ति, तेसं अभिञ्ञापादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा ‘‘निरोधसमापत्तिं समापज्जित्वा सत्ताहं अचित्तका हुत्वा दिट्ठेव धम्मे निरोधं निब्बानं पत्वा सुखं विहरिस्सामा’’ति निब्बत्तेन्ति, तेसं निरोधपादकानि ¶ होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा ‘‘अपरिहीनज्झाना हुत्वा ब्रह्मलोके उप्पज्जिस्सामा’’ति निब्बत्तेन्ति, तेसं भवोक्कमनत्थानि होन्ति.
भगवता ¶ पनिदं चतुत्थज्झानं बोधिरुक्खमूले निब्बत्तितं, तं तस्स विपस्सनापादकञ्चेव अहोसि अभिञ्ञापादकञ्च निरोधपादकञ्च सब्बकिच्चसाधकञ्च सब्बलोकियलोकुत्तरगुणदायकन्ति वेदितब्बं. येसञ्च गुणानं दायकं अहोसि, तेसं एकदेसं दस्सेन्तो ‘‘सो एवं समाहिते चित्ते’’तिआदिमाह.
तत्थ सोति सो अहं. एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं. इमिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं होति. समाहितेति इमिना चतुत्थज्झानसमाधिना समाहिते. परिसुद्धेतिआदीसु पन उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे. परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होति. सुखादीनं पच्चयानं घातेन विहतरागादिअङ्गणत्ता अनङ्गणे. अनङ्गणत्तायेव च विगतूपक्किलेसे; अङ्गणेन हि चित्तं उपक्किलिस्सति. सुभावितत्ता मुदुभूते, वसीभावप्पत्तेति वुत्तं होति. वसे वत्तमानञ्हि चित्तं मुदूति वुच्चति. मुदुत्तायेव च कम्मनिये, कम्मक्खमे कम्मयोग्गेति वुत्तं होति. मुदु हि चित्तं कम्मनियं होति सुधन्तमिव सुवण्णं, तदुभयम्पि च सुभावितत्ता एव. यथाह – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं भावितं बहुलीकतं मुदु च होति कम्मनियञ्च, यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.२२).
एतेसु ¶ परिसुद्धभावादीसु ठितत्ता ठिते. ठितत्तायेव आनेञ्जप्पत्ते, अचले निरिञ्जनेति वुत्तं होति. मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठिते, सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते. सद्धापरिग्गहितञ्हि चित्तं अस्सद्धियेन न इञ्जति, वीरियपरिग्गहितं कोसज्जेन न इञ्जति, सतिपरिग्गहितं पमादेन न इञ्जति, समाधिपरिग्गहितं उद्धच्चेन न इञ्जति, पञ्ञापरिग्गहितं अविज्जाय न इञ्जति, ओभासगतं किलेसन्धकारेन न इञ्जति. इमेहि ¶ छहि धम्मेहि परिग्गहितं आनेञ्जप्पत्तं चित्तं होति. एवं अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय.
अपरो नयो – चतुत्थज्झानसमाधिना समाहिते. नीवरणदूरीभावेन परिसुद्धे. वितक्कादिसमतिक्कमेन परियोदाते. झानप्पटिलाभपच्चयानं पापकानं इच्छावचरानं अभावेन अनङ्गणे. अभिज्झादीनं चित्तूपक्किलेसानं विगमेन विगतूपक्किलेसे. उभयम्पि चेतं अनङ्गणवत्थसुत्तानुसारेन (म. नि. १.५७ आदयो) वेदितब्बं. वसिप्पत्तिया मुदुभूते. इद्धिपादभावूपगमेन कम्मनिये. भावनापारिपूरिया पणीतभावूपगमेन ठितेआनेञ्जप्पत्ते ¶ . यथा आनेञ्जप्पत्तं होति; एवं ठितेति अत्थो. एवम्पि अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय, पादकं पदट्ठानभूतन्ति अत्थो.
पुब्बेनिवासानुस्सतिञाणायाति एवं अभिञ्ञापादके जाते एतस्मिं चित्ते पुब्बेनिवासानुस्सतिम्हि यं ञाणं तदत्थाय. तत्थ पुब्बेनिवासोति पुब्बे अतीतजातीसु निवुत्थक्खन्धा. निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा निवुत्थधम्मा वा निवुत्था, गोचरनिवासेन निवुत्था, अत्तनो विञ्ञाणेन विञ्ञाता परिच्छिन्ना, परविञ्ञाणविञ्ञातापि वा छिन्नवटुमकानुस्सरणादीसु. पुब्बेनिवासानुस्सतीति याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सति. ञाणन्ति ताय सतिया सम्पयुत्तञाणं. एवमिमस्स पुब्बेनिवासानुस्सतिञाणस्स अत्थाय पुब्बेनिवासानुस्सतिञाणाय एतस्स ञाणस्स अधिगमाय पत्तियाति वुत्तं होति. अभिनिन्नामेसिन्ति अभिनीहरिं.
सोति ¶ सो अहं. अनेकविहितन्ति अनेकविधं, अनेकेहि वा पकारेहि पवत्तितं संवण्णितन्ति अत्थो. पुब्बेनिवासन्ति समनन्तरातीतं भवं आदिं कत्वा तत्थ तत्थ निवुत्थसन्तानं. अनुस्सरामीति ‘‘एकम्पि जातिं द्वेपि जातियो’’ति एवं जातिपटिपाटिया अनुगन्त्वा अनुगन्त्वा सरामि, अनुदेव वा सरामि, चित्ते ¶ अभिनिन्नामितमत्ते एव सरामीति दस्सेति. पूरितपारमीनञ्हि महापुरिसानं परिकम्मकरणं नत्थि, तेन ते चित्तं अभिनिन्नामेत्वाव सरन्ति. आदिकम्मिककुलपुत्ता पन परिकम्मं कत्वाव सरन्ति, तस्मा तेसं वसेन परिकम्मं वत्तब्बं सिया. तं पन वुच्चमानं अतिभारियं विनयनिदानं करोति, तस्मा तं न वदाम. अत्थिकेहि पन विसुद्धिमग्गे (विसुद्धि. २.४०२ आदयो) वुत्तनयेनेव गहेतब्बं. इध पन पाळिमेव वण्णयिस्साम.
सेय्यथिदन्ति आरद्धप्पकारदस्सनत्थे निपातो. तेनेव य्वायं पुब्बेनिवासो आरद्धो, तस्स पकारप्पभेदं दस्सेन्तो एकम्पि जातिन्तिआदिमाह. तत्थ एकम्पि जातिन्ति एकम्पि पटिसन्धिमूलं चुतिपरियोसानं एकभवपरियापन्नं खन्धसन्तानं. एस नयो द्वेपि जातियोतिआदीसु. अनेकेपि संवट्टकप्पेतिआदीसु पन परिहायमानो कप्पो संवट्टकप्पो, वड्ढमानो विवट्टकप्पोति वेदितब्बो. तत्थ च संवट्टेन संवट्टट्ठायी गहितो होति तम्मूलकत्ता. विवट्टेन च विवट्टट्ठायी. एवञ्हि सति यानि तानि ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि ¶ . कतमानि चत्तारि? संवट्टो संवट्टट्ठायी, विवट्टो विवट्टट्ठायी’’ति वुत्तानि तानि सब्बानि परिग्गहितानि होन्ति.
तत्थ तयो संवट्टा – तेजोसंवट्टो, आपोसंवट्टो, वायोसंवट्टोति. तिस्सो संवट्टसीमा – आभस्सरा, सुभकिण्हा, वेहप्फलाति. यदा कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा उदकेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वातेन संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसियति. वित्थारतो पन सदापि एकं बुद्धक्खेत्तं विनस्सति.
बुद्धक्खेत्तं नाम तिविधं होति – जातिक्खेत्तं, आणाक्खेत्तं, विसयक्खेत्तञ्च. तत्थ जातिक्खेत्तं दससहस्सचक्कवाळपरियन्तं होति, यं तथागतस्स पटिसन्धिआदीसु कम्पति. आणाक्खेत्तं ¶ कोटिसतसहस्सचक्कवाळपरियन्तं होति. यत्थ रतनपरित्तं, खन्धपरित्तं, धजग्गपरित्तं, आटानाटियपरित्तं, मोरपरित्तन्ति इमेसं परित्तानं आनुभावो पवत्तति. विसयक्खेत्तं पन अनन्तं अपरिमाणं, ‘‘यं ¶ यावता वा पन आकङ्खेय्या’’ति (अ. नि. ३.८१) वुत्तं यत्थ यं यं आकङ्खति तं तं अनुस्सरति. एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति. तस्मिं पन विनस्सन्ते जातिक्खेत्तम्पि विनट्ठमेव होति; विनस्सन्तञ्च एकतोव विनस्सति, सण्ठहन्तम्पि एकतोव सण्ठहति. तस्स विनासो च सण्ठहनञ्च विसुद्धिमग्गे (विसुद्धि. २.४०४) वुत्तं. अत्थिकेहि ततो गहेतब्बं.
ये पनेते संवट्टविवट्टा वुत्ता, एतेसु भगवा बोधिमण्डे सम्मासम्बोधिं अभिसम्बुज्झनत्थाय निसिन्नो अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे सरि. कथं? ‘‘अमुत्रासि’’न्तिआदिना नयेन. तत्थ अमुत्रासिन्ति अमुम्हि संवट्टकप्पे अहं अमुम्हि भवे वा योनिया वा गतिया वा विञ्ञाणट्ठितिया वा सत्तावासे वा सत्तनिकाये वा अहोसिं. एवंनामोति वेस्सन्तरो वा जोतिपालो वा. एवंगोत्तोति भग्गवो वा गोतमो वा. एवंवण्णोति ओदातो वा सामो वा. एवमाहारोति सालिमंसोदनाहारो वा पवत्तफलभोजनो वा. एवंसुखदुक्खप्पटिसंवेदीति अनेकप्पकारेन कायिकचेतसिकानं सामिसनिरामिसादिप्पभेदानं वा सुखदुक्खानं पटिसंवेदी. एवमायुपरियन्तोति एवं वस्ससतपरमायुपरियन्तो वा चतुरासीतिकप्पसहस्सपरमायुपरियन्तो वा.
सो ¶ ततो चुतो अमुत्र उदपादिन्ति सो अहं ततो भवतो योनितो गतितो विञ्ञाणट्ठितितो सत्तावासतो सत्तनिकायतो वा चुतो, पुन अमुकस्मिं नाम भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा उदपादिं. तत्रापासिन्ति अथ तत्रापि भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा पुन अहोसिं. एवंनामोतिआदि वुत्तनयमेव.
अथ वा यस्मा अमुत्रासिन्ति इदं अनुपुब्बेन आरोहन्तस्स यावदिच्छकं सरणं. सो ततो चुतोति पटिनिवत्तन्तस्स पच्चवेक्खणं. तस्मा इधूपपन्नोति इमिस्सा इधूपपत्तिया अनन्तरं अमुत्र उदपादिन्ति तुसितभवनं सन्धायाहाति वेदितब्बं. तत्रापासिं एवंनामोति तत्रापि ¶ तुसितभवने ¶ सेतकेतु नाम देवपुत्तो अहोसिं. एवंगोत्तोति ताहि देवताहि सद्धिं एकगोत्तो. एवंवण्णोति सुवण्णवण्णो. एवमाहारोति दिब्बसुधाहारो. एवंसुखदुक्खप्पटिसंवेदीति एवं दिब्बसुखप्पटिसंवेदी. दुक्खं पन सङ्खारदुक्खमत्तमेव. एवमायुपरियन्तोति एवं सत्तपञ्ञासवस्सकोटिसट्ठिवस्ससतसहस्सायुपरियन्तो. सो ततो चुतोति सो अहं ततो तुसितभवनतो चुतो. इधूपपन्नोति इध महामायाय देविया कुच्छिम्हि निब्बत्तो.
इतीति एवं. साकारं सउद्देसन्ति नामगोत्तवसेन सउद्देसं, वण्णादिवसेन साकारं. नामगोत्तवसेन हि सत्तो ‘‘दत्तो, तिस्सो, गोतमो’’ति उद्दिसीयति; वण्णादीहि ओदातो, सामोति नानत्ततो पञ्ञायति; तस्मा नामगोत्तं उद्देसो, इतरे आकारा. किं पन बुद्धायेव पुब्बेनिवासं सरन्तीति? वुच्चते – न बुद्धायेव, पच्चेकबुद्ध-बुद्धसावक-तित्थियापि, नो च खो अविसेसेन. तित्थिया हि चत्तालीसंयेव कप्पे सरन्ति, न ततो परं. कस्मा? दुब्बलपञ्ञत्ता. तेसञ्हि नामरूपपरिच्छेदविरहतो दुब्बला पञ्ञा होति. सावकेसु पन असीतिमहासावका कप्पसतसहस्सं सरन्ति; द्वे अग्गसावका एकमसङ्ख्येय्यं सतसहस्सञ्च. पच्चेकबुद्धा द्वे असङ्ख्येय्यानि सतसहस्सञ्च. एत्तको हि तेसं अभिनीहारो. बुद्धानं पन परिच्छेदो नत्थि, याव इच्छन्ति ताव सरन्ति. तित्थिया च खन्धपटिपाटिमेव सरन्ति. पटिपाटिं मुञ्चित्वा चुतिपटिसन्धिवसेन सरितुं न सक्कोन्ति. तेसञ्हि अन्धानं विय इच्छितप्पदेसोक्कमनं नत्थि. सावका उभयथापि सरन्ति; तथा पच्चेकबुद्धा. बुद्धा पन खन्धपटिपाटियापि चुतिपटिसन्धिवसेनपि सीहोक्कन्तवसेनपि अनेकासु कप्पकोटीसु हेट्ठा वा उपरि वा यं यं ठानं आकङ्खन्ति, तं सब्बं सरन्तियेव.
अयं खो मे ब्राह्मणातिआदीसु मेति मया. विज्जाति विदितकरणट्ठेन विज्जा. किं विदितं ¶ करोति? पुब्बेनिवासं. अविज्जाति तस्सेव पुब्बेनिवासस्स अविदितकरणट्ठेन तप्पटिच्छादकमोहो वुच्चति. तमोति स्वेव मोहो तप्पटिच्छादकट्ठेन ¶ ‘‘तमो’’ति वुच्चति. आलोकोति सायेवविज्जा ओभासकरणट्ठेन ‘‘आलोको’’ति वुच्चति. एत्थ च विज्जा अधिगताति अयं अत्थो, सेसं पसंसावचनं. योजना ¶ पनेत्थ – अयं खो मे विज्जा अधिगता, तस्स मे अधिगतविज्जस्स अविज्जा विहता, विनट्ठाति अत्थो. कस्मा? यस्मा विज्जा उप्पन्ना. एस नयो इतरस्मिम्पि पदद्वये.
यथा तन्ति एत्थ यथाति ओपम्मत्थे. तन्ति निपातो. सतिया अविप्पवासेन अप्पमत्तस्स. वीरियातापेन आतापिनो. काये च जीविते च अनपेक्खताय पहितत्तस्स, पेसितचित्तस्साति अत्थो. इदं वुत्तं होति – यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविज्जा विहञ्ञेय्य विज्जा उप्पज्जेय्य, तमो विहञ्ञेय्य आलोको उप्पज्जेय्य; एवमेव मम अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो. एतस्स मे पधानानुयोगस्स अनुरूपमेव फलं लद्धन्ति.
अयं खो मे ब्राह्मण पठमा अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हाति अयं खो मम ब्राह्मण पुब्बेनिवासानुस्सतिञाणमुखतुण्डकेन पुब्बे निवुत्थक्खन्धपटिच्छादकं अविज्जण्डकोसं पदालेत्वा पठमा अभिनिब्भिदा पठमा निक्खन्ति पठमा अरियाजाति अहोसि, कुक्कुटच्छापकस्सेव मुखतुण्डकेन वा पादनखसिखाय वा अण्डकोसं पदालेत्वा तम्हा अण्डकोसम्हा अभिनिब्भिदा निक्खन्ति कुक्कुटनिकाये पच्चाजातीति.
पुब्बेनिवासकथा निट्ठिता.
