📜

४. निस्सग्गियकण्डं

१. चीवरवग्गो

१. पठमकथिनसिक्खापदवण्णना

तिंस निस्सग्गिया धम्मा, ये वुत्ता समिताविना;

तेसं दानि करिस्सामि, अपुब्बपदवण्णनं.

४५९. तेन समयेन बुद्धो भगवा वेसालियं विहरति गोतमके चेतिये. तेन खो पन समयेन भगवता भिक्खूनं तिचीवरं अनुञ्ञातं होतीति एत्थ तिचीवरन्ति अन्तरवासको उत्तरासङ्गो सङ्घाटीति इदं चीवरत्तयं परिभुञ्जितुं अनुञ्ञातं होति. यत्थ पनेतं अनुञ्ञातं, यदा च अनुञ्ञातं, येन च कारणेन अनुञ्ञातं, तं सब्बं चीवरक्खन्धके जीवकवत्थुस्मिं (महाव. ३२६ आदयो) आगतमेव. अञ्ञेनेव तिचीवरेन गामं पविसन्तीति येन विहारे अच्छन्ति न्हानञ्च ओतरन्ति, ततो अञ्ञेन, एवं दिवसे दिवसे नव चीवरानि धारेन्ति.

४६०. उप्पन्नं होतीति अनुपञ्ञत्तिया द्वारं ददमानं पटिलाभवसेन उप्पन्नं होति, नो निप्फत्तिवसेन.

आयस्मतो सारिपुत्तस्स दातुकामो होतीति आयस्मा किर आनन्दो भगवन्तं ठपेत्वा अञ्ञो एवरूपो गुणविसिट्ठो पुग्गलो नत्थीति गुणबहुमानेन आयस्मन्तं सारिपुत्तं अतिममायति. सो सदापि मनापं चीवरं लभित्वा रजित्वा कप्पबिन्दुं दत्वा थेरस्सेव देति, पुरेभत्ते पणीतं यागुखज्जकं वा पिण्डपातं वा लभित्वापि थेरस्सेव देति, पच्छाभत्ते मधुफाणितादीनि लभित्वापि थेरस्सेव देति, उपट्ठाककुलेहि दारके निक्खामेत्वा पब्बाजेत्वापि थेरस्स सन्तिके उपज्झं गाहापेत्वा सयं अनुसावनकम्मं करोति. आयस्मापि सारिपुत्तो ‘‘पितु कत्तब्बकिच्चं नाम जेट्ठपुत्तस्स भारो, तं मया भगवतो कत्तब्बं किच्चं आनन्दो करोति, अहं आनन्दं निस्साय अप्पोस्सुक्को विहरितुं लभामी’’ति आयस्मन्तं आनन्दं अतिविय ममायति, सोपि मनापं चीवरं लभित्वा आनन्दत्थेरस्सेव देतीति सब्बं पुरिमसदिसमेव . एवं गुणबहुमानेन ममायन्तो तदा उप्पन्नम्पि तं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो होतीति वेदितब्बो.

नवमं वा भगवा दिवसं दसमं वाति एत्थ पन सचे भवेय्य ‘‘कथं थेरो जानाती’’ति? बहूहि कारणेहि जानाति. सारिपुत्तत्थेरो किर जनपदचारिकं पक्कमन्तो आनन्दत्थेरं आपुच्छित्वाव पक्कमति ‘‘अहं एत्तकेन नाम कालेन आगच्छिस्सामि, एत्थन्तरे भगवन्तं मा पमज्जी’’ति. सचे सम्मुखा न आपुच्छति, भिक्खू पेसेत्वापि आपुच्छित्वाव गच्छति. सचे अञ्ञत्थ वस्सं वसति, ये पठमतरं भिक्खू आगच्छन्ति, ते एवं पहिणति ‘‘मम वचनेन भगवतो च पादे सिरसा वन्दथ, आनन्दस्स च आरोग्यं वत्वा मं ‘असुकदिवसे नाम आगमिस्सती’ति वदथा’’ति सदा च यथापरिच्छिन्नदिवसेयेव एति. अपिचायस्मा आनन्दो अनुमानेनपि जानाति ‘‘एत्तके दिवसे भगवता वियोगं सहन्तो अधिवासेन्तो आयस्मा सारिपुत्तो वसि, इतो दानि पट्ठाय असुकं नाम दिवसं न अतिक्कमिस्सति अद्धा आगमिस्सती’’ति. येसं येसञ्हि पञ्ञा महती तेसं तेसं भगवति पेमञ्च गारवो च महा होतीति इमिना नयेनापि जानाति. एवं बहूहि कारणेहि जानाति. तेनाह – ‘‘नवमं वा भगवा दिवसं दसमं वा’’ति. एवं वुत्ते यस्मा इदं सिक्खापदं पण्णत्तिवज्जं, न लोकवज्जं; तस्मा आयस्मता आनन्देन वुत्तसदिसमेव परिच्छेदं करोन्तो ‘‘अथ खो भगवा…पे… धारेतु’’न्ति. सचे पन थेरेन अद्धमासो वा मासो वा उद्दिट्ठो अभविस्स, सोपि भगवता अनुञ्ञातो अस्स.

४६२-३. निट्ठितचीवरस्मिन्ति येन केनचि निट्ठानेन निट्ठिते चीवरस्मिं. यस्मा पन तं चीवरं करणेनपि निट्ठितं होति, नस्सनादीहिपि तस्मास्स पदभाजने अत्थमत्तमेव दस्सेतुं भिक्खुनो चीवरं कतं वा होतीतिआदि वुत्तं. तत्थ कतन्ति सूचिकम्मपरियोसानेन कतं, सूचिकम्मपरियोसानं नाम यंकिञ्चि सूचिया कत्तब्बं पासपट्टगण्ठिकपट्टपरियोसानं कत्वा सूचिया पटिसामनं. नट्ठन्ति चोरादीहि हटं, एतम्पि हि करणपलिबोधस्स निट्ठितत्ता निट्ठितन्ति वुच्चति. विनट्ठन्ति उपचिकादीहि खायितं. दड्ढन्ति अग्गिना दड्ढं. चीवरासा वा उपच्छिन्नाति ‘‘असुकस्मिं नाम कुले चीवरं लभिस्सामी’’ति या चीवरासा उप्पन्ना होति, सा वा उपच्छिन्ना, एतेसम्पि हि करणपलिबोधस्सेव निट्ठितत्ता निट्ठितभावो वेदितब्बो.

उब्भतस्मिं कथिनेति कथिने च उब्भतस्मिं. एतेन दुतियस्स पलिबोधस्स अभावं दस्सेति. तं पन कथिनं यस्मा अट्ठसु वा मातिकासु एकाय अन्तरुब्भारेन वा उद्धरीयति, तेनस्स निद्देसे ‘‘अट्ठन्नं मातिकान’’न्तिआदि वुत्तं. तत्थ ‘‘अट्ठिमा, भिक्खवे, मातिका कथिनस्स उब्भाराय – पक्कमनन्तिका, निट्ठानन्तिका, सन्निट्ठानन्तिका, नासनन्तिका, सवनन्तिका, आसावच्छेदिका, सीमातिक्कन्तिका, सहुब्भारा’’ति एवं अट्ठ मातिकायो कथिनक्खन्धके आगता. अन्तरुब्भारोपि ‘‘सुणातु मे, भन्ते, सङ्घो; यदि सङ्घस्स पत्तकल्लं, सङ्घो कथिनं उद्धरेय्य, एसा ञत्ति. सुणातु मे, भन्ते, सङ्घो; सङ्घो कथिनं उद्धरति, यस्सायस्मतो खमति, कथिनस्स उब्भारो, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. उब्भतं सङ्घेन कथिनं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (पाचि. ९२६) एवं भिक्खुनीविभङ्गे आगतो. तत्थ यं वत्तब्बं तं आगतट्ठानेयेव वण्णयिस्साम. इध पन वुच्चमाने पाळि आहरितब्बा होति, अत्थोपि वत्तब्बो. वुत्तोपि च न सुविञ्ञेय्यो होति, अट्ठाने वुत्तत्ताय.

दसाहपरमन्ति दस अहानि परमो परिच्छेदो अस्साति दसाहपरमो, तं दसाहपरमं कालं धारेतब्बन्ति अत्थो. पदभाजने पन अत्थमत्तमेव दस्सेतुं ‘‘दसाहपरमता धारेतब्ब’’न्ति वुत्तं. इदञ्हि वुत्तं होति ‘‘दसाहपरम’’न्ति एत्थ या दसाहपरमता दसाहपरमभावो, अयं एत्तको कालो याव नातिक्कमति ताव धारेतब्बन्ति.

अधिट्ठितविकप्पितेसु अपरियापन्नत्ता अतिरेकं चीवरन्ति अतिरेकचीवरं. तेनेवस्स पदभाजने वुत्तं ‘‘अनधिट्ठितं अविकप्पित’’न्ति.

छन्नं चीवरानं अञ्ञतरन्ति खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गन्ति इमेसं छन्नं चीवरानं अञ्ञतरं. एतेन चीवरस्स जातिं दस्सेत्वा इदानि पमाणं दस्सेतुं ‘‘विकप्पनुपगं पच्छिम’’न्ति आह. तस्स पमाणं दीघतो द्वे विदत्थियो, तिरियं विदत्थि. तत्रायं पाळि – ‘‘अनुजानामि, भिक्खवे, आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतु’’न्ति (महाव. ३५८).

तंअतिक्कामयतो निस्सग्गियं पाचित्तियन्ति तं यथावुत्तजातिप्पमाणं चीवरं दसाहपरमं कालं अतिक्कामयतो, एत्थन्तरे यथा अतिरेकचीवरं न होति तथा अकुब्बतो निस्सग्गियं पाचित्तियं, तञ्च चीवरं निस्सग्गियं होति, पाचित्तियापत्ति चस्स होतीति अत्थो. अथ वा निस्सज्जनं निस्सग्गियं, पुब्बभागे कत्तब्बस्स विनयकम्मस्सेतं नामं. निस्सग्गियमस्स अत्थीति निस्सग्गियमिच्चेव. किन्तं? पाचित्तियं. तं अतिक्कामयतो सनिस्सग्गियविनयकम्मं पाचित्तियं होतीति अयमेत्थ अत्थो. पदभाजने पन पठमं ताव अत्थविकप्पं दस्सेतुं ‘‘तं अतिक्कामयतो निस्सग्गियं होती’’ति मातिकं ठपेत्वा ‘‘एकादसे अरुणुग्गमने निस्सग्गियं होति, निस्सज्जितब्ब’’न्ति वुत्तं. पुन यस्स च निस्सज्जितब्बं, यथा च निस्सज्जितब्बं, तं दस्सेतुं ‘‘सङ्घस्स वा’’तिआदि वुत्तं. तत्थ एकादसे अरुणुग्गमनेति एत्थ यं दिवसं चीवरं उप्पन्नं तस्स यो अरुणो, सो उप्पन्नदिवसनिस्सितो, तस्मा चीवरुप्पाददिवसएन सद्धिं एकादसे अरुणुग्गमने निस्सग्गियं होतीति वेदितब्बं. सचेपि बहूनि एकज्झं बन्धित्वा वा वेठेत्वा वा ठपितानि एकाव आपत्ति. अबद्धावेठितेसु वत्थुगणनाय आपत्तियो.

निस्सज्जित्वाआपत्ति देसेतब्बाति कथं देसेतब्बा? यथा खन्धके वुत्तं, कथञ्च तत्थ वुत्तं? एवं वुत्तं – ‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो, तं पटिदेसेमी’’’ति (चूळव. २३९). इध पन सचे एकं चीवरं होति ‘‘एकं निस्सग्गियं पाचित्तिय’’न्ति वत्तब्बं. सचे द्वे, ‘‘द्वे’’ति वत्तब्बं. सचे बहूनि ‘‘सम्बहुलानी’’ति वत्तब्बं. निस्सज्जनेपि सचे एकं यथापाळिमेव ‘‘इदं मे, भन्ते, चीवर’’न्ति वत्तब्बं. सचे द्वे वा बहूनि वा, ‘‘इमानि मे, भन्ते, चीवरानि दसाहातिक्कन्तानि निस्सग्गियानि, इमानाहं सङ्घस्स निस्सज्जामी’’ति वत्तब्बं. पाळिं वत्तुं असक्कोन्तेन अञ्ञथापि वत्तब्बं.

ब्यत्तेनभिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बाति खन्धके वुत्तनयेनेव पटिग्गहेतब्बा. एवञ्हि तत्थ वुत्तं – ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘सुणातु मे भन्ते सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’न्ति.

तेन वत्तब्बो ‘पस्ससी’ति? ‘आम, पस्सामी’ति. आयतिं संवरेय्यासी’’ति (चूळव. २३९). द्वीसु पन सम्बहुलासु वा पुरिमनयेनेव वचनभेदो ञातब्बो.

चीवरदानेपि ‘‘सङ्घो इमं चीवरं इमानि चीवरानी’’ति वत्थुवसेन वचनभेदो वेदितब्बो. गणस्स च पुग्गलस्स च निस्सज्जनेपि एसेव नयो.

आपत्तिदेसनापटिग्गहणेसु पनेत्थ अयं पाळि – ‘‘तेन, भिक्खवे, भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं कत्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्सु वचनीया – ‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो तं पटिदेसेमी’ति. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –

‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति. यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’न्ति.

तेन वत्तब्बो ‘पस्ससी’ति? ‘आम, पस्सामी’ति. ‘आयतिं संवरेय्यासी’ति.

तेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो तं पटिदेसेमी’ति. तेन वत्तब्बो ‘पस्ससी’ति, आम पस्सामीति आयतिं संवरेय्यासी’’ति (चूळव. २३९). तत्थ पुरिमनयेनेव आपत्तिया नामग्गहणं वचनभेदो च वेदितब्बो.

यथा च गणस्स निस्सज्जने एवं द्विन्नं निस्सज्जनेपि पाळि वेदितब्बा. यदि हि विसेसो भवेय्य, यथेव ‘‘अनुजानामि, भिक्खवे, तिण्णन्नं पारिसुद्धिउपोसथं कातुं, एवञ्च पन, भिक्खवे, कातब्बो. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा’’तिआदिना नयेन ‘‘तिण्णन्नं पारिसुद्धिउपोसथं कातु’’न्ति वत्वा पुन ‘‘अनुजानामि, भिक्खवे, द्विन्नं पारिसुद्धिउपोसथं कातुं, एवञ्च पन, भिक्खवे, कातब्बो. थेरेन भिक्खुना एकंसं उत्तरासङ्ग’’न्तिआदिना (महाव. १६८) नयेन विसुंयेव द्विन्नं पारिसुद्धिउपोसथो वुत्तो, एवमिधापि विसुं पाळिं वदेय्य, यस्मा पन नत्थि, तस्मा अवत्वा गतोति, गणस्स वुत्ता पाळियेवेत्थ पाळि.

आपत्तिपटिग्गहणे पन अयं विसेसो, यथा गणस्स निस्सज्जित्वा आपत्तिया देसियमानाय आपत्तिपटिग्गाहको भिक्खु ञत्तिं ठपेति, एवं अट्ठपेत्वा द्वीसु अञ्ञतरेन यथा एकपुग्गलो पटिग्गण्हाति, एवं आपत्ति पटिग्गहेतब्बा. द्विन्नञ्हि ञत्तिट्ठपना नाम नत्थि, यदि सिया द्विन्नं पारिसुद्धिउपोसथं विसुं न वदेय्य.

निस्सट्ठचीवरदानेपि यथा ‘‘इमं चीवरं आयस्मतो दम्मी’’ति एको वदति, एवं ‘‘इमं मयं चीवरं आयस्मतो देमा’’ति वत्तुं वट्टति. इतो गरुकतरानि हि ञत्तिदुतियकम्मानिपि ‘‘अपलोकेत्वा कातब्बानी’’ति वुत्तानि अत्थि, तेसं एतं अनुलोमं निस्सट्ठचीवरं पन दातब्बमेव अदातुं न लब्भति, विनयकम्ममत्तञ्हेतं. न तं तेन सङ्घस्स वा गणस्स वा पुग्गलस्स वा दिन्नमेव होतीति.

४६८. दसाहातिक्कन्ते अतिक्कन्तसञ्ञीति दसाहं अतिक्कन्ते चीवरे ‘‘अतिक्कन्तं इद’’न्ति एवंसञ्ञी, दसाहे वा अतिक्कन्ते ‘‘अतिक्कन्तो दसाहो’’ति एवंसञ्ञी. निस्सग्गियं पाचित्तियन्ति न इध सञ्ञा रक्खति. योपि एवंसञ्ञी, तस्सपि तं चीवरं निस्सग्गियं पाचित्तियापत्ति च. सनिस्सग्गियविनयकम्मं वा पाचित्तियन्ति उभोपि अत्थविकप्पा युज्जन्ति. एस नयो सब्बत्थ.

अविस्सज्जितेविस्सज्जितसञ्ञीति कस्सचि अदिन्ने अपरिच्चत्ते ‘‘परिच्चत्तं मया’’ति एवंसञ्ञी.

अनट्ठे नट्ठसञ्ञीति अत्तनो चीवरेन सद्धिं बहूनि अञ्ञेसं चीवरानि एकतो ठपितानि चोरा हरन्ति. तत्रेस अत्तनो चीवरे अनट्ठे नट्ठसञ्ञी होति. एस नयो अविनट्ठादीसुपि.

अविलुत्तेति एत्थ पन गब्भं भिन्दित्वा पसय्हावहारवसेन अविलुत्तेति वेदितब्बं.

अनिस्सज्जित्वा परिभुञ्जति आपत्ति दुक्कटस्साति सकिं निवत्थं वा सकिं पारुतं वा कायतो अमोचेत्वा दिवसम्पि विचरति, एकाव आपत्ति. मोचेत्वा मोचेत्वा निवासेति वा पारुपति वा पयोगे पयोगे दुक्कटं. दुन्निवत्थं वा दुप्पारुतं वा सण्ठपेन्तस्स अनापत्ति. अञ्ञस्स तं परिभुञ्जतोपि अनापत्ति, ‘‘अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जती’’ति (पारा. ५७०) आदिवचनञ्चेत्थ साधकं. अनतिक्कन्ते अतिक्कन्तसञ्ञिनो वेमतिकस्स च दुक्कटं परिभोगं सन्धाय वुत्तं.

४६९. ‘‘अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेती’’ति एत्थ पन अधिट्ठानुपगं विकप्पनुपगञ्च वेदितब्बं. तत्रायं पाळि – अथ खो भिक्खूनं एतदहोसि – ‘‘यानि तानि भगवता अनुञ्ञातानि ‘तिचीवर’न्ति वा ‘वस्सिकसाटिका’ति वा ‘निसीदन’न्ति वा ‘पच्चत्थरण’न्ति वा ‘कण्डुप्पटिच्छादी’ति वा मुखपुञ्छनचोळकन्ति वा परिक्खारचोळन्ति वा सब्बानि तानि अधिट्ठातब्बानीति नु खो उदाहु विकप्पेतब्बानी’’ति, भगवतो एतमत्थं आरोचेसुं –

‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं; वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं ततो परं विकप्पेतुं; निसीदनं अधिट्ठातुं न विकप्पेतुं; पच्चत्थरणं अधिट्ठातुं न विकप्पेतुं; कण्डुप्पटिच्छादिं यावआबाधा अधिट्ठातुं ततो परं विकप्पेतुं; मुखपुञ्छनचोळं अधिट्ठातुं न विकप्पेतुं; परिक्खारचोळं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव. ३५८).

‘‘तत्थ तिचीवरं’’ अधिट्ठहन्तेन रजित्वा कप्पबिन्दुं दत्वा पमाणयुत्तमेव अधिट्ठातब्बं. तस्स पमाणं उक्कट्ठपरिच्छेदेन सुगतचीवरतो ऊनकं वट्टति, लामकपरिच्छेदेन सङ्घाटिया उत्तरासङ्गस्स च दीघतो मुट्ठिपञ्चकं तिरियं मुट्ठित्तिकं पमाणं वट्टति. अन्तरवासको दीघतो मुट्ठिपञ्चको तिरियं द्विहत्थोपि वट्टति. पारुपणेनपि हि सक्का नाभिं पटिच्छादेतुन्ति. वुत्तप्पमाणतो पन अतिरेकं ऊनकञ्च परिक्खारचोळन्ति अधिट्ठातब्बं.

तत्थ यस्मा ‘‘द्वे चीवरस्स अधिट्ठाना – कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेती’’ति (परि. ३२२) वुत्तं, तस्मा पुराणसङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति पच्चुद्धरित्वा नवं सङ्घाटिं हत्थेन गहेत्वा ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन अधिट्ठातब्बा. इदं कायेन अधिट्ठानं, तं येन केनचि सरीरावयवेन अफुसन्तस्स न वट्टति. वाचाय अधिट्ठाने पन वचीभेदं कत्वा वाचाय अधिट्ठातब्बा. तत्र दुविधं अधिट्ठानं – सचे हत्थपासे होति ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा. अथ अन्तोगब्भे वा उपरिपासादे वा सामन्तविहारे वा होति ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा. एस नयो उत्तरासङ्गे अन्तरवासके च. नाममत्तमेव हि विसेसो. तस्मा सब्बानि सङ्घाटिं उत्तरासङ्गं अन्तरवासकन्ति एवं अत्तनो नामेनेव अधिट्ठातब्बानि. सचे अधिट्ठहित्वा ठपितवत्थेहि सङ्घाटिआदीनि करोति, निट्ठिते रजने च कप्पे च इमं ‘‘पच्चुद्धरामी’’ति पच्चुद्धरित्वा पुन अधिट्ठातब्बानि. अधिट्ठितेन पन सद्धिं महन्ततरमेव दुतियपट्टं वा खण्डं वा संसिब्बन्तेन पुन अधिट्ठातब्बमेव. समे वा खुद्दके वा अधिट्ठानकिच्चं नत्थि.

तिचीवरं पन परिक्खारचोळं अधिट्ठातुं वट्टति न वट्टतीति? महापदुमत्थेरो किराह – ‘‘तिचीवरं तिचीवरमेव अधिट्ठातब्बं. सचे परिक्खारचोळाधिट्ठानं लभेय्य उदोसितसिक्खापदे परिहारो निरत्थको भवेय्या’’ति. एवं वुत्ते किर अवसेसा भिक्खू आहंसु – ‘‘परिक्खारचोळम्पि भगवताव अधिट्ठातब्बन्ति वुत्तं, तस्मा वट्टती’’ति. महापच्चरियम्पि वुत्तं ‘‘परिक्खारचोळं नाम पाटेक्कं निधानमुखमेतन्ति तिचीवरं परिक्खारचोळन्ति अधिट्ठहित्वा परिभुञ्जितुं वट्टति. उदोसितसिक्खापदे पन तिचीवरं अधिट्ठहित्वा परिहरन्तस्स परिहारो वुत्तो’’ति. उभतोविभङ्गभाणको पुण्णवालिकवासी महातिस्सत्थेरोपि किर आह – ‘‘मयं पुब्बे महाथेरानं अस्सुम्ह, अरञ्ञवासिनो भिक्खू रुक्खसुसिरादीसु चीवरं ठपेत्वा पधानं पदहनत्थाय गच्छन्ति. सामन्तविहारे धम्मसवनत्थाय गतानञ्च नेसं सूरिये उट्ठिते सामणेरा वा दहरभिक्खू वा पत्तचीवरं गहेत्वा गच्छन्ति, तस्मा सुखपरिभोगत्थं तिचीवरं परिक्खारचोळन्ति अधिट्ठातुं वट्टती’’ति. महापच्चरियम्पि वुत्तं पुब्बे आरञ्ञिका भिक्खू अबद्धसीमायं दुप्परिहारन्ति तिचीवरं परिक्खारचोळमेव अधिट्ठहित्वा परिभुञ्जिंसू’’ति.

‘‘वस्सिकसाटिका’’ अनतिरित्तप्पमाणा नामं गहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वा विकप्पेतब्बा. वण्णभेदमत्तरत्तापि चेसा वट्टति. द्वे पन न वट्टन्ति. ‘‘निसीदनं’’ वुत्तनयेन अधिट्ठातब्बमेव, तञ्च खो पमाणयुत्तं एकमेव, द्वे न वट्टन्ति. ‘‘पच्चत्थरण’’म्पि अधिट्ठातब्बमेव, तं पन महन्तम्पि वट्टति, एकम्पि वट्टति, बहूनिपि वट्टन्ति. नीलम्पि पीतकम्पि सदसम्पि पुप्फदसम्पीति सब्बप्पकारं वट्टति. सकिं अधिट्ठितं अधिट्ठितमेव होति. ‘‘कण्डुप्पटिच्छादि’’ याव आबाधो अत्थि, ताव पमाणिका अधिट्ठातब्बा. आबाधे वूपसन्ते पच्चुद्धरित्वा विकप्पेतब्बा, एकाव वट्टति . ‘‘मुखपुञ्छनचोळं’’ अधिट्ठातब्बमेव, याव एकं धोवियति, ताव अञ्ञं परिभोगत्थाय इच्छितब्बन्ति द्वे वट्टन्ति. अपरे पन थेरा ‘‘निधानमुखमेतं बहूनिपि वट्टन्ती’’ति वदन्ति. परिक्खारचोळे गणना नत्थि, यत्तकं इच्छति तत्तकं अधिट्ठातब्बमेव. थविकापि परिस्सावनम्पि विकप्पनुपगं पच्छिमचीवरप्पमाणं ‘‘परिक्खारचोळक’’न्ति अधिट्ठातब्बमेव. बहूनि एकतो कत्वा ‘‘इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी’’ति अधिट्ठातुम्पि वट्टतियेव. भेसज्जनवकम्ममातापितुआदीनं अत्थाय ठपेन्तेनपि अधिट्ठातब्बमेव. महापच्चरियं पन ‘‘अनापत्ती’’ति वुत्तं. मञ्चभिसि पीठकभिसि बिम्बोहनं पावारो कोजवोति एतेसु पन सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणे च अधिट्ठानकिच्चं नत्थियेव.

अधिट्ठितचीवरं पन परिभुञ्जतो कथं अधिट्ठानं विजहतीति? अञ्ञस्स दानेन, अच्छिन्दित्वा गहणेन, विस्सासग्गाहेन, हीनायावत्तनेन, सिक्खापच्चक्खानेन , कालंकिरियाय, लिङ्गपरिवत्तनेन, पच्चुद्धरणेन, छिद्दभावेनाति इमेहि नवहि कारणेहि विजहति. तत्थ पुरिमेहि अट्ठहि सब्बचीवरानि अधिट्ठानं विजहन्ति, छिद्दभावेन पन तिचीवरस्सेव सब्बअट्ठकथासु अधिट्ठानविजहनं वुत्तं, तञ्च नखपिट्ठिप्पमाणेन छिद्देन. तत्थ नखपिट्ठिप्पमाणं कनिट्ठङ्गुलिनखवसेन वेदितब्बं, छिद्दञ्च विनिब्बिद्धछिद्दमेव. छिद्दस्स हि अब्भन्तरे एकतन्तु चेपि अच्छिन्नो होति, रक्खति. तत्थ सङ्घाटिया च उत्तरासङ्गस्स च दीघन्ततो विदत्थिप्पमाणस्स तिरियन्ततो अट्ठङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दति. अन्तरवासकस्स पन दीघन्ततो विदत्थिप्पमाणस्सेव तिरियन्ततो चतुरङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दति. तस्मा जाते छिद्दे तं चीवरं अतिरेकचीवरट्ठाने तिट्ठति, सूचिकम्मं कत्वा पुन अधिट्ठातब्बं. महासुमत्थेरो पनाह – ‘‘पमाणचीवरस्स यत्थ कत्थचि छिद्दं अधिट्ठानं भिन्दति, महन्तस्स पन पमाणतो बहि छिद्दं अधिट्ठानं न भिन्दति, अन्तोजातं भिन्दती’’ति. करवीकतिस्सत्थेरो आह – ‘‘खुद्दकं महन्तं न पमाणं, द्वे चीवरानि पारुपन्तस्स वामहत्थे सङ्घरित्वा ठपितट्ठाने छिद्दं अधिट्ठानं न भिन्दति, ओरभागे भिन्दति. अन्तरवासकस्सपि ओवट्टिकं करोन्तेन सङ्घरितट्ठाने छिद्दं न भिन्दति, ततो ओरं भिन्दती’’ति. अन्धकट्ठकथायं पन तिचीवरे महासुमत्थेरवादं पमाणं कत्वा उत्तरिम्पि इदं वुत्तं ‘‘पच्छिमप्पमाणं अधिट्ठानं रक्खती’’ति. परिक्खारचोळे दीघसो अट्ठङ्गुले सुगतङ्गुलेन तिरियं चतुरङ्गुले यत्थ कत्थचि छिद्दं अधिट्ठानं विजहति. महन्ते चोळे ततो परेन छिद्दं अधिट्ठानं न विजहति. एस नयो सब्बेसु अधिट्ठातब्बकेसु चीवरेसू’’ति.

तत्थ यस्मा सब्बेसम्पि अधिट्ठातब्बकचीवरानं विकप्पनुपगपच्छिमप्पमाणतो अञ्ञं पच्छिमप्पमाणं नाम नत्थि, यञ्हि निसीदन-कण्डुप्पटिच्छादि-वस्सिकसाटिकानं पमाणं वुत्तं, तं उक्कट्ठं, ततो उत्तरि पटिसिद्धत्ता न पच्छिमं ततो हेट्ठा अप्पटिसिद्धत्ता. तिचीवरस्सापि सुगतचीवरप्पमाणतो ऊनकत्तं उक्कट्ठप्पमाणमेव. पच्छिमं पन विसुं सुत्ते वुत्तं नत्थि. मुखपुञ्छनपच्चत्थरणपरिक्खारचोळानं उक्कट्ठपरिच्छेदो नत्थियेव. विकप्पनुपगपच्छिमेन पन पच्छिमपरिच्छेदो वुत्तो. तस्मा यं ताव अन्धकट्ठकथायं ‘‘पच्छिमप्पमाणं अधिट्ठानं रक्खती’’ति वत्वा तत्थ परिक्खारचोळस्सेव सुगतङ्गुलेन अट्ठङ्गुलचतुरङ्गुलपच्छिमप्पमाणं दस्सेत्वा इतरेसं तिचीवरादीनं मुट्ठिपञ्चकादिपभेदं पच्छिमप्पमाणं सन्धाय ‘‘एस नयो सब्बेसु अधिट्ठातब्बकेसुचीवरेसू’’ति वुत्तं, तं न समेति.

करवीकतिस्सत्थेरवादेपि दीघन्ततोयेव छिद्दं दस्सितं, तिरियन्ततो न दस्सितं, तस्मा सो अपरिच्छिन्नो. महासुमत्थेरवादे ‘‘पमाणचीवरस्स यत्थ कत्थचि छिद्दं अधिट्ठानं भिन्दति, महन्तस्स पन पमाणतो बहि छिद्दं अधिट्ठानं न भिन्दती’’ति वुत्तं. इदं पन न वुत्तं – ‘‘इदं नाम पमाणचीवरं इतो उत्तरि महन्तं चीवर’’न्ति. अपिचेत्थ तिचीवरादीनं मुट्ठिपञ्चकादिभेदं पच्छिमप्पमाणन्ति अधिप्पेतं. तत्थ यदि पच्छिमप्पमाणतो बहि छिद्दं अधिट्ठानं न भिन्देय्य, उक्कट्ठपत्तस्सापि मज्झिमपत्तस्स वा ओमकप्पमाणतो बहि छिद्दं अधिट्ठानं न भिन्देय्य, न च न भिन्दति. तस्मा अयम्पि वादो अपरिच्छिन्नो.

यो पनायं सब्बपठमो अट्ठकथावादो, अयमेवेत्थ पमाणं. कस्मा? परिच्छेदसब्भावतो. तिचीवरस्स हि पच्छिमप्पमाणञ्च छिद्दप्पमाणञ्च छिद्दुप्पत्तिदेसप्पमाणञ्च सब्बअट्ठकथासुयेव परिच्छिन्दित्वा वुत्तं, तस्मा स्वेव वादो पमाणं. अद्धा हि सो भगवतो अधिप्पायं अनुगन्त्वा वुत्तो. इतरेसु पन नेव परिच्छेदो अत्थि, न पुब्बापरं समेतीति.

यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपि एसेव नयो. दुपट्टस्स एकस्मिं पटले छिद्दे वा जाते गळिते वा अधिट्ठानं न भिज्जति, खुद्दकं चीवरं महन्तं करोति, महन्तं वा खुद्दकं करोति, अधिट्ठानं न भिज्जति. उभो कोटियो मज्झे करोन्तो सचे पठमं छिन्दित्वा पच्छा घटेति, अधिट्ठानं भिज्जति. अथ घटेत्वा छिन्दति, न भिज्जति, रजकेहि धोवापेत्वा सेतं कारापेन्तस्सापि अधिट्ठानं अधिट्ठानमेवाति . अयं ताव ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति एत्थ अधिट्ठाने विनिच्छयो.

