📜

१. पाराजिककण्डं

१. पठमपाराजिकं

सुदिन्नभाणवारो

२४. तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम अत्थि [कलन्दगामो नाम होति (सी.), कलन्दगामो होति (स्या.)]. तत्थ सुदिन्नो नाम कलन्दपुत्तो सेट्ठिपुत्तो होति. अथ खो सुदिन्नो कलन्दपुत्तो सम्बहुलेहि [सम्पहूलेहि (सी.)] सहायकेहि सद्धिं वेसालिं अगमासि केनचिदेव करणीयेन . तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति. अद्दस खो सुदिन्नो कलन्दपुत्तो भगवन्तं महतिया परिसाय परिवुतं धम्मं देसेन्तं निसिन्नं. दिस्वानस्स एतदहोसि – ‘‘यंनूनाहम्पि धम्मं सुणेय्य’’न्ति. अथ खो सुदिन्नो कलन्दपुत्तो येन सा परिसा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नस्स खो सुदिन्नस्स कलन्दपुत्तस्स एतदहोसि – ‘‘यथा यथा खो अहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं; यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति. अथ खो सा परिसा भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

२५. अथ खो सुदिन्नो कलन्दपुत्तो अचिरवुट्ठिताय परिसाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सुदिन्नो कलन्दपुत्तो भगवन्तं एतदवोच – ‘‘यथा यथाहं, भन्ते, भगवता धम्मं देसितं आजानामि , नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं; इच्छामहं, भन्ते, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. पब्बाजेतु मं भगवा’’ति. ‘‘अनुञ्ञातोसि पन त्वं, सुद्दिन्न, मातापितूहि अगारस्मा अनगारियं पब्बज्जाया’’ति? ‘‘न खो अहं, भन्ते, अनुञ्ञातो मातापितूहि अगारस्मा अनगारियं पब्बज्जाया’’ति. ‘‘न खो, सुदिन्न, तथागता अननुञ्ञातं मातापितूहि पुत्तं पब्बाजेन्ती’’ति. ‘‘सोहं, भन्ते, तथा करिस्सामि यथा मं मातापितरो अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्जाया’’ति.

२६. अथ खो सुदिन्नो कलन्दपुत्तो वेसालियं तं करणीयं तीरेत्वा येन कलन्दगामो येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘अम्मताता, यथा यथाहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं; इच्छामहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. अनुजानाथ मं अगारस्मा अनगारियं पब्बज्जाया’’ति. एवं वुत्ते सुदिन्नस्स कलन्दपुत्तस्स मातापितरो सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात सुदिन्न, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो. न त्वं, तात सुदिन्न, किञ्चि दुक्खस्स जानासि. मरणेनपि मयं ते अकामका विना भविस्साम, किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाया’’ति. दुतियम्पि खो सुदिन्नो कलन्दपुत्तो मातापितरो एतदवोच – ‘‘अम्मताता, यथा यथाहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं; इच्छामहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. अनुजानाथ मं अगारस्मा अनगारियं पब्बज्जाया’’ति. दुतियम्पि खो सुदिन्नस्स कलन्दपुत्तस्स मातापितरो सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात सुदिन्न, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो. न त्वं, तात सुदिन्न, किञ्चि दुक्खस्स जानासि. मरणेनपि मयं ते अकामका विना भविस्साम, किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाया’’ति! ततियम्पि खो सुदिन्नो कलन्दपुत्तो मातापितरो एतदवोच – ‘‘अम्मताता , यथा यथाहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं; इच्छामहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं . अनुजानाथ मं अगारस्मा अनगारियं पब्बज्जाया’’ति. ततियम्पि खो सुदिन्नस्स कलन्दपुत्तस्स मातापितरो सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात सुदिन्न, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो. न त्वं, तात सुदिन्न, किञ्चि दुक्खस्स जानासि. मरणेनपि मयं ते अकामका विना भविस्साम, किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाया’’ति!

२७. अथ खो सुदिन्नो कलन्दपुत्तो – ‘‘न मं मातापितरो अनुजानन्ति अगारस्मा अनगारियं पब्बज्जाया’’ति, तत्थेव अनन्तरहिताय भूमिया निपज्जि – इधेव मे मरणं भविस्सति पब्बज्जा वाति. अथ खो सुदिन्नो कलन्दपुत्तो एकम्पि भत्तं न भुञ्जि, द्वेपि भत्तानि न भुञ्जि, तीणिपि भत्तानि न भुञ्जि, चत्तारिपि भत्तानि न भुञ्जि, पञ्चपि भत्तानि न भुञ्जि, छपि भत्तानि न भुञ्जि, सत्तपि भत्तानि न भुञ्जि.

२८. अथ खो सुदिन्नस्स कलन्दपुत्तस्स मातापितरो सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात सुदिन्न, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो. न त्वं, तात सुदिन्न, किञ्चि दुक्खस्स जानासि. मरणेनपि मयं ते अकामका विना भविस्साम, किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाय? उट्ठेहि, तात सुदिन्न, भुञ्ज च पिव च परिचारेहि च, भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु. न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्जाया’’ति. एवं वुत्ते सुदिन्नो कलन्दपुत्तो तुण्ही अहोसि. दुतियम्पि खो…पे… ततियम्पि खो सुदिन्नस्स कलन्दपुत्तस्स मातापितरो सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात सुदिन्न, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो. न त्वं, तात सुदिन्न, किञ्चि दुक्खस्स जानासि. मरणेनपि मयं ते अकामका विना भविस्साम, किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्जाय! उट्ठेहि, तात सुदिन्न, भुञ्ज च पिव च परिचारेहि च, भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु. न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्जाया’’ति. ततियम्पि खो सुदिन्नो कलन्दपुत्तो तुण्ही अहोसि.

अथ खो सुदिन्नस्स कलन्दपुत्तस्स सहायका येन सुदिन्नो कलन्दपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘त्वं खोसि, सम्म सुदिन्न, मातापितूनं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो. न त्वं, सम्म सुदिन्न, किञ्चि दुक्खस्स जानासि. मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति, किं पन तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बजाय! उट्ठेहि, सम्म सुदिन्न, भुञ्ज च पिव च परिचारेहि च, भुञ्जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्जन्तो पुञ्ञानि करोन्तो अभिरमस्सु, न तं मातापितरो अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्जाया’’ति. एवं वुत्ते, सुदिन्नो कलन्दपुत्तो तुण्ही अहोसि. दुतियम्पि खो…पे… ततियम्पि खो सुदिन्नस्स कलन्दपुत्तस्स सहायका सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘त्वं खोसि, सम्म सुदिन्न…पे… ततियम्पि खो सुदिन्नो कलन्दपुत्तो तुण्ही अहोसि.

२९. अथ खो सुदिन्नस्स कलन्दपुत्तस्स सहायका येन सुदिन्नस्स कलन्दपुत्तस्स मातापितरो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सुदिन्नस्स कलन्दपुत्तस्स मातापितरो एतदवोचुं – ‘‘अम्मताता, एसो सुदिन्नो अनन्तरहिताय भूमिया निपन्नो – ‘इधेव मे मरणं भविस्सति पब्बज्जा वा’ति. सचे तुम्हे सुदिन्नं नानुजानिस्सथ अगारस्मा अनगारियं पब्बज्जाय, तत्थेव मरणं आगमिस्सति. सचे पन तुम्हे सुदिन्नं अनुजानिस्सथ अगारस्मा अनगारियं पब्बज्जाय, पब्बजितम्पि नं दक्खिस्सथ. सचे सुदिन्नो नाभिरमिस्सति अगारस्मा अनगारियं पब्बज्जाय, का तस्स अञ्ञा गति भविस्सति, इधेव पच्चागमिस्सति. अनुजानाथ सुदिन्नं अगारस्मा अनगारियं पब्बज्जाया’’ति. ‘‘अनुजानाम , ताता, सुदिन्नं अगारस्मा अनगारियं पब्बज्जाया’’ति. अथ खो सुदिन्नस्स कलन्दपुत्तस्स सहायका येन सुदिन्नो कलन्दपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सुदिन्नं कलन्दपुत्तं एतदवोचुं – ‘‘उट्ठेहि, सम्म सुदिन्न, अनुञ्ञातोसि मातापितूहि अगारस्मा अनगारियं पब्बज्जाया’’ति.

३०. अथ खो सुदिन्नो कलन्दपुत्तो – ‘‘अनुञ्ञातोम्हि किर मातापितूहि अगारस्मा अनगारियं पब्बज्जाया’’ति, हट्ठो उदग्गो पाणिना गत्तानि परिपुञ्छन्तो वुट्ठासि. अथ खो सुदिन्नो कलन्दपुत्तो कतिपाहं बलं गाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसन्नो खो सुदिन्नो कलन्दपुत्तो भगवन्तं एतदवोच – ‘‘अनुञ्ञातो [अनुञ्ञातोम्हि (सी. स्या.)] अहं, भन्ते, मातापितूहि अगारस्मा अनगारियं पब्बज्जाय. पब्बाजेतु मं भगवा’’ति . अलत्थ खो सुदिन्नो कलन्दपुत्तो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो च पनायस्मा सुदिन्नो एवरूपे धुतगुणे समादाय वत्तति, आरञ्ञिको होति पिण्डपातिको पंसुकूलिको सपदानचारिको, अञ्ञतरं वज्जिगामं उपनिस्साय विहरति.

तेन खो पन समयेन वज्जी दुब्भिक्खा होति द्वीहितिका सेतट्ठिका सलाकावुत्ता, न सुकरा उञ्छेन पग्गहेन यापेतुं. अथ खो आयस्मतो सुदिन्नस्स एतदहोसि – ‘‘एतरहि खो वज्जी दुब्भिक्खा द्वीहितिका सेतट्ठिका सलाकावुत्ता, न सुकरा उञ्छेन पग्गहेन यापेतुं. बहू खो पन मे वेसालियं ञाती अड्ढा महद्धना महाभोगा पहूतजातरूपरजता पहूतवित्तूपकरणा पहूतधनधञ्ञा. यंनूनाहं ञाती उपनिस्साय विहरेय्यं! ञाती मं [ञातकापि मं (स्या.)] निस्साय दानानि दस्सन्ति पुञ्ञानि करिस्सन्ति, भिक्खू च लाभं लच्छन्ति, अहञ्च पिण्डकेन न किलमिस्सामी’’ति. अथ खो आयस्मा सुदिन्नो सेनासनं संसामेत्वा पत्तचीवरमादाय येन वेसाली तेन पक्कामि. अनुपुब्बेन येन वेसाली तदवसरि. तत्र सुदं आयस्मा सुदिन्नो वेसालियं विहरति महावने कूटागारसालायं. अस्सोसुं खो आयस्मतो सुदिन्नस्स ञातका – ‘‘सुदिन्नो किर कलन्दपुत्तो वेसालिं अनुप्पत्तो’’ति. ते आयस्मतो सुदिन्नस्स सट्ठिमत्ते थालिपाके भत्ताभिहारं अभिहरिंसु. अथ खो आयस्मा सुदिन्नो ते सट्ठिमत्ते थालिपाके भिक्खूनं विस्सज्जेत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कलन्दगामं पिण्डाय पाविसि. कलन्दगामे सपदानं पिण्डाय चरमानो येन सकपितु निवेसनं तेनुपसङ्कमि.

३१. तेन खो पन समयेन आयस्मतो सुदिन्नस्स ञातिदासी आभिदोसिकं कुम्मासं छड्डेतुकामा [छट्टेतुकामा (क.)] होति. अथ खो आयस्मा सुदिन्नो तं ञातिदासिं एतदवोच – ‘‘सचे तं, भगिनि, छड्डनीयधम्मं , इध मे पत्ते आकिरा’’ति. अथ खो आयस्मतो सुदिन्नस्स ञातिदासी तं आभिदोसिकं कुम्मासं आयस्मतो सुदिन्नस्स पत्ते आकिरन्ती हत्थानञ्च पादानञ्च सरस्स च निमित्तं अग्गहेसि. अथ खो आयस्मतो सुदिन्नस्स ञातिदासी येनायस्मतो सुदिन्नस्स माता तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो सुदिन्नस्स मातरं एतदवोच – ‘‘यग्घेय्ये, जानेय्यासि, अय्यपुत्तो सुदिन्नो अनुप्पत्तो’’ति. ‘‘सचे, जे, त्वं सच्चं भणसि, अदासिं तं करोमी’’ति.

३२. तेन खो पन समयेन आयस्मा सुदिन्नो तं आभिदोसिकं कुम्मासं अञ्ञतरं कुट्टमूलं [कुड्डमूलं (सी. स्या.)] निस्साय परिभुञ्जति. पितापि खो आयस्मतो सुदिन्नस्स कम्मन्ता आगच्छन्तो अद्दस आयस्मन्तं सुदिन्नं तं आभिदोसिकं कुम्मासं अञ्ञतरं कुट्टमूलं निस्साय परिभुञ्जन्तं . दिस्वान येनायस्मा सुदिन्नो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सुदिन्नं एतदवोच – ‘‘अत्थि नाम, तात सुदिन्न, आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि! ननु नाम, तात सुदिन्न, सकं गेहं गन्तब्ब’’न्ति? ‘‘अगमिम्ह [अगमम्हा (क.)] खो ते गहपति, गेहं. ततोयं आभिदोसिको कुम्मासो’’ति. अथ खो आयस्मतो सुदिन्नस्स पिता आयस्मतो सुदिन्नस्स बाहायं गहेत्वा आयस्मन्तं सुदिन्नं एतदवोच – ‘‘एहि, तात सुदिन्न, घरं गमिस्सामा’’ति. अथ खो आयस्मा सुदिन्नो येन सकपितु निवेसनं तेनुपसङ्कमि ; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो आयस्मतो सुदिन्नस्स पिता आयस्मन्तं सुदिन्नं एतदवोच – ‘‘भुञ्ज, तात सुदिन्ना’’ति. ‘‘अलं, गहपति, कतं मे अज्ज भत्तकिच्च’’न्ति. ‘‘अधिवासेहि, तात सुदिन्न, स्वातनाय भत्त’’न्ति. अधिवासेसि खो आयस्मा सुदिन्नो तुण्हीभावेन. अथ खो आयस्मा सुदिन्नो उट्ठायासना पक्कामि.