दिब्बचक्खुञाणकथा
१३. सोएवं…पे… चुतूपपातञाणायाति चुतिया च उपपाते च ञाणाय; येन ञाणेन सत्तानं चुति च उपपातो च ञायति, तदत्थन्ति वुत्तं होति. चित्तं अभिनिन्नामेसिन्ति परिकम्मचित्तं नीहरिं. सो दिब्बेन…पे… पस्सामीति एत्थ पन पूरितपारमीनं महासत्तानं परिकम्मकरणं नत्थि. ते हि चित्ते अभिनिन्नामितमत्ते एव दिब्बेन चक्खुना सत्ते पस्सन्ति, आदिकम्मिककुलपुत्ता पन परिकम्मं कत्वा. तस्मा तेसं वसेन परिकम्मं वत्तब्बं सिया. तं पन वुच्चमानं अतिभारियं विनयनिदानं करोति; तस्मा तं ¶ न वदाम. अत्थिकेहि पन विसुद्धिमग्गे (विसुद्धि. २.४११) वुत्तनयेन गहेतब्बं. इध पन पाळिमेव वण्णयिस्साम.
सोति ¶ सो अहं. दिब्बेनातिआदीसु दिब्बसदिसत्ता दिब्बं ¶ . देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविनिमुत्तताय दूरेपि आरम्मणसम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदञ्चापि वीरियभावनाबलनिब्बत्तं ञाणचक्खु तादिसमेवाति दिब्बसदिसत्ता दिब्बं, दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बं, आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बं, तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बं. तं सब्बं सद्दसत्थानुसारेन वेदितब्बं. दस्सनट्ठेन चक्खु. चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु. चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धं. यो हि चुतिमत्तमेव पस्सति न उपपातं, सो उच्छेददिट्ठिं गण्हाति. यो उपपातमत्तमेव पस्सति न चुतिं, सो नवसत्तपातुभावदिट्ठिं गण्हाति. यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति, तस्मास्स तं दस्सनं दिट्ठिविसुद्धिहेतु होति. तदुभयञ्च भगवा अद्दस. तेनेतं वुत्तं – ‘‘चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्ध’’न्ति.
एकादसउपक्किलेसविरहतो वा विसुद्धं. भगवतो हि एकादसपक्किलेसविरहितं दिब्बचक्खु. यथाह – ‘‘सो खो अहं, अनुरुद्ध, ‘विचिकिच्छा चित्तस्स उपक्किलेसो’ति इति विदित्वा विचिकिच्छं चित्तस्स उपक्किलेसं पजहिं. अमनसिकारो…पे… थिनमिद्धं… छम्भितत्तं… उप्पिलं… दुट्ठुल्लं… अच्चारद्धवीरियं… अतिलीनवीरियं… अभिजप्पा… नानत्तसञ्ञा… ‘अतिनिज्झायितत्तं रूपानं चित्तस्स उपक्किलेसो’ति इति विदित्वा अतिनिज्झायितत्तं रूपानं चित्तस्स उपक्किलेसं पजहिं. सो खो अहं, अनुरुद्ध, अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्हि खो सञ्जानामि, न च रूपानि पस्सामि. रूपानि हि खो पस्सामि, न च ओभासं सञ्जानामी’’ति (म. नि. ३.२४२-२४३) एवमादि. तदेवं एकादसुपक्किलेसविरहतो ¶ विसुद्धं.
मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं; मानुसकं वा मंसचक्खुं अतिक्कन्तत्ता अतिक्कन्तमानुसकन्ति वेदितब्बं. तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन.
सत्ते ¶ पस्सामीति मनुस्समंसचक्खुना विय सत्ते पस्सामि दक्खामि ओलोकेमि. चवमाने उपपज्जमानेति एत्थ चुतिक्खणे वा उपपत्तिक्खणे वा ¶ दिब्बचक्खुना दट्ठुं न सक्का, ये पन आसन्नचुतिका इदानि चविस्सन्ति ते चवमाना. ये च गहितपटिसन्धिका सम्पतिनिब्बत्ता वा, ते उपपज्जमानाति अधिप्पेता. ते एवरूपे चवमाने उपपज्जमाने च पस्सामीति दस्सेति. हीनेति मोहनिस्सन्दयुत्तत्ता हीनानं जातिकुलभोगादीनं वसेन हीळिते ओहीळिते उञ्ञाते अवञ्ञाते. पणीतेति अमोहनिस्सन्दयुत्तत्ता तब्बिपरीते. सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते. दुब्बण्णेति दोसनिस्सन्दयुत्तत्ता अनिट्ठाकन्तअमनापवण्णयुत्ते; अभिरूपे विरूपेतिपि अत्थो. सुगतेति सुगतिगते, अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने. दुग्गतेति दुग्गतिगते, लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने. यथाकम्मूपगेति यं यं कम्मं उपचितं तेन तेन उपगते. तत्थ पुरिमेहि ‘‘चवमाने’’तिआदीहि दिब्बचक्खुकिच्चं वुत्तं; इमिना पन पदेन यथाकम्मूपगञाणकिच्चं.
तस्स च ञाणस्स अयमुप्पत्तिक्कमो – सो हेट्ठा निरयाभिमुखं आलोकं वड्ढेत्वा नेरयिकसत्ते पस्सति महन्तं दुक्खमनुभवमाने, तं दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसि करोति – ‘‘किन्नु खो कम्मं कत्वा इमे सत्ता एतं दुक्खमनुभवन्ती’’ति? अथस्स ‘‘इदं नाम कत्वा’’ति तं कम्मारम्मणं ञाणं उप्पज्जति. तथा उपरि देवलोकाभिमुखं आलोकं वड्ढेत्वा नन्दनवन-मिस्सकवन-फारुसकवनादीसु सत्ते पस्सति महासम्पत्तिं अनुभवमाने. तम्पि दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसि करोति – ‘‘किन्नु खो कम्मं कत्वा इमे सत्ता एतं सम्पत्तिं अनुभवन्ती’’ति? अथस्स ‘‘इदं ¶ नाम कत्वा’’ति तंकम्मारम्मणं ञाणं उप्पज्जति. इदं यथाकम्मूपगञाणं नाम. इमस्स विसुं परिकम्मं नाम नत्थि. यथा चिमस्स, एवं अनागतंसञाणस्सपि. दिब्बचक्खुपादकानेव हि इमानि दिब्बचक्खुना सहेव इज्झन्ति.
कायदुच्चरितेनातिआदीसु दुट्ठु चरितं दुट्ठं वा चरितं किलेसपूतिकत्ताति दुच्चरितं; कायेन दुच्चरितं, कायतो वा उप्पन्नं दुच्चरितन्ति कायदुच्चरितं. एवं वचीमनोदुच्चरितानिपि दट्ठब्बानि. समन्नागताति समङ्गीभूता. अरियानं उपवादकाति बुद्ध-पच्चेकबुद्ध-बुद्धसावकानं अरियानं अन्तमसो गिहिसोतापन्नानम्पि अनत्थकामा हुत्वा अन्तिमवत्थुना ¶ वा गुणपरिधंसनेन वा उपवादका; अक्कोसका, गरहकाति वुत्तं होति. तत्थ ‘‘नत्थि इमेसं समणधम्मो, अस्समणा एते’’ति वदन्तो अन्तिमवत्थुना उपवदति. ‘‘नत्थि इमेसं झानं वा विमोक्खो वा मग्गो वा फलं वा’’ति वदन्तो गुणपरिधंसनेन उपवदतीति ¶ वेदितब्बो. सो च जानं वा उपवदेय्य अजानं वा, उभयथापि अरियूपवादोव होति. भारियं कम्मं सग्गावरणं मग्गावरणञ्च, सतेकिच्छं पन होति. तस्स च आविभावत्थं इदं वत्थुमुदाहरन्ति –
‘‘अञ्ञतरस्मिं किर गामे एको थेरो च दहरभिक्खु च पिण्डाय चरन्ति. ते पठमघरेयेव उळुङ्कमत्तं उण्हयागुं लभिंसु. थेरस्स च कुच्छिवातो अत्थि. सो चिन्तेसि – ‘अयं यागु मय्हं सप्पाया, याव न सीतला होति ताव नं पिवामी’ति. सो मनुस्सेहि उम्मारत्थाय आहटे दारुक्खन्धे निसीदित्वा तं पिवि. इतरो तं जिगुच्छि – ‘अतिच्छातो वतायं महल्लको अम्हाकं लज्जितब्बकं अकासी’ति. थेरो गामे चरित्वा विहारं गन्त्वा दहरभिक्खुं आह – ‘अत्थि ते, आवुसो, इमस्मिं सासने पतिट्ठा’ति? ‘आम, भन्ते, सोतापन्नो अह’न्ति. ‘तेन हावुसो, उपरिमग्गत्थाय वायामं मा अकासि, खीणासवो तया उपवदितो’ति. सो तं खमापेसि. तेनस्स तं पाकतिकं अहोसि’’. तस्मा यो अञ्ञोपि अरियं उपवदति, तेन गन्त्वा सचे अत्तना वुड्ढतरो होति, ‘‘अहं आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे खमाही’’ति खमापेतब्बो. सचे नवकतरो होति ¶ , वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं भन्ते तुम्हे इदञ्चिदञ्च अवचं, तं मे खमथा’’ति खमापेतब्बो. सचे सो नक्खमति दिसापक्कन्तो वा होति, ये तस्मिं विहारे भिक्खू वसन्ति तेसं सन्तिकं गन्त्वा सचे अत्तना वुड्ढतरो होति ठितकेनेव, सचे नवकतरो उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, खमतु मे सो आयस्मा’’ति एवं वदन्तेन खमापेतब्बो. सचे सो परिनिब्बुतो होति, परिनिब्बुतमञ्चट्ठानं गन्त्वा याव सिवथिकं गन्त्वापि खमापेतब्बो. एवं कते सग्गावरणञ्च मग्गावरणञ्च न होति, पाकतिकमेव होति.
मिच्छादिट्ठिकाति विपरीतदस्सना. मिच्छादिट्ठिकम्मसमादानाति मिच्छादिट्ठिवसेन समादिन्ननानाविधकम्मा, ये च मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि ¶ समादपेन्ति. तत्थ वचीदुच्चरितग्गहणेनेव अरियूपवादे, मनोदुच्चरितग्गहणेन च मिच्छादिट्ठिया सङ्गहितायपि इमेसं द्विन्नं पुन वचनं महासावज्जभावदस्सनत्थन्ति वेदितब्बं. महासावज्जो हि अरियूपवादो आनन्तरियसदिसो. यथाह – ‘‘सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो दिट्ठेव धम्मे अञ्ञं आराधेय्य; एवंसम्पदमिदं, सारिपुत्त, वदामि तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो, एवं निरये’’ति (म. नि. १.१४९).
मिच्छादिट्ठितो ¶ च महासावज्जतरं नाम अञ्ञं नत्थि. यथाह – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, एवं महासावज्जतरं, यथयिदं, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी’’ति (अ. नि. १.३१०).
कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे. अथवा कायस्स भेदाति जीवितिन्द्रियस्सुपच्छेदा. परं मरणाति चुतिचित्ततो उद्धं. अपायन्ति एवमादि सब्बं निरयवेवचनं. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया अपेतत्ता, सुखानं ¶ वा आयस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति; दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति एत्थ दुक्कटकारिनोति विनिपातो; विनस्सन्ता वा एत्थ निपतन्ति सम्भिज्जमानङ्गपच्चङ्गाति विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.
अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति. तिरच्छानयोनि हि अपायो, सुगतिया अपेतत्ता; न दुग्गति, महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं दीपेति. सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता, दुक्खस्स च गतिभूतत्ता; न तु विनिपातो असुरसदिसं अविनिपतितत्ता. पेतमहिद्धिकानञ्हि विमानानिपि निब्बत्तन्ति. विनिपातग्गहणेन असुरकायं दीपेति. सो हि यथावुत्तेनत्थेन अपायो चेव दुग्गति च सब्बसमुस्सयेहि च विनिपतितत्ता विनिपातोति वुच्चति. निरयग्गहणेन अवीचि-आदिअनेकप्पकारं निरयमेव दीपेति. उपपन्नाति उपगता, तत्थ अभिनिब्बत्ताति अधिप्पायो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.
अयं ¶ पन विसेसो – एत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति. सग्गग्गहणेन देवगतियेव. तत्थ सुन्दरा गतीति सुगति. रूपादिविसयेहि सुट्ठु अग्गोति सग्गो. सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति अयं वचनत्थो. विज्जाति दिब्बचक्खुञाणविज्जा. अविज्जाति सत्तानं चुतिपटिसन्धिपटिच्छादिका अविज्जा. सेसं वुत्तनयमेव. अयमेव हेत्थ विसेसो – यथा पुब्बेनिवासकथायं ‘‘पुब्बेनिवासानुस्सतिञाणमुखतुण्डकेन पुब्बेनिवुत्थक्खन्धपअच्छादकं अविज्जण्डकोसं पदालेत्वा’’ति वुत्तं; एवमिध ‘‘चुतूपपातञाणमुखतुण्डकेन चुतूपपातपटिच्छादकं अविज्जण्डकोसं पदालेत्वा’’ति वत्तब्बन्ति.
दिब्बचक्खुञाणकथा निट्ठिता.
आसवक्खयञाणकथा
१४. सो ¶ एवं समाहिते चित्तेति इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्बं. आसवानं खयञाणायाति अरहत्तमग्गञाणत्थाय. अरहत्तमग्गो हि आसवविनासनतो आसवानं खयोति वुच्चति. तत्र चेतं ञाणं तप्परियापन्नत्ताति ¶ . चित्तं अभिनिन्नामेसिन्ति विपस्सनाचित्तं अभिनीहरिं. सो इदं दुक्खन्ति एवमादीसु ‘‘एत्तकं दुक्खं, न इतो भिय्यो’’ति सब्बम्पि दुक्खसच्चं सरसलक्खणपटिवेधेन यथाभूतं अब्भञ्ञासिं जानिं पटिविज्झिं. तस्स च दुक्खस्स निब्बत्तिकं तण्हं ‘‘अयं दुक्खसमुदयो’’ति, तदुभयम्पि यं ठानं पत्वा निरुज्झति तं तेसं अप्पवत्तिं निब्बानं ‘‘अयं दुक्खनिरोधो’’ति, तस्स च सम्पापकं अरियमग्गं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति सरसलक्खणपटिवेधेन यथाभूतं अब्भञ्ञासिं जानिं पटिविज्झिन्ति एवमत्थो वेदितब्बो.
एवं सरूपतो सच्चानि दस्सेत्वा इदानि किलेसवसेन परियायतो दस्सेन्तो ‘‘इमे आसवा’’तिआदिमाह. तस्स मे एवं जानतो एवं पस्सतोति तस्स मय्हं एवं जानन्तस्स एवं पस्सन्तस्स सह विपस्सनाय कोटिप्पत्तं मग्गं कथेति. कामासवाति कामासवतो. विमुच्चित्थाति इमिना फलक्खणं दस्सेति. मग्गक्खणे हि चित्तं विमुच्चति, फलक्खणे विमुत्तं होति. विमुत्तस्मिं विमुत्तमिति ञाणन्ति इमिना पच्चवेक्खणञाणं ¶ दस्सेति. खीणा जातीतिआदीहि तस्स भूमिं. तेन हि ञाणेन भगवा पच्चवेक्खन्तो ‘‘खीणा जाती’’तिआदीनि अब्भञ्ञासिं. कतमा पन भगवतो जाति खीणा, कथञ्च नं अब्भञ्ञासीति? वुच्चते – न तावस्स अतीता जाति खीणा, पुब्बेव खीणत्ता; न अनागता, अनागते वायामाभावतो; न पच्चुप्पन्ना, विज्जमानत्ता. या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा; तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा ‘‘किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होती’’ति जानन्तो अब्भञ्ञासिं.
वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं, पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा ब्रह्मचरियवासं वसन्ति नाम, खीणासवो वुत्थवासो. तस्मा भगवा अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति अब्भञ्ञासिं. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन ¶ सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो ¶ . पुथुज्जनकल्याणकादयो हि एतं किच्चं करोन्ति, खीणासवो कतकरणीयो. तस्मा भगवा अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति अब्भञ्ञासिं. नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयाय वा मग्गभावनाकिच्चं मे नत्थीति अब्भञ्ञासिं.