विकप्पने पन द्वे विकप्पना – सम्मुखाविकप्पना च परम्मुखाविकप्पना च. कथं सम्मुखाविकप्पना होतीति? चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’’’ति वा ‘‘तुय्हं विकप्पेमी’’ति वत्तब्बं, अयमेका सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभुञ्जितुं पन विस्सज्जेतुं वा अधिट्ठातुं वा न वट्टति. ‘‘मय्हं सन्तकं, मय्हं सन्तकानि परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति एवं पन वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

अपरोपि नयो – तथेव चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा तस्सेव भिक्खुनो सन्तिके ‘‘‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’’’ति वा वत्वा पञ्चसु सहधम्मिकेसु अञ्ञतरस्स अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वा ‘‘‘तिस्सस्स भिक्खुनो विकप्पेमी’ति वा ‘तिस्साय भिक्खुनिया, सिक्खमानाय, तिस्सस्स सामणेरस्स, तिस्साय सामणेरिया विकप्पेमी’’’ति वा वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना ‘‘तिस्सस्स भिक्खुनो सन्तकं…पे… तिस्साय सामणेरिया सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

कथं परम्मुखाविकप्पना होतीति? चीवरानं तथेव एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’’’ति वा वत्वा ‘‘तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बं. तेन वत्तब्बो – ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति? ततो इतरेन पुरिमनयेनेव ‘‘तिस्सो भिक्खूति वा…पे… तिस्सा सामणेरी’’ति वा वत्तब्बं. पुन तेन भिक्खुना ‘‘अहं तिस्सस्स भिक्खुनो दम्मीति वा…पे… तिस्साय सामणेरिया दम्मी’’ति वा वत्तब्बं, अयं परम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना दुतियसम्मुखाविकप्पनायं वुत्तनयेनेव ‘‘इत्थन्नामस्स सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

द्विन्नं विकप्पनानं किं नानाकरणं? सम्मुखाविकप्पनायं सयं विकप्पेत्वा परेन पच्चुद्धरापेति . परम्मुखाविकप्पनाय परेनेव विकप्पापेत्वा परेनेव पच्चुद्धरापेति, इदमेत्थ नानाकरणं. सचे पन यस्स विकप्पेति, सो पञ्ञत्तिकोविदो न होति, न जानाति पच्चुद्धरितुं, तं चीवरं गहेत्वा अञ्ञस्स ब्यत्तस्स सन्तिकं गन्त्वा पुन विकप्पेत्वा पच्चुद्धरापेतब्बं. विकप्पितविकप्पना नामेसा वट्टति. अयं ‘‘विकप्पेती’’ति इमस्मिं पदे विनिच्छयो.

‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतु’’न्तिआदिवचनतो च इदं ‘‘विकप्पेती’’ति अविसेसेन वुत्तवचनं विरुद्धं विय दिस्सति, न च विरुद्धं तथागता भासन्ति. तस्मा एवमस्स अत्थो वेदितब्बो, तिचीवरं तिचीवरसङ्खेपेनेव परिहरतो अधिट्ठातुमेव अनुजानामि, न विकप्पेतुं. वस्सिकसाटिकं पन चातुमासतो परं विकप्पेतुमेव न अधिट्ठातुं. एवञ्च सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स तिचीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होति. दसाहातिक्कमे च अनापत्तीति एतेनुपायेन सब्बत्थ विकप्पनाय अप्पटिसिद्धभावो वेदितब्बो.

विस्सज्जेतीति अञ्ञस्स देति. कथं पन दिन्नं होति, कथं गहितं? ‘‘इमं तुय्हं देमि ददामि दज्जामि ओणोजेमि परिच्चजामि निस्सज्जामि विस्सज्जामीति वा ‘‘इत्थन्नामस्स देमि…पे… निस्सज्जामी’’ति वा वदति, सम्मुखापि परम्मुखापि दिन्नंयेव होति. ‘‘तुय्हं गण्हाही’’ति वुत्ते ‘‘मय्हं गण्हामी’’ति वदति, सुदिन्नं सुग्गहितञ्च. ‘‘तव सन्तकं करोहि, तव सन्तकं होतु, तव सन्तकं करिस्ससी’’ति वुत्ते ‘‘मम सन्तकं करोमि, मम सन्तकं होतु, मम सन्तकं करिस्सामी’’ति वदति, दुद्दिन्नं दुग्गहितञ्च. नेव दाता दातुं जानाति, न इतरो गहेतुं. सचे पन ‘‘तव सन्तकं करोही’’ति वुत्ते ‘‘साधु, भन्ते, मय्हं गण्हामी’’ति गण्हाति, सुग्गहितं. सचे पन ‘‘एको गण्हाही’’ति वदति, इतरो ‘‘न गण्हामी’’ति पुन सो ‘‘दिन्नं मया तुय्हं, गण्हाही’’ति वदति, इतरोपि ‘‘न मय्हं इमिना अत्थो’’ति वदति. ततो पुरिमोपि ‘‘मया दिन्न’’न्ति दसाहं अतिक्कामेति, पच्छिमोपि ‘‘मया पटिक्खित्त’’न्ति. कस्स आपत्तीति? न कस्सचि आपत्ति. यस्स पन रुच्चति, तेन अधिट्ठहित्वा परिभुञ्जितब्बं.

यो पन अधिट्ठाने वेमतिको, तेन किं कातब्बं? वेमतिकभावं आरोचेत्वा सचे अनधिट्ठितं भविस्सति, एवं मे कप्पियं होतीति वत्वा वुत्तनयेनेव निस्सज्जितब्बं. न हि एवं जानापेत्वा विनयकम्मं करोन्तस्स मुसावादो होति. केचि पन ‘‘एकेन भिक्खुना विस्सासं गहेत्वा पुन दिन्नं वट्टती’’ति वदन्ति, तं न युज्जति. न हि तस्सेतं विनयकम्मं, नापि तं एत्तकेन अञ्ञं वत्थुं होति.

नस्सतीतिआदि उत्तानत्थमेव. यो न ददेय्य आपत्ति दुक्कटस्साति एत्थ ‘‘मय्हं दिन्नं इमिना’’ति इमाय सञ्ञाय न देन्तस्स दुक्कटं. तस्स सन्तकभावं पन ञत्वा लेसेन अच्छिन्दन्तो भण्डं अग्घापेत्वा कारेतब्बोति.

समुट्ठानादीसु इदं सिक्खापदं कथिनसमुट्ठानं नाम कायवाचातो च कायवाचाचित्ततो च समुट्ठाति, अनधिट्ठानेन च अविकप्पनेन च आपज्जनतो अकिरियं, सञ्ञाय अभावेपि न मुच्चति, अजानन्तोपि आपज्जतीति नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पठमकथिनसिक्खापदवण्णना निट्ठिता.

२. उदोसितसिक्खापदवण्णना

४७१. तेनसमयेन बुद्धो भगवाति उदोसितसिक्खापदं. तत्थ सन्तरुत्तरेनाति अन्तरन्ति अन्तरवासको वुच्चति, उत्तरन्ति उत्तरासङ्गो, सह अन्तरेन उत्तरं सन्तरुत्तरं, तेन सन्तरुत्तरेन, सह अन्तरवासकेन उत्तरासङ्गेनाति अत्थो. कण्णकितानीति सेदेन फुट्ठोकासेसु सञ्जातकाळसेतमण्डलानि. अद्दस खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तोति थेरो किर भगवति दिवा पटिसल्लानत्थाय गन्धकुटिं पविट्ठे तं ओकासं लभित्वा दुन्निक्खित्तानि दारुभण्डमत्तिकाभण्डानि पटिसामेन्तो असम्मट्ठट्ठानं सम्मज्जन्तो गिलानेहि भिक्खूहि सद्धिं पटिसन्थारं करोन्तो तेसं भिक्खूनं सेनासनट्ठानं सम्पत्तो अद्दस. तेन वुत्तं – ‘‘अद्दस खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तो’’ति.

४७३. अविप्पवाससम्मुतिं दातुन्ति अविप्पवासे सम्मुति अविप्पवाससम्मुति, अविप्पवासाय वा सम्मुति अविप्पवाससम्मुति. को पनेत्थ आनिसंसो? येन चीवरेन विप्पवसति, तं निस्सग्गियं न होति, आपत्तिञ्च नापज्जति. कित्तकं कालं? महासुमत्थेरो ताव आह – ‘‘याव रोगो न वूपसमति, वूपसन्ते पन रोगे सीघं चीवरट्ठानं आगन्तब्ब’’न्ति . महापदुमत्थेरो आह – ‘‘सीघं आगच्छतो रोगो पटिकुप्पेय्य, तस्मा सणिकं आगन्तब्बं. यतो पट्ठाय हि सत्थं वा परियेसति, ‘गच्छामी’ति आभोगं वा करोति, ततो पट्ठाय वट्टति. ‘न दानि गमिस्सामी’ति एवं पन धुरनिक्खेपं करोन्तेन पच्चुद्धरितब्बं, अतिरेकचीवरट्ठाने ठस्सती’’ति. सचे पनस्स रोगो पटिकुप्पति, किं कातब्बन्ति? फुस्सदेवत्थेरो ताव आह – ‘‘सचे सोयेव रोगो पटिकुप्पति, सा एव सम्मुति, पुन सम्मुतिदानकिच्चं नत्थि. अथञ्ञो कुप्पति, पुन दातब्बा सम्मुती’’ति. उपतिस्सत्थेरो आह – ‘‘सो वा रोगो होतु, अञ्ञो वा पुन सम्मुतिदानकिच्चं नत्थी’’ति.

४७५-६. निट्ठितचीवरस्मिं भिक्खुनाति इध पन पुरिमसिक्खापदे विय अत्थं अग्गहेत्वा निट्ठिते चीवरस्मिं भिक्खुनोति एवं सामिवसेन करणवचनस्स अत्थो वेदितब्बो. करणवसेन हि भिक्खुना इदं नाम कातब्बन्ति नत्थि. सामिवसेन पन भिक्खुनो चीवरस्मिं निट्ठिते कथिने च उब्भते एवं छिन्नपलिबोधो एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्याति एवं अत्थो युज्जति. तत्थ तिचीवरेनाति अधिट्ठितेसु तीसु चीवरेसु येन केनचि. एकेन विप्पवुत्थोपि हि तिचीवरेन विप्पवुत्थो होति, पटिसिद्धपरियापन्नेन विप्पवुत्थत्ता. तेनेवस्स पदभाजने ‘‘सङ्घाटिया वा’’तिआदि वुत्तं. विप्पवसेय्याति विप्पयुत्तो वसेय्य.

४७७-८. गामो एकूपचारोतिआदि अविप्पवासलक्खणववत्थापनत्थं वुत्तं. ततो परं यथाक्कमेन तानेव पन्नरस मातिकापदानि वित्थारेन्तो ‘‘गामो एकूपचारो नामा’’तिआदिमाह. तत्थ एककुलस्स गामोति एकस्स रञ्ञो वा भोजकस्स वा गामो. परिक्खित्तोति येन केनचि पाकारेन वा वतिया वा परिक्खाय वा परिक्खित्तो. एत्तावता एककुलगामस्स एकूपचारता दस्सिता. अन्तोगामे वत्थब्बन्ति एवरूपे गामे चीवरं निक्खिपित्वा गामब्भन्तरे यथारुचिते ठाने अरुणं उट्ठापेतुं वट्टति. अपरिक्खित्तोति इमिना तस्सेव गामस्स नानूपचारता दस्सिता. एवरूपे गामे यस्मिं घरे चीवरं निक्खित्तं, तत्थ वत्थब्बं. हत्थपासा वा न विजहितब्बन्ति अथ वा तं घरं समन्ततो हत्थपासा न विजहितब्बं, अड्ढतेय्यरतनप्पमाणप्पदेसा उद्धं न विजहितब्बन्ति वुत्तं होति. अड्ढतेय्यरतनब्भन्तरे पन वत्थुं वट्टति. तं पमाणं अतिक्कमित्वा सचेपि इद्धिमा भिक्खू आकासे अरुणं उट्ठापेति, निस्सग्गियमेव होति. एत्थ च यस्मिं घरेति घरपरिच्छेदो ‘‘एककुलस्स निवेसनं होती’’तिआदिना (पारा. ४८०) लक्खणेन वेदितब्बो.

४७९. नानाकुलस्सगामोति नानाराजूनं वा भोजकानं वा गामो, वेसालिकुसिनारादिसदिसो. परिक्खित्तोति इमिना नानाकुलगामस्स एकूपचारता दस्सिता. सभाये वा द्वारमूले वाति एत्थ सभायन्ति लिङ्गब्यत्तयेन सभा वुत्ता. द्वारमूलेति नगरद्वारस्स समीपे. इदं वुत्तं होति – एवरूपे गामे यस्मिं घरे चीवरं निक्खित्तं, तत्थ वा वत्थब्बं. तत्थ सद्दसङ्घट्टनेन वा जनसम्बाधेन वा वसितुं असक्कोन्तेन सभाये वा वत्थब्बं नगरद्वारमूले वा. तत्रपि वसितुं असक्कोन्तेन यत्थ कत्थचि फासुकट्ठाने वसित्वा अन्तोअरुणे आगम्म तेसंयेव सभायद्वारमूलानं हत्थपासा वा न विजहितब्बं. घरस्स पन चीवरस्स वा हत्थपासे वत्तब्बमेव नत्थि.

सभायं गच्छन्तेन हत्थपासे चीवरं निक्खिपित्वाति सचे घरे अट्ठपेत्वा सभाये ठपेस्सामीति सभायं गच्छति, तेन सभायं गच्छन्तेन हत्थपासेति हत्थं पसारेत्वा ‘‘हन्दिमं चीवरं ठपेमी’’ति एवं निक्खेपसुखे हत्थपासगते किस्मिञ्चि आपणे चीवरं निक्खिपित्वा पुरिमनयेनेव सभाये वा वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं.

तत्रायं विनिच्छयो – फुस्सदेवत्थेरो ताव आह – ‘‘चीवरहत्थपासे वसितब्बं नत्थि, यत्थ कत्थचि वीथिहत्थपासेपि सभायहत्थपासेपि द्वारहत्थपासेपि वसितुं वट्टती’’ति. उपतिस्सत्थेरो पनाह – ‘‘नगरस्स बहूनिपि द्वारानि होन्ति बहूनिपि सभायानि, तस्मा सब्बत्थ न वट्टति. यस्सा पन वीथिया चीवरं ठपितं यं तस्सा सम्मुखट्ठाने सभायञ्च द्वारञ्च तस्स सभायस्स च द्वारस्स च हत्थपासा न विजहितब्बं. एवञ्हि सति सक्का चीवरस्स पवत्ति जानितु’’न्ति. सभायं पन गच्छन्तेन यस्स आपणिकस्स हत्थे निक्खित्तं, सचे सो तं चीवरं अतिहरित्वा घरे निक्खिपति, वीथिहत्थपासो न रक्खति, घरस्स हत्थपासे वत्थब्बं. सचे महन्तं घरं होति, द्वे वीथियो फरित्वा ठितं पुरतो वा पच्छतो वा हत्थपासेयेव अरुणं उट्ठापेतब्बं. सभाये निक्खिपित्वा पन सभाये वा तस्स सम्मुखे नगरद्वारमूले वा तेसंयेव हत्थपासे वा अरुणं उट्ठापेतब्बं.

अपरिक्खित्तोतिइमिना तस्सेव गामस्स नानूपचारता दस्सिता. एतेनेवुपायेन सब्बत्थ एकूपचारता च नानूपचारता च वेदितब्बा. पाळियं पन ‘‘गामो एकूपचारो नामा’’ति एवं आदिम्हि ‘‘अज्झोकासो एकूपचारो नामा’’ति एवं अन्ते च एकमेव मातिकापदं उद्धरित्वा पदभाजनं वित्थारितं. तस्मा तस्सेव पदस्सानुसारेन सब्बत्थ परिक्खेपादिवसेन एकूपचारता च नानूपचारता च वेदितब्बा.

४८०-१. निवेसनादीसुओवरकाति गब्भानंयेवेतं परियायवचनं. हत्थपासा वाति गब्भस्स हत्थपासा. द्वारमूले वाति सब्बेसं साधारणे घरद्वारमूले. हत्थपासा वाति गब्भस्स वा घरद्वारमूलस्स वा हत्थपासा.

४८२-७. उदोसितोति यानादीनं भण्डानं साला. इतो पट्ठाय च निवेसने वुत्तनयेनेव विनिच्छयो वेदितब्बो. अट्टोति पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळोति एककूटसङ्गहितो चतुरस्सपासादो. पासादोति दीघपासादो. हम्मियन्ति मुण्डच्छदनपासादो.

४८९. सत्तब्भन्तरातिएत्थ एकं अब्भन्तरं अट्ठवीसतिहत्थं होति. सचे सत्थो गच्छन्तो गामं वा नदिं वा परियादियित्वा तिट्ठति अन्तोपविट्ठेन सद्धिं एकाबद्धो हुत्वा ओरञ्च पारञ्च फरित्वा ठितो होति, सत्थपरिहारोव लब्भति. अथ गामे वा नदिया वा परियापन्नो होति अन्तोपविट्ठो , गामपरिहारो चेव नदीपरिहारो च लब्भति. सचे विहारसीमं अतिक्कमित्वा तिट्ठति, अन्तोसीमाय च चीवरं होति, विहारं गन्त्वा वसितब्बं. सचे बहिसीमाय चीवरं होति सत्थसमीपेयेव वसितब्बं. सचे गच्छन्तो सकटे वा भग्गे गोणे वा नट्ठे अन्तरा छिज्जति, यस्मिं कोट्ठासे चीवरं तत्थ वसितब्बं.

४९०. एककुलस्स खेत्ते हत्थपासो नाम चीवरहत्थपासोयेव, नानाकुलस्स खेत्ते हत्थपासो नाम खेत्तद्वारस्स हत्थपासो. अपरिक्खित्ते चीवरस्सेव हत्थपासो.

४९१-४. धञ्ञकरणन्ति खलं वुच्चति. आरामोति पुप्फारामो वा फलारामो वा. द्वीसुपि खेत्ते वुत्तसदिसोव विनिच्छयो. विहारो निवेसनसदिसो. रुक्खमूले अन्तोछायायन्ति छायाय फुट्ठोकासस्स अन्तो एव. विरळसाखस्स पन रुक्खस्स आतपेन फुट्ठोकासे ठपितं निस्सग्गियमेव होति, तस्मा तादिसस्स साखाच्छायाय वा खन्धच्छायाय वा ठपेतब्बं. सचे साखाय वा विटपे वा ठपेति, उपरि अञ्ञसाखाच्छायाय फुट्ठोकासेयेव ठपेतब्बं. खुज्जरुक्खस्स छाया दूरं गच्छति, छायाय गतट्ठाने ठपेतुं वट्टतियेव. इधापि हत्थपासो चीवरहत्थपासोयेव.

अगामके अरञ्ञेति अगामकं नाम अरञ्ञं विञ्झाटवीआदीसु वा समुद्दमज्झे वा मच्छबन्धानं अगमनपथे दीपकेसु लब्भति. समन्ता सत्तब्भन्तराति मज्झे ठितस्स समत्ता सब्बदिसासु सत्तब्भन्तरा, विनिब्बेधेन चुद्दस होन्ति. मज्झे निसिन्नो पुरत्थिमाय वा पच्छिमाय वा दिसाय परियन्ते ठपितचीवरं रक्खति. सचे पन अरुणुग्गमनसमये केसग्गमत्तम्पि पुरत्थिमं दिसं गच्छति, पच्छिमाय दिसाय चीवरं निस्सग्गियं होति. एस नयो इतरस्मिं. उपोसथकाले पन परिसपरियन्ते निसिन्नभिक्खुतो पट्ठाय सत्तब्भन्तरसीमा सोधेतब्बा. यत्तकं भिक्खुसङ्घो वड्ढति, सीमापि तत्तकं वड्ढति.

४९५. अनिस्सज्जित्वा परिभुञ्जति आपत्ति दुक्कटस्साति एत्थ सचे पधानिको भिक्खु सब्बरत्तिं पधानमनुयुञ्जित्वा पच्चुससमये ‘‘न्हायिस्सामी’’ति तीणिपि चीवरानि तीरे ठपेत्वा नदिं ओतरति, न्हायन्तस्सेव चस्स अरुणं उट्ठहति, किं कातब्बं. सो हि यदि उत्तरित्वा चीवरं निवासेति, निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जनपच्चया दुक्कटं आपज्जति. अथ नग्गो गच्छति, एवम्पि दुक्कटं आपज्जतीति? न आपज्जति. सो हि याव अञ्ञं भिक्खुं दिस्वा विनयकम्मं न करोति, ताव तेसं चीवरानं अपरिभोगारहत्ता नट्ठचीवरट्ठाने ठितो होति. नट्ठचीवरस्स च अकप्पियं नाम नत्थि. तस्मा एकं निवासेत्वा द्वे हत्थेन गहेत्वा विहारं गन्त्वा विनयकम्मं कातब्बं. सचे दूरे विहारो होति, अन्तरामग्गे मनुस्सा सञ्चरन्ति. एकं निवासेत्वा एकं पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बं. सचे विहारे सभागभिक्खू न पस्सति, भिक्खाचारं गता होन्ति, सङ्घाटिं बहिगामे ठपेत्वा सन्तरुत्तरेन आसनसालं गन्त्वा विनयकम्मं कातब्बं. सचे बहिगामे चोरभयं होति, पारुपित्वा गन्तब्बं. सचे आसनसाला सम्बाधा होति जनाकिण्णा, न सक्का एकमन्ते चीवरं अपनेत्वा विनयकम्मं कातुं, एकं भिक्खुं आदाय बहिगामं गन्त्वा विनयकम्मं कत्वा चीवरानि परिभुञ्जितब्बानि.

सचे भिक्खू दहरानं हत्थे पत्तचीवरं दत्वा मग्गं गच्छन्ता पच्छिमे यामे सयितुकामा होन्ति, अत्तनो अत्तनो चीवरं हत्थपासे कत्वाव सयितब्बं. सचे गच्छन्तानंयेव असम्पत्तेसु दहरेसु अरुणं उग्गच्छति, चीवरं निस्सग्गियं होति, निस्सयो पन न पटिप्पस्सम्भति, दहरानम्पि पुरतो गच्छन्तानं थेरेसु असम्पत्तेसु एसेव नयो. मग्गं विरज्झित्वा अरञ्ञे अञ्ञमञ्ञं अपस्सन्तेसुपि एसेव नयो. सचे पन दहरा ‘‘मयं, भन्ते, मुहुत्तं सयित्वा असुकस्मिं नाम ओकासे तुम्हे सम्पापुणिस्सामा’’ति वत्वा याव अरुणुग्गमना सयन्ति, चीवरञ्च निस्सग्गियं होति, निस्सयो च पटिप्पस्सम्भति, दहरे उय्योजेत्वा थेरेसु सयन्तेसुपि एसेव नयो. द्वेधापथं दिस्वा थेरा ‘‘अयं मग्गो’’ दहरा ‘‘अयं मग्गो’’ति वत्वा अञ्ञमञ्ञस्स वचनं अग्गहेत्वा गता, सह अरुणुग्गमना चीवरानि च निस्सग्गियानि होन्ति , निस्सयो च पटिप्पस्सम्भति. सचे दहरा मग्गतो ओक्कम्म ‘‘अन्तोअरुणेयेव निवत्तिस्सामा’’ति भेसज्जत्थाय गामं पविसित्वा आगच्छन्ति. असम्पत्तानंयेव च तेसं अरुणो उग्गच्छति, चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन न पटिप्पस्सम्भति. सचे पन धेनुभयेन वा सुनखभयेन वा ‘‘मुहुत्तं ठत्वा गमिस्सामा’’ति ठत्वा वा निसीदित्वा वा गच्छन्ति, अन्तरा अरुणे उग्गते चीवरानि निस्सग्गियानि होन्ति, निस्सयो च पटिप्पस्सम्भति. सचे ‘‘अन्तोअरुणेयेव आगमिस्सामा’’ति अन्तोसीमायं गामं पविट्ठानं अन्तरा अरुणो उग्गच्छति, नेव चीवरानि निस्सग्गियानि होन्ति, न निस्सयो पटिप्पस्सम्भति. सचे पन ‘‘विभायतु तावा’’ति निसीदन्ति, अरुणे उग्गतेपि न चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन पटिप्पस्सम्भति. येपि ‘‘अन्तोअरुणेयेव आगमिस्सामा’’ति सामन्तविहारं धम्मसवनत्थाय सउस्साहा गच्छन्ति, अन्तरामग्गेयेव च नेसं अरुणो उग्गच्छति, चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन न पटिप्पस्सम्भति. सचे धम्मगारवेन ‘‘याव परियोसानं सुत्वाव गमिस्सामा’’ति निसीदन्ति, सह अरुणस्सुग्गमना चीवरानिपि निस्सग्गियानि होन्ति, निस्सयोपि पटिप्पस्सम्भति. थेरेन दहरं चीवरधोवनत्थाय गामकं पेसेन्तेन अत्तनो चीवरं पच्चुद्धरित्वाव दातब्बं. दहरस्सापि चीवरं पच्चुद्धरापेत्वा ठपेतब्बं. सचे अस्सतिया गच्छति, अत्तनो चीवरं पच्चुद्धरित्वा दहरस्स चीवरं विस्सासेन गहेत्वा ठपेतब्बं. सचे थेरो नस्सरति, दहरो एव सरति, दहरेन अत्तनो चीवरं पच्चुद्धरित्वा थेरस्स चीवरं विस्सासेन गहेत्वा गन्त्वा वत्तब्बो ‘‘भन्ते, तुम्हाकं चीवरं अधिट्ठहित्वा परिभुञ्जथा’’ति अत्तनोपि चीवरं अधिट्ठातब्बं. एवं एकस्स सतियापि आपत्तिमोक्खो होतीति. सेसं उत्तानत्थमेव .

समुट्ठानादीसु पठमकथिनसिक्खापदे अनधिट्ठानं अविकप्पनञ्च अकिरियं, इध अपच्चुद्धरणं अयमेव विसेसो. सेसं सब्बत्थ वुत्तनयमेवाति.

उदोसितसिक्खापदवण्णना निट्ठिता.

३. ततियकथिनसिक्खापदवण्णना

४९७. तेन समयेनाति ततियकथिनसिक्खापदं. तत्थ उस्सापेत्वा पुनप्पुनं विमज्जतीति ‘‘वलीसु नट्ठासु इदं महन्तं भविस्सती’’ति मञ्ञमानो उदकेन सिञ्चित्वा पादेहि अक्कमित्वा हत्थेहि उस्सापेत्वा उक्खिपित्वा पिट्ठियं घंसति, तं आतपे सुक्खं पठमप्पमाणमेव होति. सो पुनपि तथा करोति, तेन वुत्तं – ‘‘उस्सापेत्वा पुनप्पुनं विमज्जती’’ति. तं एवं किलमन्तं भगवा गन्धकुटियं निसिन्नोव दिस्वा निक्खमित्वा सेनासनचारिकं आहिण्डन्तो विय तत्थ अगमासि. तेन वुत्तं – ‘‘अद्दस खो भगवा’’तिआदि.

४९९-५००. एकादसमासेति एकं पच्छिमकत्तिकमासं ठपेत्वा सेसे एकादसमासे. सत्तमासेति कत्तिकमासं हेमन्तिके च चत्तारोति पञ्चमासे ठपेत्वा सेसे सत्तमासे. कालेपि आदिस्स दिन्नन्ति सङ्घस्स वा ‘‘इदं अकालचीवर’’न्ति उद्दिसित्वा दिन्नं, एकपुग्गलस्स वा ‘‘इदं तुय्हं दम्मी’’ति दिन्नं.

सङ्घतो वाति अत्तनो पत्तभागवसेन सङ्घतो वा उप्पज्जेय्य. गणतो वाति इदं सुत्तन्तिकगणस्स देम, इदं आभिधम्मिकगणस्साति एवं गणस्स देन्ति. ततो अत्तनो पत्तभागवसेन गणतो वा उप्पज्जेय्य.

नो चस्स पारिपूरीति नो चे पारिपूरी भवेय्य, यत्तकेन कयिरमानं अधिट्ठानचीवरं पहोति, तञ्चे चीवरं तत्तकं न भवेय्य, ऊनकं भवेय्याति अत्थो.

पच्चासा होति सङ्घतो वातिआदीसु असुकदिवसं नाम सङ्घो चीवरानि लभिस्सति, गणो लभिस्सति, ततो मे चीवरं उप्पज्जिस्सतीति एवं सङ्घतो वा गणतो वा पच्चासा होति. ञातकेहि मे चीवरत्थाय पेसितं, मित्तेहि पेसितं, ते आगता चीवरे दस्सन्तीति एवं ञातितो वा मित्ततो वा पच्चासा होति. पंसुकूलं वाति एत्थ पन पंसुकूलं वा लच्छामीति एवं पच्चासा होतीति योजेतब्बं. अत्तनो वा धनेनाति अत्तनो कप्पाससुत्तादिना धनेन, असुकदिवसं नाम लच्छामीति एवं वा पच्चासा होतीति अत्थो.

ततो चे उत्तरि निक्खिपेय्य सतियापि पच्चासायाति मासपरमतो चे उत्तरि निक्खिपेय्य, निस्सग्गियं पाचित्तियन्ति अत्थो. एवं पन अवत्वा यस्मा अन्तरा उप्पज्जमाने पच्चासाचीवरे मूलचीवरस्स उप्पन्नदिवसतो याव वीसतिमो दिवसो ताव उप्पन्नं पच्चासाचीवरं मूलचीवरं अत्तनो गतिकं करोति, ततो उद्धं मूलचीवरं पच्चासाचीवरं अत्तनो गतिकं करोति. तस्मा तं विसेसं दस्सेतुं ‘‘तदहुप्पन्ने मूलचीवरे’’तिआदिना नयेन पदभाजनं वुत्तं, तं उत्तानत्थमेव.

विसभागे उप्पन्ने मूलचीवरेति यदि मूलचीवरं सण्हं, पच्चासाचीवरं थूलं, न सक्का योजेतुं. रत्तियो च सेसा होन्ति, न ताव मासो पूरति , न अकामा निग्गहेन चीवरं कारेतब्बं. अञ्ञं पच्चासाचीवरं लभित्वायेव कालब्भन्तरे कारेतब्बं. पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बं. अथ मूलचीवरं थूलं होति, पच्चासाचीवरं सण्हं, मूलचीवरं परिक्खारचोळं अधिट्ठहित्वा पच्चासाचीवरमेव मूलचीवरं कत्वा ठपेतब्बं. तं पुन मासपरिहारं लभति, एतेनुपायेन याव इच्छति ताव अञ्ञमञ्ञं मूलचीवरं कत्वा ठपेतुं वट्टतीति. सेसं उत्तानमेव.

समुट्ठानादीनि पठमकथिनसदिसानेवाति.

ततियकथिनसिक्खापदवण्णना निट्ठिता.

४. पुराणचीवरसिक्खापदवण्णना

५०३-५. तेन समयेनाति पुराणचीवरसिक्खापदं. तत्थ याव सत्तमा पितामहयुगाति पितुपिता पितामहो, पितामहस्स युगं पितामहयुगं. युगन्ति आयुप्पमाणं वुच्चति. अभिलाप मत्तमेव चेतं. अत्थतो पन पितामहोयेव पितामहयुगं. ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता. एवं याव सत्तमो पुरिसो ताव या असम्बद्धा सा याव सत्तमा पितामहयुगा असम्बद्धाति वुच्चति. देसनामुखमेव चेतं. ‘‘मातितो वा पितितो वा’’तिवचनतो पन पितामहयुगम्पि पितामहियुगम्पि मातामहयुगम्पि मातामहियुगम्पि तेसं भातुभगिनीभागिनेय्यपुत्तपपुत्तादयोपि सब्बे इध सङ्गहिता एवाति वेदितब्बा.

तत्रायं वित्थारनयो – पिता पितुपिता तस्स पिता तस्सापि पिताति एवं याव सत्तमा युगा, पिता पितुमाता तस्सा पिता च माता च भाता च भगिनी च पुत्ता च धीतरो चाति एवम्पि उद्धञ्च अधो च याव सत्तमा युगा, पिता पितुभाता पितुभगिनी पितुपुत्ता पितुधीतरो तेसम्पि पुत्तधीतुपरम्पराति एवम्पि याव सत्तमा युगा, माता मातुमाता तस्सा माता तस्सापि माताति एवम्पि याव सत्तमा युगा, माता मातुपिता तस्स माता च पिता च भाता च भगिनी च पुत्ता च धीतरो चाति, एवम्पि उद्धञ्च अधो च याव सत्तमा युगा, माता मातुभाता मातुभगिनी मातुपुत्ता मातुधीतरो तेसम्पि पुत्तधीतुपरम्पराति एवम्पि याव सत्तमा युगा, नेव मातुसम्बन्धेन न पितुसम्बन्धेन सम्बद्धा, अयं अञ्ञातिका नाम.

उभतो सङ्घेति भिक्खुनिसङ्घे ञत्तिचतुत्थेन भिक्खुसङ्घे ञत्तिचतुत्थेनाति अट्ठवाचिकविनयकम्मेन उपसम्पन्ना.

सकिं निवत्थम्पि सकिं पारुतम्पीति रजित्वा कप्पं कत्वा एकवारम्पि निवत्थं वा पारुतं वा. अन्तमसो परिभोगसीसेन अंसे वा मत्थके वा कत्वा मग्गं गतो होति, उस्सीसकं वा कत्वा निपन्नो होति, एतम्पि पुराणचीवरमेव. सचे पन पच्चत्थरणस्स हेट्ठा कत्वा निपज्जति, हत्थेहि वा उक्खिपित्वा आकासे वितानं कत्वा सीसेन अफुसन्तो गच्छति, अयं परिभोगो नाम न होतीति कुरुन्दियं वुत्तं.

धोतं निस्सग्गियन्ति एत्थ एवं आणत्ता भिक्खुनी धोवनत्थाय उद्धनं सज्जेति, दारूनि संहरति, अग्गिं करोति, उदकं आहरति याव नं धोवित्वा उक्खिपति, ताव भिक्खुनिया पयोगे पयोगे भिक्खुस्स दुक्कटं. धोवित्वा उक्खित्तमत्ते निस्सग्गियं होति. सचे दुद्धोतन्ति मञ्ञमाना पुन सिञ्चति वा धोवति वा याव निट्ठानं न गच्छति ताव पयोगे पयोगे दुक्कटं. एस नयो रजनाकोटनेसु. रजनदोणियञ्हि रजनं आकिरित्वा याव सकिं चीवरं रजति, ततो पुब्बे यंकिञ्चि रजनत्थाय करोति, पच्छा वा पटिरजति, सब्बत्थ पयोगे पयोगे भिक्खुस्स दुक्कटं. एवं आकोटनेपि पयोगो वेदितब्बो.