३३. अथ खो आयस्मतो सुदिन्नस्स माता तस्सा रत्तिया अच्चयेन हरितेन गोमयेन पथविं ओपुञ्जापेत्वा [ओपुच्छापेत्वा (सी. स्या.)] द्वे पुञ्जे कारापेसि – एकं हिरञ्ञस्स, एकं सुवण्णस्स. ताव महन्ता पुञ्जा अहेसुं, ओरतो ठितो पुरिसो पारतो ठितं पुरिसं न पस्सति; पारतो ठितो पुरिसो ओरतो ठितं पुरिसं न पस्सति. ते पुञ्जे किलञ्जेहि पटिच्छादापेत्वा मज्झे आसनं पञ्ञापेत्वा तिरोकरणीयं परिक्खिपित्वा आयस्मतो सुदिन्नस्स पुराणदुतियिकं आमन्तेसि – ‘‘तेन हि, वधु, येन अलङ्कारेन अलङ्कता पुत्तस्स मे सुदिन्नस्स पिया अहोसि मनापा तेन अलङ्कारेन अलङ्करा’’ति. ‘‘एवं, अय्ये’’ति, खो आयस्मतो सुदिन्नस्स पुराणदुतियिका आयस्मतो सुदिन्नस्स मातुया पच्चस्सोसि.

३४. अथ खो आयस्मा सुदिन्नो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सकपितु निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो आयस्मतो सुदिन्नस्स पिता येनायस्मा सुदिन्नो तेनुपसङ्कमि; उपसङ्कमित्वा ते पुञ्जे विवरापेत्वा आयस्मन्तं सुदिन्नं एतदवोच – ‘‘इदं ते, तात सुदिन्न, मातु मत्तिकं इत्थिकाय इत्थिधनं, अञ्ञं पेत्तिकं अञ्ञं पितामहं. लब्भा, तात सुदिन्न, हीनायावत्तित्वा भोगा च भुञ्जितुं पुञ्ञानि च कातुं. एहि त्वं, तात सुदिन्न, हीनायावत्तित्वा भोगे च भुञ्जस्सु पुञ्ञानि च करोही’’ति . ‘‘तात, न उस्सहामि न विसहामि, अभिरतो अहं ब्रह्मचरियं चरामी’’ति. दुतियम्पि खो…पे… ततियम्पि खो आयस्मतो सुदिन्नस्स पिता आयस्मन्तं सुदिन्नं एतदवोच – ‘‘इदं ते, तात सुदिन्न, मातु मत्तिकं, इत्थिकाय इत्थिधनं, अञ्ञं पेत्तिकं , अञ्ञं पितामहं. लब्भा, तात सुदिन्न, हीनायावत्तित्वा भोगा च भुञ्जितुं पुञ्ञानि च कातुं. एहि त्वं, तात सुदिन्न, हीनायावत्तित्वा भोगे च भुञ्जस्सु पुञ्ञानि च करोही’’ति. ‘‘वदेय्याम खो तं, गहपति, सचे त्वं नातिकड्ढेय्यासी’’ति. ‘‘वदेहि, तात सुदिन्ना’’ति. तेन हि त्वं, गहपति, महन्ते महन्ते साणिपसिब्बके कारापेत्वा हिरञ्ञसुवण्णस्स पूरापेत्वा सकटेहि निब्बाहापेत्वा मज्झे गङ्गाय सोते ओपातेहि [ओसादेहि (सी. स्या.)]. तं किस्स हेतु? यञ्हि ते, गहपति, भविस्सति ततोनिदानं भयं वा छम्भितत्तं वा लोमहंसो वा आरक्खो वा सो ते न भविस्सती’’ति. एवं वुत्ते, आयस्मतो सुदिन्नस्स पिता अनत्तमनो अहोसि – ‘‘कथञ्हि नाम पुत्तो सुदिन्नो एवं वक्खती’’ति!

३५. अथ खो आयस्मतो सुदिन्नस्स पिता आयस्मतो सुदिन्नस्स पुराणदुतियिकं आमन्तेसि – ‘‘तेन हि, वधु, त्वं पिया च मनापा च [त्वम्पि याच (सी.)]. अप्पेव नाम पुत्तो सुदिन्नो तुय्हम्पि वचनं करेय्या’’ति! अथ खो आयस्मतो सुदिन्नस्स पुराणदुतियिका आयस्मतो सुदिन्नस्स पादेसु गहेत्वा आयस्मन्तं सुदिन्नं एतदवोच – ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो यासं त्वं हेतु ब्रह्मचरियं चरसी’’ति? ‘‘न खो अहं, भगिनि, अच्छरानं हेतु ब्रह्मचरियं चरामी’’ति. अथ खो आयस्मतो सुदिन्नस्स पुराणदुतियिका – ‘‘अज्जतग्गे मं अय्यपुत्तो सुदिन्नो भगिनिवादेन समुदाचरती’’ति, तत्थेव मुच्छिता पपता.

अथ खो आयस्मा सुदिन्नो पितरं एतदवोच – ‘‘सचे, गहपति, भोजनं दातब्बं देथ, मा नो विहेठयित्था’’ति. ‘‘भुञ्ज, तात सुदिन्ना’’ति. अथ खो आयस्मतो सुदिन्नस्स माता च पिता च आयस्मन्तं सुदिन्नं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसुं सम्पवारेसुं. अथ खो आयस्मतो सुदिन्नस्स माता आयस्मन्तं सुदिन्नं भुत्ताविं ओनीतपत्तपाणिं एतदवोच – ‘‘इदं, तात सुदिन्न, कुलं अड्ढं महद्धनं महाभोगं पहूतजातरूपरजतं पहूतवित्तूपकरणं पहूतधनधञ्ञं. लब्भा, तात सुदिन्न, हीनायावत्तित्वा भोगा च भुञ्जितुं पुञ्ञानि च कातुं. एहि त्वं, तात सुदिन्न, हीनायावत्तित्वा भोगे च भुञ्जस्सु पुञ्ञानि च करोही’’ति. ‘‘अम्म, न उस्सहामि न विसहामि , अभिरतो अहं ब्रह्मचरियं चरामी’’ति. दुतियम्पि खो…पे… ततियम्पि खो आयस्मतो सुदिन्नस्स माता आयस्मन्तं सुदिन्नं एतदवोच – ‘‘इदं, तात सुदिन्न, कुलं अड्ढं महद्धनं महाभोगं पहूतजातरूपरजतं पहूतवित्तूपकरणं पहूतधनधञ्ञं [पहूतधनधञ्ञं (प. चरामीति) इतिपाठो सब्बत्थ नत्थि, ऊनो मञ्ञे]. तेन हि, तात सुदिन्न, बीजकम्पि देहि – मा नो अपुत्तकं सापतेय्यं लिच्छवयो अतिहरापेसु’’न्ति. ‘‘एतं खो मे, अम्म, सक्का कातु’’न्ति. ‘‘कहं पन, तात सुदिन्न, एतरहि विहरसी’’ति? ‘‘महावने, अम्मा’’ति. अथ खो आयस्मा सुदिन्नो उट्ठायासना पक्कामि.

३६. अथ खो आयस्मतो सुदिन्नस्स माता आयस्मतो सुदिन्नस्स पुराणदुतियिकं आमन्तेसि – ‘‘तेन हि, वधु, यदा उतुनी होसि, पुप्फं ते उप्पन्नं होति, अथ मे आरोचेय्यासी’’ति. ‘‘एवं अय्ये’’ति खो आयस्मतो सुदिन्नस्स पुराणदुतियिका आयस्मतो सुदिन्नस्स मातुया पच्चस्सोसि. अथ खो आयस्मतो सुदिन्नस्स पुराणदुतियिका नचिरस्सेव उतुनी अहोसि, पुप्फंसा उप्पज्जि. अथ खो आयस्मतो सुदिन्नस्स पुराणदुतियिका आयस्मतो सुदिन्नस्स मातरं एतदवोच – ‘‘उतुनीम्हि, अय्ये, पुप्फं मे उप्पन्न’’न्ति. ‘‘तेन हि, वधु, येन अलङ्कारेन अलङ्कता पुत्तस्स सुदिन्नस्स पिया अहोसि मनापा तेन अलङ्कारेन अलङ्करा’’ति. ‘‘एवं अय्ये’’ति खो आयस्मतो सुदिन्नस्स पुराणदुतियिका आयस्मतो सुदिन्नस्स मातुया पच्चस्सोसि. अथ खो आयस्मतो सुदिन्नस्स माता आयस्मतो सुदिन्नस्स पुराणदुतियिकं आदाय येन महावनं येनायस्मा सुदिन्नो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सुदिन्नं एतदवोच – ‘‘इदं, तात सुदिन्न, कुलं अड्ढं महद्धनं महाभोगं पहूतजातरूपरजतं पहूतवित्तूपकरणं पहूतधनधञ्ञं. लब्भा, तात सुदिन्न, हीनायावत्तित्वा भोगा च भुञ्जितुं पुञ्ञानि च कातुं. एहि त्वं, तात सुदिन्न, हीनायावत्तित्वा भोगे च भुञ्जस्सु पुञ्ञानि च करोही’’ति. ‘‘अम्म, न उस्सहामि न विसहामि, अभिरतो अहं ब्रह्मचरियं चरामी’’ति. दुतियम्पि खो…पे… ततियम्पि खो आयस्मतो सुदिन्नस्स माता आयस्मन्तं सुदिन्नं एतदवोच – ‘‘इदं, तात सुदिन्न, कुलं अड्ढं महद्धनं महाभोगं पहूतजातरूपरजतं पहूतवित्तूपकरणं पहूतधनधञ्ञं. तेन हि, तात सुदिन्न, बीजकम्पि देहि – मा नो अपुत्तकं सापतेय्यं लिच्छवयो अतिहरापेसु’’न्ति. ‘‘एतं खो मे, अम्म, सक्का कातु’’न्ति, पुराणदुतियिकाय बाहायं गहेत्वा महावनं अज्झोगाहेत्वा अपञ्ञत्ते सिक्खापदे अनादीनवदस्सो पुराणदुतियिकाय तिक्खत्तुं मेथुनं धम्मं अभिविञ्ञापेसि. सा तेन गब्भं गण्हि. भुम्मा देवा सद्दमनुस्सावेसुं – ‘‘निरब्बुदो वत, भो, भिक्खुसङ्घो निरादीनवो; सुदिन्नेन कलन्दपुत्तेन अब्बुदं उप्पादितं, आदीनवो उप्पादितो’’ति. भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिका [चातुम्महाराजिका (सी. स्या.)] देवा सद्दमनुस्सावेसुं…पे… तावतिंसा देवा… यामा देवा … तुसिता देवा… निम्मानरती देवा… परनिम्मितवसवत्ती देवा… ब्रह्मकायिका देवा सद्दमनुस्सावेसुं – ‘‘निरब्बुदो वत, भो, भिक्खुसङ्घो निरादीनवो; सुदिन्नेन कलन्दपुत्तेन अब्बुदं उप्पादितं, आदीनवो उप्पादितो’’ति. इतिह तेन खणेन तेन मुहुत्तेन याव ब्रह्मलोका सद्दो अब्भुग्गच्छि.

अथ खो आयस्मतो सुदिन्नस्स पुराणदुतियिका तस्स गब्भस्स परिपाकमन्वाय पुत्तं विजायि. अथ खो आयस्मतो सुदिन्नस्स सहायका तस्स दारकस्स ‘बीजको’ति नामं अकंसु. आयस्मतो सुदिन्नस्स पुराणदुतियिकाय बीजकमाताति नामं अकंसु. आयस्मतो सुदिन्नस्स बीजकपिताति नामं अकंसु. ते अपरेन समयेन उभो अगारस्मा अनगारियं पब्बजित्वा अरहत्तं सच्छाकंसु.

३७. अथ खो आयस्मतो सुदिन्नस्स अहुदेव कुक्कुच्चं, अहु विप्पटिसारो – ‘‘अलाभा वत मे, न वत मे लाभा! दुल्लद्धं वत मे, न वत मे सुलद्धं! योहं एवं स्वाक्खाते धम्मविनये पब्बजित्वा नासक्खिं यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितु’’न्ति. सो तेनेव कुक्कुच्चेन तेन विप्पटिसारेन किसो अहोसि लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो अन्तोमनो लीनमनो दुक्खी दुम्मनो विप्पटिसारी पज्झायि.