इदानि एवं पच्चवेक्खणञाणपरिग्गहितं तं आसवानं खयञाणाधिगमं ब्राह्मणस्स दस्सेन्तो अयं खो मे ब्राह्मणातिआदिमाह. तत्थ विज्जाति अरहत्तमग्गञाणविज्जा. अविज्जाति चतुसच्चपटिच्छादिका अविज्जा. सेसं वुत्तनयमेव. अयं पन विसेसो – अयं खो मे ब्राह्मण ततिया अभिनिब्भिदा अहोसीति एत्थ अयं खो मम ब्राह्मण आसवानं खयञाणमुखतुण्डकेन चतुसच्चपटिच्छादकं अविज्जण्डकोसं पदालेत्वा ततिया अभिनिब्भिदा ततिया निक्खन्ति ततिया अरियजाति अहोसि, कुक्कुटच्छापकस्सेव मुखतुण्डकेन वा पादनखसिखाय वा अण्डकोसं पदालेत्वा तम्हा अण्डकोसम्हा अभिनिब्भिदा निक्खन्ति कुक्कुटनिकाये पच्चाजातीति.
एत्तावता ¶ किं दस्सेतीति? सो हि ब्राह्मण कुक्कुटच्छापको अण्डकोसं
पदालेत्वा ततो निक्खमन्तो सकिमेव जायति, अहं पन पुब्बे-निवुत्थक्खन्धपटिच्छादकं अविज्जण्डकोसं भिन्दित्वा पठमं ताव पुब्बेनिवासानुस्सतिञाणविज्जाय जातो, ततो सत्तानं चुतिपटिसन्धिपटिच्छादकं अविज्जण्डकोसं पदालेत्वा दुतियं दिब्बचक्खुञाणविज्जाय जातो, पुन चतुसच्चपटिच्छादकं अविज्जण्डकोसं पदालेत्वा ततियं आसवानं खयञाणविज्जाय जातो; एवं तीहि विज्जाहि तिक्खत्तुं जातो. सा च मे जाति अरिया सुपरिसुद्धाति इदं दस्सेसि. एवं दस्सेन्तो च पुब्बेनिवासञाणेन अतीतंसञाणं, दिब्बचक्खुना पच्चुप्पन्नानागतंसञाणं, आसवक्खयेन सकललोकियलोकुत्तरगुणन्ति एवं तीहि विज्जाहि सब्बेपि सब्बञ्ञुगुणे पकासेत्वा अत्तनो अरियाय जातिया जेट्ठसेट्ठभावं ब्राह्मणस्स दस्सेसीति.
आसवक्खयञाणकथा निट्ठिता.
देसनानुमोदनकथा
१५. एवं ¶ वुत्ते वेरञ्जो ब्राह्मणोति एवं भगवता लोकानुकम्पकेन ब्राह्मणं अनुकम्पमानेन विनिगूहितब्बेपि अत्तनो अरियाय जातिया जेट्ठसेट्ठभावे विज्जत्तयपकासिकाय ¶ धम्मदेसनाय वुत्ते पीतिविप्फारपरिपुण्णगत्तचित्तो वेरञ्जो ब्राह्मणो तं भगवतो अरियाय जातिया जेट्ठसेट्ठभावं विदित्वा ‘‘ईदिसं नामाहं सब्बलोकजेट्ठसेट्ठं सब्बगुणसमन्नागतं सब्बञ्ञुं ‘अञ्ञेसं अभिवादनादिकम्मं न करोती’ति अवचं – ‘धीरत्थु वतरे अञ्ञाण’’’न्ति अत्तानं गरहित्वा ‘‘अयं दानि लोके अरियाय जातिया पुरेजातट्ठेन जेट्ठो, सब्बगुणेहि अप्पटिसमट्ठेन सेट्ठो’’ति निट्ठं गन्त्वा भगवन्तं एतदवोच – ‘‘जेट्ठो भवं गोतमो सेट्ठो भवं गोतमो’’ति. एवञ्च पन वत्वा पुन तं भगवतो धम्मदेसनं अब्भनुमोदमानो ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमा’’तिआदिमाह.
तत्थायं अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनेसु दिस्सति. ‘‘अभिक्कन्ता, भन्ते, रत्ति; निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो’’तिआदीसु ¶ (अ. नि. ८.२०) हि खये दिस्सति. ‘‘अयं मे पुग्गलो खमति, इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’तिआदीसु (अ. नि. ४.१००) सुन्दरे.
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. –
आदीसु (वि. व. ८५७) अभिरूपे. ‘‘अभिक्कन्तं, भन्ते’’तिआदीसु (दी. नि. १.२५०) अब्भनुमोदने. इधापि अब्भनुमोदनेयेव. यस्मा च अब्भनुमोदने, तस्मा ‘‘साधु साधु, भो गोतमा’’ति वुत्तं होतीति वेदितब्बं.
‘‘भये कोधे पसंसायं, तुरिते कोतूहलच्छरे;
हासे सोके पसादे च, करे आमेडितं बुधो’’ति.
इमिना च लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो.
अथ वा अभिक्कन्तन्ति अतिइट्ठं अतिमनापं अतिसुन्दरन्ति वुत्तं होति. तत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं. अयञ्हि एत्थ अधिप्पायो – ‘‘अभिक्कन्तं, भो गोतम, यदिदं भोतो गोतमस्स धम्मदेसना, अभिक्कन्तं यदिदं भोतो गोतमस्स धम्मदेसनं आगम्म मम पसादो’’ति. भगवतोयेव वा वचनं द्वे ¶ द्वे अत्थे सन्धाय थोमेति ¶ – भोतो गोतमस्स वचनं अभिक्कन्तं दोसनासनतो अभिक्कन्तं गुणाधिगमनतो, तथा सद्धाजननतो पञ्ञाजननतो, सात्थतो सब्यञ्जनतो, उत्तानपदतो गम्भीरत्थतो, कण्णसुखतो हदयङ्गमतो, अनत्तुक्कंसनतो अपरवम्भनतो, करुणासीतलतो पञ्ञावदाततो, अपाथरमणीयतो विमद्दक्खमतो, सुय्यमानसुखतो वीमंसियमानहिततोति एवमादीहि योजेतब्बं.
ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिपटिच्छादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा एस मग्गोति ¶ वदेय्य. अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्त-घनवनसण्ड-मेघपटलेहि चतुरङ्गे तमसि. अयं ताव अनुत्तानपदत्थो. अयं पन अधिप्पाययोजना – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतिट्ठितं मं असद्धम्मा वुट्ठापेन्तेन; यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन; यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आचिक्खन्तेन; यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनत्तयरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतं धारेन्तेन, मय्हं भोता गोतमेन एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.
देसनानुमोदनकथा निट्ठिता.
पसन्नाकारकथा
एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो ‘‘एसाह’’न्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भवन्तं गोतमं सरणं गच्छामीति भवन्तं गोतमं सरणन्ति गच्छामि; भवं मे गोतमो सरणं, परायणं, अघस्स ताता, हितस्स च विधाताति इमिना अधिप्पायेन भवन्तं गोतमं गच्छामि भजामि सेवामि पयिरुपासामि ¶ , एवं वा जानामि बुज्झामीति. येसञ्हि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो; तस्मा ‘‘गच्छामी’’ति इमस्स जानामि बुज्झामीति अयम्पि अत्थो वुत्तो. धम्मञ्च भिक्खुसङ्घञ्चाति एत्थ पन अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने च चतूसु अपायेसु अपतमाने ¶ धारेतीति धम्मो; सो अत्थतो अरियमग्गो चेव निब्बानञ्च. वुत्तं हेतं – ‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४) वित्थारो. न केवलञ्च अरियमग्गो चेव निब्बानञ्च, अपि च खो अरियफलेहि सद्धिं परियत्तिधम्मोपि. वुत्तम्पि हेतं छत्तमाणवकविमाने –
‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही’’ति. (वि. व. ८८७);
एत्थ हि रागविरागोति मग्गो कथितो. अनेजमसोकन्ति फलं. धम्ममसङ्खतन्ति निब्बानं. अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति पिटकत्तयेन विभत्ता ¶ सब्बधम्मक्खन्धाति. दिट्ठिसीलसङ्घातेन संहतोति सङ्घो, सो अत्थतो अट्ठअरियपुग्गलसमूहो. वुत्तञ्हेतं तस्मिंयेव विमाने –
‘‘यत्थ च दिन्नमहप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;
अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेही’’ति. (वि. व. ८८८);
भिक्खूनं सङ्घो भिक्खुसङ्घो. एत्तावता च ब्राह्मणो तीणि सरणगमनानि पटिवेदेसि.
पसन्नाकारकथा निट्ठिता.
सरणगमनकथा
इदानि तेस्वेव तीसु सरणगमनेसु कोसल्लत्थं सरणं, सरणगमनं, यो सरणं गच्छति,
सरणगमनप्पभेदो, सरणगमनफलं, संकिलेसो, भेदोति अयं विधि वेदि तब्बो. सो पन इध वुच्चमानो अतिभारियं विनयनिदानं करोतीति न वुत्तो. अत्थिकेहि पन पपञ्चसूदनियं वा मज्झिमट्ठकथायं भयभेरवसुत्तवण्णनतो (म. नि. अट्ठ. १.५६) सुमङ्गलविलासिनियं वा दीघनिकायट्ठकथायं (दी. नि. अट्ठ. १.२५०) सरणवण्णनतो गहेतब्बोति.
सरणगमनकथा निट्ठिता.
उपासकत्तपटिवेदनाकथा
उपासकं ¶ मं भवं गोतमो धारेतूति मं भवं गोतमो ‘‘उपासको अय’’न्ति एवं धारेतूति अत्थो. उपासकविधिकोसल्लत्थं पनेत्थ को उपासको, कस्मा ¶ उपासकोति वुच्चति, किमस्स सीलं, को आजीवो, का विपत्ति, का सम्पत्तीति इदं पकिण्णकं वेदितब्बं. तं अतिभारियकरणतो इध न विभत्तं, अत्थिकेहि पन पपञ्चसूदनियं मज्झिमट्ठकथायं (म. नि. अट्ठ. १.५६) वुत्तनयेनेव वेदितब्बं. अज्जतग्गेति एत्थ अयं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति. ‘‘अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीन’’न्तिआदीसु (म. नि. २.७०) हि आदिम्हि दिस्सति. ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य (कथा. ४४१), उच्छग्गं वेळग्ग’’न्तिआदीसु कोटियं. ‘‘अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा (सं. नि. ५.३७४) अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्तिआदीसु (चूळव. ३१८) कोट्ठासे. ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदीसु (अ. नि. ४.३४) सेट्ठे. इध पनायं आदिम्हि दट्ठब्बो. तस्मा अज्जतग्गेति अज्जतं आदिं कत्वाति एवमेत्थ अत्थो वेदितब्बो. अज्जतन्ति अज्जभावन्ति वुत्तं होति. अज्जदग्गे इच्चेव वा ¶ पाठो, दकारो पदसन्धिकरो, अज्ज अग्गं कत्वाति वुत्तं होति. पाणुपेतन्ति पाणेहि उपेतं, याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणगतं मं भवं गोतमो धारेतु जानातु, अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्युं, नेव बुद्धं ‘‘न बुद्धो’’ति वा, धम्मं ‘‘न धम्मो’’ति वा, सङ्घं ‘‘न सङ्घो’’ति वा वदेय्यन्ति. एत्थ च ब्राह्मणो पाणुपेतं सरणगतन्ति पुन सरणगमनं वदन्तो अत्तसन्निय्यातनं पकासेतीति वेदितब्बो.
एवं अत्तानं निय्यातेत्वा भगवन्तं सपरिसं उपट्ठातुकामो आह – ‘‘अधिवासेतु च मे भवं गोतमो वेरञ्जायं वस्सावासं सद्धिं भिक्खुसङ्घेना’’ति. किं वुत्तं होति – उपासकञ्च मं भवं गोतमो धारेतु, अधिवासेतु च मे वेरञ्जायं वस्सावासं, तयो मासे वेरञ्जं उपनिस्साय मम अनुग्गहत्थं वासं सम्पटिच्छतूति. अधिवासेसि भगवा तुण्हीभावेनाति अथस्स वचनं सुत्वा भगवा कायङ्गं वा वाचङ्गं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं चारेत्वा तुण्हीभावेन अधिवासेसि; ब्राह्मणस्स अनुग्गहत्थं मनसाव सम्पटिच्छीति ¶ वुत्तं होति.
अथखो वेरञ्जो ब्राह्मणो भगवतो अधिवासनं विदित्वाति अथ वेरञ्जो ब्राह्मणो सचे मे ¶ समणो गोतमो नाधिवासेय्य, कायेन वा वाचाय वा पटिक्खिपेय्य. यस्मा पन अप्पटिक्खिपित्वा अब्भन्तरे खन्तिं धारेसि, तस्मा मे मनसाव अधिवासेसीति एवं आकारसल्लक्खणकुसलताय भगवतो अधिवासनं विदित्वा, अत्तनो निसिन्नासनतो वुट्ठाय चतूसु दिसासु भगवन्तं सक्कच्चं वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा आगतकालतो पभुति जातिमहल्लकब्राह्मणानं अभिवादनादीनि न करोतीति विगरहित्वापि इदानि विञ्ञातबुद्धगुणो कायेन वाचाय मनसा च अनेकक्खत्तुं वन्दन्तोपि अतित्तोयेव हुत्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह सिरस्मिं पतिट्ठापेत्वा याव दस्सनविसयो ताव पटिमुखोयेव अपक्कमित्वा दस्सनविसयं विजहनट्ठाने वन्दित्वा पक्कामि.
उपासकत्तपटिवेदनाकथा निट्ठिता.
दुब्भिक्खकथा
१६. तेन खो पन समयेन वेरञ्जा दुब्भिक्खा होतीति यस्मिं समये वेरञ्जेन ब्राह्मणेन भगवा वेरञ्जं उपनिस्साय वस्सावासं याचितो ¶ , तेन समयेन वेरञ्जा दुब्भिक्खा होति. दुब्भिक्खाति दुल्लभभिक्खा; सा पन दुल्लभभिक्खता यत्थ मनुस्सा अस्सद्धा होन्ति अप्पसन्ना, तत्थ सुसस्सकालेपि अतिसमग्घेपि पुब्बण्णापरण्णे होति. वेरञ्जायं पन यस्मा न तथा अहोसि, अपिच खो दुसस्सताय छातकदोसेन अहोसि तस्मा तमत्थं दस्सेन्तो द्वीहितिकातिआदिमाह. तत्थ द्वीहितिकाति द्विधा पवत्तईहितिका. ईहितं नाम इरिया द्विधा पवत्ता – चित्तइरिया, चित्तईहा. ‘‘एत्थ लच्छाम नु खो किञ्चि भिक्खमाना न लच्छामा’’ति, ‘‘जीवितुं वा सक्खिस्साम नु खो नो’’ति अयमेत्थ अधिप्पायो.
अथ वा द्वीहितिकाति दुज्जीविका, ईहितं ईहा इरियनं पवत्तनं जीवितन्तिआदीनि पदानि एकत्थानि. तस्मा दुक्खेन ईहितं एत्थ पवत्ततीति द्वीहितिकाति अयमेत्थ ¶ पदत्थो. सेतट्ठिकाति सेतकानि अट्ठीनि एत्थाति सेतट्ठिका. दिवसम्पि याचित्वा किञ्चि अलद्धा मतानं कपणमनुस्सानं अहिच्छत्तकवण्णेहि अट्ठीहि तत्र तत्र परिकिण्णाति वुत्तं होति. सेतट्टिकातिपि पाठो. तस्सत्थो – सेता अट्टि एत्थाति सेतट्टिका. अट्टीति आतुरता ब्याधि रोगो. तत्थ च सस्सानं गब्भग्गहणकाले सेतकरोगेन उपहतमेव पच्छिन्नखीरं अग्गहिततण्डुलं पण्डरपण्डरं सालिसीसं वा यवगोधूमसीसं वा निक्खमति, तस्मा ‘‘सेतट्टिका’’ति वुच्चति.