५०६. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेतीति नो चेपि ‘‘इमं धोवा’’ति वदति, अथ खो धोवनत्थाय कायविकारं कत्वा हत्थेन वा हत्थे देति, पादमूले वा ठपेति, उपरि वा खिपति, सिक्खमानासामणेरीसामणेरउपासकतित्थियादीनं वा हत्थे पेसेति, नदीतित्थे धोवन्तिया उपचारे वा खिपति, अन्तोद्वादसहत्थे ओकासे ठत्वा, धोवापितंयेव होति. सचे पन उपचारं मुञ्चित्वा ओरतो ठपेति सा चे धोवित्वा आनेति, अनापत्ति. सिक्खमानाय वा सामणेरिया वा उपासिकाय वा हत्थे धोवनत्थाय देति, सा चे उपसम्पज्जित्वा धोवति, आपत्तियेव. उपासकस्स हत्थे देति, सो चे लिङ्गे परिवत्ते भिक्खुनीसु पब्बजित्वा उपसम्पज्जित्वा धोवति , आपत्तियेव. सामणेरस्स वा भिक्खुस्स वा हत्थे दिन्नेपि लिङ्गपरिवत्तने एसेव नयो.

धोवापेति रजापेतीतिआदीसु एकेन वत्थुना निस्सग्गियं, दुतियेन दुक्कटं. तीणिपि कारापेन्तस्स एकेन निस्सग्गियं, सेसेहि द्वे दुक्कटानि. यस्मा पनेतानि धोवनादीनि पटिपाटिया वा उप्पटिपाटिया वा कारेन्तस्स मोक्खो नत्थि, तस्मा एत्थ तीणि चतुक्कानि वुत्तानि. सचेपि हि ‘‘इमं चीवरं रजित्वा धोवित्वा आनेही’’ति वुत्ते सा भिक्खुनी पठमं धोवित्वा पच्छा रजति, निस्सग्गियेन दुक्कटमेव. एवं सब्बेसु विपरीतवचनेसु नयो नेतब्बो. सचे पन ‘‘धोवित्वा आनेही’’ति वुत्ता धोवति चेव रजति च, धोवापनपच्चया एव आपत्ति, रजने अनापत्ति. एवं सब्बत्थ वुत्ताधिककरणे ‘‘अवुत्ता धोवती’’ति इमिना लक्खणेन अनापत्ति वेदितब्बा. ‘‘इमस्मिं चीवरे यं कातब्बं, सब्बं तं तुय्हं भारो’’ति वदन्तो पन एकवाचाय सम्बहुला आपत्तियो आपज्जतीति.

अञ्ञातिकाय वेमतिको अञ्ञातिकाय ञातिकसञ्ञीति इमानिपि पदानि वुत्तानंयेव तिण्णं चतुक्कानं वसेन वित्थारतो वेदितब्बानि.

एकतो उपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाय धोवापेन्तस्स दुक्कटं. भिक्खूनं सन्तिके उपसम्पन्नाय पन यथावत्थुकमेव, भिक्खूनं सन्तिके उपसम्पन्ना नाम पञ्चसता साकियानियो.

५०७. अवुत्ता धोवतीति उद्देसाय वा ओवादाय वा आगता किलिन्नं चीवरं दिस्वा ठपितट्ठानतो गहेत्वा वा ‘‘देथ, अय्य, धोविस्सामी’’ति आहरापेत्वा वा धोवति चेव रजति च आकोटेति च, अयं अवुत्ता धोवति नाम. यापि ‘‘इमं चीवरं धोवा’’ति दहरं वा सामणेरं वा आणापेन्तस्स भिक्खुनो सुत्वा ‘‘आहरथय्य अहं धोविस्सामी’’ति धोवति, तावकालिकं वा गहेत्वा धोवित्वा रजित्वा देति, अयम्पि अवुत्ता धोवति नाम.

अञ्ञं परिक्खारन्ति उपाहनत्थविकपत्तत्थविकअंसबद्धककायबन्धनमञ्चपीठभिसितट्टिकादिं यंकिञ्चि धोवापेति, अनापत्ति. सेसमेत्थ उत्तानत्थमेव.

समुट्ठानादीसु पन इदं सिक्खापदं छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पुराणचीवरसिक्खापदवण्णना निट्ठिता.

५. चीवरपटिग्गहणसिक्खापदवण्णना

५०८. तेन समयेनाति चीवरपटिग्गहणसिक्खापदं. तत्थ पिण्डपातपटिक्कन्ताति पिण्डपाततो पटिक्कन्ता. येन अन्धवनं तेनुपसङ्कमीति अपञ्ञत्ते सिक्खापदे येन अन्धवनं तेनुपसङ्कमि. कतकम्माति कतचोरिककम्मा, सन्धिच्छेदनादीहि परभण्डं हरिताति वुत्तं होति. चोरगामणिकोति चोरजेट्ठको. सो किर पुब्बे थेरिं जानाति, तस्मा चोरानं पुरतो गच्छन्तो दिस्वा ‘‘इतो मा गच्छथ, सब्बे इतो एथा’’ति ते गहेत्वा अञ्ञेन मग्गेन अगमासि. समाधिम्हा वुट्ठहित्वाति थेरी किर परिच्छिन्नवेलायंयेव समाधिम्हा वुट्ठहि. सोपि तस्मिंयेव खणे एवं अवच, तस्मा सा अस्सोसि, सुत्वा च ‘‘नत्थि दानि अञ्ञो एत्थ समणो वा ब्राह्मणो वा अञ्ञत्र मया’’ति तं मंसं अग्गहेसि. तेन वुत्तं – ‘‘अथ खो उप्पलवण्णा भिक्खुनी’’तिआदि.

ओहिय्यकोति अवहीयको अवसेसो, विहारवारं पत्वा एकोव विहारे ठितोति अत्थो. सचे मे त्वं अन्तरवासकं ददेय्यासीति कस्मा आह? सण्हं घनमट्ठं अन्तरवासकं दिस्वा लोभेन, अपिच अप्पको तस्सा अन्तरवासके लोभो, थेरिया पन सिखाप्पत्ता कोट्ठाससम्पत्ति तेनस्सा सरीरपारिपूरिं पस्सिस्सामीति विसमलोभं उप्पादेत्वा एवमाह. अन्तिमन्ति पञ्चन्नं चीवरानं सब्बपरियन्तं हुत्वा अन्तिमं, अन्तिमन्ति पच्छिमं. अञ्ञं लेसेनापि विकप्पेत्वा वा पच्चुद्धरित्वा वा ठपितं चीवरं नत्थीति एवं यथाअनुञ्ञातानं पञ्चन्नं चीवरानं धारणवसेनेव आह, न लोभेन, न हि खीणासवानं लोभो अत्थि. निप्पीळियमानाति उपमं दस्सेत्वा गाळ्हं पीळयमाना.

अन्तरवासकंदत्वा उपस्सयं अगमासीति सङ्कच्चिकं निवासेत्वा यथा तस्स मनोरथो न पूरति, एवं हत्थतलेयेव दस्सेत्वा अगमासि.

५१०. कस्मा पारिवत्तकचीवरं अप्पटिगण्हन्ते उज्झायिंसु? ‘‘सचे एत्तकोपि अम्हेसु अय्यानं विस्सासो नत्थि, कथं मयं यापेस्सामा’’ति विहत्थताय समभितुन्नत्ता.

अनुजानामि भिक्खवे इमेसं पञ्चन्नन्ति इमेसं पञ्चन्नं सहधम्मिकानं समसद्धानं समसीलानं समदिट्ठीनं पारिवत्तकं गहेतुं अनुजानामीति अत्थो.

५१२. पयोगे दुक्कटन्ति गहणत्थाय हत्थप्पसारणादीसु दुक्कटं. पटिलाभेनाति पटिग्गहणेन. तत्थ च हत्थेन वा हत्थे देतु, पादमूले वा ठपेतु, उपरि वा खिपतु, सो चे सादियति , गहितमेव होति. सचे पन सिक्खमानासामणेरसामणेरीउपासकउपासिकादीनं हत्थे पेसितं पटिग्गण्हाति, अनापत्ति. धम्मकथं कथेन्तस्स चतस्सोपि परिसा चीवरानि च नानाविरागवत्थानि च आनेत्वा पादमूले ठपेन्ति, उपचारे वा ठत्वा उपचारं वा मुञ्चित्वा खिपन्ति, यं तत्थ भिक्खुनीनं सन्तकं, तं अञ्ञत्र पारिवत्तका गण्हन्तस्स आपत्तियेव. अथ पन रत्तिभागे खित्तानि होन्ति, ‘‘इदं भिक्खुनिया, इदं अञ्ञेस’’न्ति ञातुं न सक्का, पारिवत्तककिच्चं नत्थीति महापच्चरियं कुरुन्दियञ्च वुत्तं, तं अचित्तकभावेन न समेति. सचे भिक्खुनी वस्सावासिकं देति, पारिवत्तकमेव कातब्बं. सचे पन सङ्कारकूटादीसु ठपेति, ‘‘पंसुकूलं गण्हिस्सन्ती’’ति पंसुकूलं अधिट्ठहित्वा गहेतुं वट्टति.

५१३. अञ्ञातिकाय अञ्ञातिकसञ्ञीति तिकपाचित्तियं. एकतो उपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाय हत्थतो गण्हन्तस्स दुक्कटं, भिक्खूनं सन्तिके उपसम्पन्नाय पन पाचित्तियमेव.

५१४. परित्तेन वा विपुलन्ति अप्पग्घचीवरेन वा उपाहनत्थविकपत्तत्थविकअंसबद्धककायबन्धनादिना वा महग्घं चेतापेत्वा सचेपि चीवरं पटिग्गण्हाति, अनापत्ति. महापच्चरियं पन ‘‘अन्तमसो हरीतकीखण्डेनापी’’ति वुत्तं. विपुलेन वा परित्तन्ति इदं वुत्तविपल्लासेन वेदितब्बं. अञ्ञं परिक्खारन्ति पत्तत्थविकादिं यं किञ्चि विकप्पनुपगपच्छिमचीवरप्पमाणं पन पटपरिस्सावनम्पि न वट्टति. यं नेव अधिट्ठानुपगं न विकप्पनुपगं तं सब्बं वट्टति. सचेपि मञ्चप्पमाणा भिसिच्छवि होति, वट्टतियेव; को पन वादो पत्तत्थविकादीसु. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदं छसमुट्ठानं, किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं , पण्णत्तिवज्जं, कायकम्मंवचीकम्मं, तिचित्तं, तिवेदनन्ति.

चीवरपटिग्गहणसिक्खापदवण्णना निट्ठिता.

६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना

५१५. तेन समयेनाति अञ्ञातकविञ्ञत्तिसिक्खापदं. तत्थ उपनन्दो सक्यपुत्तोति असीतिसहस्समत्तानं सक्यकुला पब्बजितानं भिक्खूनं पतिकिट्ठो लोलजातिको. पट्टोति छेको समत्थो पटिबलो सरसम्पन्नो कण्ठमाधुरियेन समन्नागतो. किस्मिं वियाति किंसु विय किलेसो विय, हिरोत्तप्पवसेन कम्पनं विय सङ्कम्पनं विय होतीति अत्थो.

अद्धानमग्गन्ति अद्धानसङ्खातं दीघमग्गं, न नगरवीथिमग्गन्ति अत्थो. ते भिक्खू अच्छिन्दिंसूति मुसिंसु, पत्तचीवरानि नेसं हरिंसूति अत्थो. अनुयुञ्जाहीति भिक्खुभावजाननत्थाय पुच्छ. अनुयुञ्जियमानाति पब्बज्जाउपसम्पदापत्तचीवराधिट्ठानादीनि पुच्छियमाना. एतमत्थं आरोचेसुन्ति भिक्खुभावं जानापेत्वा यो ‘‘साकेता सावत्थिं अद्धानमग्गप्पटिपन्ना’’तिआदिना नयेन वुत्तो, एतमत्थं आरोचेसुं.

५१७. अञ्ञातकं गहपतिं वातिआदीसु यं परतो ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा’’ति वुत्तं, तं आदिं कत्वा एवं अनुपुब्बकथा वेदितब्बा. सचे चोरे पस्सित्वा दहरा पत्तचीवरानि गहेत्वा पलाता, चोरा थेरानं निवासनपारुपनमत्तंयेव हरित्वा गच्छन्ति, थेरेहि नेव ताव चीवरं विञ्ञापेतब्बं, न साखापलासं भञ्जितब्बं. अथ दहरा सब्बं भण्डकं छड्डेत्वा पलाता, चोरा थेरानं निवासनपारुपनं तञ्च भण्डकं गहेत्वा गच्छन्ति, दहरेहि आगन्त्वा अत्तनो निवासनपारुपनानि न ताव थेरानं दातब्बानि, न हि अनच्छिन्नचीवरा अत्तनो अत्थाय साखापलासं भञ्जितुं लभन्ति, अच्छिन्नचीवरानं पन अत्थाय लभन्ति, अच्छिन्नचीवराव अत्तनोपि परेसम्पि अत्थाय लभन्ति. तस्मा थेरेहि वा साखापलासं भञ्जित्वा वाकादीहि गन्थेत्वा दहरानं दातब्बं, दहरेहि वा थेरानं अत्थाय भञ्जित्वा गन्थेत्वा तेसं हत्थे दत्वा वा अदत्वा वा अत्तना निवासेत्वा अत्तनो निवासनपारुपनानि थेरानं दातब्बानि, नेव भूतगामपातब्यताय पाचित्तियं होति, न तेसं धारणे दुक्कटं.

सचे अन्तरामग्गे रजकत्थरणं वा होति, अञ्ञे वा तादिसे मनुस्से पस्सन्ति, चीवरं विञ्ञापेतब्बं. यानि च नेसं ते वा विञ्ञत्तमनुस्सा अञ्ञे वा साखापलासनिवासने भिक्खू दिस्वा उस्साहजाता वत्थानि देन्ति, तानि सदसानि वा होन्तु अदसानि वा नीलादिनानावण्णानि वा कप्पियानिपि अकप्पियानिपि सब्बानि अच्छिन्नचीवरट्ठाने ठितत्ता तेसं निवासेतुञ्च पारुपितुञ्च वट्टन्ति. वुत्तम्पिहेतं परिवारे

‘‘अकप्पकतं नापि रजनाय रत्तं;

तेन निवत्थो येन कामं वजेय्य;

न चस्स होति आपत्ति;

सो च धम्मो सुगतेन देसितो;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);

अयञ्हि पञ्हो अच्छिन्नचीवरकं भिक्खुं सन्धाय वुत्तो. अथ पन तित्थियेहि सहगच्छन्ति, ते च नेसं कुसचीरवाकचीरफलकचीरानि देन्ति, तानिपि लद्धिं अग्गहेत्वा निवासेतुं वट्टन्ति, निवासेत्वापि लद्धि न गहेतब्बा.

इदानि ‘‘यं आवासं पठमं उपगच्छति, सचे तत्थ होति सङ्घस्स विहारचीवरं वा’’तिआदीसु विहारचीवरं नाम मनुस्सा आवासं कारेत्वा ‘‘चत्तारोपि पच्चया अम्हाकंयेव सन्तका परिभोगं गच्छन्तू’’ति तिचीवरं सज्जेत्वा अत्तना कारापिते आवासे ठपेन्ति, एतं विहारचीवरं नाम. उत्तरत्थरणन्ति मञ्चकस्स उपरि अत्थरणकं वुच्चति. भुमत्थरणन्ति परिकम्मकताय भूमिया रक्खणत्थं चिमिलिकाहि कतअत्थरणं तस्स उपरि तट्टिकं पत्थरित्वा चङ्कमन्ति. भिसिच्छवीति मञ्चभिसिया वा पीठभिसिया वा छवि, सचे पूरिता होति विधुनित्वापि गहेतुं वट्टति. एवमेतेसु विहारचीवरादीसु यं तत्थ आवासे होति, तं अनापुच्छापि गहेत्वा निवासेतुं वा पारुपितुं वा अच्छिन्नचीवरकानं भिक्खूनं लब्भतीति वेदितब्बं. तञ्च खो लभित्वा ओदहिस्सामि पुन ठपेस्सामीति अधिप्पायेन न मूलच्छेज्जाय. लभित्वा च पन ञातितो वा उपट्ठाकतो वा अञ्ञतो वा कुतोचि पाकतिकमेव कातब्बं. विदेसगतेन एकस्मिं सङ्घिके आवासे सङ्घिकपरिभोगेन परिभुञ्जनत्थाय ठपेतब्बं. सचस्स परिभोगेनेव तं जीरति वा नस्सति वा गीवा न होति. सचे पन एतेसं वुत्तप्पकारानं गिहिवत्थादीनं भिसिच्छविपरियन्तानं किञ्चि न लब्भति, तेन तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बन्ति.

५१९. येहिकेहिचि वा अच्छिन्नन्ति एत्थ यम्पि अच्छिन्नचीवरा आचरियुपज्झाया अञ्ञे ‘‘आहरथ, आवुसो, चीवर’’न्ति याचित्वा वा विस्सासेन वा गण्हन्ति, तम्पि सङ्गहं गच्छतीति वत्तुं युज्जति.

परिभोगजिण्णं वाति एत्थ च अच्छिन्नचीवरानं आचरियुपज्झायादीनं अत्तना तिणपण्णेहि पटिच्छादेत्वा दिन्नचीवरम्पि सङ्गहं गच्छतीति वत्तुं युज्जति. एवञ्हि ते अच्छिन्नचीवरट्ठाने नट्ठचीवरट्ठाने च ठिता भविस्सन्ति, तेन नेसं विञ्ञत्तियं अकप्पियचीवरपरिभोगे च अनापत्ति अनुरूपा भविस्सति.

५२१. ञातकानं पवारितानन्ति एत्थ ‘‘एतेसं सन्तकं देथा’’ति विञ्ञापेन्तस्स याचन्तस्स अनापत्तीति एवमत्थो दट्ठब्बो. न हि ञातकपवारितानं आपत्ति वा अनापत्ति वा होति. अत्तनो धनेनाति एत्थापि अत्तनो कप्पियभण्डेन कप्पियवोहारेनेव चीवरं विञ्ञापेन्तस्स चेतापेन्तस्स परिवत्तापेन्तस्स अनापत्तीति एवमत्थो दट्ठब्बो. पवारितानन्ति एत्थ च सङ्घवसेन पवारितेसु पमाणमेव वट्टति. पुग्गलिकपवारणाय यं यं पवारेति, तं तंयेव विञ्ञापेतब्बं. यो चतूहि पच्चयेहि पवारेत्वा सयमेव सल्लक्खेत्वा कालानुकालं चीवरानि दिवसे दिवसे यागुभत्तादीनीति एवं येन येनत्थो तं तं देति, तस्स विञ्ञापनकिच्चं नत्थि. यो पन पवारेत्वा बालताय वा सतिसम्मोसेन वा न देति, सो विञ्ञापेतब्बो. यो ‘‘मय्हं गेहं पवारेमी’’ति वदति, तस्स गेहं गन्त्वा यथासुखं निसीदितब्बं निपज्जितब्बं, न किञ्चि गहेतब्बं. यो पन ‘‘यं मय्हं गेहे अत्थि, तं पवारेमी’’ति वदति. यं तत्थ कप्पियं, तं विञ्ञापेतब्बं, गेहे पन निसीदितुं वा निपज्जितुं वा न लब्भतीति कुरुन्दियं वुत्तं.

अञ्ञस्सत्थायाति एत्थ अत्तनो ञातकपवारिते न केवलं अत्तनो अत्थाय, अथ खो अञ्ञस्सत्थाय विञ्ञापेन्तस्स अनापत्तीति अयमेको अत्थो. अयं पन दुतियो अञ्ञस्साति ये अञ्ञस्स ञातकपवारिता, ते तस्सेव ‘‘अञ्ञस्सा’’ति लद्धवोहारस्स बुद्धरक्खितस्स वा धम्मरक्खितस्स वा अत्थाय विञ्ञापेन्तस्स अनापत्तीति. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदम्पि छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

७. ततुत्तरिसिक्खापदवण्णना

५२२-४. तेनसमयेनाति ततुत्तरिसिक्खापदं. तत्थ अभिहट्ठुन्ति अभीति उपसग्गो, हरितुन्ति अत्थो, गण्हितुन्ति वुत्तं होति. पवारेय्याति इच्छापेय्य, इच्छं रुचिं उप्पादेय्य, वदेय्य निमन्तेय्याति अत्थो. अभिहट्ठुं पवारेन्तेन पन यथा वत्तब्बं, तं आकारं दस्सेतुं ‘‘यावतकं इच्छसि तावतकं गण्हाही’’ति एवमस्स पदभाजनं वुत्तं. अथ वा यथा ‘‘नेक्खम्मं दट्ठु खेमतो’’ति (सु. नि. ४२६, ११०४; चूळनि. जतुकण्णिमाणवपुच्छानिद्देस ६७) एत्थ दिस्वाति अत्थो, एवमिधापि ‘‘अभिअट्ठुं पवारेय्या’’ति अभिहरित्वा पवारेय्याति अत्थो. तत्थ कायाभिहारो वाचाभिहारोति दुविधो अभिहारो, कायेन वा हि वत्थानि अभिहरित्वा पादमूले ठपेत्वा ‘‘यत्तकं इच्छसि तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, वाचाय वा ‘‘अम्हाकं दुस्सकोट्ठागारं परिपुण्णं, यत्तकं इच्छसि तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, तदुभयम्पि एकज्झं कत्वा ‘‘अभिहट्ठुं पवारेय्या’’ति वुत्तं.

सन्तरुत्तरपरमन्ति सअन्तरं उत्तरं परमं अस्स चीवरस्साति सन्तरुत्तरपरमं, निवासनेन सद्धिं पारुपनं उक्कट्ठपरिच्छेदो अस्साति वुत्तं होति. ततो चीवरं सादितब्बन्ति ततो अभिहटचीवरतो एत्तकं चीवरं गहेतब्बं, न इतो परन्ति अत्थो. यस्मा पन अच्छिन्नसब्बचीवरेन तिचीवरिकेनेव भिक्खुना एवं पटिपज्जितब्बं, अञ्ञेन अञ्ञथापि, तस्मा तं विभागं दस्सेतुं ‘‘सचे तीणि नट्ठानि होन्ती’’तिआदिना नयेनस्स पदभाजनं वुत्तं.

तत्रायं विनिच्छयो – यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानि, एकं निवासेत्वा एकं पारुपित्वा अञ्ञं सभागट्ठानतो परियेसिस्सति. यस्स द्वे नट्ठानि, तेन एकं सादितब्बं. सचे पकतियाव सन्तरुत्तरेन चरति, द्वे सादितब्बानि. एवं एकं सादियन्तेनेव समो भविस्सति. यस्स तीसु एकं नट्ठं, न सादितब्बं. यस्स पन द्वीसु एकं नट्ठं, एकं सादितब्बं. यस्स एकंयेव होति, तञ्च नट्ठं, द्वे सादितब्बानि. भिक्खुनिया पन पञ्चसुपि नट्ठेसु द्वे सादितब्बानि. चतूसु नट्ठेसु एकं सादितब्बं, तीसु नट्ठेसु किञ्चि न सादितब्बं, को पन वादो द्वीसु वा एकस्मिं वा. येन केनचि हि सन्तरुत्तरपरमताय ठातब्बं, ततो उत्तरि न लब्भतीति इदमेत्थ लक्खणं.

५२६. सेसकं आहरिस्सामीति द्वे चीवरानि कत्वा सेसं पुन आहरिस्सामीति अत्थो. न अच्छिन्नकारणाति बाहुसच्चादिगुणवसेन देन्ति. ञातकानन्तिआदीसु ञातकानं देन्तानं सादियन्तस्स पवारितानं देन्तानं सादियन्तस्स अत्तनो धनेन सादियन्तस्स अनापत्तीति अत्थो. अट्ठकथासु पन ‘‘ञातकपवारितट्ठाने पकतिया बहुम्पि वट्टति, अच्छिन्नकारणा पमाणमेव वट्टती’’ति वुत्तं. तं पाळिया न समेति. यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘‘अञ्ञस्सत्थाया’’ति न वुत्तं. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदम्पि छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

ततुत्तरिसिक्खापदवण्णना निट्ठिता.

८. पठमउपक्खटसिक्खापदवण्णना

५२७. तेनसमयेनाति उपक्खटसिक्खापदं. तत्थ अत्थावुसो मं सो उपट्ठाकोति आवुसो, यं त्वं भणसि, अत्थि एवरूपो सो मम उपट्ठाकोति अयमेत्थ अत्थो. अपि मेय्य एवं होतीति अपि मे अय्य एवं होति, अपि मय्या एवन्तिपि पाठो.

५२८-९. भिक्खुं पनेव उद्दिस्साति एत्थ उद्दिस्साति अपदिस्स आरब्भ. यस्मा पन यं उद्दिस्स उपक्खटं होति, तं तस्सत्थाय उपक्खटं नाम होति. तस्मास्स पदभाजने ‘‘भिक्खुस्सत्थाया’’ति वुत्तं.

भिक्खुं आरम्मणं करित्वाति भिक्खुं पच्चयं कत्वा, यञ्हि भिक्खुं उद्दिस्स उपक्खटं, तं नियमेनेव भिक्खुं पच्चयं कत्वा उपक्खटं होति, तेन वुत्तं – ‘‘भिक्खुं आरम्मणं करित्वा’’ति. पच्चयोपि हि ‘‘लभति मारो आरम्मण’’न्तिआदीसु (सं. नि. ४.२४३) आरम्मणन्ति आगतो. इदानि ‘‘उद्दिस्सा’’ति एत्थ यो कत्ता, तस्स आकारदस्सनत्थं ‘‘भिक्खुं अच्छादेतुकामो’’ति वुत्तं. भिक्खुं अच्छादेतुकामेन हि तेन तं उद्दिस्स उपक्खटं, न अञ्ञेन कारणेन. इति सो अच्छादेतुकामो होति. तेन वुत्तं – ‘‘भिक्खुं अच्छादेतुकामो’’ति.

अञ्ञातकस्सगहपतिस्स वाति अञ्ञातकेन गहपतिना वाति अत्थो. करणत्थे हि इदं सामिवचनं. पदभाजने पन ब्यञ्जनं अविचारेत्वा अत्थमत्तमेव दस्सेतुं ‘‘अञ्ञातको नाम…पे… गहपति नामा’’तिआदि वुत्तं.

चीवरचेतापन्नन्ति चीवरमूलं, तं पन यस्मा हिरञ्ञादीसु अञ्ञतरं होति, तस्मा पदभाजने ‘‘हिरञ्ञं वा’’तिआदि वुत्तं. उपक्खटं होतीति सज्जितं होति, संहरित्वा ठपितं, यस्मा पन ‘‘हिरञ्ञं वा’’तिआदिना वचनेनस्स उपक्खटभावो दस्सितो होति, तस्मा ‘‘उपक्खटं नामा’’ति पदं उद्धरित्वा विसुं पदभाजनं न वुत्तं. इमिनाति उपक्खटं सन्धायाह, तेनेवस्स पदभाजने ‘‘पच्चुपट्ठितेना’’ति वुत्तं. यञ्हि उपक्खटं संहरित्वा ठपितं, तं पच्चुपट्ठितं होतीति. अच्छादेस्सामीति वोहारवचनमेतं ‘‘इत्थन्नामस्स भिक्खुनो दस्सामी’’ति अयं पनेत्थ अत्थो. तेनेवस्स पदभाजनेपि ‘‘दस्सामी’’ति वुत्तं.

तत्र चे सो भिक्खूति यत्र सो गहपति वा गहपतानी वा तत्र सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य चेति अयमेत्थ पदसम्बन्धो. तत्थ उपसङ्कमित्वाति इमस्स गन्त्वाति इमिनाव अत्थे सिद्धे पचुरवोहारवसेन ‘‘घर’’न्ति वुत्तं. यत्र पन सो दायको तत्र गन्त्वाति अयमेवेत्थ अत्थो, तस्मा पुनपि वुत्तं ‘‘यत्थ कत्थचि उपसङ्कमित्वा’’ति. विकप्पं आपज्जेय्याति विसिट्ठकप्पं अधिकविधानं आपज्जेय्य, पदभाजने पन येनाकारेन विकप्पं आपन्नो होति तमेव दस्सेतुं ‘‘आयतं वा’’तिआदि वुत्तं. साधूति आयाचने निपातो. वताति परिवितक्के. न्ति अत्तानं निद्दिसति. आयस्माति परं आलपति आमन्तेति. यस्मा पनिदं सब्बं ब्यञ्जनमत्तमेव, उत्तानत्थमेव, तस्मास्स पदभाजने अत्थो न वुत्तो. कल्याणकम्यतं उपादायाति सुन्दरकामतं विसिट्ठकामतं चित्तेन गहेत्वा, तस्स ‘‘आपज्जेय्य चे’’ति इमिना सम्बन्धो. यस्मा पन यो कल्याणकम्यतं उपादाय आपज्जति, सो साधत्थिको महग्घत्थिको होति, तस्मास्स पदभाजने ब्यञ्जनं पहाय अधिप्पेतत्थमेव दस्सेतुं तदेव वचनं वुत्तं. यस्मा पन न इमस्स आपज्जनमत्तेनेव आपत्ति सीसं एति, तस्मा ‘‘तस्स वचनेना’’तिआदि वुत्तं.

५३१. अनापत्ति ञातकानन्तिआदीसु ञातकानं चीवरे विकप्पं आपज्जन्तस्स अनापत्तीति एवमत्थो दट्ठब्बो. महग्घं चेतापेतुकामस्स अप्पग्घं चेतापेतीति गहपतिस्स वीसतिअग्घनकं चीवरं चेतापेतुकामस्स ‘‘अलं मय्हं एतेन, दसग्घनकं वा अट्ठग्घनकं वा देही’’ति वदति अनापत्ति. अप्पग्घन्ति इदञ्च अतिरेकनिवारणत्थमेव वुत्तं, समकेपि पन अनापत्ति , तञ्च खो अग्घवसेनेव न पमाणवसेन, अग्घवड्ढनकञ्हि इदं सिक्खापदं. तस्मा यो वीसतिअग्घनकं अन्तरवासकं चेतापेतुकामो , ‘‘तं एत्तकमेव मे अग्घनकं चीवरं देही’’ति वत्तुम्पि वट्टति. सेसं उत्तानत्थमेव.

समुट्ठानादीनिपि ततुत्तरिसिक्खापदसदिसानेवाति.

पठमउपक्खटसिक्खापदवण्णना निट्ठिता.

९. दुतियउपक्खटसिक्खापदवण्णना

५३२. दुतियउपक्खटेपि इमिनाव नयेन अत्थो वेदितब्बो. तञ्हि इमस्स अनुपञ्ञत्तिसदिसं. केवलं पठमसिक्खापदे एकस्स पीळा कता, दुतिये द्विन्नं, अयमेवेत्थ विसेसो. सेसं सब्बं पठमसदिसमेव. यथा च द्विन्नं, एवं बहूनं पीळं कत्वा गण्हतोपि आपत्ति वेदितब्बाति.

दुतियउपक्खटसिक्खापदवण्णना निट्ठिता.

१०. राजसिक्खापदवण्णना

५३७. तेन समयेनाति राजसिक्खापदं. तत्थ उपासकं सञ्ञापेत्वाति जानापेत्वा, ‘‘इमिना मूलेन चीवरं किणित्वा थेरस्स देही’’ति एवं वत्वाति अधिप्पायो. पञ्ञासबन्धोति पञ्ञासकहापणदण्डोति वुत्तं होति. पञ्ञासं बद्धोतिपि पाठो, पञ्ञासं जितो पञ्ञासं दापेतब्बोति अधिप्पायो. अज्जण्हो, भन्ते, आगमेहीति भन्ते, अज्ज एकदिवसं अम्हाकं तिट्ठ, अधिवासेहीति अत्थो. परामसीति गण्हि. जीनोसीति जितोसि.

५३८-९. राजभोग्गोति राजतो भोग्गं भुञ्जितब्बं अस्सत्थीति राजभोग्गो, राजभोगोतिपि पाठो, राजतो भोगो अस्स अत्थीति अत्थो.

पहिणेय्याति पेसेय्य, उत्तानत्थत्ता पनस्स पदभाजनं न वुत्तं. यथा च एतस्स, एवं ‘‘चीवरं इत्थन्नामं भिक्खु’’न्तिआदीनम्पि पदानं उत्तानत्थत्तायेव पदभाजनं न वुत्तन्ति वेदितब्बं . आभतन्ति आनीतं. कालेनकप्पियन्ति युत्तपत्तकालेन, यदा नो अत्थो होति, तदा कप्पियं चीवरं गण्हामाति अत्थो.

वेय्यावच्चकरोति किच्चकरो, कप्पियकारकोति अत्थो. सञ्ञत्तो सो मयाति आणत्तो सो मया, यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो. अत्थो मे आवुसो चीवरेनाति चोदनालक्खणनिदस्सनमेतं, इदञ्हि वचनं वत्तब्बं, अस्स वा अत्थो याय कायचि भासाय; इदं चोदनालक्खणं. ‘‘देहि मे चीवर’’न्तिआदीनि पन नवत्तब्बाकारदस्सनत्थं वुत्तानि, एतानि हि वचनानि एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो.

दुतियम्पि वत्तब्बो ततियम्पि वत्तब्बोति ‘‘अत्थो मे आवुसो चीवरेना’’ति इदमेव यावततियं वत्तब्बोति. एवं ‘‘द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो’’ति एत्थ उद्दिट्ठचोदनापरिच्छेदं दस्सेत्वा इदानि ‘‘द्वत्तिक्खत्तुं चोदयमानो सारयमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसल’’न्ति इमेसं पदानं सङ्खेपतो अत्थं दस्सेन्तो ‘‘सचे अभिनिप्फादेति, इच्चेतं कुसल’’न्ति आह. एवं यावततियं चोदेन्तो तं चीवरं यदि निप्फादेति, सक्कोति अत्तनो पटिलाभवसेन निप्फादेतुं, इच्चेतं कुसलं साधु सुट्ठु सुन्दरं.

चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बन्ति ठानलक्खणनिदस्सनमेतं. छक्खत्तुपरमन्ति च भावनपुंसकवचनमेतं, छक्खत्तुपरमञ्हि एतेन चीवरं उद्दिस्स तुण्हीभूतेन ठातब्बं, न अञ्ञं किञ्चि कातब्बं, इदं ठानलक्खणं. तत्थ यो सब्बट्ठानानं साधारणो तुण्हीभावो, तं ताव दस्सेतुं पदभाजने ‘‘तत्थ गन्त्वा तुण्हीभूतेना’’तिआदि वुत्तं. तत्थ न आसने निसीदितब्बन्ति ‘‘इध, भन्ते, निसीदथा’’ति वुत्तेनापि न निसीदितब्बं. न आमिसं पटिग्गहेतब्बन्ति यागुखज्जकादिभेदं किञ्चि आमिसं ‘‘गण्हथ, भन्ते’’ति याचियमानेनापि न गण्हितब्बं. न धम्मो भासितब्बोति मङ्गलं वा अनुमोदनं वा भासथाति याचियमानेनापि किञ्चि न भासितब्बं, केवलं ‘‘किं कारणा आगतोसी’’ति पुच्छियमानेन ‘‘जानासि, आवुसो’’ति वत्तब्बो. पुच्छियमानोति इदञ्हि करणत्थे पच्चत्तवचनं. अथ वा पुच्छं कुरुमानो पुच्छियमानोति एवम्पेत्थ अत्थो दट्ठब्बो. यो हि पुच्छं करोति, सो एत्तकं वत्तब्बोति ठानं भञ्जतीति आगतकारणं भञ्जति.

इदानि या तिस्सो चोदना, छ च ठानानि वुत्तानि. तत्थ वुड्ढिञ्च हानिञ्च दस्सेन्तो ‘‘चतुक्खत्तुं चोदेत्वा’’तिआदिमाह. यस्मा च एत्थ एकचोदनावुड्ढिया द्विन्नं ठानानं हानि वुत्ता, तस्मा ‘‘एका चोदना दिगुणं ठान’’न्ति लक्खणं दस्सितं होति. इति इमिना लक्खणेन तिक्खत्तुं चोदेत्वा छक्खत्तुं ठातब्बं, द्विक्खत्तुं चोदेत्वा अट्ठक्खत्तुं ठातब्बं, सकिं चोदेत्वा दसक्खत्तुं ठातब्बन्ति. यथा च ‘‘छक्खत्तुं चोदेत्वा न ठातब्ब’’न्ति वुत्तं, एवं ‘‘द्वादसक्खत्तुं ठत्वा न चोदेतब्ब’’न्तिपि वुत्तमेव होति. तस्मा सचे चोदेतियेव न तिट्ठति, छ चोदना लब्भन्ति. सचे तिट्ठतियेव न चोदेति, द्वादस ठानानि लब्भन्ति. सचे चोदेतिपि तिट्ठतिपि, एकाय चोदनाय द्वे ठानानि हापेतब्बानि. तत्थ यो एकदिवसमेव पुनप्पुनं गन्त्वा छक्खत्तुं चोदेति, सकिंयेव वा गन्त्वा ‘‘अत्थो मे, आवुसो, चीवरेना’’ति छक्खत्तुं वदति. तथा एकदिवसमेव पुनप्पुनं गन्त्वा द्वादसक्खत्तुं तिट्ठति, सकिंयेव वा गन्त्वा तत्र तत्र ठाने तिट्ठति, सोपि सब्बचोदनायो सब्बट्ठानानि च भञ्जति. को पन वादो नानादिवसेसु एवं करोन्तस्साति एवमेत्थ विनिच्छयो वेदितब्बो.

यतस्स चीवरचेतापन्नं आभतन्ति यतो राजतो वा राजभोग्गतो वा अस्स भिक्खुनो चीवरचेतापन्नं आनीतं. यत्वस्सातिपि पाठो. अयमेवत्थो. ‘‘यत्थस्सा’’तिपि पठन्ति, यस्मिं ठाने अस्स चीवरचेतापन्नं पेसितन्ति च अत्थं कथेन्ति, ब्यञ्जनं पन न समेति. तत्थाति तस्स रञ्ञो वा राजभोग्गस्स वा सन्तिके; समीपत्थे हि इदं भुम्मवचनं. न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चीवरचेतापन्नं तस्स भिक्खुनो किञ्चि अप्पमत्तकम्पि कम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु. मा वो सकं विनस्साति तुम्हाकं सन्तकं मा विनस्सतु. यो पन नेव सामं गच्छति, न दूतं पाहेति, वत्तभेदे दुक्कटं आपज्जति.

किं पन सब्बकप्पियकारकेसु एवं पटिपज्जितब्बन्ति? न पटिपज्जितब्बं. अयञ्हि कप्पियकारको नाम सङ्खेपतो दुविधो निद्दिट्ठो च अनिद्दिट्ठो च. तत्थ निद्दिट्ठो दुविधो – भिक्खुना निद्दिट्ठो, दूतेन निद्दिट्ठोति. अनिद्दिट्ठोपि दुविधो – मुखवेवटिक कप्पियकारको, परम्मुखकप्पियकारकोति. तेसु भिक्खुना निद्दिट्ठो सम्मुखासम्मुखवसेन चतुब्बिधो होति. तथा दूतेन निद्दिट्ठोपि.

कथं? इधेकच्चो भिक्खुस्स चीवरत्थाय दूतेन अकप्पियवत्थुं पहिणति, दूतो तं भिक्खुं उपसङ्कमित्वा ‘‘इदं, भन्ते, इत्थन्नामेन तुम्हाकं चीवरत्थाय पहितं, गण्हथ न’’न्ति वदति, भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति, दूतो ‘‘अत्थि पन ते, भन्ते, वेय्यावच्चकरो’’ति पुच्छति, पुञ्ञत्थिकेहि च उपासकेहि ‘‘भिक्खूनं वेय्यावच्चं करोथा’’ति आणत्ता वा, भिक्खूनं वा सन्दिट्ठा सम्भत्ता केचि वेय्यावच्चकरा होन्ति, तेसं अञ्ञतरो तस्मिं खणे भिक्खुस्स सन्तिके निसिन्नो होति, भिक्खु तं निद्दिसति ‘‘अयं भिक्खूनं वेय्यावच्चकरो’’ति. दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा देही’’ति गच्छति, अयं भिक्खुना सम्मुखानिद्दिट्ठो.

नो चे भिक्खुस्स सन्तिके निसिन्नो होति, अपिच खो भिक्खु निद्दिसति – ‘‘असुकस्मिं नाम गामे इत्थन्नामो भिक्खूनं वेय्यावच्चकरो’’ति, सो गन्त्वा तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा ददेय्यासी’’ति आगन्त्वा भिक्खुस्स आरोचेत्वा गच्छति, अयमेको भिक्खुना असम्मुखानिद्दिट्ठो.

न हेव खो सो दूतो अत्तना आगन्त्वा आरोचेति, अपिच खो अञ्ञं पहिणति ‘‘दिन्नं मया, भन्ते, तस्स हत्थे चीवरचेतापन्नं, चीवरं गण्हेय्याथा’’ति, अयं दुतियो भिक्खुना असम्मुखानिद्दिट्ठो.

न हेव खो अञ्ञं पहिणति, अपिच खो गच्छन्तोव भिक्खुं वदति ‘‘अहं तस्स हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति, अयं ततियो भिक्खुना असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो भिक्खुना निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु इमस्मिं राजसिक्खापदे वुत्तनयेनेव पटिपज्जितब्बं.

अपरो भिक्खु पुरिमनयेनेव दूतेन पुच्छितो नत्थिताय वा, अविचारेतुकामताय वा ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तस्मिञ्च खणे कोचि मनुस्सो आगच्छति, दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘इमस्स हत्थतो चीवरं गण्हेय्याथा’’ति वत्वा गच्छति, अयं दूतेन सम्मुखानिद्दिट्ठो.

अपरो दूतो गामं पविसित्वा अत्तना अभिरुचितस्स कस्सचि हत्थे अकप्पियवत्थुं दत्वा पुरिमनयेनेव आगन्त्वा आरोचेति, अञ्ञं वा पहिणति, ‘‘अहं असुकस्स नाम हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति वत्वा वा गच्छति, अयं ततियो दूतेन असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो, तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो दूतेन निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु मेण्डकसिक्खापदे वुत्तनयेन पटिपज्जितब्बं. वुत्तञ्हेतं – ‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति – ‘इमिना अय्यस्स यं कप्पियं तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति (महाव. २९९). एत्थ च चोदनाय पमाणं नत्थि, मूलं असादियन्तेन सहस्सक्खत्तुम्पि चोदनाय वा ठानेन वा कप्पियभण्डं सादितुं वट्टति. नो चे देति, अञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्बं. सचे इच्छति मूलसामिकानम्पि कथेतब्बं; नो चे इच्छति न कथेतब्बं.

अपरो भिक्खु पुरिमनयेनेव दूतेन पुच्छितो ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तदञ्ञो समीपे ठितो सुत्वा ‘‘आहर भो अहं अय्यस्स चीवरं चेतापेत्वा दस्सामी’’ति वदति. दूतो ‘‘हन्द भो ददेय्यासी’’ति तस्स हत्थे दत्वा भिक्खुस्स अनारोचेत्वाव गच्छति, अयं मुखवेवटिककप्पियकारको. अपरो भिक्खुनो उपट्ठाकस्स वा अञ्ञस्स वा हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं ददेय्यासी’’ति एत्तोव पक्कमति, अयं परम्मुखकप्पियकारकोति इमे द्वे अनिद्दिट्ठकप्पियकारका नाम. एतेसु अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बं. सचे सयमेव चीवरं आनेत्वा ददन्ति, गहेतब्बं. नो चे, किञ्चि न वत्तब्बा. देसनामत्तमेव चेतं ‘‘दूतेन चीवरचेतापन्नं पहिणेय्या’’ति सयं आहरित्वापि पिण्डपातादीनं अत्थाय ददन्तेसुपि एसेव नयो. न केवलञ्च अत्तनोयेव अत्थाय सम्पटिच्छितुं न वट्टति, सचेपि कोचि जातरूपरजतं आनेत्वा ‘‘इदं सङ्घस्स दम्मि, आरामं वा करोथ चेतियं वा भोजनसालादीनं वा अञ्ञतर’’न्ति वदति, इदम्पि सम्पटिच्छितुं न वट्टति. यस्स कस्सचि हि अञ्ञस्सत्थाय सम्पटिच्छन्तस्स दुक्कटं होतीति महापच्चरियं वुत्तं.

सचे पन ‘‘नयिदं भिक्खूनं सम्पटिच्छितुं वट्टती’’ति पटिक्खित्ते ‘‘वड्ढकीनं वा कम्मकरानं वा हत्थे भविस्सति, केवलं तुम्हे सुकतदुक्कटं जानाथा’’ति वत्वा तेसं हत्थे दत्वा पक्कमति, वट्टति. अथापि ‘‘मम मनुस्सानं हत्थे भविस्सति मय्हमेव वा हत्थे भविस्सति, केवलं तुम्हे यं यस्स दातब्बं, तदत्थाय पेसेय्याथा’’ति वदति, एवम्पि वट्टति.

सचे पन सङ्घं वा गणं वा पुग्गलं वा अनामसित्वा ‘‘इदं हिरञ्ञसुवण्णं चेतियस्स देम, विहारस्स देम, नवकम्मस्स देमा’’ति वदन्ति, पटिक्खिपितुं न वट्टति. ‘‘इमे इदं भणन्ती’’ति कप्पियकारकानं आचिक्खितब्बं. ‘‘चेतियादीनं अत्थाय तुम्हे गहेत्वा ठपेथा’’ति वुत्तेन पन ‘‘अम्हाकं गहेतुं न वट्टती’’ति पटिक्खिपितब्बं.

सचे पन कोचि बहुं हिरञ्ञसुवण्णं आनेत्वा ‘‘इदं सङ्घस्स दम्मि, चत्तारो पच्चये परिभुञ्जथा’’ति वदति, तं चे सङ्घो सम्पटिच्छति, पटिग्गहणेपि परिभोगेपि आपत्ति. तत्र चे एको भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति, उपासको च ‘‘यदि न कप्पति, मय्हमेव भविस्सती’’ति गच्छति. सो भिक्खु ‘‘तया सङ्घस्स लाभन्तरायो कतो’’ति न केनचि किञ्चि वत्तब्बो. यो हि तं चोदेति, स्वेव सापत्तिको होति, तेन पन एकेन बहू अनापत्तिका कता. सचे पन भिक्खूहि ‘‘न वट्टती’’ति पटिक्खित्ते ‘‘कप्पियकारकानं वा हत्थे भविस्सति, मम पुरिसानं वा मय्हं वा हत्थे भविस्सति, केवलं तुम्हे पच्चये परिभुञ्जथा’’ति वदति, वट्टति.

चतुपच्चयत्थाय च दिन्नं येन येन पच्चयेन अत्थो होति, तदत्थं उपनेतब्बं, चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं. सचे चीवरेन तादिसो अत्थो नत्थि, पिण्डपातादीहि सङ्घो किलमति, सङ्घसुट्ठुताय अपलोकेत्वा तदत्थायपि उपनेतब्बं. एस नयो पिण्डपातगिलानपच्चयत्थाय दिन्नेपि, सेनासनत्थाय दिन्नं पन सेनासनस्स गरुभण्डत्ता सेनासनेयेव उपनेतब्बं. सचे पन भिक्खूसु सेनासनं छड्डेत्वा गतेसु सेनासनं विनस्सति, ईदिसे काले सेनासनं विस्सज्जेत्वापि भिक्खूनं परिभोगो अनुञ्ञातो, तस्मा सेनासनजग्गनत्थं मूलच्छेज्जं अकत्वा यापनमत्तं परिभुञ्जितब्बं.

केवलञ्च हिरञ्ञसुवण्णमेव, अञ्ञम्पि खेत्तवत्थादि अकप्पियं न सम्पटिच्छितब्बं. सचे हि कोचि ‘‘मय्हं तिसस्ससम्पादनकं महातळाकं अत्थि, तं सङ्घस्स दम्मी’’ति वदति, तं चे सङ्घो सम्पटिच्छति, पटिग्गहणेपि परिभोगेपि आपत्तियेव. यो पन तं पटिक्खिपति, सो पुरिमनयेनेव न केनचि किञ्चि वत्तब्बो. यो हि तं चोदेति, स्वेव सापत्तिको होति, तेन पन एकेन बहू अनापत्तिका कता.

यो पन ‘‘तादिसंयेव तळाकं दम्मी’’ति वत्वा भिक्खूहि ‘‘न वट्टती’’ति पटिक्खित्तो वदति ‘‘असुकञ्च असुकञ्च सङ्घस्स तळाकं अत्थि, तं कथं वट्टती’’ति. सो वत्तब्बो – ‘‘कप्पियं कत्वा दिन्नं भविस्सती’’ति. कथं दिन्नं कप्पियं होतीति? ‘‘चत्तारो पच्चये परिभुञ्जथा’’ति वत्वा दिन्नन्ति. सो सचे ‘‘साधु, भन्ते, चत्तारो पच्चये सङ्घो परिभुञ्जतू’’ति देति, वट्टति. अथापि ‘‘तळाकं गण्हथा’’ति वत्वा ‘‘न वट्टती’’ति पटिक्खित्तो ‘‘कप्पियकारको अत्थी’’ति पुच्छित्वा ‘‘नत्थी’’ति वुत्ते ‘‘इदं असुको नाम विचारेस्सति, असुकस्स वा हत्थे, मय्हं वा हत्थे भविस्सति, सङ्घो कप्पियभण्डं परिभुञ्जतू’’ति वदति, वट्टति. सचेपि ‘‘न वट्टती’’ति पटिक्खित्तो ‘‘उदकं परिभुञ्जिस्सति, भण्डकं धोविस्सति, मिगपक्खिनो पिविस्सन्ती’’ति वदति, एवम्पि वट्टति. अथापि ‘‘न वट्टती’’ति पटिक्खित्तो वदति ‘‘कप्पियसीसेन गण्हथा’’ति. ‘‘साधु, उपासक, सङ्घो पानीयं पिविस्सति, भण्डकं धोविस्सति, मिगपक्खिनो पिविस्सन्ती’’ति वत्वा परिभुञ्जितुं वट्टति.

अथापि ‘‘मम तळाकं वा पोक्खरणिं वा सङ्घस्स दम्मी’’ति ‘‘वुत्ते, साधु, उपासक, सङ्घो पानीयं पिविस्सती’’तिआदीनि वत्वा परिभुञ्जितुं वट्टतियेव. यदि पन भिक्खूहि हत्थकम्मं याचित्वा सहत्थेन च कप्पियपथविं खनित्वा उदकपरिभोगत्थाय तळाकं कारितं होति, तं चे निस्साय सस्सं निप्फादेत्वा मनुस्सा विहारे कप्पियभण्डं देन्ति, वट्टति. अथ मनुस्सा एव सङ्घस्स उपकारत्थाय सङ्घिकभूमिं खनित्वा तं निस्साय निप्फन्नसस्सतो कप्पियभण्डं देन्ति, एवम्पि वट्टति. ‘‘अम्हाकं एकं कप्पियकारकं ठपेथा’’ति वुत्ते च ठपेतुम्पि लब्भति. अथ पन ते मनुस्सा राजबलिना उपद्दुता पक्कमन्ति, अञ्ञे पटिपज्जन्ति, न च भिक्खूनं किञ्चि देन्ति, उदकं वारेतुं लब्भति. तञ्च खो कसिकम्मकालेयेव, न सस्सकाले. सचे ते वदन्ति ‘‘ननु, भन्ते, पुब्बेपि मनुस्सा इमं निस्साय सस्सं अकंसू’’ति . ततो वत्तब्बा – ‘‘ते सङ्घस्स इमञ्च इमञ्च उपकारं अकंसु, इदञ्चिदञ्च कप्पियभण्डं अदंसू’’ति. सचे वदन्ति – ‘‘मयम्पि दस्सामा’’ति, एवम्पि वट्टति.

सचे पन कोचि अब्यत्तो अकप्पियवोहारेन तळाकं पटिग्गण्हाति वा कारेति वा, तं भिक्खूहि न परिभुञ्जितब्बं, तं निस्साय लद्धं कप्पियभण्डम्पि अकप्पियमेव. सचे भिक्खूहि परिच्चत्तभावं ञत्वा सामिको वा तस्स पुत्तधीतरो वा अञ्ञो वा कोचि वंसे उप्पन्नो पुन कप्पियवोहारेन देति, वट्टति. पच्छिन्ने कुलवंसे यो तस्स जनपदस्स सामिको, सो अच्छिन्दित्वा पुन देति, चित्तलपब्बते भिक्खुना नीहटउदकवाहकं अळनागराजमहेसी विय, एवम्पि वट्टति.

कप्पियवोहारेपि उदकवसेन पटिग्गहिततळाके सुद्धचित्तानं मत्तिकुद्धरणपाळिबन्धनादीनि च कातुं वट्टति. तं निस्साय पन सस्सं करोन्ते दिस्वा कप्पियकारकं ठपेतुं न वट्टति. यदि ते सयमेव कप्पियभण्डं देन्ति, गहेतब्बं. नो चे देन्ति, न चोदेतब्बं, न सारेतब्बं. पच्चयवसेन पटिग्गहिततळाके कप्पियकारकं ठपेतुं वट्टति. मत्तिकुद्धरणपाळिबन्धनादीनि पन कातुं न वट्टति. सचे कप्पियकारका सयमेव करोन्ति, वट्टति. अब्यत्तेन पन लज्जिभिक्खुना कारापितेसु किञ्चापि पटिग्गहणे कप्पियं, भिक्खुस्स पयोगपच्चया उप्पन्नेन मिस्सकत्ता विसगतपिण्डपातो विय अकप्पियमंसरसमिस्सकभोजनं विय च दुब्बिनिब्भोगं होति, सब्बेसं अकप्पियमेव.

सचे पन ‘‘उदकस्स ओकासो अत्थि, तळाकस्स पाळि थिरा, यथा बहुं उदकं गण्हाति, एवं करोहि, तीरसमीपे उदकं करोही’’ति एवं उदकमेव विचारेति, वट्टति. उद्धने अग्गिं न पातेन्ति, ‘‘उदककम्मं लब्भतु उपासका’’ति वत्तुं वट्टति. ‘‘सस्सं कत्वा आहरथा’’ति वत्तुं पन न वट्टति. सचे पन तळाके अतिबहुं उदकं दिस्वा पस्सतो वा पिट्ठितो वा मातिकं नीहरापेति, वनं छिन्दापेत्वा केदारे कारापेति, पोराणकेदारेसु वा पकतिभागं अग्गहेत्वा अतिरेकं गण्हाति, नवसस्से वा अकालसस्से वा अपरिच्छिन्नभागे ‘‘एत्तके कहापणे देथा’’ति कहापणे उट्ठापेति, सब्बेसं अकप्पियं.

यो पन ‘‘कस्सथ वपथा’’ति अवत्वा ‘‘एत्तकाय भूमिया, एत्तको नाम भागो’’ति एवं भूमिं वा पतिट्ठपेति, ‘‘एत्तके भूमिभागे अम्हेहि सस्सं कतं, एत्तकं नाम भागं गण्हथा’’ति वदन्तेसु कस्सकेसु भूमिप्पमाणग्गहणत्थं रज्जुया वा दण्डेन वा मिनाति, खले वा ठत्वा रक्खति, खलतो वा नीहरापेति, कोट्ठागारे वा पटिसामेति, तस्सेव तं अकप्पियं.

सचे कस्सका कहापणे आहरित्वा ‘‘इमे सङ्घस्स आहटा’’ति वदन्ति, अञ्ञतरो च भिक्खु ‘‘न सङ्घो कहापणे खादती’’ति सञ्ञाय ‘‘एत्तकेहि कहापणेहि साटके आहर, एत्तकेहि यागुआदीनि सम्पादेही’’ति वदति. यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ता.

सचे धञ्ञं आहरित्वा इदं सङ्घस्स आहटन्ति वदन्ति, अञ्ञतरो च भिक्खु पुरिमनयेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति वदति. यं ते आहरन्ति, तस्सेव अकप्पियं. कस्मा? धञ्ञस्स विचारितत्ता.

सचे तण्डुलं वा अपरण्णं वा आहरित्वा ‘‘इदं सङ्घस्स आहट’’न्ति वदन्ति, अञ्ञतरो च भिक्खु पुरिमनयेनेव ‘‘एत्तकेहि तण्डुलेहि इदञ्चिदञ्च आहरथा’’ति वदति. यं ते आहरन्ति, सब्बेसं कप्पियं. कस्मा? कप्पियानं तण्डुलादीनं विचारितत्ता. कयविक्कयेपि अनापत्ति, कप्पियकारकस्स आचिक्खितत्ता.

पुब्बे पन चित्तलपब्बते एको भिक्खु चतुसालद्वारे ‘‘अहो वत स्वे सङ्घस्स एत्तकप्पमाणे पूवे पचेय्यु’’न्ति आरामिकानं सञ्ञाजननत्थं भूमियं मण्डलं अकासि, तं दिस्वा छेको आरामिको तथेव कत्वा दुतियदिवसे भेरिया आकोटिताय सन्निपतिते सङ्घे पूवं गहेत्वा सङ्घत्थेरं आह – ‘‘भन्ते, अम्हेहि इतो पुब्बे नेव पितूनं न पितामहानं एवरूपं सुतपुब्बं, एकेन अय्येन चतुस्सालद्वारे पूवत्थाय सञ्ञा कता, इतो दानि पभुति अय्या अत्तनो अत्तनो चित्तानुरूपं वदन्तु, अम्हाकम्पि फासुविहारो भविस्सती’’ति. महाथेरो ततोव निवत्ति, एकभिक्खुनापि पूवो न गहितो. एवं पुब्बे तत्रुप्पादम्पि न परिभुञ्जिंसु. तस्मा –

सल्लेखं अच्चजन्तेन, अप्पमत्तेन भिक्खुना;

कप्पियेपि न कातब्बा, आमिसत्थाय लोलताति.

यो चायं तळाके वुत्तो, पोक्खरणी-उदकवाहकमातिकादीसुपि एसेव नयो.

पुब्बण्णापरण्णउच्छुफलाफलादीनं विरुहनट्ठानं यं किञ्चि खेत्तं वा वत्थुं वा दम्मीति वुत्तेपि ‘‘न वट्टती’’ति पटिक्खिपित्वा तळाके वुत्तनयेनेव यदा कप्पियवोहारेन ‘‘चतुपच्चयपरिभोगत्थाय दम्मी’’ति वदति, तदा सम्पटिच्छितब्बं, ‘‘वनं दम्मि, अरञ्ञं दम्मी’’ति वुत्ते पन वट्टति. सचे मनुस्सा भिक्खूहि अनाणत्तायेव तत्थ रुक्खे छिन्दित्वा अपरण्णादीनि सम्पादेत्वा भिक्खूनं भागं देन्ति, वट्टति; अदेन्ता न चोदेतब्बा. सचे केनचिदेव अन्तरायेन तेसु पक्कन्तेसु अञ्ञे करोन्ति, न च भिक्खूनं किञ्चि देन्ति, ते वारेतब्बा. सचे वदन्ति – ‘‘ननु, भन्ते, पुब्बेपि मनुस्सा इध सस्सानि अकंसू’’ति, ततो ते वत्तब्बा – ‘‘ते सङ्घस्स इदञ्चिदञ्च कप्पियभण्डं अदंसू’’ति. सचे वदन्ति – ‘‘मयम्पि दस्सामा’’ति एवं वट्टति.

कञ्चि सस्सुट्ठानकं भूमिप्पदेसं सन्धाय ‘‘सीमं देमा’’ति वदन्ति, वट्टति. सीमा परिच्छेदनत्थं पन थम्भा वा पासाणा वा सयं न ठपेतब्बा. कस्मा? भूमि नाम अनग्घा अप्पकेनापि पाराजिको भवेय्य, आरामिकानं पन वत्तब्बं – ‘‘इमिना ठानेन अम्हाकं सीमा गता’’ति. सचेपि हि ते अधिकं गण्हन्ति, परियायेन कथितत्ता अनापत्ति. यदि पन राजराजमहामत्तादयो सयमेव थम्भे ठपापेत्वा ‘‘चत्तारो पच्चये परिभुञ्जथा’’ति देन्ति, वट्टतियेव.

सचे कोचि अन्तोसीमाय तळाकं खनति, विहारमज्झेन वा मातिकं नेति, चेतियङ्गणबोधियङ्गणादीनि दुस्सन्ति, वारेतब्बो. सचे सङ्घो किञ्चि लभित्वा आमिसगरुकताय न वारेति, एको भिक्खु वारेति, सोव भिक्खु इस्सरो. सचे एको भिक्खु न वारेति, ‘‘नेथ तुम्हे’’ति तेसंयेव पक्खो होति, सङ्घो वारेति, सङ्घोव इस्सरो. सङ्घिकेसु हि कम्मेसु यो धम्मकम्मं करोति, सोव इस्सरो. सचे वारियमानोपि करोति, हेट्ठा गहितं पंसुं हेट्ठा पक्खिपित्वा, उपरि गहितं पंसुं उपरि पक्खिपित्वा पूरेतब्बा.

सचे कोचि यथाजातमेव उच्छुं वा अपरण्णं वा अलाबुकुम्भण्डादिकं वा वल्लिफलं दातुकामो ‘‘एतं सब्बं उच्छुखेत्तं अपरण्णवत्थुं वल्लिफलावाटं दम्मी’’ति वदति, सह वत्थुना परामट्ठत्ता ‘‘न वट्टती’’ति महासुमत्थेरो आह. महापदुमत्थेरो पन ‘‘अभिलापमत्तमेतं सामिकानंयेव हि सो भूमिभागो तस्मा वट्टती’’ति आह.

‘‘दासं दम्मी’’ति वदति, न वट्टति. ‘‘आरामिकं दम्मि, वेय्यावच्चकरं दम्मि, कप्पियकारकं दम्मी’’ति वुत्ते वट्टति. सचे सो आरामिको पुरेभत्तम्पि पच्छाभत्तम्पि सङ्घस्सेव कम्मं करोति, सामणेरस्स विय सब्बं भेसज्जपटिजग्गनम्पि तस्स कातब्बं. सचे पुरेभत्तमेव सङ्घस्स कम्मं करोति, पच्छाभत्तं अत्तनो कम्मं करोति, सायं निवापो न दातब्बो. येपि पञ्चदिवसवारेन वा पक्खवारेन वा सङ्घस्स कम्मं कत्वा सेसकाले अत्तनो कम्मं करोन्ति, तेसम्पि करणकालेयेव भत्तञ्च निवापो च दातब्बो. सचे सङ्घस्स कम्मं नत्थि, अत्तनोयेव कम्मं कत्वा जीवन्ति, ते चे हत्थकम्ममूलं आनेत्वा देन्ति, गहेतब्बं. नो चे देन्ति, न किञ्चि वत्तब्बा. यं किञ्चि रजकदासम्पि पेसकारदासम्पि आरामिकनामेन सम्पटिच्छितुं वट्टति.

सचे ‘‘गावो देमा’’ति वदन्ति, ‘‘न वट्टती’’ति पटिक्खिपितब्बा. इमा गावो कुतोति पण्डितेहि पञ्च गोरसपरिभोगत्थाय दिन्नाति, ‘‘मयम्पि पञ्चगोरसपरिभोगत्थाय देमा’’ति वुत्ते वट्टति. अजिकादीसुपि एसेव नयो. ‘‘हत्थिं देम, अस्सं महिसं कुक्कुटं सूकरं देमा’’ति वदन्ति, सम्पटिच्छितुं न वट्टति. सचे केचि मनुस्सा ‘‘अप्पोस्सुक्का, भन्ते, तुम्हे होथ, मयं इमे गहेत्वा तुम्हाकं कप्पियभण्डं दस्सामा’’ति गण्हन्ति, वट्टति. ‘‘कुक्कुटसूकरा सुखं जीवन्तू’’ति अरञ्ञे विस्सज्जेतुं वट्टति. ‘‘इमं तळाकं, इमं खेत्तं, इमं वत्थुं, विहारस्स देमा’’ति वुत्ते पटिक्खिपितुं न लब्भतीति. सेसमेत्थ उत्तानत्थमेव.

समुट्ठानादीसु इदम्पि छसमुट्ठानं किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं , तिचित्तं, तिवेदनन्ति.

राजसिक्खापदवण्णना निट्ठिता.

निट्ठितो चीवरवग्गो पठमो.

२. कोसियवग्गो

१. कोसियसिक्खापदवण्णना

५४२. तेनसमयेनाति कोसियसिक्खापदं. तत्थ सन्थरित्वा कतं होतीति समे भूमिभागे कोसियंसूनि उपरूपरि सन्थरित्वा कञ्जिकादीहि सिञ्चित्वा कतं होति. एकेनपि कोसियंसुना मिस्सित्वाति तिट्ठतु अत्तनो रुचिवसेन मिस्सितं, सचेपि तस्स करणट्ठाने वातो एकं कोसियंसुं आनेत्वा पातेति, एवम्पि मिस्सेत्वा कतमेव होतीति. सेसं उत्तानत्थमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं पण्णत्तिवज्जं, कायकम्मवचीकम्मं,

तिचित्तं, तिवेदनन्ति.

कोसियसिक्खापदवण्णना निट्ठिता.

२. सुद्धकाळकसिक्खापदवण्णना

५४७. तेन समयेनाति सुद्धकाळकसिक्खापदं. तत्थ सुद्धकाळकानन्ति सुद्धानं काळकानं , अञ्ञेहि अमिस्सितकाळकानन्ति अत्थो. सेसं उत्तानत्थमेव. समुट्ठानादीनिपि कोसियसिक्खापदसदिसानेवाति.

सुद्धकाळकसिक्खापदवण्णना निट्ठिता.

३. द्वेभागसिक्खापदवण्णना

५५२. तेन समयेनाति द्वेभागसिक्खापदं. तत्थ अन्ते आदियित्वाति सन्थतस्स अन्ते अनुवातं विय दस्सेत्वा ओदातं अल्लियापेत्वा.

द्वे भागाति द्वे कोट्ठासा. आदातब्बाति गहेतब्बा. गोचरियानन्ति कपिलवण्णानं. द्वे तुला आदातब्बाति चतूहि तुलाहि कारेतुकामं सन्धाय वुत्तं. अत्थतो पन यत्तकेहि एळकलोमेहि कातुकामो होति, तेसु द्वे कोट्ठासा काळकानं एको ओदातानं, एको गोचरियानन्ति इदमेव दस्सितं होतीति वेदितब्बं. सेसं उत्तानत्थमेव.

समुट्ठानादीनिपि कोसियसिक्खापदसदिसानेव. केवलं इदं आदाय अनादाय च करणतो किरियाकिरियं वेदितब्बन्ति.

द्वेभागसिक्खापदवण्णना निट्ठिता.

४. छब्बस्ससिक्खापदवण्णना

५५७. तेनसमयेनाति छब्बस्ससिक्खापदं. तत्थ ऊहदन्तिपि उम्मिहन्तिपीति सन्थतानं उपरि वच्चम्पि पस्सावम्पि करोन्तीति वुत्तं होति.

दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो सन्थतसम्मुतीति एवं लद्धसम्मुतिको भिक्खु याव रोगो न वूपसम्मति, ताव यं यं ठानं गच्छति, तत्थ तत्थ सन्थतं कातुं लभति. सचे अरोगो हुत्वा पुन मूलब्याधिनाव गिलानो होति, सोयेव परिहारो, नत्थञ्ञं सम्मुतिकिच्चन्ति फुस्सदेवत्थेरो आह. उपतिस्सत्थेरो पन ‘‘सो वा ब्याधि पटिकुप्पतु, अञ्ञो वा, ‘सकिं गिलानो’ति नामं लद्धं लद्धमेव, पुन सम्मुतिकिच्चं नत्थी’’ति आह.

ओरेनचे छन्नं वस्सानन्ति छन्नं वस्सानं ओरिमभागे, अन्तोति अत्थो. पदभाजने पन सङ्ख्यामत्तदस्सनत्थं ‘‘ऊनकछब्बस्सानी’’ति वुत्तं.