३८. अथ खो आयस्मतो सुदिन्नस्स सहायका भिक्खू आयस्मन्तं सुदिन्नं एतदवोचुं – ‘‘पुब्बे खो त्वं, आवुसो सुदिन्न, वण्णवा अहोसि पीणिन्द्रियो पसन्नमुखवण्णो विप्पसन्नछविवण्णो; सो दानि त्वं एतरहि किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो अन्तोमनो लीनमनो दुक्खी दुम्मनो विप्पटिसारी पज्झायसि. कच्चि नो त्वं, आवुसो सुदिन्न, अनभिरतो ब्रह्मचरियं चरसी’’ति? ‘‘न खो अहं, आवुसो, अनभिरतो ब्रह्मचरियं चरामि. अत्थि मे पापकम्मं कतं; पुराणदुतियिकाय मेथुनो धम्मो पटिसेवितो; तस्स मय्हं, आवुसो, अहुदेव कुक्कुच्चं अहु विप्पटिसारो – ‘अलाभा वत मे, न वत मे लाभा; दुल्लद्धं वत मे, न वत मे सुलद्धं; योहं एवं स्वाक्खाते धम्मविनये पब्बजित्वा नासक्खिं यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितु’’न्ति. ‘‘अलञ्हि ते, आवुसो सुदिन्न, कुक्कुच्चाय अलं विप्पटिसाराय यं त्वं एवं स्वाक्खाते धम्मविनये पब्बजित्वा न सक्खिस्ससि यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं. ननु, आवुसो, भगवता अनेकपरियायेन विरागाय धम्मो देसितो, नो सरागाय; विसंयोगाय धम्मो देसितो, नो संयोगाय; अनुपादानाय धम्मो देसितो, नो सउपादानाय. तत्थ नाम त्वं, आवुसो, भगवता विरागाय धम्मे देसिते सरागाय चेतेस्ससि, विसंयोगाय धम्मे देसिते संयोगाय चेतेस्ससि, अनुपादानाय धम्मे देसिते सउपादानाय चेतेस्ससि! ननु, आवुसो, भगवता अनेकपरियायेन रागविरागाय धम्मो देसितो, मदनिम्मदनाय पिपासविनयाय आलयसमुग्घाताय वट्टुपच्छेदाय तण्हाक्खयाय विरागाय निरोधाय निब्बानाय धम्मो देसितो! ननु, आवुसो, भगवता अनेकपरियायेन कामानं पहानं अक्खातं, कामसञ्ञानं परिञ्ञा अक्खाता, कामपिपासानं पटिविनयो अक्खातो, कामवितक्कानं समुग्घातो अक्खातो, कामपरिळाहानं वूपसमो अक्खातो! नेतं, आवुसो, अप्पसन्नानं वा पसादाय, पसन्नानं वा भिय्योभावाय. अथ ख्वेतं, आवुसो, अप्पसन्नानञ्चेव अप्पसादाय पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति.

३९. अथ खो ते भिक्खू आयस्मन्तं सुदिन्नं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा आयस्मन्तं सुदिन्नं पटिपुच्छि – ‘‘सच्चं किर त्वं, सुदिन्न, पुराणदुतियिकाय मेथुनं धम्मं पटिसेवी’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं [अननुच्छवियं (सी.)], मोघपुरिस, अननुलोमिकं अप्पटिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, एवं स्वाक्खाते धम्मविनये पब्बजित्वा न सक्खिस्ससि यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं! ननु मया, मोघपुरिस, अनेकपरियायेन विरागाय धम्मो देसितो, नो सरागाय; विसंयोगाय धम्मो देसितो, नो संयोगाय; अनुपादानाय धम्मो देसितो, नो सउपादानाय! तत्थ नाम त्वं, मोघपुरिस, मया विरागाय धम्मे देसिते सरागाय चेतेस्ससि , विसंयोगाय धम्मे देसिते संयोगाय चेतेस्ससि, अनुपादानाय धम्मे देसिते सउपादानाय चेतेस्ससि! ननु मया, मोघपुरिस, अनेकपरियायेन रागविरागाय धम्मो देसितो! मदनिम्मदनाय पिपासविनयाय आलयसमुग्घाताय वट्टुपच्छेदाय तण्हाक्खयाय विरागाय निरोधाय निब्बानाय धम्मो देसितो! ननु मया, मोघपुरिस, अनेकपरियायेन कामानं पहानं अक्खातं, कामसञ्ञानं परिञ्ञा अक्खाता, कामपिपासानं पटिविनयो अक्खातो, कामवितक्कानं समुग्घातो अक्खातो, कामपरिळाहानं वूपसमो अक्खातो! वरं ते, मोघपुरिस, आसिविसस्स [आसीविसस्स (सी. स्या.)] घोरविसस्स मुखे अङ्गजातं पक्खित्तं, न त्वेव मातुगामस्स अङ्गजाते अङ्गजातं पक्खित्तं. वरं ते, मोघपुरिस, कण्हसप्पस्स मुखे अङ्गजातं पक्खित्तं, न त्वेव मातुगामस्स अङ्गजाते अङ्गजातं पक्खित्तं. वरं ते, मोघपुरिस, अङ्गारकासुया आदित्ताय सम्पज्जलिताय सजोतिभूताय अङ्गजातं पक्खित्तं, न त्वेव मातुगामस्स अङ्गजाते अङ्गजातं पक्खित्तं. तं किस्स हेतु? ततोनिदानञ्हि, मोघपुरिस, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. इतोनिदानञ्च खो, मोघपुरिस, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. तत्थ नाम त्वं, मोघपुरिस, यं त्वं असद्धम्मं गामधम्मं वसलधम्मं दुट्ठुल्लं ओदकन्तिकं रहस्सं द्वयंद्वयसमापत्तिं समापज्जिस्ससि, बहूनं खो त्वं, मोघपुरिस, अकुसलानं धम्मानं आदिकत्ता पुब्बङ्गमो. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय, पसन्नानं वा भिय्योभावाय; अथ ख्वेतं, मोघपुरिस, अप्पसन्नानञ्चेव अप्पसादाय, पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति.

अथ खो भगवा आयस्मन्तं सुदिन्नं अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय महिच्छताय असन्तुट्ठिताय [असन्तुट्ठताय (स्या.)] सङ्गणिकाय कोसज्जस्स अवण्णं भासित्वा अनेकपरियायेन सुभरताय सुपोसताय अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स [वीरियारब्भस्स (क.)] वण्णं भासित्वा भिक्खूनं तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, भिक्खूनं सिक्खापदं पञ्ञपेस्सामि [पञ्ञापेस्सामि (सी. स्या.)] दस अत्थवसे पटिच्च – सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया, विनयानुग्गहाय. एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

‘‘योपन भिक्खु मेथुनं धम्मं पटिसेवेय्य, पाराजिको होति असंवासो’’ति.

एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.

सुदिन्नभाणवारो निट्ठितो.

मक्कटीवत्थु

४०. तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने मक्कटिं आमिसेन उपलापेत्वा तस्सा मेथुनं धम्मं पटिसेवति. अथ खो सो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय वेसालिं पिण्डाय पाविसि. तेन खो पन समयेन सम्बहुला भिक्खू सेनासनचारिकं आहिण्डन्ता येन तस्स भिक्खुनो विहारो तेनुपसङ्कमिंसु. अद्दस खो सा मक्कटी ते भिक्खू दूरतोव आगच्छन्ते. दिस्वान येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा तेसं भिक्खूनं पुरतो कटिम्पि चालेसि छेप्पम्पि चालेसि, कटिम्पि ओड्डि, निमित्तम्पि अकासि. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘निस्संसयं खो सो भिक्खु इमिस्सा मक्कटिया मेथुनं धम्मं पटिसेवती’’ति. एकमन्तं निलीयिंसु. अथ खो सो भिक्खु वेसालियं पिण्डाय चरित्वा पिण्डपातं आदाय पटिक्कमि.

४१. अथ खो सा मक्कटी येन सो भिक्खु तेनुपसङ्कमि. अथ खो सो भिक्खु तं पिण्डपातं एकदेसं भुञ्जित्वा एकदेसं तस्सा मक्कटिया अदासि. अथ खो सा मक्कटी तं पिण्डपातं भुञ्जित्वा तस्स भिक्खुनो कटिं ओड्डि. अथ खो सो भिक्खु तस्सा मक्कटिया मेथुनं धम्मं पटिसेवति. अथ खो ते भिक्खू तं भिक्खुं एतदवोचुं – ‘‘ननु, आवुसो, भगवता सिक्खापदं पञ्ञत्तं; किस्स त्वं, आवुसो, मक्कटिया मेथुनं धम्मं पटिसेवसी’’ति? ‘‘सच्चं, आवुसो, भगवता सिक्खापदं पञ्ञत्तं; तञ्च खो मनुस्सित्थिया , नो तिरच्छानगताया’’ति. ‘‘ननु, आवुसो, तथेव तं होति. अननुच्छविकं, आवुसो, अननुलोमिकं अप्पटिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, आवुसो, एवं स्वाक्खाते धम्मविनये पब्बजित्वा न सक्खिस्ससि यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं! ननु, आवुसो, भगवता अनेकपरियायेन विरागाय धम्मो देसितो, नो सरागाय…पे… कामपरिळाहानं वूपसमो अक्खातो! नेतं, आवुसो, अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय. अथ ख्वेतं, आवुसो, अप्पसन्नानञ्चेव अप्पसादाय, पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति. अथ खो ते भिक्खू तं भिक्खुं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं अरोचेसुं.

४२. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा तं भिक्खुं पटिपुच्छि – ‘‘सच्चं किर त्वं, भिक्खु, मक्कटिया मेथुनं धम्मं पटिसेवी’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, एवं स्वाक्खाते धम्मविनये पब्बजित्वा न सक्खिस्ससि यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं! ननु मया, मोघपुरिस, अनेकपरियायेन विरागाय धम्मो देसितो, नो सरागाय …पे… कामपरिळाहानं वूपसमो अक्खातो! वरं ते, मोघपुरिस, आसीविसस्स घोरविसस्स मुखे अङ्गजातं पक्खित्तं, न त्वेव मक्कटिया अङ्गजाते अङ्गजातं पक्खित्तं. वरं ते, मोघपुरिस, कण्हसप्पस्स मुखे अङ्गजातं पक्खित्तं, न त्वेव मक्कटिया अङ्गजाते अङ्गजातं पक्खित्तं. वरं ते, मोघपुरिस, अङ्गारकासुया आदित्ताय सम्पज्जलिताय सजोतिभूताय अङ्गजातं पक्खित्तं, न त्वेव मक्कटिया अङ्गजाते अङ्गजातं पक्खित्तं. तं किस्स हेतु? ततोनिदानञ्हि, मोघपुरिस, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं; न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. इतोनिदानञ्च खो, मोघपुरिस, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. तत्थ नाम त्वं, मोघपुरिस, यं त्वं असद्धम्मं गामधम्मं वसलधम्मं दुट्ठुल्लं ओदकन्तिकं रहस्सं द्वयंद्वयसमापत्तिं समापज्जिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

‘‘योपन भिक्खु मेथुनं धम्मं पटिसेवेय्य अन्तमसो तिरच्छानगतायपि, पाराजिको होति असंवासो’’ति.

एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.

मक्कटीवत्थु निट्ठितं.

सन्थतभाणवारो

४३. तेन खो पन समयेन सम्बहुला वेसालिका वज्जिपुत्तका भिक्खू यावदत्थं भुञ्जिंसु, यावदत्थं सुपिंसु, यावदत्थं न्हायिंसु. यावदत्थं भुञ्जित्वा यावदत्थं सुपित्वा यावदत्थं न्हायित्वा अयोनिसो मनसि करित्वा सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेविंसु. ते अपरेन समयेन ञातिब्यसनेनपि फुट्ठा भोगब्यसनेनपि फुट्ठा रोगब्यसनेनपि फुट्ठा आयस्मन्तं आनन्दं उपसङ्कमित्वा एवं वदन्ति – ‘‘न मयं, भन्ते आनन्द, बुद्धगरहिनो न धम्मगरहिनो न सङ्घगरहिनो; अत्तगरहिनो मयं, भन्ते आनन्द, अनञ्ञगरहिनो. मयमेवम्हा अलक्खिका मयं अप्पपुञ्ञा, ये मयं एवं स्वाक्खाते धम्मविनये पब्बजित्वा नासक्खिम्हा यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं. इदानि चेपि [इदानिपि चे (स्या.)] मयं, भन्ते आनन्द, लभेय्याम भगवतो सन्तिके पब्बज्जं लभेय्याम उपसम्पदं, इदानिपि मयं विपस्सका कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्ता विहरेय्याम. साधु, भन्ते आनन्द, भगवतो एतमत्थं आरोचेही’’ति. ‘‘एवमावुसो’’ति खो आयस्मा आनन्दो वेसालिकानं वज्जिपुत्तकानं पटिस्सुणित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेसि.

‘‘अट्ठानमेतं, आनन्द, अनवकासो यं तथागतो वज्जीनं वा वज्जिपुत्तकानं वा कारणा सावकानं पाराजिकं सिक्खापदं पञ्ञत्तं समूहनेय्या’’ति.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘यो, भिक्खवे [यो पन भिक्खवे भिक्खु (सी.) यो खो भिक्खवे भिक्खु (स्या.)], सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवति सो आगतो न उपसम्पादेतब्बो ; यो च खो, भिक्खवे [यो च खो भिक्खवे भिक्खु (सी. स्या.)], सिक्खं पच्चक्खाय दुब्बल्यं आविकत्वा मेथुनं धम्मं पटिसेवति सो आगतो उपसम्पादेतब्बो. एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

४४. ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवेय्य अन्तमसो तिरच्छानगतायपि, पाराजिको होति असंवासो’’ति.