वप्पकाले ¶ सुट्ठु अभिसङ्खरित्वापि वुत्तसस्सं तत्थ सलाका एव सम्पज्जतीति सलाकावुत्ता; सलाकाय वा तत्थ जीवितं पवत्तेन्तीति सलाकावुत्ता. किं वुत्तं होति? तत्थ किर धञ्ञविक्कयकानं सन्तिकं कयकेसु गतेसु दुब्बलमनुस्से अभिभवित्वा बलवमनुस्साव धञ्ञं किणित्वा गच्छन्ति. दुब्बलमनुस्सा अलभमाना महासद्दं करोन्ति. धञ्ञविक्कयका ‘‘सब्बेसं सङ्गहं करिस्सामा’’ति धञ्ञकरणट्ठाने धञ्ञमापकं निसीदापेत्वा एकपस्से वण्णज्झक्खं निसीदापेसुं. धञ्ञत्थिका वण्णज्झक्खस्स सन्तिकं गच्छन्ति. सो आगतपटिपाटिया मूलं गहेत्वा ‘‘इत्थन्नामस्स एत्तकं दातब्ब’’न्ति सलाकं लिखित्वा देति, ते तं गहेत्वा धञ्ञमापकस्स सन्तिकं गन्त्वा दिन्नपटिपाटिया धञ्ञं गण्हन्ति. एवं सलाकाय तत्थ जीवितं पवत्तेन्तीति सलाकावुत्ता.
न ¶ सुकरा उञ्छेन पग्गहेन यापेतुन्ति पग्गहेन यो उञ्छो, तेन यापेतुं न सुकरा. पत्तं गहेत्वा यं अरिया उञ्छं करोन्ति, भिक्खाचरियं चरन्ति, तेन उञ्छेन यापेतुं न सुकराति वुत्तं होति. तदा किर तत्थ सत्तट्ठगामे पिण्डाय चरित्वा एकदिवसम्पि यापनमत्तं न लभन्ति.
तेन खो पन समयेन उत्तरापथका अस्सवाणिजा…पे… अस्सोसि खो भगवा उदुक्खलसद्दन्ति – तेनाति यस्मिं समये भगवा वेरञ्जं उपनिस्साय वस्सावासं उपगतो तेन समयेन. उत्तरापथवासिका उत्तरापथतो वा आगतत्ता एवं लद्धवोहारा अस्सवाणिजा उत्तरापथे अस्सानं उट्ठानट्ठाने ¶ पञ्च अस्ससतानि गहेत्वा दिगुणं तिगुणं लाभं पत्थयमाना देसन्तरं गच्छन्ता तेहि अत्तनो विक्कायिकभण्डभूतेहि पञ्चमत्तेहि अस्ससतेहि वेरञ्जं वस्सावासं उपगता होन्ति. कस्मा? न हि सक्का तस्मिं देसे वस्सिके चत्तारो मासे अद्धानं पटिपज्जितुं. उपगच्छन्ता च बहिनगरे उदकेन अनज्झोत्थरणीये ठाने अत्तनो च वासागारानि अस्सानञ्च मन्दिरं कारापेत्वा वतिया परिक्खिपिंसु. तानि तेसं वसनट्ठानानि ‘‘अस्समण्डलिकायो’’ति पञ्ञायिंसु. तेनाह – ‘‘तेहि अस्समण्डलिकासु भिक्खूनं पत्थपत्थपुलकं पञ्ञत्तं होती’’ति. पत्थपत्थपुलकन्ति एकमेकस्स भिक्खुनो पत्थपत्थपमाणं पुलकं. पत्थो नाम नाळिमत्तं होति, एकस्स पुरिसस्स अलं यापनाय. वुत्तम्पि हेतं – ‘‘पत्थोदनो नालमयं दुविन्न’’न्ति (जा. २.२१.१९२). पुलकं नाम नित्थुसं कत्वा उस्सेदेत्वा गहितयवतण्डुला वुच्चन्ति. यदि हि सथुसा होन्ति, पाणका विज्झन्ति, अद्धानक्खमा न होन्ति. तस्मा ते वाणिजा अद्धानक्खमं कत्वा यवतण्डुलमादाय अद्धानं पटिपज्जन्ति ¶ ‘‘यत्थ अस्सानं खादनीयं तिणं दुल्लभं भविस्सति, तत्थेतं अस्सभत्तं भविस्सती’’ति.
कस्मा पन तेहि तं भिक्खूनं पञ्ञत्तन्ति? वुच्चते – ‘‘न हि ते दक्खिणापथमनुस्सा विय अस्सद्धा अप्पसन्ना, ते पन सद्धा पसन्ना बुद्धमामका, धम्ममामका, सङ्घमामका; ते पुब्बण्हसमयं केनचिदेव करणीयेन नगरं पविसन्ता द्वे तयो दिवसे अद्दसंसु सत्तट्ठ भिक्खू सुनिवत्थे सुपारुते ¶ इरियापथसम्पन्ने सकलम्पि नगरं पिण्डाय चरित्वा किञ्चि अलभमाने. दिस्वान नेसं एतदहोसि – ‘‘अय्या इमं नगरं उपनिस्साय वस्सं उपगता; छातकञ्च वत्तति, न च किञ्चि लभन्ति, अतिविय किलमन्ति. मयञ्चम्ह आगन्तुका, न सक्कोम नेसं देवसिकं यागुञ्च भत्तञ्च पटियादेतुं. अम्हाकं पन अस्सा सायञ्च पातो च द्विक्खत्तुं भत्तं लभन्ति. यंनून मयं एकमेकस्स अस्सस्स पातरासभत्ततो एकमेकस्स भिक्खुनो पत्थपत्थपुलकं ददेय्याम. एवं अय्या च न किलमिस्सन्ति ¶ , अस्सा च यापेस्सन्ती’’ति. ते भिक्खूनं सन्तिकं गन्त्वा एतमत्थं आरोचेत्वा ‘‘भन्ते, तुम्हे पत्थपत्थपुलकं पटिग्गहेत्वा यं वा तं वा कत्वा परिभुञ्जथा’’ति याचित्वा देवसिकं पत्थपत्थपुलकं पञ्ञपेसुं. तेन वुत्तं – ‘‘तेहि अस्समण्डलिकासु भिक्खूनं पत्थपत्थपुलकं पञ्ञत्तं होती’’ति.
पञ्ञत्तन्ति निच्चभत्तसङ्खेपेन ठपितं. इदानि भिक्खू पुब्बण्हसमयं निवासेत्वातिआदीसु पुब्बण्हसमयन्ति दिवसस्स पुब्बभागसमयं, पुब्बण्हसमयेति अत्थो. पुब्बण्हे वा समयं पुब्बण्हसमयं, पुब्बण्हे एकं खणन्ति वुत्तं होति. एवं अच्चन्तसंयोगे उपयोगवचनं लब्भति. निवासेत्वाति परिदहित्वा, विहारनिवासनपरिवत्तनवसेनेतं वेदितब्बं. न हि ते ततो पुब्बे अनिवत्था अहेसुं. पत्तचीवरमादायाति पत्तं हत्थेहि चीवरं कायेन आदियित्वा सम्पटिच्छादेत्वा, धारेत्वाति अत्थो. येन वा तेन वा हि पकारेन गण्हन्ता आदायइच्चेव वुच्चन्ति, यथा ‘‘समादायेव पक्कमती’’ति (दी. नि. १.२१). पिण्डं अलभमानाति सकलम्पि वेरञ्जं चरित्वा तिट्ठतु पिण्डो, अन्तमसो ‘‘अतिच्छथा’’ति वाचम्पि अलभमाना.
पत्थपत्थपुलकं आरामं आहरित्वाति गतगतट्ठाने लद्धं एकमेकं पत्थपत्थपुलकं गहेत्वा आरामं नेत्वा. उदुक्खले कोट्टेत्वा कोट्टेत्वा परिभुञ्जन्तीति थेरानं कोचि कप्पियकारको नत्थि, यो नेसं तं गहेत्वा यागुं वा भत्तं वा पचेय्य. सामम्पि पचनं समणसारुप्पं न होति न च वट्टति. ते एवं नो सल्लहुकवुत्तिता च भविस्सति, सामपाकपरिमोचनञ्चाति अट्ठ अट्ठ ¶ जना वा दस दस जना वा एकतो हुत्वा उदुक्खले कोट्टेत्वा कोट्टेत्वा सकं सकं पटिवीसं उदकेन तेमेत्वा परिभुञ्जन्ति. एवं परिभुञ्जित्वा अप्पोस्सुक्का समणधम्मं करोन्ति ¶ . भगवतो पन ते अस्सवाणिजा पत्थपुलकञ्च देन्ति, तदुपियञ्च सप्पिमधुसक्करं. तं आयस्मा आनन्दो आहरित्वा सिलायं पिसति. पुञ्ञवता पण्डितपुरिसेन कतं मनापमेव होति. अथ नं पिसित्वा सप्पिआदीहि सम्मा योजेत्वा भगवतो ¶ उपनामेसि. अथेत्थ देवता दिब्बोजं पक्खिपन्ति. तं भगवा परिभुञ्जति. परिभुञ्जित्वा फलसमापत्तिया कालं अतिनामेति. न ततो पट्ठाय पिण्डाय चरति.
किं पनानन्दत्थेरो तदा भगवतो उपट्ठाको होतीति? होति, नो च खो उपट्ठाकट्ठानं लद्धा. भगवतो हि पठमबोधियं वीसतिवस्सन्तरे निबद्धुपट्ठाको नाम नत्थि. कदाचि नागसमालत्थेरो भगवन्तं उपट्ठासि, कदाचि नागितत्थेरो, कदाचि मेघियत्थेरो, कदाचि उपवाणत्थेरो, कदाचि सागतत्थेरो, कदाचि सुनक्खत्तो लिच्छविपुत्तो. ते अत्तनो रुचिया उपट्ठहित्वा यदा इच्छन्ति तदा पक्कमन्ति. आनन्दत्थेरो तेसु तेसु उपट्ठहन्तेसु अप्पोस्सुक्को होति, पक्कन्तेसु सयमेव वत्तपटिपत्तिं करोति. भगवापि किञ्चापि मे ञातिसेट्ठो उपट्ठाकट्ठानं न ताव लभति, अथ खो एवरूपेसु ठानेसु अयमेव पतिरूपोति अधिवासेसि. तेन वुत्तं – ‘‘आयस्मा पनानन्दो पत्थपुलकं सिलायं पिसित्वा भगवतो उपनामेसि, तं भगवा परिभुञ्जती’’ति.
ननु च मनुस्सा दुब्भिक्खकाले अतिविय उस्साहजाता पुञ्ञानि करोन्ति, अत्तना अभुञ्जित्वापि भिक्खूनं दातब्बं मञ्ञन्ति. ते तदा कस्मा कटच्छुभिक्खम्पि न अदंसु? अयञ्च वेरञ्जो ब्राह्मणो महता उस्साहेन भगवन्तं वस्सावासं याचि, सो कस्मा भगवतो अत्थिभावम्पि न जानातीति? वुच्चते – मारावट्टनाय. वेरञ्जञ्हि ब्राह्मणं भगवतो सन्तिका पक्कन्तमत्तमेव सकलञ्च नगरं समन्ता च योजनमत्तं यत्थ सक्का पुरेभत्तं पिण्डाय चरित्वा पच्चागन्तुं, तं सब्बं मारो आवट्टेत्वा मोहेत्वा सब्बेसं असल्लक्खणभावं कत्वा पक्कामि. तस्मा न कोचि अन्तमसो सामीचिकम्मम्पि कत्तब्बं मञ्ञित्थ.
किं ¶ पन भगवापि मारावट्टनं अजानित्वाव तत्थ वस्सं उपगतोति? नो अजानित्वा. अथ कस्मा चम्पा-सावत्थि-राजगहादीनं अञ्ञतरस्मिं न उपगतोति? तिट्ठन्तु चम्पा-सावत्थि-राजगहादीनि, सचेपि भगवा तस्मिं संवच्छरे ¶ उत्तरकुरुं वा तिदसपुरं वा गन्त्वा वस्सं उपगच्छेय्य, तम्पि मारो आवट्टेय्य. सो किर तं संवच्छरं अतिविय आघातेन ¶ परियुट्ठितचित्तो अहोसि. इध पन भगवा इमं अतिरेककारणं अद्दस – ‘‘अस्सवाणिजा भिक्खूनं सङ्गहं करिस्सन्ती’’ति. तस्मा वेरञ्जायमेव वस्सं उपगच्छि.
किं पन मारो वाणिजके आवट्टेतुं न सक्कोतीति? नो न सक्कोति, ते पन आवट्टितपरियोसाने आगमिंसु. पटिनिवत्तित्वा कस्मा न आवट्टेतीति? अविसहताय. न हि सो तथागतस्स अभिहटभिक्खाय निबद्धदानस्स अप्पितवत्तस्स अन्तरायं कातुं विसहति. चतुन्नञ्हि न सक्का अन्तरायो कातुं. कतमेसं चतुन्नं? तथागतस्स अभिहटभिक्खासङ्खेपेन वा निबद्धदानस्स अप्पितवत्तसङ्खेपेन वा परिच्चत्तानं चतुन्नं पच्चयानं न सक्का केनचि अन्तरायो कातुं. बुद्धानं जीवितस्स न सक्का केनचि अन्तरायो कातुं. असीतिया अनुब्यञ्जनानं ब्यामप्पभाय वा न सक्का केनचि अन्तरायो कातुं. चन्दिमसूरियदेवब्रह्मानम्पि हि पभा तथागतस्स अनुब्यञ्जनब्यामप्पभाप्पदेसं पत्वा विहतानुभावा होन्ति. बुद्धानं सब्बञ्ञुतञ्ञाणस्स न सक्का केनचि अन्तरायो कातुन्ति इमेसं चतुन्नं न सक्का केनचि अन्तरायो कातुं. तस्मा मारेन अकतन्तरायं भिक्खं भगवा ससावकसङ्घो तदा परिभुञ्जतीति वेदितब्बो.
एवं परिभुञ्जन्तो च एकदिवसं अस्सोसि खो भगवा उदुक्खलसद्दन्ति भगवा पत्थपत्थपुलकं कोट्टेन्तानं भिक्खूनं मुसलसङ्घट्टजनितं उदुक्खलसद्दं सुणि. ततो परं जानन्तापि तथागताति एवमादि यं परतो ‘‘किन्नु खो सो, आनन्द, उदुक्खलसद्दो’’ति पुच्छि, तस्स परिहारदस्सनत्थं वुत्तं. तत्रायं सङ्खेपवण्णना – तथागता नाम जानन्तापि सचे तादिसं पुच्छाकारणं होति, पुच्छन्ति. सचे पन तादिसं पुच्छाकारणं नत्थि, जानन्तापि ¶ न पुच्छन्ति. यस्मा पन बुद्धानं अजाननं नाम नत्थि, तस्मा अजानन्तापीति न वुत्तं. कालं विदित्वा पुच्छन्तीति सचे तस्सा पुच्छाय सो कालो होति, एवं तं कालं विदित्वा पुच्छन्ति; सचे न होति ¶ , एवम्पि कालं विदित्वाव न पुच्छन्ति. एवं पुच्छन्तापि च अत्थसंहितं तथागता पुच्छन्ति, यं अत्थनिस्सितं कारणनिस्सितं, तदेव पुच्छन्ति, नो अनत्थसंहितं. कस्मा? यस्मा अनत्थसंहिते सेतुघातो तथागतानं. सेतु वुच्चति मग्गो, मग्गेनेव तादिसस्स वचनस्स घातो, समुच्छेदोति वुत्तं होति.
इदानि अत्थसंहितन्ति एत्थ यं अत्थसन्निस्सितं वचनं तथागता पुच्छन्ति, तं दस्सेन्तो ‘‘द्वीहाकारेही’’ति आदिमाह. तत्थ आकारेहीति कारणेहि. धम्मं वा देसेस्सामाति अट्ठुप्पत्तियुत्तं सुत्तं वा पुब्बचरितकारणयुत्तं जातकं वा कथयिस्साम. सावकानं वा सिक्खापदं ¶ पञ्ञपेस्सामाति सावकानं वा ताय पुच्छाय वीतिक्कमं पाकटं कत्वा गरुकं वा लहुकं वा सिक्खापदं पञ्ञपेस्साम आणं ठपेस्सामाति.