अनापत्ति छब्बस्सानि करोतीति यदा छब्बस्सानि परिपुण्णानि होन्ति, तदा सन्थतं करोति. दुतियपदेपि ‘‘यदा अतिरेकछब्बस्सानि होन्ति, तदा करोती’’ति एवमत्थो दट्ठब्बो. न हि सो छब्बस्सानि करोतीति. सेसं उत्तानत्थमेव.

समुट्ठानादीनि कोसियसिक्खापदसदिसानेवाति.

छब्बस्ससिक्खापदवण्णना निट्ठिता.

५. निसीदनसन्थतसिक्खापदवण्णना

५६५. तेन समयेनाति निसीदनसन्थतसिक्खापदं. तत्थ इच्छामहं भिक्खवेति भगवा किर तं तेमासं न किञ्चि बोधनेय्यसत्तं अद्दस, तस्मा एवमाह. एवं सन्तेपि तन्तिवसेन धम्मदेसना कत्तब्बा सिया. यस्मा पनस्स एतदहोसि – ‘‘मयि ओकासं कारेत्वा पटिसल्लीने भिक्खू अधम्मिकं कतिकवत्तं करिस्सन्ति, तं उपसेनो भिन्दिस्सति. अहं तस्स पसीदित्वा भिक्खूनं दस्सनं अनुजानिस्सामि, ततो मं पस्सितुकामा बहू भिक्खू धुतङ्गानि समादियिस्सन्ति, अहञ्च तेहि उज्झितसन्थतपच्चया सिक्खापदं पञ्ञपेस्सामी’’ति, तस्मा एवमाह. एवं बहूनि हि एत्थ आनिसंसानीति.

सपरिसो येन भगवा तेनुपसङ्कमीति थेरो किर ‘‘न, भिक्खवे, ऊनदसवस्सेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ७५) इमस्मिं खन्धकसिक्खापदे ‘‘कथञ्हि नाम त्वं मोघपुरिस अञ्ञेहि ओवदियो अनुसासियो अञ्ञं ओवदितुं अनुसासितुं मञ्ञिस्ससी’’ति एवमादिना नयेन गरहं लभित्वा ‘‘सत्था मय्हं परिसं निस्साय गरहं अदासि, सो दानाहं भगवन्तं तेनेव पुण्णचन्दसस्सिरीकेन सब्बाकारपरिपुण्णेन मुखेन ब्रह्मघोसं निच्छारेत्वा परिसंयेव निस्साय साधुकारं दापेस्सामी’’ति सुहदयो कुलपुत्तो अतिरेकयोजनसतं पटिक्कमित्वा परिसं चिनित्वा पञ्चमत्तेहि भिक्खुसतेहि परिवुतो पुन भगवन्तं उपसङ्कमन्तो. तेन वुत्तं – ‘‘सपरिसो येन भगवा तेनुपसङ्कमी’’ति. न हि सक्का बुद्धानं अञ्ञथा आराधेतुं अञ्ञत्र वत्तसम्पत्तिया.

भगवतोअविदूरे निसिन्नोति वत्तसम्पत्तिया परिसुद्धभावेन निरासङ्को सीहो विय कञ्चनपब्बतस्स भगवतो अविदूरे निसिन्नो. एतदवोचाति कथासमुट्ठापनत्थं एतं अवोच. मनापानि ते भिक्खु पंसुकूलानीति भिक्खु तव इमानि पंसुकूलानि मनापानि, अत्तनो रुचिया खन्तिया गहितानीति अत्थो. न खो मे, भन्ते, मनापानीति, भन्ते न मया अत्तनो रुचिया गहितानि, गलग्गाहेन विय मत्थकताळनेन विय च गाहितोम्हीति दस्सेति.

पञ्ञायिस्सतीति पञ्ञातो अभिञ्ञातो भविस्सति, तत्थ सन्दिस्सिस्सतीति वुत्तं होति. न मयं अपञ्ञत्तं पञ्ञपेस्सामाति मयं सावका नाम अपञ्ञत्तं न पञ्ञपेस्साम, बुद्धविसयो हि एसो यदिदं ‘‘पाचित्तियं दुक्कट’’न्तिआदिना नयेन अपञ्ञत्तसिक्खापदपञ्ञपनं पञ्ञत्तसमुच्छिन्दनं वा. समादायाति तं तं सिक्खापदं समादियित्वा, ‘‘साधु सुट्ठू’’ति सम्पटिच्छित्वा यथापञ्ञत्तेसु सब्बसिक्खापदेसु सिक्खिस्सामाति दस्सेति. तस्स आरद्धचित्तो पुनपि ‘‘साधु साधू’’ति साधुकारमदासि.

५६६. अनुञ्ञातावुसोति अनुञ्ञातं, आवुसो. पिहेन्ताति पिहयन्ता. सन्थतानि उज्झित्वाति सन्थते चतुत्थचीवरसञ्ञिताय सब्बसन्थतानि उज्झित्वा. धम्मिं कथं कत्वा भिक्खू आमन्तेसीति भगवा सन्थतानि विप्पकिण्णानि दिस्वा ‘‘सद्धादेय्यविनिपातने कारणं नत्थि, परिभोगुपायं नेसं दस्सेस्सामी’’ति धम्मिं कथं कत्वा भिक्खू आमन्तेसि.

५६७. सकिं निवत्थम्पि सकिं पारुतम्पीति सकिं निसिन्नञ्चेव निपन्नञ्च. सामन्ताति एकपस्सतो वट्टं वा चतुरस्सं वा छिन्दित्वा गहितट्ठानं यथा विदत्थिमत्तं होति, एवं गहेतब्बं, सन्थरन्तेन पन पाळियं वुत्तनयेनेव एकदेसे वा सन्थरितब्बं, विजटेत्वा वा मिस्सकं कत्वा सन्थरितब्बं, एवं थिरतरं होतीति. सेसं उत्तानत्थमेव.

समुट्ठानादीनि किरियाकिरियत्ता इमस्स सिक्खापदस्स द्वेभागसिक्खापदसदिसानीति.

इमेसु पन पञ्चसु सन्थतेसु पुरिमानि तीणि विनयकम्मं कत्वा पटिलभित्वा परिभुञ्जितुं न वट्टन्ति, पच्छिमानि द्वे वट्टन्तीति वेदितब्बानीति.

निसीदनसन्थतसिक्खापदवण्णना निट्ठिता.

६. एळकलोमसिक्खापदवण्णना

५७१. तेनसमयेनाति एळकलोमसिक्खापदं. तत्थ उप्पण्डेसुन्ति ‘‘कित्तकेन, भन्ते, कीतानी’’तिआदीनि वदन्ता अवहसिंसु. ठितकोव आसुम्भीति यथा मनुस्सा अरञ्ञतो महन्तं दारुभारं आनेत्वा किलन्ता ठितकाव पातेन्ति, एवं पातेसीति अत्थो.

५७२. सहत्थाति सहत्थेन, अत्तना हरितब्बानीति वुत्तं होति. बहितियोजनं पातेतीति तियोजनतो बहि पातेति. अनन्तरायेन पतनके हत्थतो मुत्तमत्ते लोमगणनाय निस्सग्गियपाचित्तियानि. सचे बहितियोजने रुक्खे वा थम्भे वा पटिहञ्ञित्वा पुन अन्तो पतन्ति, अनापत्ति . भूमियं पतित्वा ठत्वा ठत्वा वट्टमाना एळकलोमभण्डिका पुन अन्तो पविसति, आपत्तियेव. अन्तो ठत्वा हत्थेन वा पादेन वा यट्ठिया वा वट्टेति ठत्वा वा अठत्वा वा वट्टमाना भण्डिका गच्छतु, आपत्तियेव. ‘‘अञ्ञो हरिस्सती’’ति ठपेति, तेन हरितेपि आपत्तियेव. सुद्धचित्तेन ठपितं वातो वा अञ्ञो वा अत्तनो धम्मताय बहि पातेति, आपत्तियेव. सउस्साहत्ता अचित्तकत्ता च सिक्खापदस्स. कुरुन्दियादीसु पन ‘‘एत्थ अनापत्ती’’ति वुत्ता, सा अनापत्ति पाळिया न समेति. उभतोभण्डिकं एकाबद्धं कत्वा एकं भण्डिकं अन्तोसीमाय एकं बहिसीमाय करोन्तो ठपेति, रक्खति ताव. एकाबद्धे काजेपि एसेव नयो. यदि पन अबन्धित्वा काजकोटियं ठपितमत्तमेव होति, न रक्खति. एकाबद्धेपि परिवत्तेत्वा ठपिते आपत्तियेव.

अञ्ञस्स याने वाति एत्थ गच्छन्ते याने वा हत्थिपिट्ठिआदीसु वा सामिकस्स अजानन्तस्सेव हरिस्सतीति ठपेति, तस्मिं तियोजनं अतिक्कन्ते आपत्ति. अगच्छन्तेपि एसेव नयो. सचे पन अगच्छन्ते याने वा हत्थिपिट्ठियादीसु वा ठपेत्वा अभिरुहित्वा सारेति, हेट्ठा वा गच्छन्तो चोदेति, पक्कोसन्तो वा अनुबन्धापेति, ‘‘अञ्ञं हरापेती’’ति वचनतो अनापत्ति. कुरुन्दियादीसु पन ‘‘आपत्ती’’ति वुत्तं, तं ‘‘अञ्ञं हरापेती’’ति इमिना न समेति. अदिन्नादाने पन सुङ्कघाते आपत्ति होति. या हि तत्थ आपत्ति, सा इध अनापत्ति. या इध आपत्ति, सा तत्थ अनापत्ति. तं ठानं पत्वा अञ्ञविहितो वा चोरादीहि वा उपद्दुतो गच्छति, आपत्तियेव. सब्बत्थ लोमगणनाय आपत्तिपरिच्छेदो वेदितब्बो.

५७५. तियोजनं वासाधिप्पायो गन्त्वा ततो परं हरतीति यत्थ गतो, तत्थ उद्देसपरिपुच्छादीनं वा पच्चयादीनं वा अलाभेन ततो परं अञ्ञत्थ गच्छति, ततोपि अञ्ञत्थाति एवं योजनसतम्पि हरन्तस्स अनापत्ति. अच्छिन्नं पटिलभित्वाति चोरा अच्छिन्दित्वा निरत्थकभावं ञत्वा पटिदेन्ति, तं हरन्तस्स अनापत्ति. निस्सट्ठं पटिलभित्वाति विनयकम्मकतं पटिलभित्वाति अत्थो.

कतभण्डन्ति कतंभण्डं कम्बलकोजवसन्थतादिं यं किञ्चि अन्तमसो सुत्तकेन बद्धमत्तम्पि. यो पन तनुकपत्तत्थविकन्तरे वा आयोगअंसबद्धककायबन्धनादीनं अन्तरेसु वा पिप्फलिकादीनं मलरक्खणत्थं सिपाटिकाय वा अन्तमसो वाताबाधिको कण्णच्छिद्देपि लोमानि पक्खिपित्वा गच्छति, आपत्तियेव. सुत्तकेन पन बन्धित्वा पक्खित्तं कतभण्डट्ठाने तिट्ठति, वेणिं कत्वा हरति, इदं निधानमुखं नाम, आपत्तियेवाति. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदं एळकलोमसमुट्ठानं नाम, कायतो च कायचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

एळकलोमसिक्खापदवण्णना निट्ठिता.

७. एळकलोमधोवापनसिक्खापदवण्णना

५७६. तेन समयेनाति एळकलोमधोवापनसिक्खापदं. तत्थ रिञ्चन्तीति उज्झन्ति विस्सज्जेन्ति, न सक्कोन्ति अनुयुञ्जितुन्ति वुत्तं होति. सेसमेत्थ पुराणचीवरसिक्खापदे वुत्तनयेनेव सद्धिं समुट्ठानादीहीति.

एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.

८. रूपियसिक्खापदवण्णना

५८२. तेन समयेनाति रूपियसिक्खापदं. तत्थ पटिविसोति कोट्ठासो.

५८३-४. जातरूपरजतन्ति एत्थ जातरूपन्ति सुवण्णस्स नामं. तं पन यस्मा तथागतस्स वण्णसदिसं होति, तस्मा ‘‘सत्थुवण्णो वुच्चती’’ति पदभाजने वुत्तं. तस्सत्थो – ‘‘यो सत्थुवण्णो लोहविसेसो, इदं जातरूपं नामा’’ति रजतं पन ‘‘सङ्खो, सिला, पवाल, रजतं, जातरूप’’न्तिआदीसु (पाचि. ५०६) रूपियं वुत्तं. इध पन यं किञ्चि वोहारगमनीयं कहापणादि अधिप्पेतं. तेनेवस्स पदभाजने ‘‘कहापणो लोहमासको’’तिआदि वुत्तं. तत्थ कहापणोति सोवण्णमयो वा रूपियमयो वा पाकतिको वा. लोहमासकोति तम्बलोहादीहि कतमासको. दारुमासकोति सारदारुना वा वेळुपेसिकाय वा अन्तमसो तालपण्णेनापि रूपं छिन्दित्वा कतमासको. जतुमासकोति लाखाय वा निय्यासेन वा रूपं समुट्ठापेत्वा कतमासको. ‘‘ये वोहारं गच्छन्ती’’ति इमिना पन पदेन यो यो यत्थ यत्थ जनपदे यदा यदा वोहारं गच्छति, अन्तमसो अट्ठिमयोपि चम्ममयोपि रुक्खफलबीजमयोपि समुट्ठापितरूपोपि असमुट्ठापितरूपोपि सब्बो सङ्गहितो.

इच्चेतं सब्बम्पि रजतं जातरूपं जातरूपमासको, वुत्तप्पभेदो सब्बोपि रजतमासकोति चतुब्बिधं निस्सग्गियवत्थु होति. मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाल, लोहितङ्को, मसारगल्लं, सत्त धञ्ञानि, दासिदासखेत्तवत्थुपुप्फारामफलारामादयोति इदं दुक्कटवत्थु. सुत्तं फालो पटको कप्पासो अनेकप्पकारं अपरण्णं सप्पिनवनीततेलमधुफाणितादिभेसज्जञ्च इदं कप्पियवत्थु. तत्थ निस्सग्गियवत्थुं अत्तनो वा सङ्घगणपुग्गलचेतियानं वा अत्थाय सम्पटिच्छितुं न वट्टति. अत्तनो अत्थाय सम्पटिच्छतो निस्सग्गियं पाचित्तियं होति, सेसानं अत्थाय दुक्कटं. दुक्कटवत्थुं सब्बेसम्पि अत्थाय सम्पटिच्छतो दुक्कटमेव. कप्पियवत्थुम्हि अनापत्ति. सब्बम्पि निक्खिपनत्थाय भण्डागारिकसीसेन सम्पटिच्छतो उपरि रतनसिक्खापदे आगतवसेन पाचित्तियं.

उग्गण्हेय्याति गण्हेय्य. यस्मा पन गण्हन्तो आपत्तिं आपज्जति, तेनस्स पदभाजने ‘‘सयं गण्हाति निस्सग्गियं पाचित्तिय’’न्ति वुत्तं. एस नयो सेसपदेसुपि.

तत्थ जातरूपरजतभण्डेसु कहापणमासकेसु च एकं गण्हतो वा गण्हापयतो वा एका आपत्ति. सहस्सं चेपि एकतो गण्हाति, गण्हापेति, वत्थुगणनाय आपत्तियो. महापच्चरियं पन कुरुन्दियञ्च सिथिलबद्धाय थविकाय सिथिलपूरिते वा भाजने रूपगणनाय आपत्ति. घनबद्धे पन घनपूरिते वा एकाव आपत्तीति वुत्तं.

उपनिक्खित्तसादियने पन ‘‘इदं अय्यस्स होतू’’ति वुत्ते सचेपि चित्तेन सादियति, गण्हितुकामो होति, कायेन वा वाचाय वा ‘‘नयिदं कप्पती’’ति पटिक्खिपति, अनापत्ति. कायवाचाहि वा अप्पटिक्खिपित्वापि सुद्धचित्तो हुत्वा ‘‘नयिदं अम्हाकं कप्पती’’ति न सादियति, अनापत्तियेव. तीसु द्वारेसु हि येन केनचि पटिक्खित्तं पटिक्खित्तमेव होति. सचे पन कायवाचाहि अप्पटिक्खिपित्वा चित्तेन अधिवासेति, कायवाचाहि कत्तब्बस्स पटिक्खेपस्स अकरणतो अकिरियसमुट्ठानं कायद्वारे च वचीद्वारे च आपत्तिं आपज्जति, मनोद्वारे पन आपत्ति नाम नत्थि.

एको सतं वा सहस्सं वा पादमूले ठपेति ‘‘तुय्हिदं होतू’’ति, भिक्खू ‘‘नयिदं कप्पती’’ति पटिक्खिपति, उपासको परिच्चत्तं मया तुम्हाकन्ति गतो, अञ्ञो तत्थ आगन्त्वा पुच्छति – ‘‘किं, भन्ते, इद’’न्ति? यं तेन अत्तना च वुत्तं, तं आचिक्खितब्बं. सो चे वदति – ‘‘गोपयिस्सामि, भन्ते, गुत्तट्ठानं दस्सेथा’’ति, सत्तभूमिकम्पि पासादं अभिरुहित्वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खितब्बं, ‘‘इध निक्खिपाही’’ति न वत्तब्बं. एत्तावता कप्पियञ्च अकप्पियञ्च निस्साय ठितं होति. द्वारं पिदहित्वा रक्खन्तेन वसितब्बं. सचे किञ्चि विक्कायिकभण्डं पत्तं वा चीवरं वा आगच्छति, ‘‘इदं गहेस्सथ भन्ते’’ति वुत्ते ‘‘उपासक अत्थि अम्हाकं इमिना अत्थो, वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थी’’ति वत्तब्बं. सचे सो वदति, ‘‘अहं कप्पियकारको भविस्सामि, द्वारं विवरित्वा देथा’’ति, द्वारं विवरित्वा ‘‘इमस्मिं ओकासे ठपित’’न्ति वत्तब्बं, ‘‘इदं गण्हा’’ति न वत्तब्बं. एवम्पि कप्पियञ्च अकप्पियञ्च निस्साय ठितमेव होति, सो चे तं गहेत्वा तस्स कप्पियभण्डं देति, वट्टति. सचे अधिकं गण्हाति, ‘‘न मयं तव भण्डं गण्हाम, ‘‘निक्खमाही’’ति वत्तब्बो.

सङ्घमज्झे निस्सज्जितब्बन्ति एत्थ यस्मा रूपियं नाम अकप्पियं, ‘‘तस्मा निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा’’ति न वुत्तं. यस्मा पन तं पटिग्गहितमत्तमेव न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थं ‘‘सङ्घमज्झे निस्सज्जितब्ब’’न्ति वुत्तं. कप्पियं आचिक्खितब्बं सप्पि वाति ‘‘पब्बजितानं सप्पि वा तेलं वा वट्टति उपासका’’ति एवं आचिक्खितब्बं.

रूपियपटिग्गाहकं ठपेत्वा सब्बेहेव परिभुञ्जितब्बन्ति सब्बेहि भाजेत्वा परिभुञ्जितब्बं. रूपियपटिग्गाहकेन भागो न गहेतब्बो. अञ्ञेसं भिक्खूनं वा आरामिकानं वा पत्तभागम्पि लभित्वा परिभुञ्जितुं न वट्टति, अन्तमसो मक्कटादीहि ततो हरित्वा अरञ्ञे ठपितं वा तेसं हत्थतो गळितं वा तिरच्छानगतपरिग्गहितम्पि पंसुकूलम्पि न वट्टतियेव, ततो आहटेन फाणितेन सेनासनधूपनम्पि न वट्टति. सप्पिना वा तेलेन वा पदीपं कत्वा दीपालोके निपज्जितुं कसिणपरिकम्मम्पि कातुं, पोत्थकम्पि वाचेतुं न वट्टति. तेलमधुफाणितेहि पन सरीरे वणं मक्खेतुं न वट्टतियेव. तेन वत्थुना मञ्चपीठादीनि वा गण्हन्ति, उपोसथागारं वा भोजनसालं वा करोन्ति, परिभुञ्जितुं न वट्टति. छायापि गेहपरिच्छेदेन ठिता न वट्टति, परिच्छेदातिक्कन्ता आगन्तुकत्ता वट्टति. तं वत्थुं विस्सज्जेत्वा कतेन मग्गेनपि सेतुनापि नावायपि उळुम्पेनपि गन्तुं न वट्टति, तेन वत्थुना खनापिताय पोक्खरणिया उब्भिदोदकं पातुं वा परिभुञ्जितुं वा न वट्टति. अन्तो उदके पन असति अञ्ञं आगन्तुकं उदकं वा वस्सोदकं वा पविट्ठं वट्टति. कीताय येन उदकेन सद्धिं कीता तं आगन्तुकम्पि न वट्टति, तं वत्थुं उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जति, तेपि पच्चया तस्स न वट्टन्ति. आरामो गहितो होति, सोपि परिभुञ्जितुं न वट्टति. यदि भूमिपि बीजम्पि अकप्पियं नेव भूमिं न फलं परिभुञ्जितुं वट्टति. सचे भूमिंयेव किणित्वा अञ्ञानि बीजानि रोपितानि फलं वट्टति, अथ बीजानि किणित्वा कप्पियभूमियं रोपितानि, फलं न वट्टति, भूमियं निसीदितुं वा निपज्जितुं वा वट्टति.

सचे सो छड्डेतीति यत्थ कत्थचि खिपति, अथापि न छड्डेति, सयं गहेत्वा गच्छति, न वारेतब्बो. नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, किं मय्हं इमिना ब्यापारेनाति येन कामं पक्कमति, ततो यथावुत्तलक्खणो रूपियछड्डको सम्मन्नितब्बो.

योन छन्दागतिन्तिआदीसु लोभवसेन तं वत्थुं अत्तनो वा करोन्तो अत्तानं वा उक्कंसेन्तो छन्दागतिं नाम गच्छति . दोसवसेन ‘‘नेवायं मातिकं जानाति, न विनय’’न्ति परं अपसादेन्तो दोसागतिं नाम गच्छति. मोहवसेन मुट्ठपमुट्ठस्सतिभावं आपज्जन्तो मोहागतिं नाम गच्छति. रूपियपटिग्गाहकस्स भयेन छड्डेतुं अविसहन्तो भयागतिं नाम गच्छति. एवं अकरोन्तो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छतीति वेदितब्बो.

५८५. अनिमित्तं कत्वाति निमित्तं अकत्वा, अक्खीनि निम्मीलेत्वा नदिया वा पपाते वा वनगहने वा गूथं विय अनपेक्खेन पतितोकासं असमन्नाहरन्तेन पातेतब्बन्ति अत्थो. एवं जिगुच्छितब्बेपि रूपिये भगवा परियायेन भिक्खूनं परिभोगं आचिक्खि. रूपियपटिग्गाहकस्स पन केनचि परियायेन ततो उप्पन्नपच्चयपरिभोगो न वट्टति. यथा चायं एतस्स न वट्टति, एवं असन्तसम्भावनाय वा कुलदूसककम्मेन वा कुहनादीहि वा उप्पन्नपच्चया नेव तस्स न अञ्ञस्स वट्टन्ति, धम्मेन समेन उप्पन्नापि अप्पच्चवेक्खित्वा परिभुञ्जितुं न वट्टन्ति.

चत्तारो हि परिभोगा – थेय्यपरिभोगो, इणपरिभोगो, दायज्जपरिभोगो, सामिपरिभोगोति. तत्थ सङ्घमज्झेपि निसीदित्वा परिभुञ्जन्तस्स दुस्सीलस्स परिभोगो ‘‘थेय्यपरिभोगो’’ नाम. सीलवतो अप्पच्चवेक्खितपरिभोगो ‘‘इणपरिभोगो’’ नाम. तस्मा चीवरं परिभोगे परिभोगे पच्चवेक्खितब्बं, पिण्डपातो आलोपे आलोपे. तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयामपच्छिमयामेसु. सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठति. सेनासनम्पि परिभोगे परिभोगे पच्चवेक्खितब्बं, भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयता वट्टति, एवं सन्तेपि पटिग्गहणे सतिं कत्वा परिभोगे अकरोन्तस्सेव आपत्ति, पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ति.

चतुब्बिधा हि सुद्धि – देसनासुद्धि, संवरसुद्धि, परियेट्ठिसुद्धि, पच्चवेक्खणसुद्धीति. तत्थ देसनासुद्धि नाम पातिमोक्खसंवरसीलं , तञ्हि देसनाय सुज्झनतो ‘‘देसनासुद्धी’’ति वुच्चति. संवरसुद्धि नाम इन्द्रियसंवरसीलं, तञ्हि न पुन एवं करिस्सामीति चित्ताधिट्ठानसंवरेनेव सुज्झनतो ‘‘संवरसुद्धी’’ति वुच्चति. परियेट्ठिसुद्धि नाम आजीवपारिसुद्धिसीलं, तञ्हि अनेसनं पहाय धम्मेन समेन पच्चये उप्पादेन्तस्स परियेसनाय सुद्धत्ता ‘‘परियेट्ठिसुद्धी’’ति वुच्चति. पच्चवेक्खणसुद्धि नाम पच्चयपरिभोगसन्निस्सितसीलं, तञ्हि ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन वुत्तेन पच्चवेक्खणेन सुज्झनतो ‘‘पच्चवेक्खणसुद्धी’’ति वुच्चति. तेन वुत्तं – ‘‘पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ती’’ति.

सत्तन्नं सेक्खानं पच्चयपरिभोगो दायज्जपरिभोगो नाम, ते हि भगवतो पुत्ता, तस्मा पितुसन्तकानं पच्चयानं दायादा हुत्वा ते पच्चये परिभुञ्जन्ति. किं पन ते भगवतो पच्चये परिभुञ्जन्ति, गिहीनं पच्चये परिभुञ्जन्तीति? गिहीहि दिन्नापि भगवता अनुञ्ञातत्ता भगवतो सन्तका होन्ति, तस्मा ते भगवतो पच्चये परिभुञ्जन्तीति (म. नि. १.२९) वेदितब्बं, धम्मदायादसुत्तञ्चेत्थ साधकं.

खीणासवानं परिभोगो सामिपरिभोगो नाम, ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्तीति. इमेसु परिभोगेसु सामिपरिभोगो च दायज्जपरिभोगो च सब्बेसम्पि वट्टति. इणपरिभोगो न वट्टति, थेय्यपरिभोगे कथायेव नत्थि.

अपरेपि चत्तारो परिभोगा – लज्जिपरिभोगो, अलज्जिपरिभोगो, धम्मियपरिभोगो, अधम्मियपरिभोगोति.

तत्थ अलज्जिनो लज्जिना सद्धिं परिभोगो वट्टति, आपत्तिया न कारेतब्बो. लज्जिनो अलज्जिना सद्धिं याव न जानाति, ताव वट्टति. आदितो पट्ठाय हि अलज्जी नाम नत्थि, तस्मा यदास्स अलज्जीभावं जानाति तदा वत्तब्बो ‘‘तुम्हे कायद्वारे च वचीद्वारे च वीतिक्कमं करोथ, तं अप्पतिरूपं मा एवमकत्था’’ति. सचे अनादियित्वा करोतियेव, यदि तेन सद्धिं परिभोगं करोति, सोपि अलज्जीयेव होति. योपि अत्तनो भारभूतेन अलज्जिना सद्धिं परिभोगं करोति, सोपि निवारेतब्बो. सचे न ओरमति, अयम्पि अलज्जीयेव होति. एवं एको अलज्जी अलज्जीसतम्पि करोति. अलज्जिनो पन अलज्जिनाव सद्धिं परिभोगे आपत्ति नाम नत्थि. लज्जिनो लज्जिना सद्धिं परिभोगो द्विन्नं खत्तियकुमारानं सुवण्णपातियं भोजनसदिसोति.

धम्मियाधम्मियपरिभोगो पच्चयवसेन वेदितब्बो. तत्थ सचे पुग्गलोपि अलज्जी पिण्डपातोपि अधम्मियो, उभो जेगुच्छा. पुग्गलो अलज्जी पिण्डपातो धम्मियो, पुग्गलं जिगुच्छित्वा पिण्डपातो न गहेतब्बो. महापच्चरियं पन दुस्सीलो सङ्घतो उद्देसभत्तादीनि लभित्वा सङ्घस्सेव देति, एतानि यथादानमेव गतत्ता वट्टन्तीति वुत्तं. पुग्गलो लज्जी पिण्डपातो अधम्मियो, पिण्डपातो जेगुच्छो न गहेतब्बो. पुग्गलो लज्जी, पिण्डपातोपि धम्मियो, वट्टति.

अपरे द्वे पग्गहा; द्वे च परिभोगा – लज्जिपग्गहो, अलज्जिपग्गहो; धम्मपरिभोगो आमिसपरिभोगोति.

तत्थ अलज्जिनो लज्जिं पग्गहेतुं वट्टति, न सो आपत्तिया कारेतब्बो. सचे पन लज्जी अलज्जिं पग्गण्हाति, अनुमोदनाय अज्झेसति, धम्मकथाय अज्झेसति, कुलेसु उपत्थम्भेति . इतरोपि ‘‘अम्हाकं आचरियो ईदिसो च ईदिसो चा’’ति तस्स परिसति वण्णं भासति, अयं सासनं ओसक्कापेति अन्तरधापेतीति वेदितब्बो.

धम्मपरिभोग-आमिसपरिभोगेसु पन यत्थ आमिसपरिभोगो वट्टति, तत्थ धम्मपरिभोगोपि वट्टति. यो पन कोटियं ठितो गन्थो तस्स पुग्गलस्स अच्चयेन नस्सिस्सति, तं धम्मानुग्गहेन उग्गण्हितुं वट्टतीति वुत्तं.

तत्रिदं वत्थु – महाभये किर एकस्सेव भिक्खुनो महानिद्देसो पगुणो अहोसि. अथ चतुनिकायिकतिस्सत्थेरस्स उपज्झायो महातिपिटकत्थेरो नाम महारक्खितत्थेरं आह – ‘‘आवुसो महारक्खित, एतस्स सन्तिके महानिद्देसं गण्हाही’’ति. ‘‘पापो किरायं, भन्ते, न गण्हामी’’ति. ‘‘गण्हावुसो, अहं ते सन्तिके निसीदिस्सामी’’ति. ‘‘साधु, भन्ते, तुम्हेसु निसिन्नेसु गण्हिस्सामी’’ति पट्ठपेत्वा रत्तिन्दिवं निरन्तरं परियापुणन्तो ओसानदिवसे हेट्ठामञ्चे इत्थिं दिस्वा ‘‘भन्ते, सुतंयेव मे पुब्बे, सचाहं एवं जानेय्यं, न ईदिसस्स सन्तिके धम्मं परियापुणेय्य’’न्ति आह. तस्स पन सन्तिके बहू महाथेरा उग्गण्हित्वा महानिद्देसं पतिट्ठापेसुं.

५८६. रूपिये रूपियसञ्ञीति एत्थ सब्बम्पि जातरूपरजतं रूपियसङ्गहमेव गतन्ति वेदितब्बं.

रूपिये वेमतिकोति ‘‘सुवण्णं नु खो, खरपत्तं नु खो’’तिआदिना नयेन संसयजातो.

रूपिये अरूपियसञ्ञीति सुवण्णादीसु खरपत्तादिसञ्ञी. अपिच पुञ्ञकामा राजोरोधादयो भत्तखज्जकगन्धपिण्डादीसु पक्खिपित्वा हिरञ्ञसुवण्णं देन्ति, चोळभिक्खाय चरन्तानं दस्सन्ते बद्धकहापणादीहियेव सद्धिं चोळकानि देन्ति, भिक्खू भत्तादिसञ्ञाय वा चोळकसञ्ञाय वा पटिग्गण्हन्ति, एवम्पि रूपिये अरूपियसञ्ञी रूपियं गण्हातीति वेदितब्बो. पटिग्गण्हन्तेन पन ‘‘इमस्मिं गेहे इदं लद्ध’’न्ति सल्लक्खेतब्बं. येन हि अस्सतिया दिन्नं होति, सो सतिं पटिलभित्वा पुन आगच्छति, अथस्स वत्तब्बं – ‘‘तव चोळकं पस्साही’’ति. सेसमेत्थ उत्तानत्थमेव.

समुट्ठानादीसु छसमुट्ठानं, सिया किरियं गहणेन आपज्जनतो, सिया अकिरियं पटिक्खेपस्स अकरणतो रूपियअञ्ञवादकउपस्सुतिसिक्खापदानि हि तीणि एकपरिच्छेदानि, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

रूपियसिक्खापदवण्णना निट्ठिता.

९. रूपियसंवोहारसिक्खापदवण्णना

५८७. तेन समयेनाति रूपियसंवोहारसिक्खापदं. तत्थ नानप्पकारकन्ति कताकतादिवसेन अनेकविधं. रूपियसंवोहारन्ति जातरूपरजतपरिवत्तनं. समापज्जन्तीति पटिग्गहणस्सेव पटिक्खितत्ता पटिग्गहितपरिवत्तने दोसं अपस्सन्ता करोन्ति.

५८९. सीसूपगन्तिआदीसु सीसं उपगच्छतीति सीसूपगं, पोत्थकेसु पन ‘‘सीसूपक’’न्ति लिखितं, यस्स कस्सचि सीसालङ्कारस्सेतं अधिवचनं. एस नयो सब्बत्थ. कतेन कतन्तिआदीसु सुद्धो रूपियसंवोहारोयेव.