४५. यो पनाति यो यादिसो यथायुत्तो यथाजच्चो यथानामो यथागोत्तो यथासीलो यथाविहारी यथागोचरो थेरो वा नवो वा मज्झिमो वा. एसो वुच्चति ‘यो पना’ति.

[विभ. ५१०, झानविभङ्गेपि]भिक्खूति भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खु, भिन्नपटधरोति भिक्खु, समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खु, एहि भिक्खूति भिक्खु, तीहि सरणगमनेहि उपसम्पन्नोति भिक्खु, भद्रो भिक्खु, सारो भिक्खु, सेखो भिक्खु, असेखो भिक्खु, समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्नोति भिक्खु. तत्र य्वायं भिक्खु समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्नो, अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.

[दी. नि. ३.३०५]सिक्खाति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा . तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खाति.

साजीवं नाम यं भगवता पञ्ञत्तं सिक्खापदं, एतं साजीवं नाम. तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नोति.

सिक्खंअपच्चक्खाय दुब्बल्यं अनाविकत्वाति अत्थि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता; अत्थि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता.

‘‘कथञ्च, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता. इध, भिक्खवे, भिक्खु उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो उपासकभावं पत्थयमानो आरामिकभावं पत्थयमानो सामणेरभावं पत्थयमानो तित्थियभावं पत्थयमानो तित्थियसावकभावं पत्थयमानो अस्समणभावं पत्थयमानो असक्यपुत्तियभावं पत्थयमानो – ‘यंनूनाहं बुद्धं पच्चक्खेय्य’न्ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता.

‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो – ‘यंनूनाहं धम्मं पच्चक्खेय्य’न्ति वदति विञ्ञापेति…पे… यंनूनाहं सङ्घं… यंनूनाहं सिक्खं… यंनूनाहं विनयं… यंनूनाहं पातिमोक्खं… यंनूनाहं उद्देसं… यंनूनाहं उपज्झायं… यंनूनाहं आचरियं… यंनूनाहं सद्धिविहारिकं… यंनूनाहं अन्तेवासिकं… यंनूनाहं समानुपज्झायकं… यंनूनाहं समानाचरियकं यंनूनाहं सब्रह्मचारिं पच्चक्खेय्य’न्ति वदति विञ्ञापेति. ‘यंनूनाहं गिही अस्स’न्ति वदति विञ्ञापेति. ‘यंनूनाहं उपासको अस्स’न्ति… ‘यंनूनाहं आरामिको अस्स’न्ति… ‘यंनूनाहं सामणेरो अस्स’न्ति… ‘यंनूनाहं तित्थियो अस्स’न्ति… ‘यंनूनाहं तित्थियसावको अस्स’न्ति… ‘यंनूनाहं अस्समणो अस्स’न्ति… ‘यंनूनाहं असक्यपुत्तियो अस्स’न्ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता.

४६. ‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो – ‘यदि पनाहं बुद्धं पच्चक्खेय्य’न्ति वदति विञ्ञापेति…पे… ‘यदि पनाहं असक्यपुत्तियो अस्स’न्ति वदति विञ्ञापेति…पे… ‘अपाहं बुद्धं पच्चक्खेय्य’न्ति वदति विञ्ञापेति…पे… ‘अपाहं असक्यपुत्तियो अस्स’न्ति वदति विञ्ञापेति…पे… ‘हन्दाहं बुद्धं पच्चक्खेय्य’न्ति वदति विञ्ञापेति…पे… ‘हन्दाहं असक्यपुत्तियो अस्स’न्ति वदति विञ्ञापेति…पे… ‘होति मे बुद्धं पच्चक्खेय्य’न्ति वदति विञ्ञापेति…पे… ‘होति मे असक्यपुत्तियो अस्स’न्ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता.

४७. ‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो ‘मातरं सरामी’ति वदति विञ्ञापेति… ‘पितरं सरामी’ति वदति विञ्ञापेति… ‘भातरं सरामी’ति वदति विञ्ञापेति… ‘भगिनिं सरामी’ति वदति विञ्ञापेति… ‘पुत्तं सरामी’ति वदति विञ्ञापेति… ‘धीतरं सरामी’ति वदति विञ्ञापेति… ‘पजापतिं सरामी’ति वदति विञ्ञापेति… ‘ञातके सरामी’ति वदति विञ्ञापेति… ‘मित्ते सरामी’ति वदति विञ्ञापेति… ‘गामं सरामी’ति वदति विञ्ञापेति… ‘निगमं सरामी’ति वदति विञ्ञापेति… ‘खेत्तं सरामी’ति वदति विञ्ञापेति… ‘वत्थुं सरामि’ति वदति विञ्ञापेति… ‘हिरञ्ञं सरामी’ति वदति विञ्ञापेति… ‘सुवण्णं सरामी’ति वदति विञ्ञापेति… ‘सिप्पं सरामी’ति वदति विञ्ञापेति… ‘पुब्बे हसितं लपितं कीळितं समनुस्सरामी’ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता.

४८. ‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो – ‘माता मे अत्थि, सा मया पोसेतब्बा’ति वदति विञ्ञापेति… ‘पिता मे अत्थि, सो मया पोसेतब्बो’ति वदति विञ्ञापेति… ‘भाता मे अत्थि, सो मया पोसेतब्बो’ति वदति विञ्ञापेति… ‘भगिनी मे अत्थि, सा मया पोसेतब्बा’ति वदति विञ्ञापेति… ‘पुत्तो मे अत्थि, सो मया पोसेतब्बो’ति वदति विञ्ञापेति… ‘धीता मे अत्थि, सा मया पोसेतब्बा’ति वदति विञ्ञापेति… ‘पजापति मे अत्थि, सा मया पोसेतब्बा’ति वदति विञ्ञापेति … ‘ञातका मे अत्थि, ते मया पोसेतब्बा’ति वदति विञ्ञापेति… ‘मित्ता मे अत्थि, ते मया पोसेतब्बा’ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता.

४९. ‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो – ‘माता मे अत्थि, सा मं पोसेस्सती’ति वदति विञ्ञापेति… ‘पिता मे अत्थि, सो मं पोसेस्सती’ति वदति विञ्ञापेति… ‘भाता मे अत्थि, सो मं पोसेस्सती’ति वदति विञ्ञापेति… ‘भगिनी मे अत्थि, सा मं पोसेस्सती’ति वदति विञ्ञापेति… ‘पुत्तो मे अत्थि, सो मं पोसेस्सती’ति वदति विञ्ञापेति… ‘धीता मे अत्थि, सा मं पोसेस्सती’ति वदति विञ्ञापेति… ‘पजापति मे अत्थि, सा मं पोसेस्सती’ति वदति विञ्ञापेति… ‘ञातका मे अत्थि, ते मं पोसेस्सन्ती’ति वदति विञ्ञापेति… ‘मित्ता मे अत्थि, ते मं पोसेस्सन्ती’ति वदति विञ्ञापेति… ‘गामो मे अत्थि, तेनाहं जीविस्सामी’ति वदति विञ्ञापेति… ‘निगमो मे अत्थि, तेनाहं जीविस्सामी’ति वदति विञ्ञापेति… ‘खेत्तं मे अत्थि, तेनाहं जीविस्सामी’ति वदति विञ्ञापेति… ‘वत्थु मे अत्थि, तेनाहं जीविस्सामी’ति वदति विञ्ञापेति… ‘हिरञ्ञं मे अत्थि, तेनाहं जीविस्सामी’ति वदति विञ्ञापेति… ‘सुवण्णं मे अत्थि, तेनाहं जीविस्सामी’ति वदति विञ्ञापेति… ‘सिप्पं मे अत्थि, तेनाहं जीविस्सामी’ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता.

५०. ‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो ‘दुक्कर’न्ति वदति विञ्ञापेति… ‘न सुकर’न्ति वदति विञ्ञापेति… ‘दुच्चर’न्ति वदति विञ्ञापेति… ‘न सुचर’न्ति वदति विञ्ञापेति… ‘न उस्सहामी’ति वदति विञ्ञापेति… ‘न विसहामी’ति वदति विञ्ञापेति… ‘न रमामी’ति वदति विञ्ञापेति… ‘नाभिरमामी’ति वदति विञ्ञापेति. एवम्पि खो, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च अपच्चक्खाता.

५१. ‘‘कथञ्च , भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता? इध , भिक्खवे, भिक्खु उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो – ‘बुद्धं पच्चक्खामी’ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता.

‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो – ‘धम्मं पच्चक्खामी’ति वदति विञ्ञापेति… ‘सङ्घं पच्चक्खामी’ति वदति विञ्ञापेति… ‘सिक्खं पच्चक्खामी’ति वदति विञ्ञापेति… ‘विनयं पच्चक्खामी’ति वदति विञ्ञापेति… ‘पातिमोक्खं पच्चक्खामी’ति वदति विञ्ञापेति… ‘उद्देसं पच्चक्खामी’ति वदति विञ्ञापेति… ‘उपज्झायं पच्चक्खामी’ति वदति विञ्ञापेति… ‘आचरियं पच्चक्खामी’ति वदति विञ्ञापेति… ‘सद्धिविहारिकं पच्चक्खामी’ति वदति विञ्ञापेति… ‘अन्तेवासिकं पच्चक्खामी’ति वदति विञ्ञापेति… ‘समानुपज्झायकं पच्चक्खामी’ति वदति विञ्ञापेति… ‘समानाचरियकं पच्चक्खामी’ति वदति विञ्ञापेति… ‘सब्रह्मचारिं पच्चक्खामी’ति वदति विञ्ञापेति… ‘गिहीति मं धारेही’ति वदति विञ्ञापेति… ‘उपासकोति मं धारेही’ति वदति विञ्ञापेति… ‘आरामिकोति मं धारेही’ति वदति विञ्ञापेति… ‘सामणेरोति मं धारेही’ति वदति विञ्ञापेति… ‘तित्थियोति मं धारेही’ति वदति विञ्ञापेति… ‘तित्थियसावकोति मं धारेही’ति वदति विञ्ञापेति… ‘अस्समणोति मं धारेही’ति वदति विञ्ञापेति… ‘असक्यपुत्तियोति मं धारेही’ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता.

५२. ‘‘अथ वा पन उक्कण्ठितो अनभिरतो सामञ्ञा चवितुकामो भिक्खुभावं अट्टीयमानो हरायमानो जिगुच्छमानो गिहिभावं पत्थयमानो…पे… असक्यपुत्तियभावं पत्थयमानो – ‘अलं मे बुद्धेना’ति वदति विञ्ञापेति…पे… ‘अलं मे सब्रह्मचारीही’ति वदति विञ्ञापेति. एवम्पि…पे… अथ वा पन…पे… ‘किं नु मे बुद्धेना’ति वदति विञ्ञापेति…पे… ‘किं नु मे सब्रह्मचारीही’ति वदति विञ्ञापेति… ‘न ममत्थो बुद्धेना’ति वदति विञ्ञापेति…पे… ‘न ममत्थो सब्रह्मचारीही’ति वदति विञ्ञापेति… ‘सुमुत्ताहं बुद्धेना’ति वदति विञ्ञापेति…पे… ‘सुमुत्ताहं सब्रह्मचारीही’ति वदति विञ्ञापेति. एवम्पि, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता.

५३. ‘‘यानि वा पनञ्ञानिपि अत्थि बुद्धवेवचनानि वा धम्मवेवचनानि वा सङ्घवेवचनानि वा सिक्खावेवचनानि वा विनयवेवचनानि वा पातिमोक्खवेवचनानि वा उद्देसवेवचनानि वा उपज्झायवेवचनानि वा आचरियवेवचनानि वा सद्धिविहारिकवेवचनानि वा अन्तेवासिकवेवचनानि वा समानुपज्झायकवेवचनानि वा समानाचरियकवेवचनानि वा सब्रह्मचारिवेवचनानि वा गिहिवेवचनानि वा उपासकवेवचनानि वा आरामिकवेवचनानि वा सामणेरवेवचनानि वा तित्थियवेवचनानि वा तित्थियसावकवेवचनानि वा अस्समणवेवचनानि वा असक्यपुत्तियवेवचनानि वा, तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि वदति विञ्ञापेति. एवं खो, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता.

५४. ‘‘कथञ्च, भिक्खवे, अपच्चक्खाता होति सिक्खा? इध, भिक्खवे, येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि सिक्खा पच्चक्खाता होति तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि उम्मत्तको सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. उम्मत्तकस्स सन्तिके सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. खित्तचित्तो सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. खित्तचित्तस्स सन्तिके सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. वेदनाट्टो सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. वेदनाट्टस्स सन्तिके सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. देवताय सन्तिके सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. तिरच्छानगतस्स सन्तिके सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. अरियकेन मिलक्खस्स [मिलक्खकस्स (सी. स्या.) मिलक्खुस्स (क.)] सन्तिके सिक्खं पच्चक्खाति, सो च न पटिविजानाति, अपच्चक्खाता होति सिक्खा. मिलक्खकेन अरियकस्स सन्तिके सिक्खं पच्चक्खाति, सो च न पटिविजानाति, अपच्चक्खाता होति सिक्खा. अरियकेन अरियस्स सन्तिके सिक्खं पच्चक्खाति, सो च न पटिविजानाति , अपच्चक्खाता होति सिक्खा. मिलक्खकेन मिलक्खस्स सन्तिके सिक्खं पच्चक्खाति, सो च न पटिविजानाति, अपच्चक्खाता होति सिक्खा. दवाय सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. रवाय सिक्खं पच्चक्खाति, अपच्चक्खाता होति सिक्खा. असावेतुकामो सावेति, अपच्चक्खाता होति सिक्खा. सावेतुकामो न सावेति, अपच्चक्खाता होति सिक्खा. अविञ्ञुस्स सावेति, अपच्चक्खाता होति सिक्खा. विञ्ञुस्स न सावेति, अपच्चक्खाता होति सिक्खा. सब्बसो वा पन न सावेति, अपच्चक्खाता होति सिक्खा. एवं खो, भिक्खवे, अपच्चक्खाता होति सिक्खा’’.