अथ खो भगवा…पे… एतमत्थं आरोचेसीति एत्थ नत्थि किञ्चि वत्तब्बं. पुब्बे वुत्तमेव हि भिक्खूनं पत्थपत्थपुलकपटिलाभं सल्लहुकवुत्तितं सामपाकपरिमोचनञ्च आरोचेन्तो एतमत्थं आरोचेसीति वुच्चति. ‘‘साधुसाधु, आनन्दा’’ति इदं पन भगवा आयस्मन्तं आनन्दं सम्पहंसेन्तो आह. साधुकारं पन दत्वा द्वीसु आकारेसु एकं गहेत्वा धम्मं देसेन्तो आह – ‘‘तुम्हेहि, आनन्द, सप्पुरिसेहि विजितं, पच्छिमा जनता सालिमंसोदनं अतिमञ्ञिस्सती’’ति. तत्रायमधिप्पायो – तुम्हेहि, आनन्द, सप्पुरिसेहि एवं दुब्भिक्खे दुल्लभपिण्डे इमाय सल्लहुकवुत्तिताय इमिना च सल्लेखेन विजितं. किं विजितन्ति? दुब्भिक्खं विजितं, लोभो विजितो, इच्छाचारो विजितो. कथं? ‘‘अयं वेरञ्जा दुब्भिक्खा, समन्ततो पन अनन्तरा गामनिगमा फलभारनमितसस्सा सुभिक्खा सुलभपिण्डा. एवं सन्तेपि भगवा इधेव अम्हे निग्गण्हित्वा वसती’’ति एकभिक्खुस्सपि चिन्ता वा विघातो वा नत्थि. एवं ताव दुब्भिक्खं विजितं अभिभूतं अत्तनो वसे वत्तितं.
कथं लोभो विजितो? ‘‘अयं वेरञ्जा दुब्भिक्खा, समन्ततो पन अनन्तरा गामनिगमा फलभारनमितसस्सा सुभिक्खा सुलभपिण्डा ¶ . हन्द मयं तत्थ गन्त्वा परिभुञ्जिस्सामा’’ति लोभवसेन एकभिक्खुनापि रत्तिच्छेदो वा ‘‘पच्छिमिकाय तत्थ वस्सं उपगच्छामा’’ति वस्सच्छेदो वा न कतो. एवं लोभो विजितो.
कथं ¶ इच्छाचारो विजितो? अयं वेरञ्जा दुब्भिक्खा, इमे च मनुस्सा अम्हे द्वे तयो मासे वसन्तेपि न किस्मिञ्चि मञ्ञन्ति. यंनून मयं गुणवाणिज्जं कत्वा ‘‘असुको भिक्खु पठमस्स झानस्स लाभी…पे… असुको छळभिञ्ञोति एवं मनुस्सानं अञ्ञमञ्ञं पकासेत्वा कुच्छिं पटिजग्गित्वा पच्छा सीलं अधिट्ठहेय्यामा’’ति एकभिक्खुनापि एवरूपा इच्छा न उप्पादिता. एवं इच्छाचारो विजितो अभिभूतो अत्तनो वसे वत्तितोति.
अनागते पन पच्छिमा जनता विहारे निसिन्ना अप्पकसिरेनेव लभित्वापि ‘‘किं इदं उत्तण्डुलं अतिकिलिन्नं अलोणं अतिलोणं अनम्बिलं अच्चम्बिलं, को इमिना अत्थो’’ति आदिना नयेन सालिमंसोदनं अतिमञ्ञिस्सति, ओञ्ञातं अवञ्ञातं करिस्सति. अथ वा जनपदो ¶ नाम न सब्बकालं दुब्भिक्खो होति. एकदा दुब्भिक्खो होति, एकदा सुभिक्खो होति. स्वायं यदा सुभिक्खो भविस्सति, तदा तुम्हाकं सप्पुरिसानं इमाय पटिपत्तिया पसन्ना मनुस्सा भिक्खूनं यागुखज्जकादिप्पभेदेन अनेकप्पकारं सालिविकतिं मंसोदनञ्च दातब्बं मञ्ञिस्सन्ति. तं तुम्हे निस्साय उप्पन्नं सक्कारं तुम्हाकं सब्रह्मचारीसङ्खाता पच्छिमा जनता तुम्हाकं अन्तरे निसीदित्वा अनुभवमानाव अतिमञ्ञिस्सति, तप्पच्चयं मानञ्च ओमानञ्च करिस्सति. कथं? कस्मा एत्तकं पक्कं, किं तुम्हाकं भाजनानि नत्थि, यत्थ अत्तनो सन्तकं पक्खिपित्वा ठपेय्याथाति.
दुब्भिक्खकथा निट्ठिता.
महामोग्गल्लानस्ससीहनादकथा
१७. अथ खो आयस्मा महामोग्गल्लानोतिआदीसु आयस्माति पियवचनमेतं, गरुगारवसप्पतिस्साधिवचनमेतं. महामोग्गल्लानोति महा च सो गुणमहन्तताय मोग्गल्लानो च गोत्तेनाति महामोग्गल्लानो. एतदवोचाति एतं अवोच. इदानि वत्तब्बं ‘‘एतरहि भन्ते’’तिआदिवचनं दस्सेति. कस्मा अवोच? थेरो किर पब्बजित्वा सत्तमे दिवसे सावकपारमिञाणस्स ¶ मत्थकं पत्तो, सत्थारापि महिद्धिकताय एतदग्गे ठपितो. सो तं अत्तनो महिद्धिकतं निस्साय चिन्तेसि – ‘‘अयं वेरञ्जा दुब्भिक्खा, भिक्खू च किलमन्ति, यंनूनाहं पथविं परिवत्तेत्वा भिक्खू पप्पटकोजं भोजेय्य’’न्ति. अथस्स ¶ एतदहोसि – ‘‘सचे पनाहं भगवतो सन्तिके विहरन्तो भगवन्तं अयाचित्वा एवं करेय्यं, न मेतं अस्स पतिरूपं; युगग्गाहो विय भगवता सद्धिं कतो भवेय्या’’ति. तस्मा याचितुकामो आगन्त्वा भगवन्तं एतदवोच.
हेट्ठिमतलं सम्पन्नन्ति पथविया किर हेट्ठिमतले पथविमण्डो पथवोजो पथवि-पप्पटको अत्थि, तं सन्धाय वदति. तत्थ सम्पन्नन्ति मधुरं, सादुरसन्ति अत्थो. यथेव हि ‘‘तत्रस्स रुक्खो सम्पन्नफलो च उपपन्नफलो चा’’ति (म. नि. २.४८) एत्थ मधुरफलोति अत्थो; एवमिधापि सम्पन्नन्ति मधुरं सादुरसन्ति वेदितब्बं. सेय्यथापि खुद्दमधुं अनीळकन्ति इदं पनस्स मधुरताय ओपम्मनिदस्सनत्थं वुत्तं. खुद्दमधुन्ति खुद्दकमक्खिकाहि कतमधु. अनीळकन्ति निम्मक्खिकं निम्मक्खिकण्डकं परिसुद्धं. एतं किर मधु सब्बमधूहि अग्गञ्च सेट्ठञ्च सुरसञ्च ओजवन्तञ्च. तेनाह – ‘‘सेय्यथापि खुद्दमधुं अनीळकं एवमस्साद’’न्ति.
साधाहं ¶ , भन्तेति साधु अहं, भन्ते. एत्थ साधूति आयाचनवचनमेतं. पथविपरिवत्तनं आयाचन्तो हि थेरो भगवन्तं एवमाह. परिवत्तेय्यन्ति उक्कुज्जेय्यं, हेट्ठिमतलं उपरिमं करेय्यं. कस्मा? एवञ्हि कते सुखेन भिक्खू पप्पटकोजं पथविमण्डं परिभुञ्जिस्सन्तीति. अथ भगवा अननुञ्ञातुकामोपि थेरं सीहनादं नदापेतुं पुच्छि – ‘‘ये पन ते, मोग्गल्लान, पथविनिस्सिता पाणा ते कथं करिस्ससी’’ति. ये पथविनिस्सिता गामनिगमादीसु पाणा, ते पथविया परिवत्तियमानाय आकासे ¶ सण्ठातुं असक्कोन्ते कथं करिस्ससि, कत्थ ठपेस्ससीति? अथ थेरो भगवता एतदग्गे ठपितभावानुरूपं अत्तनो इद्धानुभावं पकासेन्तो ‘‘एकाहं, भन्ते’’तिआदिमाह. तस्सत्थो – एकं अहं भन्ते हत्थं यथा अयं महापथवी एवं अभिनिम्मिनिस्सामि, पथविसदिसं करिस्सामि. एवं कत्वा ये पथविनिस्सिता पाणा ते एकस्मिं हत्थतले ठिते पाणे ततो दुतियहत्थतले सङ्कामेन्तो विय तत्थ सङ्कामेस्सामीति.
अथस्स भगवा आयाचनं पटिक्खिपन्तो ‘‘अलं मोग्गल्लाना’’तिआदिमाह. तत्थ अलन्ति पटिक्खेपवचनं. विपल्लासम्पि सत्ता पटिलभेय्युन्ति विपरीतग्गाहम्पि सत्ता सम्पापुणेय्युं. कथं? अयं नु खो पथवी ¶ , उदाहु न अयन्ति. अथ वा अम्हाकं नु खो अयं गामो, उदाहु अञ्ञेस’’न्ति. एवं निगमजनपदखेत्तारामादीसु. न वा एस विपल्लासो, अचिन्तेय्यो हि इद्धिमतो इद्धिविसयो. एवं पन विपल्लासं पटिलभेय्युं – इदं दुब्भिक्खं नाम न इदानियेव होति, अनागतेपि भविस्सति. तदा भिक्खू तादिसं इद्धिमन्तं सब्रह्मचारिं कुतो लभिस्सन्ति? ते सोतापन्न-सकदागामि-अनागामि-सुक्खविपस्सक-झानलाभि-पटिसम्भिदाप्पत्तखीणासवापि समाना इद्धिबलाभावा परकुलानि पिण्डाय उपसङ्कमिस्सन्ति. तत्र मनुस्सानं एवं भविस्सति – ‘‘बुद्धकाले भिक्खू सिक्खासु परिपूरकारिनो अहेसुं. ते गुणे निब्बत्तेत्वा दुब्भिक्खकाले पथविं परिवत्तेत्वा पप्पटकोजं परिभुञ्जिंसु. इदानि पन सिक्खाय परिपूरकारिनो नत्थि. यदि सियुं, तथेव करेय्युं. न अम्हाकं यं किञ्चि पक्कं वा आमं वा खादितुं ददेय्यु’’न्ति. एवं तेसुयेव अरियपुग्गलेसु ‘‘नत्थि अरियपुग्गला’’ति इमं विपल्लासं पटिलभेय्युं. विपल्लासवसेन च अरिये गरहन्ता उपवदन्ता अपायुपगा भवेय्युं. तस्मा मा ते रुच्चि पथविं परिवत्तेतुन्ति.
अथ थेरो इमं याचनं अलभमानो अञ्ञं याचन्तो ‘‘साधु, भन्ते’’तिआदिमाह. तम्पिस्स भगवा पटिक्खिपन्तो ‘‘अलं ¶ मोग्गल्लाना’’तिआदिमाह. तत्थ किञ्चापि न वुत्तं ‘‘विपल्लासम्पि सत्ता पटिलभेय्यु’’न्ति, अथ खो पुब्बे वुत्तनयेनेव गहेतब्बं; अत्थोपि चस्स वुत्तसदिसमेव वेदितब्बो. यदि पन भगवा अनुजानेय्य, थेरो किं करेय्याति? महासमुद्दं एकेन ¶ पदवीतिहारेन अतिक्कमितब्बं मातिकामत्तं अधिट्ठहित्वा नळेरुपुचिमन्दतो उत्तरकुरुअभिमुखं मग्गं नीहरित्वा उत्तरकुरुं गमनागमनसम्पन्ने ठाने कत्वा दस्सेय्य, यथा भिक्खू गोचरगामं विय यथासुखं पिण्डाय पविसित्वा निक्खमेय्युन्ति.
निट्ठिता महामोग्गल्लानस्स सीहनादकथा.
विनयपञ्ञत्तियाचनकथावण्णना
१८. इदानि आयस्मा उपालि विनयपञ्ञत्तिया मूलतो पभुति निदानं दस्सेतुं सारिपुत्तत्थेरस्स सिक्खापदपटिसंयुत्तं वितक्कुप्पादं दस्सेन्तो ¶ ‘‘अथ खो आयस्मतो सारिपुत्तस्सा’’तिआदिमाह. तत्थ रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति सल्लीनस्स एकीभावं गतस्स. कतमेसानन्ति अतीतेसु विपस्सीआदीसु बुद्धेसु कतमेसं. चिरं अस्स ठिति, चिरा वा अस्स ठितीति चिरट्ठितिकं. सेसमेत्थ उत्तानपदत्थमेव.
किं पन थेरो इमं अत्तनो परिवितक्कं सयं विनिच्छिनितुं न सक्कोतीति? वुच्चते – सक्कोति च न सक्कोति च. अयञ्हि इमेसं नाम बुद्धानं सासनं न चिरट्ठितिकं अहोसि, इमेसं चिरट्ठितिकन्ति एत्तकं सक्कोति विनिच्छिनितुं. इमिना पन कारणेन न चिरट्ठितिकं अहोसि, इमिना चिरट्ठितिकन्ति एतं न सक्कोति. महापदुमत्थेरो पनाह – ‘‘एतम्पि सोळसविधाय पञ्ञाय मत्थकं पत्तस्स अग्गसावकस्स न भारियं, सम्मासम्बुद्धेन पन सद्धिं एकट्ठाने वसन्तस्स सयं विनिच्छयकरणं तुलं छड्डेत्वा हत्थेन तुलनसदिसं होतीति भगवन्तंयेव उपसङ्कमित्वा पुच्छी’’ति. अथस्स भगवा तं विस्सज्जेन्तो ‘‘भगवतो च सारिपुत्त विपस्सिस्सा’’तिआदिमाह. तं उत्तानत्थमेव.
१९. पुन थेरो कारणं पुच्छन्तो को नु खो, भन्ते, हेतूतिआदिमाह. तत्थ को नु खो भन्तेति कारणपुच्छा ¶ , तस्स कतमो नु खो भन्तेति अत्थो. हेतु पच्चयोति उभयमेतं कारणाधिवचनं; कारणञ्हि यस्मा तेन तस्स फलं हिनोति पवत्तति, तस्मा हेतूति वुच्चति. यस्मा तं पटिच्च एति पवत्तति, तस्मा पच्चयोति वुच्चति. एवं अत्थतो एकम्पि वोहारवसेन च वचनसिलिट्ठताय च तत्र तत्र एतं उभयम्पि वुच्चति. सेसमेत्थ उत्तानत्थमेव.
इदानि ¶ तं हेतुञ्च पच्चयञ्च दस्सेतुं ‘‘भगवा च सारिपुत्त विपस्सी’’तिआदिमाह. तत्थ किलासुनो अहेसुन्ति न आलसियकिलासुनो, न हि बुद्धानं आलसियं वा ओसन्नवीरियता वा अत्थि. बुद्धा हि एकस्स वा द्विन्नं वा सकलचक्कवाळस्स वा धम्मं देसेन्ता समकेनेव उस्साहेन धम्मं देसेन्ति, न परिसाय अप्पभावं दिस्वा ओसन्नवीरिया होन्ति, नापि महन्तभावं दिस्वा उस्सन्नवीरिया. यथा हि सीहो मिगराजा सत्तन्नं दिवसानं अच्चयेन गोचराय पक्कन्तो खुद्दके वा महन्ते वा ¶ पाणे एकसदिसेनेव वेगेन धावति. तं किस्स हेतु? ‘‘मा मे जवो परिहायी’’ति. एवं बुद्धा अप्पकाय वा महतिया वा परिसाय समकेनेव उस्साहेन धम्मं देसेन्ति. तं किस्स हेतु? ‘‘मा नो धम्मगरुता परिहायी’’ति. धम्मगरुनो हि बुद्धा धम्मगारवाति.