रूपिये रूपियसञ्ञीतिआदिम्हि पुरिमसिक्खापदे वुत्तवत्थूसु निस्सग्गियवत्थुना निस्सग्गियवत्थुं चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन निस्सग्गियं पाचित्तियं, अपरापरपरिवत्तने इमिना निस्सग्गियपाचित्तियमेव. निस्सग्गियवत्थुना दुक्कटवत्थुं वा कप्पियवत्थुं वा चेतापेन्तस्सपि एसेव नयो. यो हि अयं अरूपिये रूपियसञ्ञी रूपियं चेतापेतीतिआदि दुतियो तिको वुत्तो, तस्सानुलोमत्ता अवुत्तोपि अयमपरोपि रूपिये रूपियसञ्ञी अरूपियं चेतापेतीतिआदि तिको वेदितब्बो. अत्तनो वा हि अरूपियेन परस्स रूपियं चेतापेय्य अत्तनो वा रूपियेन परस्स अरूपियं, उभयथापि रूपियसंवोहारो कतोयेव होति, तस्मा पाळियं एकन्तेन रूपियपक्खे एकोयेव तिको वुत्तोति.

दुक्कटवत्थुना पन निस्सग्गियवत्थुं चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन दुक्कटं, पच्छा परिवत्तने इमिना निस्सग्गियं पाचित्तियं, गरुकस्स चेतापितत्ता. दुक्कटवत्थुना दुक्कटवत्थुमेव, कप्पियवत्थुं वा चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन दुक्कटं, पच्छा परिवत्तनेपि इमिना दुक्कटमेव. कस्मा? अकप्पियवत्थुना चेतापितत्ता. अन्धकट्ठकथायं पन ‘‘सचे कयविक्कयं समापज्जेय्य, निस्सग्गियं पाचित्तिय’’न्ति भासितं, तं दुब्भासितं. कस्मा? न हि दानग्गहणतो अञ्ञो कयविक्कयो नाम अत्थि, कयविक्कयसिक्खापदञ्च कप्पियवत्थुना कप्पियवत्थुपरिवत्तनमेव सन्धाय वुत्तं, तञ्च खो अञ्ञत्र सहधम्मिकेहि. इदं सिक्खापदं रूपियेन च रूपियारूपियचेतापनं अरूपियेन च रूपियचेतापनं. दुक्कटवत्थुना पन दुक्कटवत्थुनो चेतापनं नेव इध न तत्थ पाळियं वुत्तं, न चेत्थ अनापत्ति भवितुं अरहति. तस्मा यथेव दुक्कटवत्थुनो पटिग्गहणे दुक्कटं, तथेव तस्स वा तेन वा चेतापनेपि दुक्कटं युत्तन्ति भगवतो अधिप्पायञ्ञूहि वुत्तं.

कप्पियवत्थुना पन निस्सग्गियवत्थुं चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन अनापत्ति, पच्छा परिवत्तने इमिना निस्सग्गियं पाचित्तियं. वुत्तञ्हेतं – ‘‘अरूपिये अरूपियसञ्ञी रूपियं चेतापेति निस्सग्गियं पाचित्तिय’’न्ति . तेनेव कप्पियवत्थुना दुक्कटवत्थुं चेतापेन्तस्स मूलपटिग्गहणे तथेव अनापत्ति, पच्छा परिवत्तने इमिना दुक्कटं. कस्मा? अकप्पियस्स चेतापितत्ता. कप्पियवत्थुना पन कप्पियवत्थुं अञ्ञत्र सहधम्मिकेहि चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन अनापत्ति, पच्छा परिवत्तने उपरि कयविक्कयसिक्खापदेन निस्सग्गियं पाचित्तियं. कयविक्कयं मोचेत्वा गण्हन्तस्स उपरिसिक्खापदेनपि अनापत्ति, वड्ढिं पयोजेन्तस्स दुक्कटं.

इमस्स च रूपियसंवोहारस्स गरुकभावदीपकं इदं पत्तचतुक्कं वेदितब्बं. यो हि रूपियं उग्गण्हित्वा तेन अयबीजं समुट्ठापेति, तं कोट्टापेत्वा तेन लोहेन पत्तं कारेति, अयं पत्तो महाअकप्पियो नाम, न सक्का केनचि उपायेन कप्पियो कातुं. सचे हि तं विनासेत्वा थालकं कारेति, तम्पि अकप्पियं. वासिं कारेति, ताय छिन्नं दन्तकट्ठम्पि अकप्पियं. बळिसं कारोति, तेन मारिता मच्छापि अकप्पिया. वासिफलं तापेत्वा उदकं वा खीरं वा उण्हापेति, तम्पि अकप्पियमेव.

यो पन रूपियं उग्गण्हित्वा तेन पत्तं किणाति, अयम्पि पत्तो अकप्पियो. ‘‘पञ्चन्नम्पि सहधम्मिकानं न कप्पती’’ति महापच्चरियं वुत्तं. सक्का पन कप्पियो कातुं, सो हि मूले मूलसामिकानं पत्ते च पत्तसामिकानं दिन्ने कप्पियो होति. कप्पियभण्डं दत्वा गहेत्वा परिभुञ्जितुं वट्टति.

योपि रूपियं उग्गण्हापेत्वा कप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘अयं मय्हं रुच्चती’’ति वदति. कप्पियकारको च तं रूपियं दत्वा कम्मारं सञ्ञापेति, अयम्पि पत्तो कप्पियवोहारेन गहितोपि दुतियपत्तसदिसोयेव, मूलस्स सम्पटिच्छितत्ता अकप्पियो. कस्मा सेसानं न कप्पतीति? मूलस्स अनिस्सट्ठत्ता.

यो पन रूपियं असम्पटिच्छित्वा ‘‘थेरस्स पत्तं किणित्वा देही’’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘इमे कहापणे गहेत्वा इमं देही’’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति, मूलस्स असम्पटिच्छितत्ता.

महासुमत्थेरस्स किर उपज्झायो अनुरुद्धत्थेरो नाम अहोसि. सो अत्तनो एवरूपं पत्तं सप्पिस्स पूरेत्वा सङ्घस्स निस्सज्जि. तिपिटकचूळनागत्थेरस्सपि सद्धिविहारिकानं एवरूपो पत्तो अहोसि. तं थेरोपि सप्पिस्स पूरापेत्वा सङ्घस्स निस्सज्जापेसीति. इदं अकप्पियपत्तचतुक्कं.

सचे पन रूपियं असम्पटिच्छित्वा ‘‘थेरस्स पत्तं किणित्वा देही’’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘अयं मय्हं रुच्चती’’ति वा ‘‘इमाहं गहेस्सामी’’ति वा वदति, कप्पियकारको च तं रूपियं दत्वा कम्मारं सञ्ञापेति, अयं पत्तो सब्बकप्पियो बुद्धानम्पि परिभोगारहोति.

५९१. अरूपिये रूपियसञ्ञीति खरपत्तादीसु सुवण्णादिसञ्ञी. आपत्ति दुक्कटस्साति सचे तेन अरूपियं चेतापेति दुक्कटापत्ति होति. एस नयो वेमतिके. अरूपियसञ्ञिस्स पन पञ्चहि सहधम्मिकेहि सद्धि ‘‘इदं गहेत्वा इदं देथा’’ति कयविक्कयं करोन्तस्सापि अनापत्ति. सेसं उत्तानमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.

१०. कयविक्कयसिक्खापदवण्णना

५९३. तेनसमयेनाति कयविक्कयसिक्खापदं. तत्थ कति हिपि त्यायन्ति कति ते अयं, हिकारो पनेत्थ पदपूरणो, पिकारो गरहायं, अयं दुब्बलसङ्घाटि तव कति दिवसानि भविस्सतीति अत्थो. अथ वा कतिहम्पि त्यायन्तिपि पाठो. तत्थ कतिहन्ति कति अहानि, कति दिवसानीति वुत्तं होति. सेसं वुत्तनयमेव. कतिहिपि म्यायन्ति इदम्पि एतेनेव नयेन वेदितब्बं. गिहीपि नं गिहिस्साति एत्थ न्ति नामत्थे निपातो, गिही नाम गिहिस्साति वुत्तं होति.

५९४. नानप्पकारकन्ति चीवरादीनं कप्पियभण्डानं वसेन अनेकविधं. तेनेवस्स पदभाजने चीवरं आदिं कत्वा दसिकसुत्तपरियोसानं कप्पियभण्डमेव दस्सितं. अकप्पियभण्डपरिवत्तनञ्हि कयविक्कयसङ्गहं न गच्छति. कयविक्कयन्ति कयञ्चेव विक्कयञ्च. ‘‘इमिना इमं देही’’तिआदिना हि नयेन परस्स कप्पियभण्डं गण्हन्तो कयं समापज्जति, अत्तनो कप्पियभण्डं देन्तो विक्कयं .

५९५. अज्झाचरतीति अभिभवित्वा चरति, वीतिक्कमवाचं भासतीति अत्थो. यतो कयितञ्च होति विक्कयितञ्चाति यदा कयितञ्च होति परभण्डं अत्तनो हत्थगतं करोन्तेन, विक्कीतञ्च अत्तनो भण्डं परहत्थगतं करोन्तेन. ‘‘इमिना इम’’न्तिआदिवचनानुरूपतो पन पाठे पठमं अत्तनो भण्डं दस्सितं.

निस्सज्जितब्बन्ति एवं परस्स हत्थतो कयवसेन गहितकप्पियभण्डं निस्सज्जितब्बं. अयञ्हि कयविक्कयो ठपेत्वा पञ्च सहधम्मिके अवसेसेहि गिहिपब्बजितेहि अन्तमसो मातापितूहिपि सद्धिं न वट्टति.

तत्रायं विनिच्छयो – वत्थेन वा वत्थं होतु भत्तेन वा भत्तं, यं किञ्चि कप्पियं ‘‘इमिना इमं देही’’ति वदति, दुक्कटं. एवं वत्वा मातुयापि अत्तनो भण्डं देति, दुक्कटं. ‘‘इमिना इमं देही’’ति वुत्तो वा ‘‘इमं देहि, इमं ते दस्सामी’’ति वत्वा वा मातुयापि भण्डं अत्तना गण्हाति, दुक्कटं. अत्तनो भण्डे परहत्थं परभण्डे च अत्तनो हत्थं सम्पत्ते निस्सग्गियं. मातरं पन पितरं वा ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति. ‘‘इमं गण्हाही’’ति वदतो सद्धादेय्यविनिपातनं न होति. अञ्ञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति होति. ‘‘इमं गण्हाही’’ति वदतो सद्धादेय्यविनिपातनं होति. ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियं. तस्मा कप्पियभण्डं परिवत्तेन्तेन मातापितूहिपि सद्धिं कयविक्कयं अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो मोचेन्तेन परिवत्तेतब्बं.

तत्रायं परिवत्तनविधि – भिक्खुस्स पाथेय्यतण्डुला होन्ति, सो अन्तरामग्गे भत्तहत्थं पुरिसं दिस्वा ‘‘अम्हाकं तण्डुला अत्थि, न च नो इमेहि अत्थो, भत्तेन पन अत्थो’’ति वदति. पुरिसो तण्डुले गहेत्वा भत्तं देति, वट्टति. तिस्सोपि आपत्तियो न होन्ति. अन्तमसो निमित्तकम्ममत्तम्पि न होति. कस्मा? मूलस्स अत्थिताय. परतो च वुत्तमेव ‘‘इदं अम्हाकं अत्थि, अम्हाकञ्च इमिना च इमिना च अत्थोति भणती’’ति. यो पन एवं अकत्वा ‘‘इमिना इमं देही’’ति परिवत्तेति; यथावत्थुकमेव . विघासादं दिस्वा ‘‘इमं ओदनं भुञ्जित्वा, रजनं वा दारूनि वा आहरा’’ति वदति, रजनछल्लिगणनाय दारुगणनाय च निस्सग्गियानि होन्ति. ‘‘इमं ओदनं भुञ्जित्वा इदं नाम करोथा’’ति दन्तकारादीहि सिप्पिकेहि धमकरणादीसु तं तं परिक्खारं कारेति, रजकेहि वा वत्थं धोवापेति; यथावत्थुकमेव. न्हापितेन केसे छिन्दापेति, कम्मकारेहि नवकम्मं कारेति; यथावत्थुकमेव. सचे पन ‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति न वदति ‘‘इदं भत्तं भुञ्ज भुत्तोसि भुञ्जिस्ससि, इदं नाम करोही’’ति वदति, वट्टति. एत्थ च किञ्चापि वत्थधोवने वा केसच्छेदने वा भूमिसोधनादिनवकम्मे वा परभण्डं अत्तनो हत्थगतं निस्सज्जितब्बं नाम नत्थि. महाअट्ठकथायं पन दळ्हं कत्वा वुत्तत्ता न सक्का एतं पटिक्खिपितुं, तस्मा यथा निस्सग्गियवत्थुम्हि परिभुत्ते वा नट्ठे वा पाचित्तियं देसेति, एवमिधापि देसेतब्बं.

५९६. कयविक्कये कयविक्कयसञ्ञीतिआदिम्हि यो कयविक्कयं समापज्जति, सो तस्मिं कयविक्कयसञ्ञी वा भवतु वेमतिको वा, न कयविक्कयसञ्ञी वा निस्सग्गियपाचित्तियमेव. चूळत्तिके द्वीसु पदेसु दुक्कटमेवाति एवमत्थो दट्ठब्बो.

५९७. अग्घं पुच्छतीति ‘‘अयं तव पत्तो किं अग्घती’’ति पुच्छति. ‘‘इदं नामा’’ति वुत्ते पन सचे तस्स कप्पियभण्डं महग्घं होति, एवञ्च नं पटिवदति ‘‘उपासक, मम इदं वत्थु महग्घं, तव पत्तं अञ्ञस्स देही’’ति. तं सुत्वा इतरो ‘‘अञ्ञं थालकम्पि दस्सामी’’ति वदति गण्हितुं वट्टति, ‘‘इदं अम्हाकं अत्थी’’ति वुत्तलक्खणे पतति . सचे सो पत्तो महग्घो, भिक्खुनो वत्थु अप्पग्घं, पत्तसामिको चस्स अप्पग्घभावं न जानाति, पत्तो न गहेतब्बो, ‘‘मम वत्थु अप्पग्घ’’न्ति आचिक्खितब्बं. महग्घभावं ञत्वा वञ्चेत्वा गण्हन्तो हि गहितभण्डं अग्घापेत्वा कारेतब्बतं आपज्जति. सचे पत्तसामिको ‘‘होतु, भन्ते, सेसं मम पुञ्ञं भविस्सती’’ति देति, वट्टति.

कप्पियकारकस्सआचिक्खतीति यस्स हत्थतो भण्डं गण्हाति, तं ठपेत्वा अञ्ञं अन्तमसो तस्स पुत्तभातिकम्पि कप्पियकारकं कत्वा ‘‘इमिना इमं नाम गहेत्वा देही’’ति आचिक्खति. सो चे छेको होति, पुनप्पुनं अपनेत्वा विवदित्वा गण्हाति, तुण्हीभूतेन ठातब्बं. नो चे छेको होति, न जानाति गहेतुं, वाणिजको तं वञ्चेति, ‘‘मा गण्हा’’ति वत्तब्बो.

इदं अम्हाकन्तिआदिम्हि ‘‘इदं पटिग्गहितं तेलं वा सप्पि वा अम्हाकं अत्थि, अम्हाकञ्च अञ्ञेन अप्पटिग्गहितकेन अत्थो’’ति भणति. सचे सो तं गहेत्वा अञ्ञं देति, पठमं अत्तनो तेलं न मिनापेतब्बं. कस्मा? नाळियञ्हि अवसिट्ठतेलं होति, तं पच्छा मिनन्तस्स अप्पटिग्गहितकं दूसेय्याति. सेसं उत्तानमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

कयविक्कयसिक्खापदवण्णना निट्ठिता.

निट्ठितो कोसियवग्गो दुतियो.

३. पत्तवग्गो

१. पत्तसिक्खापदवण्णना

५९८. तेन समयेनाति पत्तसिक्खापदं. तत्थ पत्तवाणिज्जन्ति गामनिगमादीसु विचरन्ता पत्तवाणिज्जं वा करिस्सन्ति. आमत्तिकापणं वाति अमत्तानि वुच्चन्ति भाजनानि, तानि येसं भण्डं ते आमत्तिका, तेसं आमत्तिकानं आपणं आमत्तिकापणं, कुलालभण्डवाणिजकापणन्ति अत्थो.

६०२. तयोपत्तस्स वण्णाति तीणि पत्तस्स पमाणानि. अड्ढाळ्हकोदनं गण्हातीति मगधनाळिया द्विन्नं तण्डुलनाळीनं ओदनं गण्हाति. मगधनाळि नाम अड्ढतेरसपला होतीति अन्धकट्ठकथायं वुत्तं. सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका, मगधनाळि पमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होतीति महाअट्ठकथायं वुत्तं. चतुभागं खादनन्ति ओदनस्स चतुत्थभागप्पमाणं खादनं, तं हत्थहारियस्स मुग्गसूपस्स वसेन वेदितब्बं. तदुपियं ब्यञ्जनन्ति तस्स ओदनस्स अनुरूपं मच्छमंससाकफलकळीरादिब्यञ्जनं.

तत्रायं विनिच्छयो – अनुपहतपुराणसालितण्डुलानं सुकोट्टितपरिसुद्धानं द्वे मगधनाळियो गहेत्वा तेहि तण्डुलेहि अनुत्तण्डुलं अकिलिन्नं अपिण्डितं सुविसदं कुन्दमकुळरासिसदिसं अवस्सावितोदनं पचित्वा निरवसेसं पत्ते पक्खिपित्वा तस्स ओदनस्स चतुत्थभागप्पमाणो नातिघनो नातितनुको हत्थहारियो सब्बसम्भारसङ्खतो मुग्गसूपो पक्खिपितब्बो. ततो आलोपस्स आलोपस्स अनुरूपं यावचरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनं पक्खिपितब्बं, सप्पितेलतक्करसकञ्जिकादीनि पन गणनूपगानि न होन्ति, तानि हि ओदनगतिकानेव, नेव हापेतुं न वड्ढेतुं सक्कोन्ति. एवमेतं सब्बम्पि पक्खित्तं सचे पत्तस्स मुखवट्टिया हेट्ठिमराजिसमं तिट्ठति, सुत्तेन वा हीरेन वा छिन्दन्तस्स सुत्तस्स वा हीरस्स वा हेट्ठिमन्तं फुसति, अयं उक्कट्ठो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं उक्कट्ठोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति, अन्तोगतमेव होति, अयं उक्कट्ठुक्कट्ठो नाम पत्तो.

नाळिकोदनन्ति मगधनाळिया एकाय तण्डुलनाळिया ओदनं. पत्थोदनन्ति मगधनाळिया उपड्ढनाळिकोदनं. सेसं वुत्तनयेनेव वेदितब्बं. अयं पन नाममत्ते विसेसो – सचे नाळिकोदनादि सब्बम्पि पक्खित्तं वुत्तनयेनेव हेट्ठिमराजिसमं तिट्ठति, अयं मज्झिमो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं मज्झिमोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति अन्तोगतमेव होति, अयं मज्झिमुक्कट्ठो नाम पत्तो. सचे पत्थोदनादि सब्बम्पि पक्खित्तं हेट्ठिमराजिसमं तिट्ठति, अयं ओमको नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं ओमकोमको नाम पत्तो. सचे तं राजिं न पापुणाति अन्तोगतमेव होति, अयं ओमकुक्कट्ठो नाम पत्तोति एवमेते नव पत्ता. तेसु द्वे अपत्ता उक्कट्ठुक्कट्ठो च ओमकोमको च. ‘‘ततो उक्कट्ठो अपत्तो ओमको अपत्तो’’ति इदञ्हि एते सन्धाय वुत्तं. उक्कट्ठुक्कट्ठो हि एत्थ उक्कट्ठतो उक्कट्ठत्ता ‘‘ततो उक्कट्ठो अपत्तो’’ति वुत्तो. ओमकोमको च ओमकतो ओमकत्ता ततो ओमको अपत्तोति वुत्तो. तस्मा एते भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानुपगा, न विकप्पनुपगा. इतरे पन सत्त अधिट्ठहित्वा वा विकप्पेत्वा वा परिभुञ्जितब्बा, एवं अकत्वा तं दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियन्ति तं सत्तविधम्पि पत्तं दसाहपरमं कालं अतिक्कामयतो निस्सग्गियं पाचित्तियं.

६०७. निस्सग्गियं पत्तं अनिस्सज्जित्वा परिभुञ्जतीति यागुं पिवित्वा धोते दुक्कटं, खञ्जकं खादित्वा भत्तं भुञ्जित्वा धोते दुक्कटन्ति एवं पयोगे पयोगे दुक्कटं.

६०८. अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेतीति एत्थ पन पमाणयुत्तस्सपि अधिट्ठानविकप्पनुपगत्तं एवं वेदितब्बं – अयोपत्तो पञ्चहि पाकेहि मत्तिकापत्तो द्वीहि पाकेहि पक्को अधिट्ठानुपगो, उभोपि यं मूलं दातब्बं, तस्मिं दिन्नेयेव. सचे एकोपि पाको ऊनो होति, काकणिकमत्तम्पि वा मूलं अदिन्नं, न अधिट्ठानुपगो. सचेपि पत्तसामिको वदति ‘‘यदा तुम्हाकं मूलं भविस्सति, तदा दस्सथ, अधिट्ठहित्वा परिभुञ्जथा’’ति नेव अधिट्ठानुपगो होति, पाकस्स हि ऊनत्ता पत्तसङ्खं न गच्छति, मूलस्स सकलस्स वा एकदेसस्स वा अदिन्नत्ता सकभावं न उपेति, अञ्ञस्सेव सन्तको होति, तस्मा पाके च मूले च निट्ठितेयेव अधिट्ठानुपगो होति. यो अधिट्ठानुपगो, स्वेव विकप्पनुपगो, सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बो विकप्पेतब्बो वा. यदि हि पत्तकारको मूलं लभित्वा सयं वा दातुकामो हुत्वा ‘‘अहं, भन्ते, तुम्हाकं पत्तं कत्वा असुकदिवसे नाम पचित्वा ठपेस्सामी’’ति वदति, भिक्खु च तेन परिच्छिन्नदिवसतो दसाहं अतिक्कामेति, निस्सग्गियं पाचित्तियं. सचे पन पत्तकारको ‘‘अहं तुम्हाकं पत्तं कत्वा पचित्वा सासनं पेसेस्सामी’’ति वत्वा तथेव करोति, तेन पेसितभिक्खु पन तस्स भिक्खुनो न आरोचेति, अञ्ञो दिस्वा वा सुत्वा वा ‘‘तुम्हाकं, भन्ते, पत्तो निट्ठितो’’ति आरोचेति, एतस्स आरोचनं नपमाणं. यदा पन तेन पेसितोयेव आरोचेति, तस्स वचनं सुतदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं. सचे पत्तकारको ‘‘अहं तुम्हाकं पत्तं कत्वा पचित्वा कस्सचि हत्थे पहिणिस्सामी’’ति वत्वा तथेव करोति, पत्तं गहेत्वा आगतभिक्खु पन अत्तनो परिवेणे ठपेत्वा तस्स न आरोचेति, अञ्ञो कोचि भणति ‘‘अपि, भन्ते, अधुना आभतो पत्तो सुन्दरो’’ति! ‘‘कुहिं, आवुसो, पत्तो’’ति? ‘‘इत्थन्नामस्स हत्थे पेसितो’’ति. एतस्सपि वचनं न पमाणं. यदा पन सो भिक्खु पत्तं देति , लद्धदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं. तस्मा दसाहं अनतिक्कामेत्वाव अधिट्ठातब्बो विकप्पेतब्बो वा.

तत्थ द्वे पत्तस्स अधिट्ठाना – कायेन वा अधिट्ठाति, वाचाय वा अधिट्ठाति. तेसं वसेन अधिट्ठहन्तेन च ‘‘इमं पत्तं पच्चुद्धरामी’’ति वा ‘‘एतं पत्तं पच्चुद्धरामी’’ति वा एवं सम्मुखे वा परम्मुखे वा ठितं पुराणपत्तं पच्चुद्धरित्वा अञ्ञस्स वा दत्वा नवं पत्तं यत्थ कत्थचि ठितं हत्थेन परामसित्वा ‘‘इमं पत्तं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन वा अधिट्ठातब्बो, वचीभेदं कत्वा वाचाय वा अधिट्ठातब्बो. तत्र दुविधं अधिट्ठानं – सचे हत्थपासे होति ‘‘इमं पत्तं अधिट्ठामी’’ति वाचा भिन्दितब्बा. अथ अन्तोगब्भे वा उपरिपासादे वा सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं पत्तं अधिट्ठामी’’ति वाचा भिन्दितब्बा.

अधिट्ठहन्तेन पन एककेन अधिट्ठातुम्पि वट्टति, अञ्ञस्स सन्तिके अधिट्ठातुम्पि वट्टति. अञ्ञस्स सन्तिके अयमानिसंसो – सचस्स ‘‘अधिट्ठितो नु खो मे, नो’’ति विमति उप्पज्जति, इतरो सारेत्वा विमतिं छिन्दिस्सतीति. सचे कोचि दस पत्ते लभित्वा सब्बेव अत्तनाव परिभुञ्जितुकामो होति, न सब्बे अधिट्ठातब्बा. एकं पत्तं अधिट्ठाय पुनदिवसे तं पच्चुद्धरित्वा अञ्ञो अधिट्ठातब्बो. एतेनुपायेन वस्ससतम्पि परिहरितुं सक्का.

एवं अप्पमत्तस्स भिक्खुनो सिया अधिट्ठानविजहनन्ति? सिया. सचे हि अयं पत्तं अञ्ञस्स वा देति, विब्भमति वा सिक्खं वा पच्चक्खाति, कालं वा करोति, लिङ्गं वास्स परिवत्तति, पच्चुद्धरति वा, पत्ते वा छिद्दं होति, अधिट्ठानं विजहति. वुत्तम्पि चेतं –

‘‘दिन्नविब्भन्तपच्चक्खा , कालंकिरियकतेन च;

लिङ्गपच्चुद्धरा चेव, छिद्देन भवति सत्तम’’न्ति.

चोरहरणविस्सासग्गाहेहिपि विजहतियेव. कित्तकेन छिद्देन अधिट्ठानं भिज्जति? येन कङ्गुसित्थं निक्खमति चेव पविसति च. इदञ्हि सत्तन्नं धञ्ञानं लामकधञ्ञसित्थं, तस्मिं अयचुण्णेन वा आणिया वा पटिपाकतिके कते दसाहब्भन्तरे पुन अधिट्ठातब्बो. अयं ताव ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति एत्थ अधिट्ठाने विनिच्छयो.

विकप्पने पन द्वे विकप्पना – सम्मुखाविकप्पना च परम्मुखाविकप्पना च. कथं सम्मुखाविकप्पना होति? पत्तानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा ‘‘तुय्हं विकप्पेमी’’ति वत्तब्बं. अयमेका सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभुञ्जितुं वा विस्सज्जेतुं वा अधिट्ठातुं वा न वट्टति. ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति एवं पन वुत्ते पच्चुद्धारो नाम होति, ततोपभुति परिभोगादयोपि वट्टन्ति.

अपरो नयो – तथेव पत्तानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा तस्सेव भिक्खुनो सन्तिके ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा पञ्चसु सहधम्मिकेसु अञ्ञतरस्स अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वा ‘‘तिस्सस्स भिक्खुनो विकप्पेमी’’ति वा ‘‘तिस्साय भिक्खुनिया सिक्खमानाय सामणेरस्स तिस्साय सामणेरिया विकप्पेमी’’ति वा वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना ‘‘तिस्सस्स भिक्खुनो सन्तकं…पे… तिस्साय सामणेरिया सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

कथं परम्मुखाविकप्पना होति? पत्तानं तथेव एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा ‘‘तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बं. तेन वत्तब्बो – ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति? ततो इतरेन पुरिमनयेनेव ‘‘तिस्सो भिक्खूति वा…पे… तिस्सा सामणेरी’’ति वा वत्तब्बं. पुन तेन भिक्खुना ‘‘अहं तिस्सस्स भिक्खुनो दम्मी’’ति वा…पे… ‘‘तिस्साय सामणेरिया दम्मी’’ति वा वत्तब्बं, अयं परम्मुखाविकप्पना. एत्तावत्ता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना दुतियसम्मुखाविकप्पनायं वुत्तनयेनेव ‘‘इत्थन्नामस्स सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

इमासं पन द्विन्नं विकप्पनानं नानाकरणं, अवसेसो च वचनक्कमो सब्बो पठमकथिनसिक्खापदवण्णनायं वुत्तनयेनेव वेदितब्बो सद्धिं समुट्ठानादीहीति.

पत्तसिक्खापदवण्णना निट्ठिता.

२. ऊनपञ्चबन्धनसिक्खापदवण्णना

६०९. तेन समयेनाति ऊनपञ्चबन्धनसिक्खापदं. तत्थ न यापेतीति सो किर यदि अरियसावको नाभविस्सा, अञ्ञथत्तम्पि अगमिस्सा, एवं तेहि उब्बाळ्हो, सोतापन्नत्ता पन केवलं सरीरेनेव न यापेति, तेन वुत्तं – ‘‘अत्तनापि न यापेति, पुत्तदारापिस्स किलमन्ती’’ति.

६१२-३. ऊनपञ्चबन्धनेनाति एत्थ ऊनानि पञ्च बन्धनानि अस्साति ऊनपञ्चबन्धनो, नास्स पञ्च बन्धनानि पूरेन्तीति अत्थो, तेन ऊनपञ्चबन्धनेन. इत्थम्भूतस्स लक्खणे करणवचनं. तत्थ यस्मा अबन्धनस्सापि पञ्च बन्धनानि न पूरेन्ति, सब्बसो नत्थिताय, तस्मा पदभाजने ‘‘अबन्धनो वा’’तिआदि वुत्तं . ‘‘ऊनपञ्चबन्धनेना’’ति च वुत्तत्ता यस्स पञ्चबन्धनो पत्तो होति, तस्स सो अपत्तो, तस्मा अञ्ञं विञ्ञापेतुं वट्टति. बन्धनञ्च नामेतं यस्मा बन्धनोकासे सति होति, असति न होति, तस्मा तस्स लक्खणं दस्सेतुं ‘‘अबन्धनोकासो नामा’’तिआदि वुत्तं.

द्वङ्गुला राजि न होतीति मुखवट्टितो हेट्ठा द्वङ्गुलप्पमाणा एकापि राजि न होति. यस्स द्वङ्गुला राजि होतीति यस्स पन तादिसा एका राजि होति, सो तस्सा राजिया हेट्ठिमपरियन्ते पत्तवेधकेन विज्झित्वा पचित्वा सुत्तरज्जुक-मकचिरज्जुकादीहि वा तिपुसुत्तकेन वा बन्धितब्बो, तं बन्धनं आमिसस्स अलग्गनत्थं तिपुपट्टकेन वा केनचि बद्धसिलेसेन वा पटिच्छादेतब्बं. सो च पत्तो अधिट्ठहित्वा परिभुञ्जितब्बो, सुखुमं वा छिद्दं कत्वा बन्धितब्बो. सुद्धेहि पन मधुसित्थकलाखासज्जुलसादीहि बन्धितुं न वट्टति. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टति. मुखवट्टिसमीपे पन पत्तवेधकेन विज्झियमानो कपालस्स बहलत्ता भिज्जति, तस्मा हेट्ठा विज्झितब्बो. यस्स पन द्वे राजियो एकायेव वा चतुरङ्गुला, तस्स द्वे बन्धनानि दातब्बानि. यस्स तिस्सो एकायेव वा छळङ्गुला, तस्स तीणि. यस्स चतस्सो एकायेव वा अट्ठङ्गुला, तस्स चत्तारि. यस्स पञ्च एकायेव वा दसङ्गुला, सो बद्धोपि अबद्धोपि अपत्तोयेव, अञ्ञो विञ्ञापेतब्बो. एस ताव मत्तिकापत्ते विनिच्छयो.

अयोपत्ते पन सचेपि पञ्च वा अतिरेकानि वा छिद्दानि होन्ति, तानि चे अयचुण्णेन वा आणिया वा लोहमण्डलकेन वा बद्धानि मट्ठानि होन्ति, स्वेव पत्तो परिभुञ्जितब्बो, न अञ्ञो विञ्ञापेतब्बो. अथ पन एकम्पि छिद्दं महन्तं होति, लोहमण्डलकेन बद्धम्पि मट्ठं न होति, पत्ते आमिसं लग्गति, अकप्पियो होति, अयं अपत्तो. अञ्ञो विञ्ञापेतब्बो.

६१५. थेरो वत्तब्बोति पत्ते आनिसंसं दस्सेत्वा ‘‘अयं, भन्ते, पत्तो पमाणयुत्तो सुन्दरो थेरानुरूपो, तं गण्हथा’’ति वत्तब्बो. यो न गण्हेय्याति अनुकम्पाय न गण्हन्तस्स दुक्कटं. यो पन सन्तुट्ठिया ‘‘किं मे अञ्ञेन पत्तेना’’ति न गण्हाति, तस्स अनापत्ति. पत्तपरियन्तोति एवं परिवत्तेत्वा परियन्ते ठितपत्तो.

न अदेसेति मञ्चपीठछत्तनागदन्तकादिके अदेसे, न निक्खिपितब्बो. यत्थ पुरिमं सुन्दरं पत्तं ठपेति, तत्थेव ठपेतब्बो. पत्तस्स हि निक्खिपनदेसो ‘‘अनुजानामि, भिक्खवे, आधारक’’न्तिआदिना नयेन खन्धके वुत्तोयेव.

अभोगेनाति यागुरन्धनरजनपचनादिना अपरिभोगेन न परिभुञ्जितब्बो. अन्तरामग्गे पन ब्याधिम्हि उप्पन्ने अञ्ञस्मिं भाजने असति मत्तिकाय लिम्पेत्वा यागुं वा पचितुं उदकं वा तापेतुं वट्टति.

न विस्सज्जेतब्बोति अञ्ञस्स न दातब्बो. सचे पन सद्धिविहारिको वा अन्तेवासिको वा अञ्ञं वरपत्तं ठपेत्वा ‘‘अयं मय्हं सारुप्पो, अयं थेरस्सा’’ति गण्हाति, वट्टति. अञ्ञो वा तं गहेत्वा अत्तनो पत्तं देति, वट्टति. ‘‘मय्हमेव पत्तं आहरा’’ति वत्तब्बकिच्चं नत्थि.