५५. [महानि. ४९, ५०, ५१]मेथुनधम्मो नाम यो सो असद्धम्मो गामधम्मो वसलधम्मो दुट्ठुल्लं ओदकन्तिकं रहस्सं द्वयंद्वयसमापत्ति, एसो मेथुनधम्मो नाम.

पटिसेवति नाम यो निमित्तेन निमित्तं अङ्गजातेन अङ्गजातं अन्तमसो तिलफलमत्तम्पि पवेसेति, एसो पटिसेवति नाम.

अन्तमसोतिरच्छानगतायपीति तिरच्छानगतित्थियापि मेथुनं धम्मं पटिसेवित्वा अस्समणो होति असक्यपुत्तियो, पगेव मनुस्सित्थिया. तेन वुच्चति – ‘अन्तमसो तिरच्छानगतायपी’ति.

पाराजिको होतीति सेय्यथापि नाम पुरिसो सीसच्छिन्नो अभब्बो तेन सरीरबन्धनेन जीवितुं, एवमेव भिक्खु मेथुनं धम्मं पटिसेवित्वा अस्समणो होति असक्यपुत्तियो. तेन वुच्चति – ‘पाराजिको होती’ति.

असंवासोति संवासो नाम एककम्मं एकुद्देसो समसिक्खता – एसो संवासो नाम. सो तेन सद्धिं नत्थि. तेन वुच्चति – ‘असंवासो’ति.

५६. तिस्सो इत्थियो – मनुस्सित्थी, अमनुस्सित्थी, तिरच्छानगतित्थी. तयो उभतोब्यञ्जनका – मनुस्सुभतोब्यञ्जनको, अमनुस्सुभतोब्यञ्जनको, तिरच्छानगतुभतोब्यञ्जनको. तयो पण्डका – मनुस्सपण्डको, अमनुस्सपण्डको , तिरच्छानगतपण्डको. तयो पुरिसा – मनुस्सपुरिसो, अमनुस्सपुरिसो, तिरच्छानगतपुरिसो.

मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्स – वच्चमग्गे, पस्सावमग्गे, मुखे. अमनुस्सित्थिया…पे… तिरच्छानगतित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्स – वच्चमग्गे, पस्सावमग्गे, मुखे. मनुस्सुभतोब्यञ्जनकस्स… अमनुस्सुभतोब्यञ्जनकस्स… तिरच्छानगतुभतोब्यञ्जनकस्स तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्स – वच्चमग्गे, पस्सावमग्गे, मुखे. मनुस्सपण्डकस्स द्वे मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्स – वच्चमग्गे, मुखे. अमनुस्सपण्डकस्स… तिरच्छानगतपण्डकस्स… मनुस्सपुरिसस्स… अमनुस्सपुरिसस्स… तिरच्छानगतपुरिसस्स द्वे मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्स – वच्चमग्गे, मुखे.

५७. भिक्खुस्स सेवनचित्तं उपट्ठिते मनुस्सित्थिया वच्चमग्गं अङ्गजातं पवेसेन्तस्स आपत्ति पाराजिकस्स. भिक्खुस्स सेवनचित्तं उपट्ठिते मनुस्सित्थिया पस्सावमग्गं… मुखं अङ्गजातं पवेसेन्तस्स आपत्ति पाराजिकस्स. भिक्खुस्स सेवनचित्तं उपट्ठिते अमनुस्सित्थिया… तिरच्छानगतित्थिया… मनुस्सुभतोब्यञ्जनकस्स… अमनुस्सुभतोब्यञ्जनकस्स… तिरच्छानगतुभतोब्यञ्जनकस्स… वच्चमग्गं पस्सावमग्गं मुखं अङ्गजातं पवेसेन्तस्स आपत्ति पाराजिकस्स. भिक्खुस्स सेवनचित्तं उपट्ठिते मनुस्सपण्डकस्स वच्चमग्गं मुखं अङ्गजातं पवेसेन्तस्स आपत्ति पाराजिकस्स. भिक्खुस्स सेवनचित्तं उपट्ठिते अमनुस्सपण्डकस्स… तिरच्छानगतपण्डकस्स… मनुस्सपुरिसस्स… अमनुस्सपुरिसस्स… तिरच्छानगतपुरिसस्स वच्चमग्गं मुखं अङ्गजातं पवेसेन्तस्स आपत्ति पाराजिकस्स.

५८. भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति [पविसनं सादयति (क.)], पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स. भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं न सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स. भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं न सादियति, पविट्ठं न सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स. भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं न सादियति, पविट्ठं न सादियति, ठितं न सादियति, उद्धरणं सादियति आपत्ति पाराजिकस्स. भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं न सादियति, पविट्ठं न सादियति, ठितं न सादियति, उद्धरणं न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

५९. भिक्खुपच्चत्थिका मनुस्सित्थिं जागरन्तिं… सुत्तं… मत्तं… उम्मत्तं… पमत्तं… मतं अक्खायितं… मतं येभुय्येन अक्खायितं…पे… आपत्ति पाराजिकस्स. मतं येभुय्येन खायितं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका अमनुस्सित्थिं… तिरच्छानगतित्थिं… मनुस्सुभतोब्यञ्जनकं… अमनुस्सुभतोब्यञ्जनकं… तिरच्छानगतुभतोब्यञ्जनकं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका तिरच्छानगतुभतोब्यञ्जनकं जागरन्तं… सुत्तं… मत्तं… उम्मत्तं… पमत्तं… मतं अक्खायितं… मतं येभुय्येन अक्खायितं…पे… आपत्ति पाराजिकस्स. मतं येभुय्येन खायितं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति , पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका मनुस्सपण्डकं… अमनुस्सपण्डकं… तिरच्छानगतपण्डकं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका तिरच्छानगतपण्डकं जागरन्तं… सुत्तं… मत्तं… उम्मत्तं… पमत्तं… मतं अक्खायितं … मतं येभुय्येन अक्खायितं…पे… आपत्ति पाराजिकस्स. मतं येभुय्येन खायितं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

६०. भिक्खुपच्चत्थिका मनुस्सपुरिसं… अमनुस्सपुरिसं… तिरच्छानगतपुरिसं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका तिरच्छानगतपुरिसं जागरन्तं… सुत्तं… मत्तं… उम्मत्तं… पमत्तं… मतं अक्खायितं… मतं येभुय्येन अक्खायितं…पे… आपत्ति पाराजिकस्स. मतं येभुय्येन खायितं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

६१. भिक्खुपच्चत्थिका मनुस्सित्थिं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति सन्थताय असन्थतस्स, असन्थताय सन्थतस्स, सन्थताय सन्थतस्स, असन्थताय असन्थतस्स. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति .

भिक्खुपच्चत्थिका मनुस्सित्थिं जागरन्तिं… सुत्तं… मत्तं… उम्मत्तं… पमत्तं… मतं अक्खायितं… मतं येभुय्येन अक्खायितं…पे… आपत्ति पाराजिकस्स. मतं येभुय्येन खायितं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति, सन्थताय असन्थतस्स, असन्थताय सन्थतस्स, सन्थताय सन्थतस्स, असन्थताय असन्थतस्स. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका अमनुस्सित्थिं… तिरच्छानगतित्थिं… मनुस्सुभतोब्यञ्जनकं… अमनस्सुभतोब्यञ्जनकं … तिरच्छानगतुभतोब्यञ्जनकं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति सन्थतस्स असन्थतस्स, असन्थतस्स सन्थतस्स, सन्थतस्स सन्थतस्स, असन्थतस्स असन्थतस्स. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका तिरच्छानगतुभतोब्यञ्जनकं जागरन्तं… सुत्तं… मत्तं… उम्मत्तं… पमत्तं… मतं अक्खायितं… मतं येभुय्येन अक्खायितं…पे… आपत्ति पाराजिकस्स. मतं येभुय्येन खायितं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… पस्सावमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति, सन्थतस्स असन्थतस्स, असन्थतस्स सन्थतस्स, सन्थतस्स सन्थतस्स, असन्थतस्स असन्थतस्स. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति , उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

६२. भिक्खुपच्चत्थिका मनुस्सपण्डकं… अमनुस्सपण्डकं… तिरच्छानगतपण्डकं… मनुस्सपुरिसं… अमनुस्सपुरिसं… तिरच्छानगतपुरिसं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति सन्थतस्स असन्थतस्स, असन्थतस्स सन्थतस्स, सन्थतस्स सन्थतस्स, असन्थतस्स असन्थतस्स. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका तिरच्छानगतपुरिसं जागरन्तं… सुत्तं… मत्तं… उम्मत्तं… पमत्तं… मतं अक्खायितं… मतं येभुय्येन अक्खायितं…पे… आपत्ति पाराजिकस्स. मतं येभुय्येन खायितं भिक्खुस्स सन्तिके आनेत्वा वच्चमग्गेन… मुखेन अङ्गजातं अभिनिसीदेन्ति, सन्थतस्स असन्थतस्स, असन्थतस्स सन्थतस्स, सन्थतस्स सन्थतस्स, असन्थतस्स असन्थतस्स. सो च पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति , आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

६३. भिक्खुपच्चत्थिका भिक्खुं मनुस्सित्थिया सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… पस्सावमग्गं… मुखं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति , ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका भिक्खुं मनुस्सित्थिया जागरन्तिया… सुत्ताय… मत्ताय… उम्मत्ताय… पमत्ताय … मताय अक्खायिताय… मताय येभुय्येन अक्खायिताय…पे… आपत्ति पाराजिकस्स. मताय येभुय्येन खायिताय सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… पस्सावमग्गं… मुखं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका भिक्खुं अमनुस्सित्थिया… तिरच्छानगतित्थिया… मनुस्सुभतोब्यञ्जनकस्स… अमनुस्सुभतोब्यञ्जनकस्स… तिरच्छानगतुभतोब्यञ्जनकस्स… मनुस्सपण्डकस्स… अमनुस्सपण्डकस्स… तिरच्छानगतपण्डकस्स… मनुस्सपुरिसस्स… अमनुस्सपुरिसस्स… तिरच्छानगतपुरिसस्स सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… मुखं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका भिक्खुं तिरच्छानगतपुरिसस्स जागरन्तस्स… सुत्तस्स… मत्तस्स… उम्मत्तस्स… पमत्तस्स… मतस्स अक्खायितस्स… मतस्स येभुय्येन अक्खायितस्स…पे… आपत्ति पाराजिकस्स. मतस्स येभुय्येन खायितस्स सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… मुखं अभिनिसीदेन्ति. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

६४. भिक्खुपच्चत्थिका भिक्खुं मनुस्सित्थिया सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… पस्सावमग्गं… मुखं अभिनिसीदेन्ति सन्थतस्स असन्थताय, असन्थतस्स सन्थताय, सन्थतस्स सन्थताय, असन्थतस्स असन्थताय. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका भिक्खुं मनुस्सित्थिया जागरन्तिया… सुत्ताय… मत्ताय… उम्मत्ताय… पमत्ताय… मताय अक्खायिताय… मताय येभुय्येन अक्खायिताय…पे… आपत्ति पाराजिकस्स. मताय येभुय्येन खायिताय सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… पस्सावमग्गं… मुखं अभिनिसीदेन्ति सन्थतस्स असन्थताय, असन्थतस्स सन्थताय, सन्थतस्स सन्थताय, असन्थतस्स असन्थताय. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

भिक्खुपच्चत्थिका भिक्खुं अमनुस्सित्थिया… तिरच्छानगतित्थिया… मनुस्सुभतोब्यञ्जनकस्स… अमनुस्सुभतोब्यञ्जनकस्स… तिरच्छानगतुभतोब्यञ्जनकस्स… मनुस्सपण्डकस्स… अमनुस्सपण्डकस्स… तिरच्छानगतपण्डकस्स… मनुस्सपुरिसस्स… अमनुस्सपुरिसस्स… तिरच्छानगतपुरिसस्स सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… मुखं अभिनिसीदेन्ति सन्थतस्स असन्थतस्स, असन्थतस्स सन्थतस्स, सन्थतस्स सन्थतस्स, असन्थतस्स असन्थतस्स. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्स…पे… न सादियति, अनापत्ति.

६५. भिक्खुपच्चत्थिका भिक्खुं तिरच्छानगतपुरिसस्स जागरन्तस्स… सुत्तस्स… मत्तस्स… उम्मत्तस्स… पमत्तस्स… मतस्स अक्खायितस्स… मतस्स येभुय्येन अक्खायितस्स…पे… आपत्ति पाराजिकस्स. मतस्स येभुय्येन खायितस्स सन्तिके आनेत्वा अङ्गजातेन वच्चमग्गं… मुखं अभिनिसीदेन्ति सन्थतस्स असन्थतस्स, असन्थतस्स सन्थतस्स, सन्थतस्स सन्थतस्स, असन्थतस्स असन्थतस्स. सो चे पवेसनं सादियति, पविट्ठं सादियति, ठितं सादियति, उद्धरणं सादियति, आपत्ति थुल्लच्चयस्स…पे… न सादियति, अनापत्ति.