यथा पन अम्हाकं भगवा महासमुद्दं पूरयमानो विय वित्थारेन धम्मं देसेसि, एवं ते न देसेसुं. कस्मा? सत्तानं अप्परजक्खताय. तेसं किर काले दीघायुका सत्ता अप्परजक्खा अहेसुं. ते चतुसच्चपटिसंयुत्तं एकगाथम्पि सुत्वा धम्मं अभिसमेन्ति, तस्मा न वित्थारेन धम्मं देसेसुं. तेनेव कारणेन अप्पकञ्च नेसं अहोसि सुत्तं…पे… वेदल्लन्ति. तत्थ सुत्तादीनं नानत्तं पठमसङ्गीतिवण्णनायं वुत्तमेव.
अपञ्ञत्तंसावकानं सिक्खापदन्ति सावकानं निद्दोसताय दोसानुरूपतो पञ्ञपेतब्बं सत्तापत्तिक्खन्धवसेन आणासिक्खापदं अपञ्ञत्तं. अनुद्दिट्ठं ¶ पातिमोक्खन्ति अन्वद्धमासं आणापातिमोक्खं अनुद्दिट्ठं अहोसि. ओवादपातिमोक्खमेव ते उद्दिसिंसु; तम्पि च नो अन्वद्धमासं. तथा हि विपस्सी भगवा छन्नं छन्नं वस्सानं सकिं सकिं ओवादपातिमोक्खं उद्दिसि; तञ्च खो सामंयेव. सावका पनस्स अत्तनो अत्तनो वसनट्ठानेसु न उद्दिसिंसु. सकलजम्बुदीपे एकस्मिंयेव ठाने बन्धुमतिया राजधानिया खेमे मिगदाये विपस्सिस्स भगवतो वसनट्ठाने सब्बोपि भिक्खुसङ्घो उपोसथं अकासि. तञ्च खो सङ्घुपोसथमेव; न गणुपोसथं, न पुग्गलुपोसथं, न पारिसुद्धिउपोसथं, न अधिट्ठानुपोसथं.
तदा किर जम्बुदीपे चतुरासीतिविहारसहस्सानि होन्ति. एकमेकस्मिं विहारे अब्बोकिण्णानि दसपि वीसतिपि भिक्खुसहस्सानि वसन्ति, भिय्योपि वसन्ति. उपोसथारोचिका देवता तत्थ तत्थ गन्त्वा आरोचेन्ति – ‘‘मारिसा, एकं वस्सं अतिक्कन्तं, द्वे तीणि चत्तारि पञ्च वस्सानि अतिक्कन्तानि, इदं छट्ठं वस्सं, आगामिनिया पुण्णमासिया बुद्धदस्सनत्थं उपोसथकरणत्थञ्च गन्तब्बं! सम्पत्तो वो सन्निपातकालो’’ति. ततो ¶ सानुभावा भिक्खू अत्तनो अत्तनो आनुभावेन गच्छन्ति, इतरे देवतानुभावेन. कथं? ते किर भिक्खू पाचीनसमुद्दन्ते वा पच्छिमउत्तरदक्खिणसमुद्दन्ते वा ठिता गमियवत्तं पूरेत्वा पत्तचीवरमादाय ‘‘गच्छामा’’ति चित्तं उप्पादेन्ति; सह चित्तुप्पादा उपोसथग्गं गताव ¶ होन्ति. ते विपस्सिं सम्मासम्बुद्धं अभिवादेत्वा निसीदन्ति. भगवापि सन्निसिन्नाय परिसाय इमं ओवादपातिमोक्खं उद्दिसति.
‘‘खन्ती परमं तपो तितिक्खा;
निब्बानं परमं वदन्ति बुद्धा;
न हि पब्बजितो परूपघाती;
न समणो होति परं विहेठयन्तो.
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासनं.
‘‘अनुपवादो ¶ अनुपघातो, पातिमोक्खे च संवरो;
मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;
अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति. (दी. नि. २.९०; ध. प. १८३-१८५);
एतेनेव उपायेन इतरेसम्पि बुद्धानं पातिमोक्खुद्देसो वेदितब्बो. सब्बबुद्धानञ्हि इमा तिस्सोव ओवादपातिमोक्खगाथायो होन्ति. ता दीघायुकबुद्धानं याव सासनपरियन्ता उद्देसमागच्छन्ति; अप्पायुकबुद्धानं पठमबोधियंयेव. सिक्खापदपञ्ञत्तिकालतो पन पभुति आणापातिमोक्खमेव उद्दिसीयति. तञ्च खो भिक्खू एव उद्दिसन्ति, न बुद्धा. तस्मा अम्हाकम्पि भगवा पठमबोधियं वीसतिवस्समत्तमेव इदं ओवादपातिमोक्खं उद्दिसि. अथेकदिवसं पुब्बारामे मिगारमातुपासादे निसिन्नो भिक्खू आमन्तेसि – ‘‘न दानाहं, भिक्खवे, इतो परं उपोसथं करिस्सामि पातिमोक्खं उद्दिसिस्सामि, तुम्हेव दानि भिक्खवे इतो परं उपोसथं करेय्याथ, पातिमोक्खं उद्दिसेय्याथ. अट्ठानमेतं, भिक्खवे, अनवकासो यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’ति (चूळव. ३८६). ततो पट्ठाय भिक्खू आणापातिमोक्खं उद्दिसन्ति. इदं आणापातिमोक्खं तेसं अनुद्दिट्ठं अहोसि. तेन वुत्तं – ‘‘अनुद्दिट्ठं पातिमोक्ख’’न्ति.
तेसं ¶ बुद्धानन्ति तेसं विपस्सीआदीनं तिण्णं बुद्धानं. अन्तरधानेनाति खन्धन्तरधानेन; परिनिब्बानेनाति वुत्तं होति. बुद्धानुबुद्धानन्ति ये तेसं बुद्धानं अनुबुद्धा सम्मुखसावका तेसञ्च खन्धन्तरधानेन. ये ते पच्छिमा सावकाति ¶ ये तेसं सम्मुखसावकानं सन्तिके पब्बजिता पच्छिमा सावका. नानानामाति ‘‘बुद्धरक्खितो, धम्मरक्खितो’’तिआदि नामवसेन विविधनामा. नानागोत्ताति ‘‘गोतमो, मोग्गल्लानो’’तिआदि गोत्तवसेन विविधगोत्ता. नानाजच्चाति ‘‘खत्तियो, ब्राह्मणो’’तिआदिजातिवसेन नानाजच्चा. नानाकुला पब्बजिताति खत्तियकुलादिवसे नेव उच्चनीचउळारुळारभोगादिकुलवसेन वा विविधकुला निक्खम्म पब्बजिता.
तेतं ब्रह्मचरियन्ति ते पच्छिमा सावका ¶ यस्मा एकनामा एकगोत्ता एकजातिका एककुला पब्बजिता ‘‘अम्हाकं सासनं तन्ति पवेणी’’ति अत्तनो भारं कत्वा ब्रह्मचरियं रक्खन्ति, चिरं परियत्तिधम्मं परिहरन्ति. इमे च तादिसा न होन्ति. तस्मा अञ्ञमञ्ञं विहेठेन्ता विलोमं गण्हन्ता ‘‘असुको थेरो जानिस्सति, असुको थेरो जानिस्सती’’ति सिथिलं करोन्ता तं ब्रह्मचरियं खिप्पञ्ञेव अन्तरधापेसुं, सङ्गहं आरोपेत्वा न रक्खिंसु. सेय्यथापीति तस्सत्थस्स ओपम्मनिदस्सनं. विकिरतीति विक्खिपति. विधमतीति ठानन्तरं नेति. विद्धंसेतीति ठितट्ठानतो अपनेति. यथा तं सुत्तेन असङ्गहितत्ताति यथा सुत्तेन असङ्गहितत्ता अगन्थितत्ता अबद्धत्ता एवं विकिरति यथा सुत्तेन असङ्गहितानि विकिरियन्ति, एवं विकिरतीति वुत्तं होति. एवमेव खोति ओपम्मसम्पटिपादनं. अन्तरधापेसुन्ति वग्गसङ्गह-पण्णाससङ्गहादीहि असङ्गण्हन्ता यं यं अत्तनो रुच्चति, तं तदेव गहेत्वा सेसं विनासेसुं अदस्सनं नयिंसु.
अकिलासुनो च ते भगवन्तो अहेसुं सावके चेतसा चेतो परिच्च ओवदितुन्ति अपिच सारिपुत्त ते बुद्धा अत्तनो चेतसा सावकानं चेतो परिच्च परिच्छिन्दित्वा ओवदितुं अकिलासुनो अहेसुं, परचित्तं ञत्वा अनुसासनिं न भारियतो न पपञ्चतो अद्दसंसु. भूतपुब्बं सारिपुत्तातिआदि तेसं अकिलासुभावप्पकासनत्थं वुत्तं. भिंसनकेति भयानके भयजननके. एवं वितक्केथाति नेक्खम्मवितक्कादयो तयो वितक्के वितक्केथ. मा एवं वितक्कयित्थाति कामवितक्कादयो तयो अकुसलवितक्के मा वितक्कयित्थ. एवं मनसि करोथाति ‘‘अनिच्चं दुक्खमनत्ता असुभ’’न्ति मनसि करोथ. मा एवं मनसा ¶ कत्थाति ‘‘निच्चं सुखं अत्ता सुभ’’न्ति मा मनसि अकरित्थ. इदं पजहथाति अकुसलं पजहथ. इदं उपसम्पज्ज विहरथाति कुसलं उपसम्पज्ज पटिलभित्वा निप्फादेत्वा विहरथ.
अनुपादाय ¶ ¶ आसवेहि चित्तानि विमुच्चिंसूति अग्गहेत्वा विमुच्चिंसु. तेसञ्हि चित्तानि येहि आसवेहि विमुच्चिंसु, न ते तानि गहेत्वा विमुच्चिंसु. अनुप्पादनिरोधेन पन निरुज्झमाना अग्गहेत्वा विमुच्चिंसु. तेन वुत्तं – ‘‘अनुपादाय आसवेहि चित्तानि विमुच्चिंसू’’ति. सब्बेपि ते अरहत्तं पत्वा सूरियरस्मिसम्फुट्ठमिव पदुमवनं विकसितचित्ता अहेसुं. तत्र सुदं सारिपुत्त भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होतीति तत्राति पुरिमवचनापेक्खं; सुदन्ति पदपूरणमत्ते निपातो; सारिपुत्ताति आलपनं. अयं पनेत्थ अत्थयोजना – तत्राति यं वुत्तं ‘‘अञ्ञतरस्मिं भिंसनके वनसण्डे’’ति, तत्र यो सो भिंसनकोति वनसण्डो वुत्तो, तस्स भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होति, भिंसनकिरियाय होतीति अत्थो. किं होति? इदं होति – यो कोचि अवीतरागो…पे… लोमानि हंसन्तीति.
अथ वा तत्राति सामिअत्थे भुम्मं. सुइति निपातो; ‘‘किं सु नाम ते भोन्तो समणब्राह्मणा’’तिआदीसु (म. नि. १.४६९) विय. इदन्ति अधिप्पेतमत्थं पच्चक्खं विय कत्वा दस्सनवचनं. सुइदन्ति सुदं, सन्धिवसेन इकारलोपो वेदितब्बो. ‘‘चक्खुन्द्रियं, इत्थिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं (विभ. २१९), ‘‘किं सूध वित्त’’न्तिआदीसु (सं. नि. १.७३, २४६; सु. नि. १८३) विय. अयं पनेत्थ अत्थयोजना – तस्स सारिपुत्त भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं इदंसु होति. भिंसनकतस्मिन्ति भिंसनकभावेति अत्थो. एकस्स तकारस्स लोपो दट्ठब्बो. भिंसनकत्तस्मिन्तियेव वा पाठो. ‘‘भिंसनकताय’’ इति वा वत्तब्बे लिङ्गविपल्लासो कतो. निमित्तत्थे चेतं भुम्मवचनं, तस्मा एवं सम्बन्धो वेदितब्बो – भिंसनकभावे इदंसु होति, भिंसनकभावनिमित्तं भिंसनकभावहेतु भिंसनकभावपच्चया इदंसु होति. यो कोचि अवीतरागो तं वनसण्डं पविसति, येभुय्येन लोमानि हंसन्तीति बहुतरानि लोमानि हंसन्ति उद्धं मुखानि सूचिसदिसानि कण्टकसदिसानि च हुत्वा तिट्ठन्ति, अप्पानि न हंसन्ति. बहुतरानं वा सत्तानं हंसन्ति. अप्पकानं अतिसूरपुरिसानं न हंसन्ति.
इदानि ¶ ¶ अयं खो, सारिपुत्त, हेतूतिआदि निगमनं. यञ्चेत्थ अन्तरन्तरा न वुत्तं, तं उत्तानत्थमेव. तस्मा पाळिक्कमेनेव वेदितब्बं. यं पन वुत्तं न चिरट्ठितिकं अहोसीति, तं पुरिसयुगवसेन वुत्तन्ति वेदितब्बं. वस्सगणनाय हि विपस्सिस्स भगवतो असीतिवस्ससहस्सानि आयु, सम्मुखसावकानम्पिस्स तत्तकमेव. एवमस्स य्वायं सब्बपच्छिमको सावको, तेन सह घटेत्वा सतसहस्सं सट्ठिमत्तानि च वस्ससहस्सानि ब्रह्मचरियं ¶ अट्ठासि. पुरिसयुगवसेन पन युगपरम्पराय आगन्त्वा द्वेयेव पुरिसयुगानि अट्ठासि. तस्मा न चिरट्ठितिकन्ति वुत्तं. सिखिस्स पन भगवतो सत्ततिवस्ससहस्सानि आयु. सम्मुखसावकानम्पिस्स तत्तकमेव. वेस्सभुस्स भगवतो सट्ठिवस्ससहस्सानि आयु. सम्मुखसावकानम्पिस्स तत्तकमेव. एवं तेसम्पि ये सब्बपच्छिमका सावका तेहि सह घटेत्वा सतसहस्सतो उद्धं चत्तालीसमत्तानि वीसतिमत्तानि च वस्ससहस्सानि ब्रह्मचरियं अट्ठासि. पुरिसयुगवसेन पन युगपरम्पराय आगन्त्वा द्वे द्वेयेव पुरिसयुगानि अट्ठासि. तस्मा न चिरट्ठितिकन्ति वुत्तं.
२०. एवं आयस्मा सारिपुत्तो तिण्णं बुद्धानं ब्रह्मचरियस्स न चिरट्ठितिकारणं सुत्वा इतरेसं तिण्णं ब्रह्मचरियस्स चिरट्ठितिकारणं सोतुकामो पुन भगवन्तं ‘‘को पन भन्ते हेतू’’ति आदिना नयेन पुच्छि. भगवापिस्स ब्याकासि. तं सब्बं वुत्तपटिपक्खवसेन वेदितब्बं. चिरट्ठितिकभावेपि चेत्थ तेसं बुद्धानं आयुपरिमाणतोपि पुरिसयुगतोपि उभयथा चिरट्ठितिकता वेदितब्बा. ककुसन्धस्स हि भगवतो चत्तालीसवस्ससहस्सानि आयु, कोणागमनस्स भगवतो तिंसवस्ससहस्सानि, कस्सपस्स भगवतो वीसतिवस्ससहस्सानि; सम्मुखसावकानम्पि नेसं तत्तकमेव. बहूनि च नेसं सावकयुगानि परम्पराय ब्रह्मचरियं पवत्तेसुं. एवं तेसं आयुपरिमाणतोपि सावकयुगतोपि उभयथा ब्रह्मचरियं चिरट्ठितिकं अहोसि.
अम्हाकं पन भगवतो कस्सपस्स भगवतो उपड्ढायुकप्पमाणे दसवस्ससहस्सायुककाले ¶ उप्पज्जितब्बं सिया. तं असम्भुणन्तेन पञ्चवस्ससहस्सायुककाले, एकवस्ससहस्सायुककाले, पञ्चवस्ससतायुककालेपि वा उप्पज्जितब्बं सिया. यस्मा पनस्स बुद्धत्तकारके धम्मे एसन्तस्स परियेसन्तस्स ञाणं परिपाचेन्तस्स गब्भं गण्हापेन्तस्स वस्ससतायुककाले ¶ ञाणं परिपाकमगमासि. तस्मा अतिपरित्तायुककाले उप्पन्नो. तेनस्स सावकपरम्परावसेन चिरट्ठितिकम्पि ब्रह्मचरियं आयुपरिमाणवसेन वस्सगणनाय नचिरट्ठितिकमेवाति वत्तुं वट्टति.