६१७. पवारितानन्ति एत्थ सङ्घवसेन पवारितट्ठाने पञ्चबन्धनेनेव वट्टति. पुग्गलवसेन पवारितट्ठाने ऊनपञ्चबन्धनेनापि वट्टतीति कुरुन्दियं वुत्तं. सेसमेत्थ उत्तानत्थमेव.

छसमुट्ठानं , किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.

३. भेसज्जसिक्खापदवण्णना

६१८. तेन समयेनाति भेसज्जसिक्खापदं. तत्थ अत्थो, भन्तेति राजा भिक्खू उय्युत्तप्पयुत्ते थेरस्स लेणत्थाय पब्भारं सोधेन्ते दिस्वा आरामिकं दातुकामो पुच्छि.

६१९-२१. पाटियेक्कोति विसुं एको. मालाकितेति कतमाले मालाधरे, कुसुममालापटिमण्डितेति अत्थो. तिणण्डुपकन्ति तिणचुम्बटकं. पटिमुञ्चीति ठपेसि. सा अहोसि सुवण्णमालाति दारिकाय सीसे ठपितमत्तायेव थेरस्स अधिट्ठानवसेन सुवण्णपदुममाला अहोसि. तञ्हि तिणण्डुपकं सीसे ठपितमत्तमेव ‘‘सुवण्णमाला होतू’’ति थेरो अधिट्ठासि. दुतियम्पि खो…पे…. तेनुपसङ्कमीति दुतियदिवसेयेव उपसङ्कमि.

सुवण्णन्तिअधिमुच्चीति ‘‘सोवण्णमयो होतू’’ति अधिट्ठासि. पञ्चन्नं भेसज्जानन्ति सप्पिआदीनं. बाहुलिकाति पच्चयबाहुलिकताय पटिपन्ना. कोलम्बेपि घटेपीतिएत्थ कोलम्बा नाम महामुखचाटियो वुच्चन्ति. ओलीनविलीनानीति हेट्ठा च उभतोपस्सेसु च गळितानि. ओकिण्णविकिण्णाति सप्पिआदीनं गन्धेन भूमिं खनन्तेहि ओकिण्णा, भित्तियो खनन्तेहि उपरि सञ्चरन्तेहि च विकिण्णा. अन्तोकोट्ठागारिकाति अब्भन्तरे संविहितकोट्ठागारा.

६२२. पटिसायनीयानीति पटिसायितब्बानि, परिभुञ्जितब्बानीति अत्थो. भेसज्जानीति भेसज्जकिच्चं करोन्तु वा मा वा, एवं लद्धवोहारानि. ‘‘गोसप्पी’’तिआदीहि लोके पाकटं दस्सेत्वा ‘‘येसं मंसं कप्पती’’ति इमिना अञ्ञेसम्पि मिगरोहितससादीनं सप्पिं सङ्गहेत्वा दस्सेसि. येसञ्हि खीरं अत्थि, सप्पिपि तेसं अत्थियेव, तं पन सुलभं वा होतु दुल्लभं वा, असम्मोहत्थं वुत्तं. एवं नवनीतम्पि.

सन्निधिकारकं परिभुञ्जितब्बानीति सन्निधिं कत्वा निदहित्वा परिभुञ्जितब्बानि. कथं? पाळिया आगतसप्पिआदीसु सप्पि ताव पुरेभत्तं पटिग्गहितं तदहुपुरेभत्तं सामिसम्पि निरामिसम्पि परिभुञ्जितुं वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसं परिभुञ्जितब्बं. सत्ताहातिक्कमे सचे एकभाजने ठपितं, एकं निस्सग्गियं. सचे बहूसु वत्थुगणनाय निस्सग्गियानि, पच्छाभत्तं पटिग्गहितं सत्ताहं निरामिसमेव वट्टति. पुरेभत्तं वा पच्छाभत्तं वा उग्गहितकं कत्वा निक्खित्तं अज्झोहरितुं न वट्टति; अब्भञ्जनादीसु उपनेतब्बं. सत्ताहातिक्कमेपि अनापत्ति, अनज्झोहरणीयतं आपन्नत्ता. ‘‘पटिसायनीयानी’’ति हि वुत्तं. सचे अनुपसम्पन्नो पुरेभत्तं पटिग्गहितनवनीतेन सप्पिं कत्वा देति, पुरेभत्तं सामिसं वट्टति. सचे सयं करोति, सत्ताहम्पि निरामिसमेव वट्टति. पच्छाभत्तं पटिग्गहितनवनीतेन पन येन केनचि कतसप्पि सत्ताहम्पि निरामिसमेव वट्टति. उग्गहितकेन कते पुब्बे वुत्तसुद्धसप्पिनयेनेव विनिच्छयो वेदितब्बो.

पुरेभत्तं पटिग्गहितखीरेन वा दधिना वा कतसप्पि अनुपसम्पन्नेन कतं सामिसम्पि तदहुपुरेभत्तं वट्टति. सयंकतं निरामिसमेव वट्टति . नवनीतं तापेन्तस्स हि सामंपाको न होति, सामंपक्केन पन तेन सद्धिं आमिसं न वट्टति. पच्छाभत्ततो पट्ठाय च न वट्टतियेव. सत्ताहातिक्कमेपि अनापत्ति, सवत्थुकस्स पटिग्गहितत्ता, ‘‘तानि पटिग्गहेत्वा’’ति हि वुत्तं. पच्छाभत्तं पटिग्गहितेहि कतं पन अब्भञ्जनादीसु उपनेतब्बं. पुरेभत्तम्पि च उग्गहितकेहि कतं उभयेसम्पि सत्ताहातिक्कमे अनापत्ति. एसेव नयो अकप्पियमंससप्पिम्हि. अयं पन विसेसो – यत्थ पाळियं आगतसप्पिना निस्सग्गियं, तत्थ इमिना दुक्कटं. अन्धकट्ठकथायं कारणपतिरूपकं वत्वा मनुस्ससप्पि च नवनीतञ्च पटिक्खित्तं, तं दुप्पटिक्खित्तं, सब्बअट्ठकथासु अनुञ्ञातत्ता. परतो चस्स विनिच्छयोपि आगच्छिस्सति.

पाळियं आगतं नवनीतम्पि पुरेभत्तं पटिग्गहितं तदहुपुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव. सत्ताहातिक्कमे नानाभाजनेसु ठपिते भाजनगणनाय एकभाजनेपि अमिस्सेत्वा पिण्डपिण्डवसेन ठपिते पिण्डगणनाय निस्सग्गियानि. पच्छाभत्तं पटिग्गहितं सप्पिनयेनेव वेदितब्बं. एत्थ पन दधिगुळिकायोपि तक्कबिन्दूनिपि होन्ति, तस्मा तं धोतं वट्टतीति उपड्ढत्थेरा आहंसु. महासीवत्थेरो पन ‘‘भगवता अनुञ्ञातकालतो पट्ठाय तक्कतो उद्धटमत्तमेव खादिंसू’’ति आह. तस्मा नवनीतं परिभुञ्जन्तेन धोवित्वा दधितक्कमक्खिकाकिपिल्लिकादीनि अपनेत्वा परिभुञ्जितब्बं. पचित्वा सप्पिं कत्वा परिभुञ्जितुकामेन अधोतम्पि पचितुं वट्टति. यं तत्थ दधिगतं वा तक्कगतं वा तं खयं गमिस्सति, एत्तावता हि सवत्थुकपटिग्गहितं नाम न होतीति अयमेत्थ अधिप्पायो. आमिसेन सद्धिं पक्कत्ता पन तस्मिम्पि कुक्कुच्चायन्ति कुक्कुच्चका. इदानि उग्गहेत्वा ठपितनवनीते च पुरेभत्तं खीरदधीनि पटिग्गहेत्वा कतनवनीते च पच्छाभत्तं तानि पटिग्गहेत्वा कतनवनीते च उग्गहितेहि कतनववीते च अकप्पियमंसनवनीते च सब्बो आपत्तानापत्तिपरिभोगापरिभोगनयो सप्पिम्हि वुत्तक्कमेनेव गहेतब्बो.

तेलभिक्खाय पविट्ठानं पन भिक्खूनं तत्थेव सप्पिम्पि नवनीतम्पि पक्कतेलम्पि अपक्कतेलम्पि आकिरन्ति, तत्थ तक्कदधिबिन्दूनिपि भत्तसित्थानिपि तण्डुलकणापि मक्खिकादयोपि होन्ति. आदिच्चपाकं कत्वा परिस्सावेत्वा गहितं सत्ताहकालिकं होति, पटिग्गहेत्वा ठपितभेसज्जेहि सद्धिं पचित्वा नत्थुपानम्पि कातुं वट्टति. सचे वद्दलिसमये लज्जि सामणेरो यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं सामिसपाकं मोचेन्तो अग्गिम्हि विलीयापेत्वा परिस्सावेत्वा पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टति.

तेलेसु तिलतेलं ताव पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव. सत्ताहातिक्कमे पनस्स भाजनगणनाय निस्सग्गियभावो वेदितब्बो. पच्छाभत्तं पटिग्गहितं सत्ताहं निरामिसमेव वट्टति. उग्गहितकं कत्वा निक्खित्तं अज्झोहरितुं न वट्टति, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति. पुरेभत्तं तिले पटिग्गहेत्वा कततेलं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय अनज्झोहरणीयं होति, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति. पच्छाभत्तं तिले पटिग्गहेत्वा कततेलं अनज्झोहरणीयमेव, सवत्थुकपटिग्गहितत्ता, सत्ताहातिक्कमेपि अनापत्ति, सीसमक्खनादीसु उपनेतब्बं. पुरेभत्तं वा पच्छाभत्तं वा उग्गहितकतिलेहि कततेलेपि एसेव नयो.

पुरेभत्तं पटिग्गहितकतिले भज्जित्वा वा तिलपिट्ठं वा सेदेत्वा उण्होदकेन वा तेमेत्वा कततेलं सचे अनुपसम्पन्नेन कतं पुरेभत्तं सामिसम्पि वट्टति. अत्तना कततेलं पन निब्बट्टितत्ता पुरेभत्तं निरामिसमेव वट्टति. सामंपक्कत्ता सामिसं न वट्टति, सवत्थुकपटिग्गहितत्ता पन पच्छाभत्ततो पट्ठाय उभयम्पि अनज्झोहरणीयं, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति. यदि पन अप्पं उण्होदकं होति अब्भुक्किरणमत्तं, अब्बोहारिकं होति, सामपाकगणनं न गच्छति. सासपतेलादीसुपि अवत्थुकपटिग्गहितेसु अवत्थुकतिलतेले वुत्तसदिसोव विनिच्छयो.

सचे पन पुरेभत्तं पटिग्गहितानं सासपादीनं चुण्णेहि आदिच्चपाकेन सक्का तेलं कातुं, तं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव, सत्ताहातिक्कमे निस्सग्गियं. यस्मा पन सासपमधुकचुण्णादीनि सेदेत्वा एरण्डकट्ठीनि च भज्जित्वा एव तेलं करोन्ति, तस्मा तेसं तेलं अनुपसम्पन्नेहि कतं पुरेभत्तं सामिसम्पि वट्टति. वत्थूनं यावजीविकत्ता पन सवत्थुकपटिग्गहणे दोसो नत्थीति. अत्तना कतं सत्ताहं निरामिसपरिभोगेनेव परिभुञ्जितब्बं. उग्गहितकेहि कतं अनज्झोहरणीयं बाहिरपरिभोगे वट्टति, सत्ताहातिक्कमेपि अनापत्ति.

तेलकरणत्थाय सासपमधुकएरण्डकट्ठीनि वा पटिग्गहेत्वा कतं तेलं सत्ताहकालिकं. दुतियदिवसे कतं छाहं वट्टति. ततियदिवसे कतं पञ्चाहं वट्टति. चतुत्थ-पञ्चम-छट्ठसत्तामदिवसे कतं तदहेव वट्टति. सचे याव अरुणस्स उग्गमना तिट्ठति, निस्सग्गियं. अट्ठमे दिवसे कतं अनज्झोहरणीयं. अनिस्सग्गियत्ता पन बाहिरपरिभोगे वट्टति. सचेपि न करोति, तेलत्थाय गहितसासपादीनं सत्ताहातिक्कमने दुक्कटमेव. पाळियं पन अनागतानि अञ्ञानिपि नाळिकेरनिम्बकोसम्बककरमन्दअतसीआदीनं तेलानि अत्थि, तानि पटिग्गहेत्वा सत्ताहं अतिक्कामयतो दुक्कटं होति. अयमेतेसु विसेसो. सेसं यावकालिकवत्थुं यावजीविकवत्थुञ्च सल्लक्खेत्वा सामंपाकसवत्थुकपुरेभत्तपच्छाभत्तपटिग्गहितउग्गहितकवत्थुविधानं सब्बं वुत्तनयेनेव वेदितब्बं.

६२३. वसातेलन्ति ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानि, अच्छवसं, मच्छवसं, सुसुकावसं, सूकरवसं, गद्रभवस’’न्ति (महाव. २६२) एवं अनुञ्ञातवसानं तेलं. एत्थ च ‘‘अच्छवस’’न्ति वचनेन ठपेत्वा मनुस्सवसं सब्बेसं अकप्पियमंसान वसा अनुञ्ञाता. मच्छग्गहणेन च सुसुकापि गहिता होन्ति, वाळमच्छत्ता पन विसुं वुत्तं. मच्छादिग्गहणेन चेत्थ सब्बेसम्पि कप्पियमंसानं वसा अनुञ्ञाता. मंसेसु हि दसमनउस्स-हत्थि-अस्स-सुनख-अहि-सीह-ब्यग्घ-दीपि-अच्छ-तरच्छानं मंसानि अकप्पियानि. वसासु एका मनुस्सवसाव. खीरादीसु अकप्पियं नाम नत्थि.

अनुपसम्पन्नेहि कतनिब्बट्टितवसातेलं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति. पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टति. यं पन तत्थ सुखुमरजसदिसं मंसं वा न्हारु वा अट्ठि वा लोहितं वा होति, तं अब्बोहारिकं. सचे पन वसं पटिग्गहेत्वा सयं करोति, पुरेभत्तं पटिग्गहेत्वा पचित्वा परिस्सावेत्वा सत्ताहं निरामिसपरिभोगेन परिभुञ्जितब्बं . निरामिसपरिभोगञ्हि सन्धाय इदं वुत्तं – ‘‘काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितु’’न्ति (महाव. २६२). तत्रापि अब्बोहारिकं अब्बोहारिकमेव. पच्छाभत्तं पन पटिग्गहितुं वा कातुं वा न वट्टतियेव. वुत्तञ्हेतं –

‘‘विकाले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं काले संसट्ठं, तं चे परिभुञ्जेय्य, अनापत्ती’’ति.

उपतिस्सत्थेरं पन अन्तेवासिका पुच्छिंसु – ‘‘भन्ते, सप्पिनवनीतवसानि एकतो पचित्वा निब्बट्टितानि वट्टन्ति, न वट्टन्ती’’ति? ‘‘न वट्टन्ति, आवुसो’’ति. थेरो किरेत्थ पक्कतेलकसटे विय कुक्कुच्चायति. ततो नं उत्तरि पुच्छिंसु – ‘‘भन्ते, नवनीते दधिगुळिका वा तक्कबिन्दु वा होति, एतं वट्टती’’ति? ‘‘एतम्पि, आवुसो, न वट्टती’’ति. ततो नं आहंसु – ‘‘भन्ते, एकतो पचित्वा संसट्ठानि तेजवन्तानि होन्ति, रोगं निग्गण्हन्ती’’ति? ‘‘साधावुसो’’ति थेरो सम्पटिच्छि.

महासुमत्थेरो पनाह – ‘‘कप्पियमंसवसा सामिसपरिभोगे वट्टति, इतरा निरामिसपरिभोगे वट्टती’’ति. महापदुमत्थेरो पन ‘‘इदं कि’’न्ति पटिक्खिपित्वा ‘‘ननु वाताबाधिका भिक्खू पञ्चमूलकसावयागुयं अच्छसूकरतेलादीनि पक्खिपित्वा यागुं पिवन्ति, सा तेजुस्सदत्ता रोगं निग्गण्हाती’’ति वत्वा ‘‘वट्टती’’ति आह.

मधु नाम मक्खिकामधूति मधुकरीहि नाम मधुमक्खिकाहि खुद्दकमक्खिकाहि भमरमक्खिकाहि च कतं मधु. तं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसपरिभोगमेव वट्टति. सत्ताहातिक्कमे सचे सिलेससदिसं महामधुं खण्डं खण्डं कत्वा ठपितं, इतरं वा नानाभाजनेसु, वत्थुगणनाय निस्सग्गियानि. सचे एकमेव खण्डं, एकभाजने वा इतरं एकमेव निस्सग्गियं. उग्गहितकं वुत्तनयेनेव वेदितब्बं, अरुमक्खनादीसु उपनेतब्बं. मधुपटलं वा मधुसित्थकं वा सचे मधुना अमक्खितं परिसुद्धं, यावजीविकं. मधुमक्खितं पन मधुगतिकमेव. चीरिका नाम सपक्खा दीघमक्खिका, तुम्बलनामिका च अट्ठिपक्खा काळमहाभमरा होन्ति, तेसं आसयेसु निय्याससदिसं मधु होति, तं यावजीविकं.

फाणितं नाम उच्छुम्हा निब्बत्तन्ति उच्छुरसं उपादाय अपक्का वा अवत्थुकपक्का वा सब्बापि अवत्थुका उच्छुविकति फाणितन्ति वेदितब्बा. तं फाणितं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टति. सत्ताहातिक्कमे वत्थुगणनाय निस्सग्गियं. बहू पिण्डा चुण्णेत्वा एकभाजने पक्खित्ता होन्ति घनसन्निवेसा, एकमेव निस्सग्गियं. उग्गहितकं वुत्तनयेनेव वेदितब्बं, घरधूपनादीसु उपनेतब्बं. पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेन कतफाणितं सचे अनुपसम्पन्नेन कतं, सामिसम्पि वट्टति. सयंकतं निरामिसमेव वट्टति. पच्छाभत्ततो पट्ठाय पन सवत्थुकपटिग्गहितत्ता अनज्झोहरणीयं, सत्ताहातिक्कमेपि अनापत्ति. पच्छाभत्तं अपरिस्सावितपटिग्गहितेन कतम्पि अनज्झोहरणीयमेव, सत्ताहातिक्कमेपि अनापत्ति. एस नयो उच्छुं पटिग्गहेत्वा कतफाणितेपि. पुरेभत्तं पन परिस्सावितपटिग्गहितकेन कतं सचे अनुपसम्पन्नेन कतं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव. सयंकतं पुरेभत्तम्पि निरामिसमेव. पच्छाभत्तं परिस्सावितपटिग्गहितेन कतं पन निरामिसमेव सत्ताहं वट्टति. उग्गहितककतं वुत्तनयमेव. ‘‘झामउच्छुफाणितं वा कोट्टितउच्छुफाणितं वा पुरेभत्तमेव वट्टती’’ति महाअट्ठकथायं वुत्तं.

महापच्चरियं पन ‘‘एतं सवत्थुकपक्कं वट्टति, नो वट्टती’’ति पुच्छं कत्वा ‘‘उच्छुफाणितं पच्छाभत्तं नोवट्टनकं नाम नत्थी’’ति वुत्तं, तं युत्तं. सीतुदकेन कतं मधुकपुप्फफाणितं पुरेभत्तं सामिसं वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव. सत्ताहातिक्कमे वत्थुगणनाय दुक्कटं. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकं. खण्डसक्खरं पन खीरजल्लिकं अपनेत्वा सोधेन्ति, तस्मा वट्टति. मधुकपुप्फं पन पुरेभत्तं अल्लं वट्टति, भज्जितम्पि वट्टति. भज्जित्वा तिलादीहि मिस्सं वा अमिस्सं वा कत्वा कोट्टितम्पि वट्टति. यदि पन तं गहेत्वा मेरयत्थाय योजेन्ति, योजितं बीजतो पट्ठाय न वट्टति. कदली-खज्जूरी-अम्ब-लबुज-पनस-चिञ्चादीनं सब्बेसं यावकालिकफलानं फाणितं यावकालिकमेव. मरिचपक्केहि फाणितं करोन्ति, तं यावजीविकं.

तानि पटिग्गहेत्वाति सचेपि सब्बानिपि पटिग्गहेत्वा एक घटे अविनिब्भोगानि कत्वा निक्खिपति , सत्ताहातिक्कमे एकमेव निस्सग्गियं. विनिभुत्तेसु पञ्च निस्सग्गियानि. सत्ताहं पन अनतिक्कामेत्वा गिलानेनपि अगिलानेनपि वुत्तनयेनेव यथासुखं परिभुञ्जितब्बं. सत्तविधञ्हि ओदिस्सं नाम – ब्याधिओदिस्सं, पुग्गलोदिस्सं, कालोदिस्सं, समयोदिस्सं, देसोदिस्सं, वसोदिस्सं, भेसज्जोदिस्सन्ति.

तत्थ ब्याधिओदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव. २६४) एवं ब्याधिं उद्दिस्स अनुञ्ञातं, तं तेनेव आबाधेन आबाधिकस्स वट्टति, न अञ्ञस्स. तञ्च खो कालेपि विकालेपि कप्पियम्पि अकप्पियम्पि वट्टतियेव.

पुग्गलोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, रोमन्थकस्स रोमन्थनं. न च, भिक्खवे, बहिमुखद्वारं नीहरित्वा अज्झोहरितब्ब’’न्ति (चूळव. २७३) एवं पुग्गलं उद्दिस्स अनुञ्ञातं, तं तस्सेव वट्टति, न अञ्ञस्स.

कालोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, चत्तारि महाविकटानि दातुं – गूथं, मुत्तं, छारिकं, मत्तिक’’न्ति (महाव. २६८) एवं अहिना दट्ठकालं उद्दिस्स अनुञ्ञातं, तं तस्मिंयेव काले अप्पटिग्गहितकम्पि वट्टति, न अञ्ञस्मिं.

समयोदिस्सं नाम – ‘‘गणभोजने अञ्ञत्र समया’’तिआदिना (पाचि. २१७) नयेन तं तं समयं उद्दिस्स अनुञ्ञाता अनापत्तियो, ता तस्मिं तस्मिंयेव समये अनापत्तियो होन्ति, न अञ्ञदा.

देसोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, एवरूपेसु पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’’न्ति (महाव. २५९) एवं पच्चन्तदेसे उद्दिस्स अनुञ्ञातानि उपसम्पदादीनि, तानि तत्थेव वट्टन्ति, न मज्झिमदेसे.

वसोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानी’’ति (महाव. २६२) एवं वसानामेन अनुञ्ञातं , तं ठपेत्वा मनुस्सवसं सब्बेसं कप्पियाकप्पियवसानं तेलं तंतदत्थिकानं तेलपरिभोगेन परिभुञ्जितुं वट्टति.

भेसज्जोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, पञ्च भेसज्जानी’’ति (महाव. २६०-२६१) एवं भेसज्जनामेन अनुञ्ञातानि आहारत्थं फरितुं समत्थानि सप्पिनवनीततेलमधुफाणितन्ति. तानि पटिग्गहेत्वा तदहुपुरेभत्तं यथासुखं पच्छाभत्ततो पट्ठाय सति पच्चये वुत्तनयेनेव सत्ताहं परिभुञ्जितब्बानि.

६२४. सत्ताहातिक्कन्ते अतिक्कन्तसञ्ञी निस्सग्गियं पाचित्तियन्ति सचेपि सासपमत्तं होति सकिं वा अङ्गुलिया गहेत्वा जिव्हाय सायनमत्तं निस्सज्जितब्बमेव, पाचित्तियञ्च देसेतब्बं.

न कायिकेन परिभोगेन परिभुञ्जितब्बन्ति कायो वा काये अरु वा न मक्खेतब्बं. तेहि मक्खितानि कासावकत्तरयट्ठिउपाहनपादकथलिकमञ्चपीठादीनिपि अपरिभोगानि. ‘‘द्वारवातपानकवाटेसुपि हत्थेन गहणट्ठानं न मक्खेतब्ब’’न्ति महापच्चरियं वुत्तं. ‘‘कसावे पन पक्खिपित्वा द्वारवातपानकवाटानि मक्खेतब्बानी’’ति महाअट्ठकथायं वुत्तं.

अनापत्ति अन्तोसत्ताहं अधिट्ठेतीति सत्ताहब्भन्तरे सप्पिञ्च तेलञ्च वसञ्च मुद्धनितेलं वा अब्भञ्जनं वा मधुं अरुमक्खनं फाणितं घरधूपनं अधिट्ठेति, अनापत्ति. सचे अधिट्ठिततेलं अनधिट्ठिततेलभाजने आकिरितुकामो होति, भाजने चे सुखुमं छिद्दं पविट्ठं पविट्ठं तेलं पुराणतेलेन अज्झोत्थरीयति, पुन अधिट्ठातब्बं. अथ महामुखं होति, सहसाव बहुतेलं पविसित्वा पुराणतेलं अज्झोत्थरति, पुन अधिट्ठानकिच्चं नत्थि. अधिट्ठितगतिकमेव हि तं होति, एतेन नयेन अधिट्ठिततेलभाजने अनधिट्ठिततेलाकिरणम्पि वेदितब्बं.

६२५. विस्सज्जेतीति एत्थ सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टति. सचे येन पटिग्गहितं, सो इतरं भणति – ‘‘आवुसो, इमं तेलं सत्ताहमत्तं परिभुञ्ज त्व’’न्ति. सो च परिभोगं न करोति, कस्स आपत्ति? न कस्सचिपि आपत्ति . कस्मा? येन पटिग्गहितं तेन विस्सज्जितत्ता, इतरस्स अप्पटिग्गहितत्ता.

विनस्सतीति अपरिभोगं होति. चत्तेनातिआदीसु येन चित्तेन भेसज्जं चत्तञ्च वन्तञ्च मुत्तञ्च होति, तं चित्तं चत्तं वन्तं मुत्तन्ति वुच्चति. तेन चित्तेन पुग्गलो अनपेक्खोति वुच्चत्ति, एवं अनपेक्खो सामणेरस्स दत्वाति अत्थो. इदं कस्मा वुत्तं? ‘‘एवं अन्तोसत्ताहे दत्वा पच्छा लभित्वा परिभुञ्जन्तस्स अनापत्तिदस्सनत्थ’’न्ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह – ‘‘नयिदं याचितब्बं, अन्तोसत्ताहे दिन्नस्स हि पुन परिभोगे आपत्तियेव नत्थि. सत्ताहातिक्कन्तस्स पन परिभोगे अनापत्तिदस्सनत्थमिदं वुत्त’’न्ति. तस्मा एवं दिन्नं भेसज्जं सचे सामणेरो अभिसङ्खरित्वा वा अनभिसङ्खरित्वा वा तस्स भिक्खुनो नत्थुकम्मत्थं ददेय्य, गहेत्वा नत्थुकम्मं कातब्बं. सचे बालो होति, दातुं न जानाति, अञ्ञेन भिक्खुना वत्तब्बो – ‘‘अत्थि ते, सामणेर, तेल’’न्ति ‘‘आम, भन्ते, अत्थी’’ति. ‘‘आहर, थेरस्स भेसज्जं करिस्सामा’’ति. एवम्पि वट्टति. सेसं उत्तानत्थमेव.

कथिनसमुट्ठानं, अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं,

तिचित्तं, तिवेदनन्ति.

भेसज्जसिक्खापदवण्णना निट्ठिता.

४. वस्सिकसाटिकसिक्खापदवण्णना

६२६. तेन समयेनाति वस्सिकसाटिकसिक्खापदं. तत्थ वस्सिकसाटिका अनुञ्ञाताति चीवरक्खन्धके विसाखावत्थुस्मिं (महाव. ३४९ आदयो) अनुञ्ञाता. पटिकच्चेवाति पुरेयेव.

६२७. मासो सेसो गिम्हानन्ति चतुन्नं गिम्हमासानं एको पच्छिममासो सेसो. कत्वाति सिब्बनरजनकप्पपरियोसानेन निट्ठपेत्वा. करोन्तेन च एकमेव कत्वा समये अधिट्ठातब्बं, द्वे अधिट्ठातुं न वट्टन्ति.

अतिरेकमासे सेसे गिम्हानेति गिम्हाननामके अतिरेकमासे सेसे.

अतिरेकद्धमासेसेसे गिम्हाने कत्वा निवासेतीति एत्थ पन ठत्वा वस्सिकसाटिकाय परियेसनक्खेत्तं करणक्खेत्तं निवासनक्खेत्तं अधिट्ठानक्खेत्तन्ति चतुब्बिधं खेत्तं, कुच्छिसमयो पिट्ठिसमयोति दुविधो समयो, पिट्ठिसमयचतुक्कं कुच्छिसमयचतुक्कन्ति द्वे चतुक्कानि च वेदितब्बानि.

तत्थ जेट्ठमूलपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय याव काळपक्खुपोसथा, अयमेको अद्धमासो परियेसनक्खेत्तञ्चेव करणक्खेत्तञ्च. एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं लद्धं कातुञ्च वट्टति, निवासेतुं अधिट्ठातुञ्च न वट्टति. काळपक्खुपोसथस्स पच्छिमपाटिपददिवसतो पट्ठाय याव आसाळ्हीपुण्णमा, अयमेको अद्धमासो परियेसनकरणनिवासनानं तिण्णम्पि खेत्तं. एतस्मिञ्हि अन्तरे परियेसितुं कातुं निवासेतुञ्च वट्टति, अधिट्ठातुंयेव न वट्टति. आसाळ्हीपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय याव कत्तिकपुण्णमा, इमे चत्तारो मासा परियेसनकरणनिवासनाधिट्ठानानं चतुन्नं खेत्तं. एतस्मिञ्हि अन्तरे अलद्धं परियेसितुं लद्धं कातुं निवासेतुं अधिट्ठातुञ्च वट्टति. इदं ताव चतुब्बिधं खेत्तं वेदितब्बं.

कत्तिकपुण्णमासिया पन पच्छिमपाटिपददिवसतो पट्ठाय याव जेट्ठमूलपुण्णमा, इमे सत्त मासा पिट्ठिसमयो नाम. एतस्मिञ्हि अन्तरे ‘‘कालो वस्सिकसाटिकाया’’तिआदिना नयेन सतुप्पादं कत्वा अञ्ञातकअप्पवारितट्ठानतो वस्सिकसाटिकचीवरं निप्फादेन्तस्स इमिना सिक्खापदेन निस्सग्गियं पाचित्तियं. ‘‘देथ मे वस्सिकसाटिकचीवर’’न्तिआदिना नयेन विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तियं. वुत्तनयेनेव सतुप्पादं कत्वा ञातकपवारितट्ठानतो निप्फादेन्तस्स इमिनाव सिक्खापदेन निस्सग्गियं पाचित्तियं . विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्ति. वुत्तञ्हेतं परिवारे

‘‘मातरं चीवरं याचे, नो च सङ्घे परिणतं;

केनस्स होति आपत्ति, अनापत्ति च ञातके;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);

अयञ्हि पञ्हो इममत्थं सन्धाय वुत्तोति. एवं पिट्ठिसमयचतुक्कं वेदितब्बं.

जेट्ठमूलपुण्णमासिया पन पच्छिमपाटिपददिवसतो पट्ठाय याव कत्तिकपुण्णमा, इमे पञ्च मासा कुच्छिसमयो नाम. एतस्मिञ्हि अन्तरे वुत्तनयेन सतुप्पादं कत्वा अञ्ञातकअप्पवारितट्ठानतो वस्सिकसाटिकचीवरं निप्फादेन्तस्स वत्तभेदे दुक्कटं. ये मनुस्सा पुब्बेपि वस्सिकसाटिकचीवरं देन्ति, इमे पन सचेपि अत्तनो अञ्ञातकअप्पवारिता होन्ति, वत्तभेदो नत्थि, तेसु सतुप्पादकरणस्स अनुञ्ञातत्ता. विञ्ञतिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तियं. इदं पन पकतिया वस्सिकसाटिकदायकेसुपि होतियेव. वुत्तनयेनेव सतुप्पादं कत्वा ञातकपवारितट्ठानतो निप्फादेन्तस्स इमिना सिक्खापदेन अनापत्ति. विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्ति. ‘‘न वत्तब्बा देथ मे’’ति इदञ्हि परियेसनकाले अञ्ञातकअप्पवारितेयेव सन्धाय वुत्तं. एवं कुच्छिसमयचतुक्कं वेदितब्बं.

नग्गो कायं ओवस्सापेति, आपत्ति दुक्कटस्साति एत्थ उदकफुसितगणनाय अकत्वा न्हानपरियोसानवसेन पयोगे पयोगे दुक्कटेन कारेतब्बो. सो च खो विवटङ्गणे आकासतो पतितउदकेनेव न्हायन्तो. न्हानकोट्ठकवापिआदीसु घटेहि आसित्तउदकेन वा न्हायन्तस्स अनापत्ति.