यथा भिक्खुपच्चत्थिका वित्थारिता, एवं वित्थारेतब्बा.

राजपच्चत्थिका… चोरपच्चत्थिका… धुत्तपच्चत्थिका… उप्पळगन्धपच्चत्थिका. संखित्तं.

६६. मग्गेन मग्गं पवेसेति, आपत्ति पाराजिकस्स. मग्गेन अमग्गं पवेसेति, आपत्ति पाराजिकस्स. अमग्गेन मग्गं पवेसेति, आपत्ति पाराजिकस्स. अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्स.

भिक्खु सुत्तभिक्खुम्हि विप्पटिपज्जति; पटिबुद्धो सादियति, उभो नासेतब्बा. पटिबुद्धो न सादियति, दूसको नासेतब्बो. भिक्खु सुत्तसामणेरम्हि विप्पटिपज्जति; पटिबुद्धो सादियति, उभो नासेतब्बा. पटिबुद्धो न सादियति, दूसको नासेतब्बो. सामणेरो सुत्तभिक्खुम्हि विप्पटिपज्जति; पटिबुद्धो सादियति, उभो नासेतब्बा. पटिबुद्धो न सादियति, दूसको नासेतब्बो. सामणेरो सुत्तसामणेरम्हि विप्पटिपज्जति; पटिबुद्धो सादियति, उभो नासेतब्बा . पटिबुद्धो न सादियति, दूसको नासेतब्बो.

अनापत्ति अजानन्तस्स, असादियन्तस्स, उम्मत्तकस्स, खित्तचित्तस्स, वेदनाट्टस्स, आदिकम्मिकस्साति.

सन्थतभाणवारो निट्ठितो.

विनीतवत्थुउद्दानगाथा

मक्कटी वज्जिपुत्ता च, गिही नग्गो च तित्थिया;

दारिकुप्पलवण्णा च, ब्यञ्जनेहिपरे दुवे.

माता धीता भगिनी च, जाया च मुदु लम्बिना;

द्वे वणा लेपचित्तञ्च, दारुधीतलिकाय च.

सुन्दरेन सह पञ्च, पञ्च सिवथिकट्ठिका;

नागी यक्खी च पेती च, पण्डकोपहतो छुपे.

भद्दिये अरहं सुत्तो, सावत्थिया चतुरो परे;

वेसालिया तयो माला, सुपिने भारुकच्छको.

सुपब्बा सद्धा भिक्खुनी, सिक्खमाना सामणेरी च;

वेसिया पण्डको गिही, अञ्ञमञ्ञं वुड्ढपब्बजितो मिगोति.

विनीतवत्थु

६७. तेन खो पन समयेन अञ्ञतरो भिक्खु मक्कटिया मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं, कच्चि नु खो अहं पाराजिकं आपत्तिं आपन्नो’’ति? भगवतो एतमत्थं आरोचेसि. ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन सम्बहुला वेसालिका वज्जिपुत्तका भिक्खू सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेविंसु. तेसं कुक्कुच्चं अहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं, कच्चि नु खो मयं पाराजिकं आपत्तिं आपन्ना’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु – ‘एवं मे अनापत्ति भविस्सती’ति, गिहिलिङ्गेन मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि ‘‘भगवता सिक्खापदं पञ्ञत्तं, कच्चि नु खो अहं पाराजिकं आपत्तिं आपन्नो’’ति? भगवतो एतमत्थं आरोचेसि. ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु – ‘एवं मे अनापत्ति भविस्सती’ति, नग्गो हुत्वा मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु – ‘एवं मे अनापत्ति भविस्सती’ति, कुसचीरं निवासेत्वा… वाकचीरं निवासेत्वा… फलकचीरं निवासेत्वा… केसकम्बलं निवासेत्वा… वालकम्बलं निवासेत्वा… उलूकपक्खिकं निवासेत्वा… अजिनक्खिपं निवासेत्वा मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो पिण्डचारिको भिक्खु पीठके निपन्नं दारिकं पस्सित्वा सारत्तो अङ्गुट्ठं अङ्गजातं पवेसेसि. सा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति , भिक्खु, पाराजिकस्स. आपत्ति सङ्घादिसेसस्सा’’ति.

६८. तेन खो पन समयेन अञ्ञतरो माणवको उप्पलवण्णाय भिक्खुनिया पटिबद्धचित्तो होति. अथ खो सो माणवको उप्पलवण्णाय भिक्खुनिया गामं पिण्डाय पविट्ठाय कुटिकं पविसित्वा निलीनो अच्छि. उप्पलवण्णा भिक्खुनी पच्छाभत्तं पिण्डपातपटिक्कन्ता पादे पक्खालेत्वा कुटिकं पविसित्वा मञ्चके निसीदि. अथ खो सो माणवको उप्पलवण्णं भिक्खुनिं उग्गहेत्वा दूसेसि. उप्पलवण्णा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि. भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे, असादियन्तिया’’ति.

६९. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभूतं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पदं तानियेव [तानि (सी. स्या.)] वस्सानि भिक्खुनीहि सङ्गमितुं [सङ्कमितुं (सी. स्या.)]. या आपत्तियो भिक्खूनं भिक्खुनीहि साधारणा ता आपत्तियो भिक्खुनीनं सन्तिके वुट्ठातुं. या आपत्तियो भिक्खूनं भिक्खुनीहि असाधारणा ताहि आपत्तीहि अनापत्ती’’ति.

तेन खो पन समयेन अञ्ञतरिस्सा भिक्खुनिया पुरिसलिङ्गं पातुभूतं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पदं तानियेव [तानि (सी. स्या.)] वस्सानि भिक्खूहि सङ्गमितुं [सङ्कमितुं (सी. स्या.)]. या आपत्तियो भिक्खुनीनं भिक्खूहि साधारणा ता आपत्तियो भिक्खूनं सन्तिके वुट्ठातुं. या आपत्तियो भिक्खुनीनं भिक्खूहि असाधारणा ताहि आपत्तीहि अनापत्ती’’ति.

७०. तेन खो पन समयेन अञ्ञतरो भिक्खु – ‘एवं मे अनापत्ति भविस्सती’ति, मातुया मेथुनं धम्मं पटिसेवि… धीतुया मेथुनं धम्मं पटिसेवि… भगिनिया मेथुनं धम्मं पटिसेवि… तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पुराणदुतियिकाय मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

७१. तेन खो पन समयेन अञ्ञतरो भिक्खु मुदुपिट्ठिको होति. सो अनभिरतिया पीळितो अत्तनो अङ्गजातं मुखेन अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु लम्बी होति. सो अनभिरतिया पीळितो अत्तनो अङ्गजातं अत्तनो वच्चमग्गं पवेसेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु मतसरीरं पस्सि. तस्मिञ्च सरीरे अङ्गजातसामन्ता वणो होति. सो – ‘एवं मे अनापत्ति भविस्सती’ति, अङ्गजाते अङ्गजातं पवेसेत्वा वणेन नीहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु मतसरीरं पस्सि. तस्मिञ्च सरीरे अङ्गजातसामन्ता वणो होति. सो – ‘एवं मे अनापत्ति भविस्सती’ति, वणे अङ्गजातं पवेसेत्वा अङ्गजातेन नीहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सारत्तो लेपचित्तस्स निमित्तं अङ्गजातेन छुपि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सारत्तो दारुधीतलिकाय निमित्तं अङ्गजातेन छुपि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

७२. तेन खो पन समयेन सुन्दरो नाम भिक्खु राजगहा पब्बजितो रथिकाय [रथियाय (क.)] गच्छति. अञ्ञतरा इत्थी – ‘मुहुत्तं [इत्थी तं पस्सित्वा एतदवोच मुहुत्तं (स्या.)], भन्ते, आगमेहि, वन्दिस्सामी’ति सा वन्दन्ती अन्तरवासकं उक्खिपित्वा मुखेन अङ्गजातं अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘सादियि त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, सादियि’’न्ति. ‘‘अनापत्ति, भिक्खु, असादियन्तस्सा’’ति.

तेन खो पन समयेन अञ्ञतरा इत्थी भिक्खुं पस्सित्वा एतदवोच – ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. ‘‘अलं, भगिनि, नेतं कप्पती’’ति. ‘‘एहि, भन्ते, अहं वायमिस्सामि, त्वं मा वायमि, एवं ते अनापत्ति भविस्सती’’ति. सो भिक्खु तथा अकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरा इत्थी भिक्खुं पस्सित्वा एतदवोच – ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. ‘‘अलं, भगिनि, नेतं कप्पती’’ति. ‘‘एहि भन्ते, त्वं वायम, अहं न वायमिस्सामि, एवं ते अनापत्ति भविस्सती’’ति. सो भिक्खु तथा अकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरा इत्थी भिक्खुं पस्सित्वा एतदवोच – ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. ‘‘अलं, भगिनि, नेतं कप्पती’’ति. ‘‘एहि, भन्ते, अब्भन्तरं घट्टेत्वा बहि मोचेहि…पे… बहि घट्टेत्वा अब्भन्तरं मोचेहि, एवं ते अनापत्ति भविस्सती’’ति. सो भिक्खु तथा अकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

७३. तेन खो पन समयेन अञ्ञतरो भिक्खु सिवथिकं गन्त्वा अक्खायितं सरीरं पस्सित्वा तस्मिं मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सिवथिकं गन्त्वा येभुय्येन अक्खायितं सरीरं पस्सित्वा तस्मिं मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सिवथिकं गन्त्वा येभुय्येन खायितं सरीरं पस्सित्वा तस्मिं मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सिवथिकं गन्त्वा छिन्नसीसं पस्सित्वा वट्टकते मुखे छुपन्तं अङ्गजातं पवेसेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सिवथिकं गन्त्वा छिन्नसीसं पस्सित्वा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरिस्सा इत्थिया पटिबद्धचित्तो होति. सा कालङ्कता [कालकता (सी. स्या.)] सुसाने छड्डिता. अट्ठिकानि विप्पकिण्णानि होन्ति. अथ खो सो भिक्खु सिवथिकं गन्त्वा अट्ठिकानि सङ्कड्ढित्वा निमित्ते अङ्गजातं पटिपादेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु नागिया मेथुनं धम्मं पटिसेवि… यक्खिनिया मेथुनं धम्मं पटिसेवि… पेतिया मेथुनं धम्मं पटिसेवि … पण्डकस्स मेथुनं धम्मं पटिसेवि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु उपहतिन्द्रियो होति. सो – ‘नाहं वेदियामि [वेदयामि (क.)] सुखं वा दुक्खं वा, अनापत्ति मे भविस्सती’ति, मेथुनं धम्मं पटिसेवि. भगवतो एतमत्थं आरोचेसुं. ‘‘वेदयि वा सो, भिक्खवे, मोघपुरिसो न वा वेदयि, आपत्ति पाराजिकस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु – ‘इत्थिया मेथुनं धम्मं पटिसेविस्सामी’ति, छुपितमत्ते विप्पटिसारी अहोसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति सङ्घादिसेसस्सा’’ति.

७४. तेन खो पन समयेन अञ्ञतरो भिक्खु भद्दिये जातियावने दिवाविहारगतो निपन्नो होति. तस्स अङ्गमङ्गानि वातूपत्थद्धानि होन्ति. अञ्ञतरा इत्थी पस्सित्वा अङ्गजाते अभिनिसीदित्वा यावदत्थं कत्वा पक्कामि. भिक्खू किलिन्नं पस्सित्वा भगवतो एतमत्थं आरोचेसुं. ‘‘पञ्चहि , भिक्खवे, आकारेहि अङ्गजातं कम्मनियं होति – रागेन, वच्चेन, पस्सावेन, वातेन, उच्चालिङ्गपाणकदट्ठेन. इमेहि खो, भिक्खवे, पञ्चहाकारेहि अङ्गजातं कम्मनियं होति . अट्ठानमेतं, भिक्खवे, अनवकासो यं तस्स भिक्खुनो रागेन अङ्गजातं कम्मनियं अस्स. अरहं सो, भिक्खवे, भिक्खु. अनापत्ति, भिक्खवे, तस्स भिक्खुनो’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सावत्थिया अन्धवने दिवाविहारगतो निपन्नो होति. अञ्ञतरा गोपालिका पस्सित्वा अङ्गजाते अभिनिसीदि. सो भिक्खु पवेसनं सादियि, पविट्ठं सादियि, ठितं सादियि, उद्धरणं सादियि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सावत्थिया अन्धवने दिवाविहारगतो निपन्नो होति. अञ्ञतरा अजपालिका पस्सित्वा… अञ्ञतरा कट्ठहारिका पस्सित्वा… अञ्ञतरा गोमयहारिका पस्सित्वा अङ्गजाते अभिनिसीदि. सो भिक्खु पवेसनं सादियि, पविट्ठं सादियि, ठितं सादियि, उद्धरणं सादियि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

७५. तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने दिवाविहारगतो निपन्नो होति. अञ्ञतरा इत्थी पस्सित्वा अङ्गजाते अभिनिसीदित्वा यावदत्थं कत्वा सामन्ता हसमाना ठिता होति . सो भिक्खु पटिबुज्झित्वा तं इत्थिं एतदवोच – ‘‘तुय्हिदं कम्म’’न्ति? ‘‘आम, मय्हं कम्म’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘सादियि त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, जानामी’’ति. ‘‘अनापत्ति, भिक्खु, अजानन्तस्सा’’ति.