२१. अथ खो आयस्मा सारिपुत्तोति को अनुसन्धि? एवं तिण्णं बुद्धानं ब्रह्मचरियस्स चिरट्ठितिकारणं सुत्वा सिक्खापदपञ्ञत्तियेव चिरट्ठितिकभावहेतूति निट्ठं गन्त्वा भगवतोपि ब्रह्मचरियस्स चिरट्ठितिकभावं इच्छन्तो आयस्मा सारिपुत्तो भगवन्तं सिक्खापदपञ्ञत्तिं याचि. तस्सा याचनविधिदस्सनत्थमेतं वुत्तं – अथ खो आयस्मा सारिपुत्तो उट्ठायासना ¶ …पे… चिरट्ठितिकन्ति. तत्थ अद्धनियन्ति अद्धानक्खमं; दीघकालिकन्ति वुत्तं होति. सेसं उत्तानत्थमेव.
अथस्स भगवा ‘‘न तावायं सिक्खापदपञ्ञत्तिकालो’’ति पकासेन्तो ‘‘आगमेहि त्वं सारिपुत्ता’’तिआदिमाह. तत्थ आगमेहि त्वन्ति तिट्ठ ताव त्वं; अधिवासेहि ताव त्वन्ति वुत्तं होति. आदरत्थवसेनेवेत्थ द्विक्खत्तुं वुत्तं. एतेन भगवा सिक्खापदपञ्ञत्तिया सावकानं विसयभावं पटिक्खिपित्वा ‘‘बुद्धविसयोव सिक्खापदपञ्ञत्ती’’ति आविकरोन्तो ‘‘तथागतो वा’’तिआदिमाह. एत्थ च तत्थाति सिक्खापदपञ्ञत्तियाचनापेक्खं भुम्मवचनं. तत्रायं योजना – यं वुत्तं ‘‘सिक्खापदं पञ्ञपेय्या’’ति, तत्थ तस्सा सिक्खापदपञ्ञत्तिया तथागतोयेव कालं जानिस्सतीति. एवं वत्वा अकालं ताव दस्सेतुं ‘‘न ताव सारिपुत्ता’’तिआदिमाह.
तत्थ आसवा तिट्ठन्ति एतेसूति आसवट्ठानीया. येसु दिट्ठधम्मिकसम्परायिका दुक्खासवा किलेसासवा च परूपवादविप्पटिसारवधबन्धनादयो चेव अपायदुक्खविसेसभूता च आसवा तिट्ठन्तियेव, यस्मा नेसं ¶ ते कारणं होन्तीति अत्थो. ते आसवट्ठानीया वीतिक्कमधम्मा याव न सङ्घे पातुभवन्ति, न ताव सत्था सावकानं सिक्खापदं पञ्ञपेतीति अयमेत्थ योजना. यदि हि पञ्ञपेय्य, परूपवादा परूपारम्भा गरहदोसा न परिमुच्चेय्य.
कथं? पञ्ञपेन्तेन हि ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्या’’तिआदि सब्बं पञ्ञपेतब्बं भवेय्य. अदिस्वाव वीतिक्कमदोसं इमं पञ्ञत्तिं ञत्वा ¶ परे एवं उपवादञ्च उपारम्भञ्च गरहञ्च पवत्तेय्युं – ‘‘कथञ्हि नाम समणो गोतमो भिक्खुसङ्घो मे अन्वायिको वचनकरोति एत्तावता सिक्खापदेहि पलिवेठेस्सति, पाराजिकं पञ्ञपेस्सति? ननु इमे कुलपुत्ता महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं हत्थगतानि च रज्जानिपि पहाय पब्बजिता, घासच्छादनपरमताय सन्तुट्ठा, सिक्खाय तिब्बगारवा, काये च जीविते च निरपेक्खा विहरन्ति. तेसु नाम को लोकामिसभूतं मेथुनं वा पटिसेविस्सति, परभण्डं वा हरिस्सति, परस्स वा इट्ठं कन्तं अतिमधुरं जीवितं उपच्छिन्दिस्सति, अभूतगुणकथाय वा जीवितं कप्पेस्सति! ननु पाराजिके अपञ्ञत्तेपि पब्बज्जासङ्खेपेनेवेतं पाकटं कत’’न्ति. तथागतस्स च थामञ्च बलञ्च सत्ता न जानेय्युं. पञ्ञत्तम्पि सिक्खापदं कुप्पेय्य, न यथाठाने तिट्ठेय्य. सेय्यथापि नाम अकुसलो वेज्जो कञ्चि अनुप्पन्नगण्डं पुरिसं पक्कोसापेत्वा ‘‘एहि भो पुरिस, इमस्मिं ते सरीरप्पदेसे महागण्डो उप्पज्जित्वा अनयब्यसनं ¶ पापेस्सति, पटिकच्चेव नं तिकिच्छापेही’’ति वत्वा ‘‘साधाचरिय, त्वंयेव नं तिकिच्छस्सू’’ति वुत्तो तस्स अरोगं सरीरप्पदेसं फालेत्वा लोहितं नीहरित्वा आलेपनबन्धनधोवनादीहि तं पदेसं सञ्छविं कत्वा तं पुरिसं वदेय्य – ‘‘महारोगो ते मया तिकिच्छितो, देहि मे देय्यधम्म’’न्ति. सो तं ‘‘किमयं बालवेज्जो वदति? कतरो किर मे इमिना रोगो तिकिच्छितो? ननु मे अयं दुक्खञ्च जनेति, लोहितक्खयञ्च मं पापेती’’ति एवं उपवदेय्य चेव उपारम्भेय्य ¶ च गरहेय्य च, न चस्स गुणं जानेय्य. एवमेव यदि अनुप्पन्ने वीतिक्कमदोसे सत्था सावकानं सिक्खापदं पञ्ञपेय्य, परूपवादादीहि च न परिमुच्चेय्य, न चस्स थामं वा बलं वा सत्ता जानेय्युं, पञ्ञत्तम्पि सिक्खापदं कुप्पेय्य, न यथाठाने तिट्ठेय्य. तस्मा वुत्तं – ‘‘न ताव सारिपुत्त सत्था सावकानं…पे… पातुभवन्ती’’ति.
एवं अकालं दस्सेत्वा पुन कालं दस्सेतुं ‘‘यतो च खो सारिपुत्ता’’तिआदिमाह. तत्थ यतोति यदा; यस्मिं कालेति वुत्तं होति. सेसं वुत्तानुसारेनेव वेदितब्बं. अयं वा हेत्थ सङ्खेपत्थो – यस्मिं समये ‘‘आसवट्ठानीया धम्मा’’ति सङ्ख्यं गता वीतिक्कमदोसा सङ्घे पातुभवन्ति, तदा सत्था सावकानं सिक्खापदं पञ्ञपेति, उद्दिसति पातिमोक्खं. कस्मा? तेसंयेव ‘‘आसवट्ठानीया धम्मा’’ति सङ्ख्यं ¶ गतानं वीतिक्कमदोसानं पटिघाताय. एवं पञ्ञपेन्तो यथा नाम कुसलो वेज्जो उप्पन्नं गण्डं फालनलेपनबन्धनधोवनादीहि तिकिच्छन्तो रोगं वूपसमेत्वा सञ्छविं कत्वा न त्वेव उपवादादिरहो होति, सके च आचरियके विदितानुभावो हुत्वा सक्कारं पापुणाति; एवं न च उपवादादिरहो होति, सके च सब्बञ्ञुविसये विदितानुभावो हुत्वा सक्कारं पापुणाति. तञ्चस्स सिक्खापदं अकुप्पं होति, यथाठाने तिट्ठतीति.
एवं आसवट्ठानीयानं धम्मानं अनुप्पत्तिं सिक्खापदपञ्ञत्तिया अकालं उप्पत्तिञ्च कालन्ति वत्वा इदानि तेसं धम्मानं अनुप्पत्तिकालञ्च उप्पत्तिकालञ्च दस्सेतुं ‘‘न ताव सारिपुत्त इधेकच्चे’’तिआदिमाह. तत्थ उत्तानत्थानि पदानि पाळिवसेनेव वेदितब्बानि. अयं पन अनुत्तानपदवण्णना – रत्तियो जानन्तीति रत्तञ्ञू, अत्तनो पब्बजितदिवसतो पट्ठाय बहुका रत्तियो जानन्ति, चिरपब्बजिताति वुत्तं होति. रत्तञ्ञूहि महत्तं रत्तञ्ञुमहत्तं; चिरपब्बजितेहि महन्तभावन्ति अत्थो. तत्र रत्तञ्ञुमहत्तं पत्ते सङ्घे ¶ उपसेनं वङ्गन्तपुत्तं आरब्भ सिक्खापदं पञ्ञत्तन्ति वेदितब्बं. सो हायस्मा ऊनदसवस्से भिक्खू उपसम्पादेन्ते दिस्वा एकवस्सो सद्धिविहारिकं उपसम्पादेसि. अथ भगवा सिक्खापदं पञ्ञपेसि – ‘‘न, भिक्खवे ¶ , ऊनदसवस्सेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ७५). एवं पञ्ञत्ते सिक्खापदे पुन भिक्खू ‘‘दसवस्साम्ह दसवस्साम्हा’’ति बाला अब्यत्ता उपसम्पादेन्ति. अथ भगवा अपरम्पि सिक्खापदं पञ्ञापेसि – ‘‘न, भिक्खवे, बालेन अब्यत्तेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्ति (महाव. ७६) रत्तञ्ञुमहत्तं पत्तकाले द्वे सिक्खापदानि पञ्ञत्तानि.
वेपुल्लमहत्तन्ति विपुलभावेन महत्तं. सङ्घो हि याव न थेरनवमज्झिमानं वसेन वेपुल्लमहत्तं पत्तो होति, ताव सेनासनानि पहोन्ति. सासने एकच्चे आसवट्ठानीया धम्मा न उप्पज्जन्ति. वेपुल्लमहत्तं पन पत्ते ते उप्पज्जन्ति. अथ सत्था सावकानं सिक्खापदं पञ्ञपेति. तत्थ वेपुल्लमहत्तं पत्ते सङ्घे पञ्ञत्तसिक्खापदानि ‘‘यो पन भिक्खु अनुपसम्पन्नेन उत्तरि दिरत्ततिरत्तं सहसेय्यं कप्पेय्य, पाचित्तियं’’ ¶ (पाचि. ५१); ‘‘या पन भिक्खुनी अनुवस्सं वुट्ठापेय्य, पाचित्तियं’’ (पाचि. ११७१); ‘‘या पन भिक्खुनी एकं वस्सं द्वे वुट्ठापेय्य, पाचित्तिय’’न्ति (पाचि. ११७५) इमिना नयेन वेदितब्बानि.
लाभग्गमहत्तन्ति लाभस्स अग्गमहत्तं; यो लाभस्स अग्गो उत्तमो महन्तभावो, तं पत्तो होतीति अत्थो. लाभेन वा अग्गमहत्तम्पि, लाभेन सेट्ठत्तञ्च महन्तत्तञ्च पत्तोति अत्थो. सङ्घो हि याव न लाभग्गमहत्तं पत्तो होति, ताव न लाभं पटिच्च आसवट्ठानीया धम्मा उप्पज्जन्ति. पत्ते पन उप्पज्जन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञपेति ¶ – ‘‘यो पन भिक्खु अचेलकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्य, पाचित्तिय’’न्ति (पाचि. २७०). इदञ्हि लाभग्गमहत्तं पत्ते सङ्घे सिक्खापदं पञ्ञत्तं.
बाहुसच्चमहत्तन्ति बाहुसच्चस्स महन्तभावं. सङ्घो हि याव न बाहुसच्चमहत्तं पत्तो होति, ताव न आसवट्ठानीया धम्मा उप्पज्जन्ति. बाहुसच्चमहत्तं पत्ते पन यस्मा एकम्पि निकायं, द्वेपि…पे… पञ्चपि निकाये उग्गहेत्वा अयोनिसो उम्मुज्जमाना पुग्गला रसेन रसं संसन्दित्वा उद्धम्मं उब्बिनयं सत्थुसासनं दीपेन्ति. अथ सत्था ‘‘यो पन भिक्खु एवं वदेय्य – तथाहं भगवता धम्मं देसितं आजानामि…पे… समणुद्देसोपि चे एवं वदेय्या’’तिआदिना (पाचि. ४१८) नयेन सिक्खापदं पञ्ञपेतीति.
एवं ¶ भगवा आसवट्ठानीयानं धम्मानं अनुप्पत्तिकालञ्च उप्पत्तिकालञ्च दस्सेत्वा तस्मिं समये सब्बसोपि तेसं अभावं दस्सेन्तो ‘‘निरब्बुदो हि सारिपुत्ता’’तिआदिमाह. तत्थ निरब्बुदोति अब्बुदविरहितो; अब्बुदा वुच्चन्ति चोरा, निच्चोरोति अत्थो. चोराति च इमस्मिं अत्थे दुस्सीलाव अधिप्पेता. ते हि अस्समणाव हुत्वा समणपटिञ्ञताय परेसं पच्चये चोरेन्ति. तस्मा निरब्बुदोति निच्चोरो, निद्दुस्सीलोति वुत्तं होति. निरादीनवोति निरुपद्दवो निरुपसग्गो; दुस्सीलादीनवरहितोयेवाति वुत्तं होति. अपगतकाळकोति काळका वुच्चन्ति दुस्सीलायेव; ते हि सुवण्णवण्णापि समाना काळकधम्मयोगा काळकात्वेव वेदितब्बा. तेसं अभावा अपगतकाळको ¶ . अपहतकाळकोतिपि पाठो. सुद्धोति अपगतकाळकत्तायेव सुद्धो परियोदातो पभस्सरो. सारे पतिट्ठितोति सारो वुच्चन्ति सील-समाधि-पञ्ञाविमुत्ति-विमुत्तिञाणदस्सनगुणा, तस्मिं सारे पतिट्ठितत्ता सारे पतिट्ठितो.
एवं सारे पतिट्ठितभावं वत्वा पुन सो चस्स सारे पतिट्ठितभावो एवं वेदितब्बोति दस्सेन्तो इमेसञ्हि सारिपुत्ताति आदिमाह. तत्रायं सङ्खेपवण्णना – यानिमानि वेरञ्जायं ¶ वस्सावासं उपगतानि पञ्च भिक्खुसतानि, इमेसं यो गुणवसेन पच्छिमको सब्बपरित्तगुणो भिक्खु, सो सोतापन्नो. सोतापन्नोति सोतं आपन्नो; सोतोति च मग्गस्सेतं अधिवचनं. सोतापन्नोति तेन समन्नागतस्स पुग्गलस्स. यथाह –
‘‘सोतो सोतोति हिदं, सारिपुत्त, वुच्चति; कतमो नु खो, सारिपुत्त, सोतोति? अयमेव हि, भन्ते, अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधी’’ति. ‘‘सोतापन्नो सोतापन्नोति हिदं, सारिपुत्त, वुच्चति; कतमो नु खो, सारिपुत्त, सोतापन्नो’’ति? ‘‘यो हि, भन्ते, इमिना अरियेन अट्ठङ्गिकेन मग्गेन समन्नागतो, अयं वुच्चति – सोतापन्नो. सोयमायस्मा एवंनामो एवंगोत्तो’’ति (सं. नि. ५.१००१). इध पन मग्गेन फलस्स नामं दिन्नं. तस्मा फलट्ठो ‘‘सोतापन्नो’’ति वेदितब्बो.
अविनिपातधम्मोति विनिपातेतीति विनिपातो; नास्स विनिपातो धम्मोति अविनिपातधम्मो, न अत्तानं अपायेसु विनिपातनसभावोति वुत्तं होति. कस्मा? ये धम्मा अपायगमनीया, तेसं परिक्खया. विनिपतनं वा विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, अपायेसु विनिपातनसभावो अस्स नत्थीति वुत्तं होति. सम्मत्तनियामेन मग्गेन ¶ नियतत्ता नियतो. सम्बोधि परं अयनं परा गति अस्साति सम्बोधिपरायणो. उपरि मग्गत्तयं अवस्सं सम्पापकोति अत्थो. कस्मा? पटिलद्धपठममग्गत्ताति.