वस्सं उक्कड्ढियतीति एत्थ सचे कतपरियेसिताय वस्सिकसाटिकाय गिम्हानं पच्छिम मासं खेपेत्वा पुन वस्सानस्स पठममासं उक्कड्ढित्वा गिम्हानं पच्छिममासमेव करोन्ति, वस्सिकसाटिका धोवित्वा निक्खिपितब्बा. अनधिट्ठिता अविकप्पिता द्वे मासे परिहारं लभति, वस्सूपनायिकदिवसे अधिट्ठातब्बा. सचे सतिसम्मोसेन वा अप्पहोनकभावेन वा अकता होति, ते च द्वे मासे वस्सानस्स च चातुमासन्ति छ मासे परिहारं लभति. सचे पन कत्तिकमासे कथिनं अत्थरीयति, अपरेपि चत्तारो मासे लभति, एवं दस मासा होन्ति. ततो परम्पि सतिया पच्चासाय मूलचीवरं कत्वा ठपेन्तस्स एकमासन्ति एवं एकादस मासे परिहारं लभति. सचे पन एकाहद्वीहादिवसेन याव दसाहानागताय वस्सूपनायिकाय अन्तोवस्से वा लद्धा चेव निट्ठिता च, कदा अधिट्ठातब्बाति एतं अट्ठकथासु न विचारितं. लद्धदिवसतो पट्ठाय अन्तोदसाहे निट्ठिता पन तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बा. दसाहातिक्कमे निट्ठिता तदहेव अधिट्ठातब्बा. दसाहे अप्पहोन्ते चीवरकालं नातिक्कमेतब्बाति अयं नो अत्तनोमति. कस्मा? ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं; वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति (महाव. ३५८) हि वुत्तं. तस्मा वस्सूपनायिकतो पुब्बे दसाहातिक्कमेपि अनापत्ति. ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति (पारा. ४६२) च वुत्तं. तस्मा एकाहद्वीहादिवसेन याव दसाहानागताय वस्सूपनायिकाय अन्तोवस्से वा लद्धा चेव निट्ठिता च वुत्तनयेनेव अन्तोदसाहे वा तदहु वा अधिट्ठातब्बा, दसाहे अप्पहोन्ते चीवरकालं नातिक्कमेतब्बा.

तत्थ सिया ‘‘वस्सानं चातुमासं अधिट्ठातु’’न्ति वचनतो ‘‘चातुमासब्भन्तरे यदा वा तदा वा अधिट्ठातुं वट्टती’’ति. यदि एवं, ‘‘कण्डुप्पटिच्छादिं याव आबाधा अधिट्ठातु’’न्ति वुत्तं सापि, च दसाहं अतिक्कामेतब्बा सिया. एवञ्च सति ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति इदं विरुज्झति. तस्मा यथावुत्तमेव गहेतब्बं, अञ्ञं वा अचलं कारणं लभित्वा छड्डेतब्बं. अपिच कुरुन्दियम्पि निस्सग्गियावसाने वुत्तं – ‘‘कदा अधिट्ठातब्बा? लद्धदिवसतो पट्ठाय अन्तोदसाहे निट्ठिता पन तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बा. यदि नप्पहोति याव कत्तिकपुण्णमा परिहारं लभती’’ति.

६३०. अच्छिन्नचीवरस्साति एतं वस्सिकसाटिकमेव सन्धाय वुत्तं. तेसञ्हि नग्गानं कायोवस्सापने अनापत्ति. एत्थ च महग्घवस्सिकसाटिकं निवासेत्वा न्हायन्तस्स चोरुपद्दवो आपदा नाम. सेसमेत्थ उत्तानमेव.

छसमुट्ठानं , किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.

५. चीवरअच्छिन्दनसिक्खापदवण्णना

६३१. तेन समयेनाति चीवरअच्छिन्दनसिक्खापदं. तत्थ यम्पि त्याहन्ति यम्पि ते अहं. सो किर ‘‘मम पत्तचीवरउपाहनपच्चत्थरणानि वहन्तो मया सद्धिं चारिकं पक्कमिस्सती’’ति अदासि. तेनेवमाह. अच्छिन्दीति बलक्कारेन अग्गहेसि, सकसञ्ञाय गहितत्ता पनस्स पाराजिकं नत्थि, किलमेत्वा गहितत्ता आपत्ति पञ्ञत्ता.

६३३. सयं अच्छिन्दति निस्सग्गियं पाचित्तियन्ति एकं चीवरं एकाबद्धानि च बहूनि अच्छिन्दतो एका आपत्ति. एकतो अबद्धानि विसुं विसुं ठितानि च बहूनि अच्छिन्दतो ‘‘सङ्घाटिं आहर, उत्तरासङ्गं आहरा’’ति एवं आहरापयतो च वत्थुगणनाय आपत्तियो. ‘‘मया दिन्नानि सब्बानि आहरा’’ति वदतोपि एकवचनेनेव सम्बहुला आपत्तियो.

अञ्ञं आणापेति आपत्ति दुक्कटस्साति ‘‘चीवरं गण्हा’’ति आणापेति, एकं दुक्कटं. आणत्तो बहूनि गण्हाति, एकं पाचित्तियं ‘‘सङ्घाटिं गण्ह, उत्तरासङ्गं गण्हा’’ति वदतो वाचाय वाचाय दुक्कटं. ‘‘मया दिन्नानि सब्बानि गण्हा’’ति वदतो एकवाचाय सम्बहुला आपत्तियो.

६३४. अञ्ञं परिक्खारन्ति विकप्पनुपगपच्छिमचीवरं ठपेत्वा यं किञ्चि अन्तमसो सूचिम्पि. वेठेत्वा ठपितसूचीसुपि वत्थुगणनाय दुक्कटानि. सिथिलवेठितासु एवं. गाळ्हं कत्वा बद्धासु पन एकमेव दुक्कटन्ति महापच्चरियं वुत्तं. सूचिघरे पक्खित्तासुपि एसेव नयो. थविकाय पक्खिपित्वा सिथिलबद्ध गाळ्हबद्धेसु तिकटुकादीसु भेसज्जेसुपि एसेव नयो.

६३५. सोवा देतीति ‘‘भन्ते, तुम्हाकंयेव इदं सारुप्प’’न्ति एवं वा देति, अथ वा पन ‘‘आवुसो, मयं तुय्हं ‘वत्तपटिपत्तिं करिस्सति, अम्हाकं सन्तिके उपज्झं गण्हिस्सति, धम्मं परियापुणिस्सती’ति चीवरं अदम्ह, सो दानि त्वं न वत्तं करोसि, न उपज्झं गण्हासि, न धम्मं परियापुणासी’’ति एवमादीनि वुत्तो ‘‘भन्ते, चीवरत्थाय मञ्ञे भणथ, इदं वो चीवर’’न्ति देति, एवम्पि सो वा देति. दिसापक्कन्तं वा पन दहरं ‘‘निवत्तेथ न’’न्ति भणति, सो न निवत्तति. चीवरं गहेत्वा रुन्धथाति, एवं चे निवत्तति, साधु. सचे ‘‘पत्तचीवरत्थाय मञ्ञे तुम्हे भणथ, गण्हथ न’’न्ति देति. एवम्पि सो वा देति, विब्भन्तं वा दिस्वा ‘‘मयं तुय्हं ‘वत्तं करिस्सती’ति पत्तचीवरं अदम्ह, सो दानि त्वं विब्भमित्वा चरसी’’ति वदति. इतरो ‘‘गण्हथ तुम्हाकं पत्तचीवर’’न्ति देति, एवम्पि सो वा देति. ‘‘मम सन्तिके उपज्झं गण्हन्तस्सेव देमि, अञ्ञत्थ गण्हन्तस्स न देमि. वत्तं करोन्तस्सेव देमि, अकरोन्तस्स न देमि, धम्मं परियापुणन्तस्सेव देमि, अपरियापुणन्तस्स न देमि, अविब्भमन्तस्सेव देमि, विब्भमन्तस्स न देमी’’ति एवं पन दातुं न वट्टति, ददतो दुक्कटं. आहरापेतुं पन वट्टति. चजित्वा दिन्नं अच्छिन्दित्वा गण्हन्तो भण्डग्घेन कारेतब्बो. सेसमेत्थ उत्तानमेवाति.

तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मवचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

चीवरअच्छिन्दनसिक्खापदवण्णना निट्ठिता.

६. सुत्तविञ्ञत्तिसिक्खापदवण्णना

६३६. तेनसमयेनाति सुत्तविञ्ञत्तिसिक्खापदं. तत्थ खोमन्ति खोमवाकेहि कतसुत्तं. कप्पासिकन्ति कप्पासतो निब्बत्तं. कोसेय्यन्ति कोसियंसूहि कन्तित्वा कतसुत्तं. कम्बलन्ति एळकलोमसुत्तं. साणन्ति साणवाकसुत्तं. भङ्गन्ति पाटेक्कं वाकसुत्तमेवाति एके. एतेहि पञ्चहि मिस्सेत्वा कतसुत्तं पन ‘‘भङ्ग’’न्ति वेदितब्बं.

वायापेति पयोगे पयोगे दुक्कटन्ति सचे तन्तवायस्स तुरिवेमादीनि नत्थि, तानि ‘‘अरञ्ञतो आहरिस्सामी’’ति वासिं वा फरसुं वा निसेति, ततो पट्ठाय यं यं उपकरणत्थाय वा चीवरवायनत्थाय वा करोति, सब्बत्थ तन्तवायस्स पयोगे पयोगे भिक्खुस्स दुक्कटं. दीघतो विदत्थिमत्ते तिरियञ्च हत्थमत्ते वीते निस्सग्गियं पाचित्तियं. महापच्चरियं पन ‘‘याव परियोसानं वायापेन्तस्स फलके फलके निस्सग्गियं पाचित्तिय’’न्ति वुत्तं. तम्पि इदमेव पमाणं सन्धाय वुत्तन्ति वेदितब्बं. विकप्पनुपगपच्छिमञ्हि चीवरसङ्ख्यं गच्छतीति.

अपिचेत्थ एवं विनिच्छयो वेदितब्बो – सुत्तं ताव सामं विञ्ञापितं अकप्पियं, सेसं ञातकादिवसेन उप्पन्नं कप्पियं. तन्तवायोपि अञ्ञातकअप्पवारितो विञ्ञत्तिया लद्धो अकप्पियो, सेसो कप्पियो. तत्थ अकप्पियसुत्तं अकप्पियतन्तवायेन वायापेन्तस्स पुब्बे वुत्तनयेन निस्सग्गियं. तेनेव पन कप्पियसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं, एवं दुक्कटं. तेनेव कप्पियं अकप्पियञ्च सुत्तं वायापेन्तस्स यदि पच्छिमचीवरप्पमाणेन एको परिच्छेदो सुद्धकप्पियसुत्तमयो, एको अकप्पियसुत्तमयोति एवं केदारबद्धं विय चीवरं होति, अकप्पियसुत्तमये परिच्छेदे पाचित्तियं, इतरस्मिं तथेव दुक्कटं. यदि ततो ऊनपरिच्छेदा होन्ति, अन्तमसो अच्छिमण्डलप्पमाणापि, सब्बपरिच्छेदेसु परिच्छेदगणनाय दुक्कटं. अथ एकन्तरिकेन वा सुत्तेन दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, फलके फलके दुक्कटं. कप्पियतन्तवायेनपि अकप्पियसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं, एवं दुक्कटं. तेनेव कप्पियञ्च अकप्पियञ्च सुत्तं वायापेन्तस्स सचे पच्छिमचीवरप्पमाणा ऊनका वा अकप्पियसुत्तपरिच्छेदा होन्ति, तेसु परिच्छेदगणनाय दुक्कटं. कप्पियसुत्तपरिच्छेदेसु अनापत्ति. अथ एकन्तरिकेन वा सुत्तेन दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, फलके फलके दुक्कटं.

यदि पन द्वे तन्तवाया होन्ति, एको कप्पियो एको अकप्पियो, सुत्तञ्च अकप्पियं, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन वीते फलके फलके पाचित्तियं, ऊनतरे दुक्कटं. इतरेन वीते उभयत्थ दुक्कटं. सचे द्वेपि वेमं गहेत्वा एकतो विनन्ति, फलके फलके पाचित्तियं. अथ सुत्तं कप्पियं, चीवरञ्च केदारबद्धादीहि सपरिच्छेदं, अकप्पियतन्तवायेन वीते परिच्छेदे परिच्छेदे दुक्कटं, इतरेन वीते अनापत्ति. सचे द्वेपि वेमं गहेत्वा एकतो विनन्ति, फलके फलके दुक्कटं. अथ सुत्तम्पि कप्पियञ्च अकप्पियञ्च, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन अकप्पियसुत्तमयेसु पच्छिमचीवरप्पमाणेसु परिच्छेदेसु वीतेसु परिच्छेदगणनाय पाचित्तियं. ऊनकतरेसु कप्पियसुत्तमयेसु च दुक्कटं. कप्पियतन्तवायेन अकप्पियसुत्तमयेसु पमाणयुत्तेसु वा ऊनकेसु वा दुक्कटमेव. कप्पियसुत्तमयेसु अनापत्ति.

अथ एकन्तरिकेन वा सुत्तेन दीघतो वा अकप्पियं तिरियं कप्पियं कत्वा विनन्ति, उभोपि वा ते वेमं गहेत्वा एकतो विनन्ति, अपरिच्छेदे चीवरे फलके फलके दुक्कटं, सपरिच्छेदे परिच्छेदवसेन दुक्कटानीति. अयं पन अत्थो महाअट्ठकथायं अपाकटो, महापच्चरियादीसु पाकटो. इध सब्बाकारेनेव पाकटो.

सचे सुत्तम्पि कप्पियं, तन्तवायोपि कप्पियो ञातकप्पवारितो वा मूलेन वा पयोजितो, वायापनपच्चया अनापत्ति. दसाहातिक्कमनपच्चया पन आपत्तिं रक्खन्तेन विकप्पनुपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बं. दसाहातिक्कमेन निट्ठापियमानञ्हि निस्सग्गियं भवेय्याति. ञातकादीहि तन्तं आरोपेत्वा ‘‘तुम्हाकं, भन्ते, इदं चीवरं गण्हेय्याथा’’ति निय्यातितेपि एसेव नयो.

सचे तन्तवायो एवं पयोजितो वा सयं दातुकामो वा हुत्वा ‘‘अहं, भन्ते, तुम्हाकं चीवरं असुकदिवसे नाम वायित्वा ठपेस्सामी’’ति वदति, भिक्खु च तेन परिच्छिन्नदिवसतो दसाहं अतिक्कामेति, निस्सग्गियं पाचित्तियं.

सचे पन तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा सासनं पेसेस्सामी’’ति वत्वा तथेव करोति, तेन पेसितभिक्खु पन तस्स भिक्खुनो न आरोचेति, अञ्ञो दिस्वा वा सुत्वा वा ‘‘तुम्हाकं, भन्ते, चीवरं निट्ठित’’न्ति आरोचेति, एतस्स आरोचनं न पमाणं. यदा पन तेन पेसितोयेव आरोचेति, तस्स वचनं सुतदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं.

सचे तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा कस्सचि हत्थे पहिणिस्सामी’’ति वत्वा तथेव करोति, चीवरं गहेत्वा गतभिक्खु पन अत्तनो परिवेणे ठपेत्वा तस्स न आरोचेति, अञ्ञो कोचि भणति ‘‘अपि, भन्ते, अधुना आभतं चीवरं सुन्दर’’न्ति? ‘‘कुहिं, आवुसो, चीवर’’न्ति? ‘‘इत्थन्नामस्स हत्थे पेसित’’न्ति. एतस्सपि वचनं न पमाणं. यदा पन सो भिक्खु चीवरं देति, लद्धदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं. सचे पन वायापनमूलं अदिन्नं होति, याव काकणिकमत्तम्पि अवसिट्ठं, ताव रक्खति.

६४०. अनापत्ति चीवरं सिब्बेतुन्ति चीवरसिब्बनत्थाय सुत्तं विञ्ञापेन्तस्स अनापत्तीति अत्थो. आयोगेतिआदीसुपि निमित्तत्थे भुम्मवचनं, आयोगादिनिमित्तं विञ्ञापेन्तस्स अनापत्तीति वुत्तं होति. सेसमेत्थ उत्तानत्थमेवाति.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

७. महापेसकारसिक्खापदवण्णना

६४१. तेन समयेनाति महापेसकारसिक्खापदं. तत्थ सुत्तं धारयित्वाति सुत्तं तुलेत्वा पलपरिच्छेदं कत्वा. अप्पितन्ति घनं. सुवीतन्ति सुट्ठु वीतं, सब्बट्ठानेसु समं कत्वा वीतं. सुप्पवायितन्ति सुट्ठु पवायितं सब्बट्ठानेसु समं कत्वा तन्ते पसारितं. सुविलेखितन्ति लेखनिया सुट्ठु विलिखितं. सुवितच्छितन्ति कोच्छेन सुट्ठु वितच्छितं, सुनिद्धोतन्ति अत्थो. पटिबद्धन्ति वेकल्लं . तन्तेति तन्ते दीघतो पसारणेयेव उपनेत्वाति अत्थो.

६४२. तत्र चे सो भिक्खूति यत्र गामे वा निगमे वा ते तन्तवाया तत्र. विकप्पं आपज्जेय्याति विसिट्ठं कप्पं अधिकविधानं आपज्जेय्य. पाळियं पन येनाकारेन विकप्पं आपन्नो होति, तं दस्सेतुं ‘‘इदं खो, आवुसो’’तिआदि वुत्तं.

धम्मम्पि भणतीति धम्मकथम्पि कथेति, ‘‘तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा’’ति सुत्तवड्ढनआकारमेव दस्सेति.

पुब्बेअप्पवारितोति चीवरसामिकेहि पुब्बे अप्पवारितो हुत्वा. सेसं उत्तानत्थमेवाति.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं,

तिचित्तं, तिवेदनन्ति.

महापेसकारसिक्खापदवण्णना निट्ठिता.

८. अच्चेकचीवरसिक्खापदवण्णना

६४६-९. तेन समयेनाति अच्चेकचीवरसिक्खापदं. तत्थ दसाहानागतन्ति दस अहानि दसाहं, तेन दसाहेन अनागता दसाहानागता, दसाहेन असम्पत्ताति अत्थो, तं दसाहानागतं, अच्चन्तसंयोगवसेन भुम्मत्थे उपयोगवचनं, तेनेवस्स पदभाजने ‘‘दसाहानागताया’’ति वुत्तं. पवारणायाति इदं पन या सा दसाहानागताति वुत्ता, तं सरूपतो दस्सेतुं असम्मोहत्थं अनुपयोगवचनं.

कत्तिकतेमासिकपुण्णमन्ति पठमकत्तिकतेमासिकपुण्णमं. इधापि पठमपदस्स अनुपयोगत्ता पुरिमनयेनेव भुम्मत्थे उपयोगवचनं. इदं वुत्तं होति – ‘‘‘यतो पट्ठाय पठममहापवारणा दसाहानागता’ति वुच्चति, सचेपि तानि दिवसानि अच्चन्तमेव भिक्खुनो अच्चेकचीवरं उप्पज्जेय्य, ‘अच्चेकं इद’न्ति जानमानेन भिक्खुना सब्बम्पि पटिग्गहेतब्ब’’न्ति. तेन पवारणामासस्स जुण्हपक्खपञ्चमितो पठाय उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होति. कामञ्चेस ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति इमिनाव सिद्धो, अत्थुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपितं.

अच्चेकचीवरन्ति अच्चायिकचीवरं वुच्चति, तस्स पन अच्चायिकभावं दस्सेतुं ‘‘सेनाय वा गन्तुकामो होती’’तिआदि वुत्तं. तत्थ सद्धाति इमिना सद्धामत्तकमेव दस्सितं. पसादोति इमिना सुप्पसन्ना बलवसद्धा. एतं अच्चेकचीवरं नामाति एतं इमेहि कारणेहि दातुकामेन दूतं वा पेसेत्वा सयं वा आगन्त्वा ‘‘वस्सावासिकं दस्सामी’’ति एवं आरोचितं चीवरं अच्चेकचीवरं नाम होती. छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारं लभतियेव.

सञ्ञाणं कत्वा निक्खिपितब्बन्ति किञ्चि निमित्तं कत्वा ठपेतब्बं. कस्मा एतं वुत्तं? यदि हि तं पुरे पवारणाय विभजन्ति. येन गहितं, तेन छिन्नवस्सेन न भवितब्बं. सचे पन होति, तं चीवरं सङ्घिकमेव होति. ततो सल्लक्खेत्वा सुखं दातुं भविस्सतीति.

६५०. अच्चेकचीवरे अच्चेकचीवरसञ्ञीति एवमादि विभजित्वा गहितमेव सन्धाय वुत्तं. सचे पन अविभत्तं होति, सङ्घस्स वा भण्डागारे, चीवरसमयातिक्कमेपि अनापत्ति. इति अतिरेकचीवरस्स दसाहं परिहारो. अकतस्स वस्सिकसाटिकचीवरस्स अनत्थते कथिने पञ्च मासा, वस्से उक्कड्ढिते छ मासा, अत्थते कथिने अपरे चत्तारो मासा. हेमन्तस्स पच्छिमे दिवसे मूलचीवराधिट्ठानवसेन अपरोपि एको मासोति एकादस मासा परिहारो. सतिया पच्चासाय मूलचीवरस्स एको मासो, अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा, ततो परं एकदिवसम्पि परिहारो नत्थीति वेदितब्बं.

अनच्चेकचीवरेति अच्चेकचीवरसदिसे अञ्ञस्मिं. सेसमेत्थ उत्तानत्थमेवाति.

कथिनसमुट्ठानं – अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.

९. सासङ्कसिक्खापदवण्णना

६५२. तेनसमयेनाति सासङ्कसिक्खापदं. तत्थ वुत्थवस्सा आरञ्ञकेसूति ते पुब्बेपि अरञ्ञेयेव विहरिंसु. दुब्बलचीवरत्ता पन पच्चयवसेन गामन्तसेनासने वस्सं वसित्वा निट्ठितचीवरा हुत्वा ‘‘इदानि निप्पलिबोधा समणधम्मं करिस्सामा’’ति आरञ्ञकेसु सेनासनेसु विहरन्ति. कत्तिकचोरकाति कत्तिकमासे चोरा. परिपातेन्तीति उपद्दवन्ति, तत्थ तत्थ आधावित्वा उत्तासेन्ति पलापेन्ति. अन्तरघरे निक्खिपितुन्ति अन्तोगामे निक्खिपितुं. भगवा यस्मा पच्चया नाम धम्मेन समेन दुल्लभा, सल्लेखवा हि भिक्खु मातरम्पि विञ्ञापेतुं न सक्कोति. तस्मा चीवरगुत्तत्थं अन्तरघरे निक्खिपितुं अनुजानाति. भिक्खूनं पन अनुरूपत्ता अरञ्ञवासं न पटिक्खिपि.

६५३. उपवस्सं खो पनाति एत्थ उपवस्सन्ति उपवस्स; उपवसित्वाति वुत्तं होति. उपसम्पज्जन्तिआदीसु विय हि एत्थ अनुनासिको दट्ठब्बो. वस्सं उपगन्त्वा वसित्वा चाति अत्थो. इमस्स च पदस्स ‘‘तथारूपेसु भिक्खु सेनासनेसु विहरन्तो’’ति इमिना सम्बन्धो. किं वुत्तं होति? वस्सं उपगन्त्वा वसित्वा च ततो परं पच्छिमकत्तिकपुण्णमपरियोसानकालं यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्कसम्मतानि सप्पटिभयानि; तथारूपेसु भिक्खु सेनासनेसु विहरन्तो आकङ्खमानो तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपेय्याति. यस्मा पन यो वस्सं उपगन्त्वा याव पठमकत्तिकपुण्णमं वसति, सो वुट्ठवस्सानं अब्भन्तरो होति, तस्मा इदं अतिगहनं ब्यञ्जनविचारणं अकत्वा पदभाजने केवलं चीवरनिक्खेपारहं पुग्गलं दस्सेतुं ‘‘वुट्ठवस्सान’’न्ति वुत्तं. तस्सापि ‘‘भिक्खु सेनासनेसु विहरन्तो’’ति इमिना सम्बन्धो. अयञ्हि एत्थ अत्थो ‘‘वुट्ठवस्सानं भिक्खु सेनासनेसु विहरन्तो’’ति एवरूपानं भिक्खूनं अब्भन्तरे यो कोचि भिक्खूति वुत्तं होति.

अरञ्ञलक्खणं अदिन्नादानवण्णनायं वुत्तं. अयं पन विसेसो – सचे विहारो परिक्खित्तो होति, परिक्खित्तस्स गामस्स इन्दखीलतो अपरिक्खित्तस्स परिक्खेपारहट्ठानतो पट्ठाय याव विहारपरिक्खेपा मिनितब्बं. सचे विहारो अपरिक्खित्तो होति, यं सब्बपठमं सेनासनं वा भत्तसाला वा धुवसन्निपातट्ठानं वा बोधिवा चेतियं वा दूरे चेपि सेनासनतो होति, तं परिच्छेदं कत्वा मिनितब्बं. सचेपि आसन्ने गामो होति, विहारे ठितेहि घरमानुसकानं सद्दो सूयति, पब्बतनदीआदीहि पन अन्तरितत्ता न सक्का उजुं गन्तुं, यो चस्स पकतिमग्गो होति, सचेपि नावाय सञ्चरितब्बो, तेन मग्गेन गामतो पञ्चधनुसतिकं गहेतब्बं. यो आसन्नगामस्स अङ्गसम्पादनत्थं ततो ततो मग्गं पिदहति, अयं ‘‘धुतङ्गचोरो’’ति वेदितब्बो.

सासङ्कसम्मतानीति ‘‘सासङ्कानी’’ति सम्मतानि; एवं सञ्ञातानीति अत्थो. पदभाजने पन येन कारणेन तानि सासङ्कसम्मतानि, तं दस्सेतुं ‘‘आरामे आरामूपचारे’’तिआदि वुत्तं.

सह पटिभयेन सप्पटिभयानि, सन्निहितबलवभयानीति अत्थो. पदभाजने पन येन कारणेन तानि सप्पटिभयानि; तं दस्सेतुं ‘‘आरामे आरामूपचारे’’तिआदि वुत्तं.

समन्ता गोचरगामे निक्खिपेय्याति आरञ्ञकस्स सेनासनस्स समन्ता सब्बदिसाभागेसु अत्तना अभिरुचिते गोचरगामे सतिया अङ्गसम्पत्तिया निक्खिपेय्य.

तत्रायं अङ्गसम्पत्ति – पुरिमिकाय उपगन्त्वा महापवारणाय पवारितो होति, इदमेकं अङ्गं. सचे पच्छिमिकाय वा उपगतो होति छिन्नवस्सो वा, निक्खिपितुं न लभति. कत्तिकमासोयेव होति, इदं दुतियं अङ्गं. कत्तिकमासतो परं न लभति, पञ्चधनुसतिकं पच्छिममेव पमाणयुत्तं सेनासनं होति, इदं ततियं अङ्गं. ऊनप्पमाणे वा गावुततो अतिरेकप्पमाणे वा न लभति, यत्र हि पिण्डाय चरित्वा पुन विहारं भत्तवेलायं सक्का आगन्तुं, तदेव इध अधिप्पेतं. निमन्तितो पन अद्धयोजनम्पि योजनम्पि गन्त्वा वसितुं पच्चेति, इदमप्पमाणं. सासङ्कसप्पटिभयमेव होति, इदं चतुत्थं अङ्गं. अनासङ्कअप्पटिभये हि अङ्गयुत्तेपि सेनासने वसन्तो निक्खिपितुं न लभतीति.

अञ्ञत्र भिक्खुसम्मुतियाति या उदोसितसिक्खापदे कोसम्बकसम्मुति (पारा. ४७५) अनुञ्ञाता तस्सा सम्मुतिया अञ्ञत्र; सचे सा लद्धा होति, छारत्तातिरेकम्पि विप्पवसितुं वट्टति.

पुन गामसीमं ओक्कमित्वाति सचे गोचरगामतो पुरत्थिमाय दिसाय सेनासनं; अयञ्च पच्छिमदिसं गतो होति, सेनासनं आगन्त्वा सत्तमं अरुणं उट्ठापेतुं असक्कोन्तेन गामसीमम्पि ओक्कमित्वा सभायं वा यत्थ कत्थचि वा वसित्वा चीवरप्पवत्तिं ञत्वा पक्कमितुं वट्टतीति अत्थो. एवं असक्कोन्तेन तत्थेव ठितेन पच्चुद्धरितब्बं, अतिरेकचीवरट्ठाने ठस्सतीति. सेसं उत्तानमेव.

कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, अकिरिया, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

सासङ्कसिक्खापदवण्णना निट्ठिता.

१०. परिणतसिक्खापदवण्णना

६५७. तेन समयेनाति परिणतसिक्खापदं. तत्थ पूगस्साति समूहस्स; धम्मगणस्साति अत्थो. पटियत्तन्ति पटियादितं. बहू सङ्घस्स भत्ताति सङ्घस्स बहूनि भत्तानि अनेकानि लाभमुखानि; न सङ्घस्स केनचि परिहानीति दीपेन्ति. ओणोजेथाति देथ. किं पनेवं वत्तुं वट्टतीति कस्मा न वट्टति? अयञ्हि अभिहटभिक्खा अभिहरित्वा एकस्मिं ओकासे सङ्घस्सत्थाय पटियत्ता अभिहटपटियत्ते च उद्दिस्स ठपितभागे च पयुत्तवाचा नाम नत्थि.

६५८. सङ्घिकन्ति सङ्घस्स सन्तकं. सो हि सङ्घस्स परिणतत्ता हत्थं अनारूळ्होपि एकेन परियायेन सङ्घस्स सन्तको होति, पदभाजने पन ‘‘सङ्घिकं नाम सङ्घस्स दिन्नं होति परिच्चत्त’’न्ति एवं अत्थुद्धारवसेन निप्परियायतोव सङ्घिकं दस्सितं. लाभन्ति पटिलभितब्बवत्थुं आह. तेनेवस्स निद्देसे ‘‘चीवरम्पी’’तिआदि वुत्तं. परिणतन्ति सङ्घस्स निन्नं सङ्घस्स पोणं सङ्घस्स पब्भारं हुत्वा ठितं. येन पन कारणेन सो परिणतो होति, तं दस्सेतुं ‘‘दस्साम करिस्सामाति वाचा भिन्ना होती’’ति पदभाजनं वुत्तं.

६५९. पयोगेदुक्कटन्ति परिणतलाभस्स अत्तनो परिणामनपयोगे दुक्कटं, पटिलाभेन तस्मिं हत्थं आरूळ्हे निस्सग्गियं. सचे पन सङ्घस्स दिन्नं होति, तं गहेतुं न वट्टति, सङ्घस्सेव दातब्बं. योपि आरामिकेहि सद्धिं एकतो खादति, भण्डं अग्घापेत्वा कारेतब्बो. परिणतं पन सहधम्मिकानं वा गिहीनं वा अन्तमसो मातुसन्तकम्पि ‘‘इदं मय्हं देही’’ति सङ्घस्स परिणतभावं ञत्वा अत्तनो परिणामेत्वा गण्हन्तस्स निस्सग्गियं पाचित्तियं. ‘‘इमस्स भिक्खुनो देही’’ति एवं अञ्ञस्स परिणामेन्तस्स सुद्धिकपाचित्तियं. एकं पत्तं वा चीवरं वा अत्तनो, एकं अञ्ञस्स परिणामेति, निस्सग्गियं पाचित्तियञ्चेव सुद्धिकपाचित्तियञ्च. एसेव नयो बहूसु. वुत्तम्पि चेतं –

‘‘निस्सग्गियेन आपत्तिं, सुद्धिकेन पाचित्तियं;

आपज्जेय्य एकतो;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८०);

अयञ्हि परिणामनं सन्धाय वुत्तो. योपि वस्सिकसाटिकसमये मातुघरेपि सङ्घस्स परिणतं वस्सिकसाटिकं ञत्वा अत्तनो परिणामेति, निस्सग्गियं पाचित्तियं. परस्स परिणामेति, सुद्धिकपाचित्तियं. मनुस्सा ‘‘सङ्घभत्तं करिस्सामा’’ति सप्पितेलादीनि आहरन्ति, गिलानो चेपि भिक्खु सङ्घस्स परिणतभावं ञत्वा किञ्चि याचति, निस्सग्गियं पाचित्तियमेव. सचे पन सो ‘‘तुम्हाकं सप्पिआदीनि आभटानि अत्थी’’ति पुच्छित्वा ‘‘आम, अत्थी’’ति वुत्ते ‘‘मय्हम्पि देथा’’ति वदति, वट्टति. अथापि नं कुक्कुच्चायन्तं उपासका वदन्ति – ‘‘सङ्घोपि अम्हेहि दिन्नमेव लभति; गण्हथ, भन्ते’’ति एवम्पि वट्टति.

६६०. सङ्घस्स परिणतं अञ्ञसङ्घस्साति एकस्मिं विहारे सङ्घस्स परिणतं अञ्ञं विहारं उद्दिसित्वा ‘‘असुकस्मिं नाम महाविहारे सङ्घस्स देथा’’ति परिणामेति .

चेतियस्स वाति ‘‘किं सङ्घस्स दिन्नेन, चेतियस्सपूजं करोथा’’ति एवं चेतियस्स वा परिणामेति.

चेतियस्सपरिणतन्ति एत्थ नियमेत्वा अञ्ञचेतियस्सत्थाय रोपितमालावच्छतो अञ्ञचेतियम्हि पुप्फम्पि आरोपेतुं न वट्टति. एकस्स चेतियस्स पन छत्तं वा पटाकं वा आरोपेत्वा ठितं दिस्वा सेसं अञ्ञस्स चेतियस्स दापेतुं वट्टति.

पुग्गलस्स परिणतन्ति अन्तमसो सुनखस्सापि परिणतं ‘‘इमस्स सुनखस्स मा देहि, एतस्स देही’’ति एवं अञ्ञपुग्गलस्स परिणामेति, दुक्कटं. सचे पन दायका ‘‘मयं सङ्घस्स भत्तं दातुकामा, चेतियस्स पूजं कातुकामा, एकस्स भिक्खुनो परिक्खारं दातुकामा, तुम्हाकं रुचिया दस्साम; भणथ, कत्थ देमा’’ति वदन्ति. एवं वुत्ते तेन भिक्खुना ‘‘यत्थ इच्छथ, तत्थ देथा’’ति वत्तब्बा. सचे पन केवलं ‘‘कत्थ देमा’’ति पुच्छन्ति, पाळियं आगतनयेनेव वत्तब्बं. सेसमेत्थ उत्तानत्थमेव.

तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मवचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.

समन्तपासादिकाय विनयसंवण्णनाय

परिणतसिक्खापदवण्णना निट्ठिता.

निट्ठितो पत्तवग्गो ततियो.

निस्सग्गियवण्णना निट्ठिता.

पाराजिककण्ड-अट्ठकथा निट्ठिता.