७६. तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने दिवाविहारगतो रुक्खं अपस्साय निपन्नो होति. अञ्ञतरा इत्थी पस्सित्वा अङ्गजाते अभिनिसीदि. सो भिक्खु सहसा वुट्ठासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘सादियि त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, सादियि’’न्ति. ‘‘अनापत्ति, भिक्खु, असादियन्तस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने दिवाविहारगतो रुक्खं अपस्साय निपन्नो होति. अञ्ञतरा इत्थी पस्सित्वा अङ्गजाते अभिनिसीदि. सो भिक्खु अक्कमित्वा पवत्तेसि [पवट्टेसि (सी. स्या.)]. तस्स कुक्कुच्चं अहोसि…पे… ‘‘सादियि त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, सादियि’’न्ति. ‘‘अनापत्ति, भिक्खु, असादियन्तस्सा’’ति.

७७. तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने कूटागारसालायं दिवाविहारगतो द्वारं विवरित्वा निपन्नो होति. तस्स अङ्गमङ्गानि वातूपत्थद्धानि होन्ति. तेन खो पन समयेन सम्बहुला इत्थियो गन्धञ्च मालञ्च आदाय आरामं आगमंसु विहारपेक्खिकायो. अथ खो ता इत्थियो तं भिक्खुं पस्सित्वा अङ्गजाते अभिनिसीदित्वा यावदत्थं कत्वा, पुरिसूसभो वतायन्ति वत्वा गन्धञ्च मालञ्च आरोपेत्वा पक्कमिंसु. भिक्खू किलिन्नं पस्सित्वा भगवतो एतमत्थं आरोचेसुं. ‘‘पञ्चहि, भिक्खवे, आकारेहि अङ्गजातं कम्मनियं होति – रागेन, वच्चेन, पस्सावेन, वातेन, उच्चालिङ्गपाणकदट्ठेन. इमेहि खो, भिक्खवे, पञ्चहाकारेहि अङ्गजातं कम्मनियं होति. अट्ठानमेतं, भिक्खवे, अनवकासो, यं तस्स भिक्खुनो रागेन अङ्गजातं कम्मनियं अस्स. अरहं सो, भिक्खवे, भिक्खु. अनापत्ति, भिक्खवे, तस्स भिक्खुनो. अनुजानामि, भिक्खवे, दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति.

७८. तेन खो पन समयेन अञ्ञतरो भारुकच्छको भिक्खु सुपिनन्ते [सुपिनन्तेन (सी. स्या.)] पुराणदुतियिकाय मेथुनं धम्मं पटिसेवित्वा – ‘अस्समणो अहं, विब्भमिस्सामी’ति, भारुकच्छं गच्छन्तो अन्तरामग्गे आयस्मन्तं उपालिं पस्सित्वा एतमत्थं आरोचेसि. आयस्मा उपालि एवमाह – ‘‘अनापत्ति, आवुसो, सुपिनन्तेना’’ति.

तेन खो पन समयेन राजगहे सुपब्बा नाम उपासिका मुधप्पसन्ना [मुद्धप्पसन्ना (सी.)] होति. सा एवंदिट्ठिका होति – ‘‘या मेथुनं धम्मं देति सा अग्गदानं देती’’ति. सा भिक्खुं पस्सित्वा एतदवोच – ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. ‘‘अलं, भगिनि, नेतं कप्पती’’ति. ‘‘एहि, भन्ते, ऊरुन्तरिकाय [ऊरन्तरिकाय (सी.)] घट्टेहि, एवं ते अनापत्ति भविस्सती’’ति…पे… एहि, भन्ते, नाभियं घट्टेहि… एहि, भन्ते, उदरवट्टियं घट्टेहि… एहि, भन्ते, उपकच्छके घट्टेहि… एहि, भन्ते, गीवायं घट्टेहि… एहि, भन्ते, कण्णच्छिद्दे घट्टेहि… एहि, भन्ते, केसवट्टियं घट्टेहि… एहि, भन्ते, अङ्गुलन्तरिकाय घट्टेहि… ‘‘एहि, भन्ते, हत्थेन उपक्कमित्वा मोचेस्सामि, एवं ते अनापत्ति भविस्सती’’ति. सो भिक्खु तथा अकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति सङ्घादिसेसस्सा’’ति.

७९. तेन खो पन समयेन सावत्थियं सद्धा नाम उपासिका मुधप्पसन्ना होति. सा एवंदिट्ठिका होति – ‘‘या मेथुनं धम्मं देति सा अग्गदानं देती’’ति. सा भिक्खुं पस्सित्वा एतदवोच – ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. ‘‘अलं, भगिनि, नेतं कप्पती’’ति. ‘‘एहि, भन्ते, ऊरुन्तरिकाय घट्टेहि…पे… एहि, भन्ते, हत्थेन उपक्कमित्वा मोचेस्सामि, एवं ते अनापत्ति भविस्सती’’ति. सो भिक्खु तथा अकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति सङ्घादिसेसस्सा’’ति.

८०. तेन खो पन समयेन वेसालियं लिच्छविकुमारका भिक्खुं गहेत्वा भिक्खुनिया विप्पटिपादेसुं… सिक्खमानाय विप्पटिपादेसुं… सामणेरिया विप्पटिपादेसुं. उभो सादियिंसु. उभो नासेतब्बा. उभो न सादियिंसु. उभिन्नं अनापत्ति.

८१. तेन खो पन समयेन वेसालियं लिच्छविकुमारका भिक्खुं गहेत्वा वेसिया विप्पटिपादेसुं… पण्डके विप्पटिपादेसुं… गिहिनिया विप्पटिपादेसुं. भिक्खु सादियि. भिक्खु नासेतब्बो. भिक्खु न सादियि. भिक्खुस्स अनापत्ति.

तेन खो पन समयेन वेसालियं लिच्छविकुमारका भिक्खू गहेत्वा अञ्ञमञ्ञं विप्पटिपादेसुं. उभो सादियिंसु. उभो नासेतब्बा. उभो न सादियिंसु. उभिन्नं अनापत्ति.

८२. तेन खो पन समयेन अञ्ञतरो वुड्ढपब्बजितो भिक्खु पुराणदुतियिकाय दस्सनं अगमासि. सा – ‘एहि, भन्ते, विब्भमा’ति अग्गहेसि. सो भिक्खु पटिक्कमन्तो उत्तानो परिपति. सा उब्भजित्वा [उब्भुजित्वा (सी. स्या.)] अङ्गजाते [अङ्गजातेन (सी.)] अभिनिसीदि. तस्स कुक्कुच्चं अहोसि …पे… ‘‘सादियि त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, सादियि’’न्ति. ‘‘अनापत्ति, भिक्खु, असादियन्तस्सा’’ति.

८३. तेन खो पन समयेन अञ्ञतरो भिक्खु अरञ्ञे विहरति. मिगपोतको तस्स पस्सावट्ठानं आगन्त्वा पस्सावं पिवन्तो मुखेन अङ्गजातं अग्गहेसि. सो भिक्खु सादियि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

पठमपाराजिकं समत्तं.

२. दुतियपाराजिकं

८४. तेन समयेन बुद्धो भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू इसिगिलिपस्से तिणकुटियो करित्वा वस्सं उपगच्छिंसु. आयस्मापि धनियो कुम्भकारपुत्तो तिणकुटिकं करित्वा वस्सं उपगच्छि. अथ खो ते भिक्खू वस्संवुट्ठा तेमासच्चयेन तिणकुटियो भिन्दित्वा तिणञ्च कट्ठञ्च पटिसामेत्वा जनपदचारिकं पक्कमिंसु. आयस्मा पन धनियो कुम्भकारपुत्तो तत्थेव वस्सं वसि, तत्थ हेमन्तं, तत्थ गिम्हं. अथ खो आयस्मतो धनियस्स कुम्भकारपुत्तस्स गामं पिण्डाय पविट्ठस्स तिणहारियो कट्ठहारियो तिणकुटिकं भिन्दित्वा तिणञ्च कट्ठञ्च आदाय अगमंसु. दुतियम्पि खो आयस्मा धनियो कुम्भकारपुत्तो तिणञ्च कट्ठञ्च संकड्ढित्वा तिणकुटिकं अकासि. दुतियम्पि खो आयस्मतो धनियस्स कुम्भकारपुत्तस्स गामं पिण्डाय पविट्ठस्स तिणहारियो कट्ठहारियो तिणकुटिकं भिन्दित्वा तिणञ्च कट्ठञ्च आदाय अगमंसु. ततियम्पि खो आयस्मा धनियो कुम्भकारपुत्तो तिणञ्च कट्ठञ्च संकड्ढित्वा तिणकुटिकं अकासि. ततियम्पि खो आयस्मतो धनियस्स कुम्भकारपुत्तस्स गामं पिण्डाय पविट्ठस्स तिणहारियो कट्ठहारियो तिणकुटिकं भिन्दित्वा तिणञ्च कट्ठञ्च आदाय अगमंसु.

अथ खो आयस्मतो धनियस्स कुम्भकारपुत्तस्स एतदहोसि – ‘‘यावततियकं खो मे गामं पिण्डाय पविट्ठस्स तिणहारियो कट्ठहारियो तिणकुटिकं भिन्दित्वा तिणञ्च कट्ठञ्च आदाय अगमंसु. अहं खो पन सुसिक्खितो अनवयो सके आचरियके कुम्भकारकम्मे परियोदातसिप्पो . यंनूनाहं सामं चिक्खल्लं मद्दित्वा सब्बमत्तिकामयं कुटिकं करेय्य’’न्ति! अथ खो आयस्मा धनियो कुम्भकारपुत्तो सामं चिक्खल्लं मद्दित्वा सब्बमत्तिकामयं कुटिकं करित्वा तिणञ्च कट्ठञ्च गोमयञ्च संकड्ढित्वा तं कुटिकं पचि. सा अहोसि कुटिका अभिरूपा दस्सनीया पासादिका लोहितिका [लोहितका (स्या.)], सेय्यथापि इन्दगोपको. सेय्यथापि नाम किङ्कणिकसद्दो [किङ्किणिकसद्दो (सी. स्या.)] एवमेवं तस्सा कुटिकाय सद्दो अहोसि.

८५. अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं गिज्झकूटा पब्बता ओरोहन्तो अद्दस तं कुटिकं अभिरूपं दस्सनीयं पासादिकं लोहितिकं. दिस्वान भिक्खू आमन्तेसि – ‘‘किं एतं, भिक्खवे, अभिरूपं दस्सनीयं पासादिकं लोहितिकं, सेय्यथापि इन्दगोपको’’ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तस्स मोघपुरिसस्स अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम सो, भिक्खवे, मोघपुरिसो सब्बमत्तिकामयं कुटिकं करिस्सति! न हि नाम, भिक्खवे, तस्स मोघपुरिसस्स पाणेसु अनुद्दया अनुकम्पा अविहेसा भविस्सति! गच्छथेतं, भिक्खवे, कुटिकं भिन्दथ. मा पच्छिमा जनता पाणेसु पातब्यतं आपज्जि. न च, भिक्खवे, सब्बमत्तिकामया कुटिका कातब्बा. यो करेय्य, आपत्ति दुक्कटस्सा’’ति. ‘‘एवं, भन्ते’’ति, खो ते भिक्खू भगवतो पटिस्सुणित्वा येन सा कुटिका तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं कुटिकं भिन्दिंसु. अथ खो आयस्मा धनियो कुम्भकारपुत्तो ते भिक्खू एतदवोच – ‘‘किस्स मे तुम्हे, आवुसो, कुटिकं भिन्दथा’’ति? ‘‘भगवा, आवुसो, भेदापेती’’ति. ‘‘भिन्दथावुसो, सचे धम्मस्सामी भेदापेती’’ति.

८६. अथ खो आयस्मतो धनियस्स कुम्भकारपुत्तस्स एतदहोसि – ‘‘यावततियकं खो मे गामं पिण्डाय पविट्ठस्स तिणहारियो कट्ठहारियो तिणकुटिकं भिन्दित्वा तिणञ्च कट्ठञ्च आदाय अगमंसु. यापि मया सब्बमत्तिकामया कुटिका कता सापि भगवता भेदापिता. अत्थि च मे दारुगहे गणको सन्दिट्ठो. यंनूनाहं दारुगहे गणकं दारूनि याचित्वा दारुकुटिकं करेय्य’’न्ति. अथ खो आयस्मा धनियो कुम्भकारपुत्तो येन दारुगहे गणको तेनुपसङ्कमि; उपसङ्कमित्वा दारुगहे गणकं एतदवोच – ‘‘यावततियकं खो मे, आवुसो, गामं पिण्डाय पविट्ठस्स तिणहारियो कट्ठहारियो तिणकुटिकं भिन्दित्वा तिणञ्च कट्ठञ्च आदाय अगमंसु. यापि मया सब्बमत्तिकामया कुटिका कता सापि भगवता भेदापिता . देहि मे, आवुसो, दारूनि. इच्छामि दारुकुटिकं [दारुकुड्डिकं कुटिकं (सी.)] कातु’’न्ति. ‘‘नत्थि, भन्ते, तादिसानि दारूनि यानाहं अय्यस्स ददेय्यं. अत्थि , भन्ते, देवगहदारूनि नगरपटिसङ्खारिकानि आपदत्थाय निक्खित्तानि. सचे तानि दारूनि राजा दापेति हरापेथ, भन्ते’’ति. ‘‘दिन्नानि, आवुसो, रञ्ञा’’ति. अथ खो दारुगहे गणकस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया धम्मचारिनो समचारिनो [सम्मचारिनो (क.)] ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा. राजापिमेसं अभिप्पसन्नो. नारहति अदिन्नं दिन्नन्ति वत्तु’’न्ति. अथ खो दारुगहे गणको आयस्मन्तं धनियं कुम्भकारपुत्तं एतदवोच – ‘‘हरापेथ, भन्ते’’ति. अथ खो आयस्मा धनियो कुम्भकारपुत्तो तानि दारूनि खण्डाखण्डिकं छेदापेत्वा सकटेहि निब्बाहापेत्वा दारुकुटिकं अकासि.