विनयपञ्ञत्तियाचनकथा निट्ठिता.
बुद्धाचिण्णकथा
२२. एवं धम्मसेनापतिं सञ्ञापेत्वा वेरञ्जायं तं वस्सावासं वीतिनामेत्वा वुत्थवस्सो महापवारणाय पवारेत्वा अथ खो भगवा ¶ आयस्मन्तं आनन्दं आमन्तेसि. आमन्तेसीति आलपि अभासि सम्बोधेसि. किन्ति? आचिण्णं खो पनेतन्ति एवमादि. आचिण्णन्ति चरितं वत्तं अनुधम्मता. तं खो पनेतं आचिण्णं दुविधं होति – बुद्धाचिण्णं, सावकाचिण्णन्ति. कतमं बुद्धाचिण्णं? इदं ताव एकं – येहि निमन्तिता वस्सं वसन्ति, न ते अनपलोकेत्वा अनापुच्छित्वा जनपदचारिकं पक्कमन्ति. सावका पन अपलोकेत्वा वा अनपलोकेत्वा वा यथासुखं पक्कमन्ति.
अपरम्पि बुद्धाचिण्णं – वुत्थवस्सा पवारेत्वा जनसङ्गहत्थाय जनपदचारिकं पक्कमन्तियेव. जनपदचारिकं चरन्ता च महामण्डलं मज्झिममण्डलं अन्तिममण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्ञतरस्मिं मण्डले ¶ चरन्ति. तत्थ महामण्डलं नवयोजनसतिकं, मज्झिममण्डलं छयोजनसतिकं, अन्तिममण्डलं तियोजनसतिकं. यदा महामण्डले चारिकं चरितुकामा होन्ति, तदा महापवारणाय पवारेत्वा पाटिपददिवसे महाभिक्खुसङ्घपरिवारा निक्खमित्वा गामनिगमादीसु महाजनं आमिसपटिग्गहेन अनुग्गण्हन्ता धम्मदानेन चस्स विवट्टुपनिस्सितं कुसलं वड्ढेन्ता नवहि मासेहि जनपदचारिकं परियोसापेन्ति. सचे पन अन्तोवस्से भिक्खूनं समथविपस्सना तरुणा होन्ति, महापवारणाय अप्पवारेत्वा पवारणासङ्गहं दत्वा कत्तिकपुण्णमायं पवारेत्वा मागसिरस्स पठमदिवसे महाभिक्खुसङ्घपरिवारा निक्खमित्वा वुत्तनयेनेव मज्झिममण्डले अट्ठहि मासेहि चारिकं परियोसापेन्ति. सचे पन नेसं वुत्थवस्सानं अपरिपाकिन्द्रिया वेनेय्यसत्ता होन्ति, तेसं इन्द्रियपरिपाकं आगमेन्ता मागसिरमासम्पि तत्थेव वसित्वा फुस्समासस्स पठमदिवसे महाभिक्खुसङ्घपरिवारा निक्खमित्वा वुत्तनयेनेव अन्तिममण्डले सत्तहि मासेहि चारिकं परियोसापेन्ति. तेसु च मण्डलेसु यत्थ कत्थचि विचरन्तापि ते ते सत्ते किलेसेहि वियोजेन्ता ¶ सोतापत्तिफलादीहि पयोजेन्ता वेनेय्यवसेनेव नानावण्णानि पुप्फानि ओचिनन्ता विय चरन्ति.
अपरम्पि बुद्धानं आचिण्णं – देवसिकं पच्चूससमये सन्तं सुखं निब्बानारम्मणं कत्वा फलसमापत्तिसमापज्जनं, फलसमापत्तिया वुट्ठहित्वा देवसिकं महाकरुणासमापत्तिया समापज्जनं, ततो वुट्ठहित्वा दससहस्सचक्कवाळे बोधनेय्यसत्तसमवलोकनं.
अपरम्पि ¶ बुद्धानं आचिण्णं – आगन्तुकेहि सद्धिं पठमतरं पटिसन्थारकरणं, अट्ठुप्पत्तिवसेन धम्मदेसना, ओतिण्णे दोसे सिक्खापदपञ्ञापनन्ति इदं बुद्धाचिण्णं.
कतमं सावकाचिण्णं? बुद्धस्स भगवतो काले द्विक्खत्तुं सन्निपातो पुरे वस्सूपनायिकाय च कम्मट्ठानग्गहणत्थं, वुत्थवस्सानञ्च अधिगतगुणारोचनत्थं उपरि कम्मट्ठानग्गहणत्थञ्च ¶ . इदं सावकाचिण्णं. इध पन बुद्धाचिण्णं दस्सेन्तो आह – ‘‘आचिण्णं खो पनेतं, आनन्द, तथागतान’’न्ति.
आयामाति आगच्छ याम. अपलोकेस्सामाति चारिकं चरणत्थाय आपुच्छिस्साम. एवन्ति सम्पटिच्छनत्थे निपातो. भन्तेति गारवाधिवचनमेतं; सत्थुनो पटिवचनदानन्तिपि वट्टति. भगवतो पच्चस्सोसीति भगवतो वचनं पटिअस्सोसि, अभिमुखो हुत्वा सुणि सम्पटिच्छि. एवन्ति इमिना वचनेन पटिग्गहेसीति वुत्तं होति.
अथ खो भगवा निवासेत्वाति इध पुब्बण्हसमयन्ति वा सायन्हसमयन्ति वा न वुत्तं. एवं सन्तेपि भगवा कतभत्तकिच्चो मज्झन्हिकं वीतिनामेत्वा आयस्मन्तं आनन्दं पच्छासमणं कत्वा नगरद्वारतो पट्ठाय नगरवीथियो सुवण्णरसपिञ्जराहि रंसीहि समुज्जोतयमानो येन वेरञ्जस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि. घरद्वारे ठितमत्तमेव चस्स भगवन्तं दिस्वा परिजनो आरोचेसि. ब्राह्मणो सतिं पटिलभित्वा संवेगजातो सहसा वुट्ठाय महारहं आसनं पञ्ञपेत्वा भगवन्तं पच्चुग्गम्म ‘‘इतो, भगवा, उपसङ्कमतू’’ति आह. भगवा उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो वेरञ्जो ब्राह्मणो भगवन्तं उपनिसीदितुकामो अत्तना ठितपदेसतो येन भगवा तेनुपसङ्कमि. इतो परं उत्तानत्थमेव.
यं पन ब्राह्मणो आह – ‘‘अपिच यो देय्यधम्मो, सो न दिन्नो’’ति. तत्रायमधिप्पायो ¶ – मया निमन्तितानं वस्संवुत्थानं तुम्हाकं तेमासं दिवसे दिवसे पातो यागुखज्जकं, मज्झन्हिके खादनीयभोजनीयं, सायन्हे अनेकविध पानविकति गन्धपुप्फादीहि पूजासक्कारोति एवमादिको यो देय्यधम्मो दातब्बो अस्स, सो न दिन्नोति. तञ्च खो नो असन्तन्ति एत्थ पन लिङ्गविपल्लासो वेदितब्बो. सो च खो देय्यधम्मो अम्हाकं नो असन्तोति अयञ्हेत्थ अत्थो. अथ ¶ वा यं दानवत्थुं मयं तुम्हाकं ददेय्याम, तञ्च खो नो असन्तन्ति एवमेत्थ अत्थो वेदितब्बो.
नोपिअदातुकम्यताति अदातुकामतापि ¶ नो नत्थि, यथा पहूतवित्तूपकरणानं मच्छरीनं. तं कुतेत्थ लब्भा बहुकिच्चा घरावासाति तत्रायं योजना – यस्मा बहुकिच्चा घरावासा, तस्मा एत्थ सन्तेपि देय्यधम्मे दातुकम्यताय च तं कुतो लब्भा कुतो तं सक्का लद्धुं, यं मयं तुम्हाकं देय्यधम्मं ददेय्यामाति घरावासं गरहन्तो आह. सो किर मारेन आवट्टितभावं न जानाति, ‘‘घरावासपलिबोधेन मे सतिसम्मोसो जातो’’ति मञ्ञि, तस्मा एवमाह. अपिच – तं कुतेत्थ लब्भाति इमस्मिं तेमासब्भन्तरे यमहं तुम्हाकं ददेय्यं, तं कुतो लब्भा? बहुकिच्चा हि घरावासाति एवमेत्थ योजना वेदितब्बा.
अथ ब्राह्मणो ‘‘यंनूनाहं यं मे तीहि मासेहि दातब्बं सिया, तं सब्बं एकदिवसेनेव ददेय्य’’न्ति चिन्तेत्वा अधिवासेतु मे भवं गोतमोतिआदिमाह. तत्थ स्वातनायाति यं मे तुम्हेसु सक्कारं करोतो स्वे भविस्सति पुञ्ञञ्चेव पीतिपामोज्जञ्च, तदत्थाय. अथ तथागतो ‘‘सचे अहं नाधिवासेय्यं, ‘अयं तेमासं किञ्चि अलद्धा कुपितो मञ्ञे, तेन मे याचियमानो एकभत्तम्पि न पटिग्गण्हाति, नत्थि इमस्मिं अधिवासनखन्ति, असब्बञ्ञू अय’न्ति एवं ब्राह्मणो च वेरञ्जावासिनो च गरहित्वा बहुं अपुञ्ञं पसवेय्युं, तं तेसं मा अहोसी’’ति तेसं अनुकम्पाय अधिवासेसि भगवा तुण्हीभावेन.
अधिवासेत्वा च अथ खो भगवा वेरञ्जं ब्राह्मणं ‘‘अलं घरावासपलिबोधचिन्ताया’’ति सञ्ञापेत्वा तङ्खणानुरूपाय धम्मिया कथाय दिट्ठधम्मिकसम्परायिकं अत्थं सन्दस्सेत्वा कुसले धम्मे समादपेत्वा गण्हापेत्वा तत्थ च नं समुत्तेजेत्वा सउस्साहं कत्वा ताय सउस्साहताय अञ्ञेहि च विज्जमानगुणेहि सम्पहंसेत्वा धम्मरतनवस्सं वस्सेत्वा उट्ठायासना पक्कामि. पक्कन्ते च पन भगवति वेरञ्जो ब्राह्मणो पुत्तदारं आमन्तेसि – ‘‘मयं, भणे, भगवन्तं तेमासं निमन्तेत्वा एकदिवसं एकभत्तम्पि नादम्ह. हन्द, दानि तथा दानं पटियादेथ यथा तेमासिकोपि देय्यधम्मो स्वे एकदिवसेनेव ¶ दातुं सक्का होती’’ति. ततो पणीतं ¶ दानं पटियादापेत्वा ¶ यं दिवसं भगवा निमन्तितो, तस्सा रत्तिया अच्चयेन आसनट्ठानं अलङ्कारापेत्वा महारहानि आसनानि पञ्ञपेत्वा गन्धधूमवासकुसुमविचित्रं महापूजं सज्जेत्वा भगवतो कालं आरोचापेसि. तेन वुत्तं – ‘‘अथ खो वेरञ्जो ब्राह्मणो तस्सा रत्तिया अच्चयेन…पे… निट्ठितं भत्त’’न्ति.
२३. भगवा भिक्खुसङ्घपरिवुतो तत्थ अगमासि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… निसीदि सद्धिं भिक्खुसङ्घेना’’ति. अथ खो वेरञ्जो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घन्ति बुद्धप्पमुखन्ति बुद्धपरिणायकं; बुद्धं सङ्घत्थेरं कत्वा निसिन्नन्ति वुत्तं होति. पणीतेनाति उत्तमेन. सहत्थाति सहत्थेन. सन्तप्पेत्वाति सुट्ठु तप्पेत्वा, परिपुण्णं सुहितं यावदत्थं कत्वा. सम्पवारेत्वाति सुट्ठु पवारेत्वा ‘अल’न्ति हत्थसञ्ञाय मुखसञ्ञाय वचीभेदेन च पटिक्खिपापेत्वा. भुत्ताविन्ति भुत्तवन्तं. ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं; अपनीतहत्थन्ति वुत्तं होति. तिचीवरेन अच्छादेसीति तिचीवरं भगवतो अदासि. इदं पन वोहारवचनमत्तं होति ‘‘तिचीवरेन अच्छादेसी’’ति, तस्मिञ्च तिचीवरे एकमेको साटको सहस्सं अग्घति. इति ब्राह्मणो भगवतो तिसहस्सग्घनकं तिचीवरमदासि उत्तमं कासिकवत्थसदिसं. एकमेकञ्च भिक्खुं एकमेकेन दुस्सयुगेनाति एकमेकेन दुस्सयुगळेन. तत्र एकसाटको पञ्चसतानि अग्घति. एवं पञ्चन्नं भिक्खुसतानं पञ्चसतसहस्सग्घनकानि दुस्सानि अदासि. ब्राह्मणो एत्तकम्पि दत्वा अतुट्ठो पुन सत्तट्ठसहस्सग्घनके अनेकरत्तकम्बले च पट्टुण्णपत्तपटे च फालेत्वा फालेत्वा आयोगअंसबद्धककायबन्धनपरिस्सावनादीनं अत्थाय अदासि. सतपाकसहस्सपाकानञ्च भेसज्जतेलानं तुम्बानि पूरेत्वा एकमेकस्स भिक्खुनो अब्भञ्जनत्थाय सहस्सग्घनकं तेलमदासि. किं बहुना, चतूसु पच्चयेसु न कोचि परिक्खारो समणपरिभोगो ¶ अदिन्नो नाम अहोसि. पाळियं पन चीवरमत्तमेव वुत्तं.
एवं महायागं यजित्वा सपुत्तदारं वन्दित्वा निसिन्नं अथ खो भगवा वेरञ्जं ब्राह्मणं तेमासं मारावट्टनेन धम्मसवनामतरसपरिभोगपरिहीनं एकदिवसेनेव धम्मामतवस्सं वस्सेत्वा पुरिपुण्णसङ्कप्पं कुरुमानो धम्मिया ¶ कथाय सन्दस्सेत्वा…पे… उट्ठायासना पक्कामि. ब्राह्मणोपि सपुत्तदारो भगवन्तञ्च भिक्खुसङ्घञ्च वन्दित्वा ‘‘पुनपि, भन्ते, अम्हाकं अनुग्गहं करेय्याथा’’ति एवमादीनि वदन्तो अनुबन्धित्वा अस्सूनि पवत्तयमानो निवत्ति.
अथ खो भगवा वेरञ्जायं यथाभिरन्तं विहरित्वाति यथाज्झासयं यथारुचितं वासं वसित्वा वेरञ्जाय निक्खमित्वा महामण्डले चारिकाय चरणकाले गन्तब्बं बुद्धवीथि पहाय दुब्भिक्खदोसेन ¶ किलन्तं भिक्खुसङ्घं उजुनाव मग्गेन गहेत्वा गन्तुकामो सोरेय्यादीनि अनुपगम्म पयागपतिट्ठानं गन्त्वा तत्थ गङ्गं नदिं उत्तरित्वा येन बाराणसी तदवसरि. तेन अवसरि तदवसरि. तत्रापि यथाज्झासयं विहरित्वा वेसालिं अगमासि. तेन वुत्तं – ‘‘अनुपगम्म सोरेय्यं…पे… वेसालियं विहरति महावने कूटागारसालाय’’न्ति.
बुद्धाचिण्णकथा निट्ठिता.
समन्तपासादिकाय विनयसंवण्णनाय
वेरञ्जकण्डवण्णना निट्ठिता.
तत्रिदं समन्तपासादिकाय समन्तपासादिकत्तस्मिं –
आचरियपरम्परतो, निदानवत्थुप्पभेददीपनतो;
परसमयविवज्जनतो, सकसमयविसुद्धितो चेव.
ब्यञ्जनपरिसोधनतो, पदत्थतो पाळियोजनक्कमतो;
सिक्खापदनिच्छयतो, विभङ्गनयभेददस्सनतो.
सम्पस्सतं न दिस्सति, किञ्चि अपासादिकं यतो एत्थ;
विञ्ञूनमयं तस्मा, समन्तपासादिकात्वेव.
संवण्णना ¶ पवत्ता, विनयस्स विनेय्यदमनकुसलेन;
वुत्तस्स लोकनाथेन, लोकमनुकम्पमानेनाति.
वेरञ्जकण्डवण्णना निट्ठिता.