८७. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो राजगहे कम्मन्ते अनुसञ्ञायमानो येन दारुगहे गणको तेनुपसङ्कमि; उपसङ्कमित्वा दारुगहे गणकं एतदवोच – ‘‘यानि तानि, भणे, देवगहदारूनि नगरपटिसङ्खारिकानि आपदत्थाय निक्खित्तानि कहं तानि दारूनी’’ति? ‘‘तानि, सामि, दारूनि देवेन अय्यस्स धनियस्स कुम्भकारपुत्तस्स दिन्नानी’’ति. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो अनत्तमनो अहोसि – ‘‘कथञ्हि नाम देवो देवगहदारूनि नगरपटिसङ्खारिकानि आपदत्थाय निक्खित्तानि धनियस्स कुम्भकारपुत्तस्स दस्सती’’ति! अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं मागधं सेनियं बिम्बिसारं एतदवोच – ‘‘सच्चं किर, देवेन [सच्चं किर देव देवेन (सी.)] देवगहदारूनि नगरपटिसङ्खारिकानि आपदत्थाय निक्खित्तानि धनियस्स कुम्भकारपुत्तस्स दिन्नानी’’ति? ‘‘को एवमाहा’’ति? ‘‘दारुगहे गणको, देवा’’ति. ‘‘तेन हि, ब्राह्मण, दारुगहे गणकं आणापेही’’ति. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो दारुगहे गणकं बन्धं [बद्धं (सी.)] आणापेसि. अद्दस खो आयस्मा धनियो कुम्भकारपुत्तो दारुगहे गणकं बन्धं निय्यमानं. दिस्वान दारुगहे गणकं एतदवोच – ‘‘किस्स त्वं, आवुसो, बन्धो निय्यासी’’ति? ‘‘तेसं, भन्ते, दारूनं किच्चा’’ति. ‘‘गच्छावुसो, अहम्पि आगच्छामी’’ति. ‘‘एय्यासि, भन्ते, पुराहं हञ्ञामी’’ति.

८८. अथ खो आयस्मा धनियो कुम्भकारपुत्तो येन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो राजा मागधो सेनियो बिम्बिसारो येनायस्मा धनियो कुम्भकारपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं धनियं कुम्भकारपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो सेनियो बिम्बिसारो आयस्मन्तं धनियं कुम्भकारपुत्तं एतदवोच – ‘‘सच्चं किर मया, भन्ते, देवगहदारूनि नगरपटिसङ्खारिकानि आपदत्थाय निक्खित्तानि अय्यस्स दिन्नानी’’ति? ‘‘एवं, महाराजा’’ति. ‘‘मयं खो, भन्ते, राजानो नाम बहुकिच्चा बहुकरणीया, दत्वापि न सरेय्याम; इङ्घ, भन्ते, सरापेही’’ति. ‘‘सरसि त्वं, महाराज, पठमाभिसित्तो एवरूपिं वाचं भासिता – ‘‘दिन्नञ्ञेव समणब्राह्मणानं तिणकट्ठोदकं परिभुञ्जन्तू’’ति. ‘‘सरामहं, भन्ते. सन्ति, भन्ते, समणब्राह्मणा लज्जिनो कुक्कुच्चका सिक्खाकामा. तेसं अप्पमत्तकेपि कुक्कुच्चं उप्पज्जति. तेसं मया सन्धाय भासितं, तञ्च खो अरञ्ञे अपरिग्गहितं. सो त्वं, भन्ते, तेन लेसेन दारूनि अदिन्नं हरितुं मञ्ञसि! कथञ्हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं हनेय्य वा बन्धेय्य वा पब्बाजेय्य वा! गच्छ, भन्ते, लोमेन त्वं मुत्तोसि. मास्सु पुनपि एवरूपं अकासी’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अलज्जिनो इमे समणा सक्यपुत्तिया दुस्सीला मुसावादिनो. इमे हि नाम धम्मचारिनो समचारिनो ब्राह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा पटिजानिस्सन्ति! नत्थि इमेसं सामञ्ञं, नत्थि इमेसं ब्रह्मञ्ञं. नट्ठं इमेसं सामञ्ञं, नट्ठं इमेसं ब्रह्मञ्ञं. कुतो इमेसं सामञ्ञं, कुतो इमेसं ब्रह्मञ्ञं! अपगता इमे सामञ्ञा, अपगता इमे ब्रह्मञ्ञा. राजानम्पि इमे वञ्चेन्ति, किं पनञ्ञे मनुस्से’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा सन्तुट्ठा लज्जिनो कुक्कुच्चका सिक्खाकामा ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा धनियो कुम्भकारपुत्तो रञ्ञो दारूनि अदिन्नं आदियिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं धनियं कुम्भकारपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा आयस्मन्तं धनियं कुम्भकारपुत्तं पटिपुच्छि – ‘‘सच्चं किर त्वं, धनिय, रञ्ञो दारूनि अदिन्नं आदियी’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस , रञ्ञो दारूनि अदिन्नं आदियिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय; अथख्वेतं, मोघपुरिस, अप्पसन्नानञ्चेव अप्पसादाय पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति.

तेन खो पन समयेन अञ्ञतरो पुराणवोहारिको महामत्तो भिक्खूसु पब्बजितो भगवतो अविदूरे निसिन्नो होति. अथ खो भगवा तं भिक्खुं एतदवोच – ‘‘कित्तकेन खो भिक्खु राजा मागधो सेनियो बिम्बिसारो चोरं गहेत्वा हनति वा बन्धति वा पब्बाजेति वा’’ति? ‘‘पादेन वा, भगवा, पादारहेन वा’’ति [पादारहेनवा अतिरेकपादेनवाति (स्या.)]. तेन खो पन समयेन राजगहे पञ्चमासको पादो होति. अथ खो भगवा आयस्मन्तं धनियं कुम्भकारपुत्तं अनेकपरियायेन विगरहित्वा दुब्भरताय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

८९. ‘‘यो पन भिक्खु अदिन्नं थेय्यसङ्खातं आदियेय्य, यथारूपे अदिन्नादाने राजानो चोरं गहेत्वा हनेय्युं वा बन्धेय्युं वा पब्बाजेय्युं वा – ‘चोरोसि बालोसि मूळ्होसि थेनोसी’ति, तथारूपं भिक्खु अदिन्नं आदियमानो अयम्पि पाराजिको होति असंवासो’’ति.

एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.

९०. तेन खो पन समयेन छब्बग्गिया भिक्खू रजकत्थरणं गन्त्वा रजकभण्डिकं अवहरित्वा आरामं हरित्वा भाजेसुं. भिक्खू एवमाहंसु – ‘‘महापुञ्ञत्थ तुम्हे, आवुसो. बहुं तुम्हाकं चीवरं उप्पन्न’’न्ति. ‘‘कुतो आवुसो, अम्हाकं पुञ्ञं, इदानि मयं रजकत्थरणं गन्त्वा रजकभण्डिकं अवहरिम्हा’’ति. ‘‘ननु, आवुसो, भगवता सिक्खापदं पञ्ञत्तं. किस्स तुम्हे, आवुसो, रजकभण्डिकं अवहरित्था’’ति ? ‘‘सच्चं, आवुसो, भगवता सिक्खापदं पञ्ञत्तं. तञ्च खो गामे, नो अरञ्ञे’’ति. ‘‘ननु, आवुसो, तथेवेतं होति. अननुच्छविकं, आवुसो, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम तुम्हे, आवुसो, रजकभण्डिकं अवहरिस्सथ! नेतं, आवुसो, अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय; अथख्वेतं, आवुसो, अप्पसन्नानञ्चेव अप्पसादाय पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति. अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा छब्बग्गिये भिक्खू पटिपुच्छि – ‘‘सच्चं किर तुम्हे, भिक्खवे, रजकत्थरणं गन्त्वा रजकभण्डिकं अवहरित्था’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिसा, अननुलोमिकं अप्पटिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम तुम्हे, मोघपुरिसा, रजकभण्डिकं अवहरिस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय; अथ ख्वेतं, मोघपुरिसा, अप्पसन्नानञ्चेव अप्पसादाय पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति. अथ खो भगवा छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा दुब्भरताय…पे… वीरियारम्भस्स वण्णं भासित्वा भिक्खूनं तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा भिक्खू आमन्तेसि…पे… ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

९१. ‘‘यो पन भिक्खु गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियेय्य, यथारूपे अदिन्नादाने राजानो चोरं गहेत्वा हनेय्युं वा बन्धेय्युं वा पब्बाजेय्युं वा – ‘चोरोसि बालोसि मूळ्होसि थेनोसी’ति, तथारूपं भिक्खु अदिन्नं आदियमानो अयम्पि पाराजिको होति असंवासो’’ति.

९२. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.

गामो नाम एककुटिकोपि गामो, द्विकुटिकोपि गामो, तिकुटिकोपि गामो, चतुकुटिकोपि गामो, समनुस्सोपि गामो, अमनुस्सोपि गामो, परिक्खित्तोपि गामो, अपरिक्खित्तोपि गामो, गोनिसादिनिविट्ठोपि गामो, योपि सत्थो अतिरेकचतुमासनिविट्ठो सोपि वुच्चति गामो.

गामूपचारो नाम परिक्खित्तस्स गामस्स इन्दखीले [इन्दखिले (क.)] ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो, अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो.

अरञ्ञं नाम ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञं नाम.

अदिन्नं नामं यं अदिन्नं अनिस्सट्ठं अपरिच्चत्तं रक्खितं गोपितं ममायितं परपरिग्गहितं. एतं अदिन्नं नाम.

थेय्यसङ्खातन्ति थेय्यचित्तो अवहरणचित्तो.

आदियेय्याति आदियेय्य हरेय्य अवहरेय्य इरियापथं विकोपेय्य ठाना चावेय्य सङ्केतं वीतिनामेय्य.

यथारूपं नाम पादं वा पादारहं वा अतिरेकपादं वा.

राजानो नाम पथब्याराजा पदेसराजा मण्डलिका अन्तरभोगिका अक्खदस्सा महामत्ता, ये वा पन छेज्जभेज्जं करोन्ता अनुसासन्ति. एते राजानो नाम.

चोरो नाम यो पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं अदिन्नं थेय्यसङ्खातं आदियति. एसो चोरो नाम.

हनेय्युं वाति हत्थेन वा पादेन वा कसाय वा वेत्तेन वा अड्ढदण्डकेन वा छेज्जाय वा हनेय्युं.

बन्धेय्युं वाति रज्जुबन्धनेन वा अन्दुबन्धनेन वा सङ्खलिकबन्धनेन वा घरबन्धनेन वा नगरबन्धनेन वा गामबन्धनेन वा निगमबन्धनेन वा बन्धेय्युं, पुरिसगुत्तिं वा करेय्युं.

पब्बाजेय्युं वाति गामा वा निगमा वा नगरा वा जनपदा वा जनपदपदेसा वा पब्बाजेय्युं.

चोरोसि बालोसि मूळ्होसि थेनोसीति परिभासो एसो.

तथारूपं नाम पादं वा पादारहं वा अतिरेकपादं वा.

आदियमानोति आदियमानो हरमानो अवहरमानो इरियापथं विकोपयमानो ठाना चावयमानो सङ्केतं वीतिनामयमानो.

अयम्पीति पुरिमं उपादाय वुच्चति.

पाराजिकोहोतीति सेय्यथापि नाम पण्डुपलासो बन्धना पवुत्तो [हरितत्ताय (सी. स्या.)] अभब्बो हरितत्थाय [हरितत्ताय (सी. स्या.)], एवमेव भिक्खु पादं वा पादारहं वा अतिरेकपादं वा अदिन्नं थेय्यसङ्खातं आदियित्वा अस्समणो होति असक्यपुत्तियो. तेन वुच्चति – ‘पाराजिको होती’ति.

असंवासोति संवासो नाम एककम्मं एकुद्देसो समसिक्खता. एसो संवासो नाम. सो तेन सद्धिं नत्थि. तेन वुच्चति – ‘असंवासो’ति.

९३. भूमट्ठं थलट्ठं आकासट्ठं वेहासट्ठं उदकट्ठं नावट्ठं यानट्ठं भारट्ठं आरामट्ठं विहारट्ठं खेत्तट्ठं वत्थुट्ठं गामट्ठं अरञ्ञट्ठं उदकं दन्तपोणं [दन्तपोनं (सी. क.)] वनप्पति हरणकं उपनिधि सुङ्कघातं पाणो अपदं द्विपदं चतुप्पदं बहुप्पदं ओचरको ओणिरक्खो संविदावहारो सङ्केतकम्मं निमित्तकम्मन्ति.

९४. भूमट्ठं नाम भण्डं भूमियं निक्खित्तं होति निखातं पटिच्छन्नं. भूमट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति कुदालं वा पिटकं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. तत्थ जातकं कट्ठं वा लतं वा छिन्दति, आपत्ति दुक्कटस्स. तत्थ पंसुं खणति वा ब्यूहति [वियूहति (स्या.)] वा उद्धरति वा, आपत्ति दुक्कटस्स. कुम्भिं आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. अत्तनो भाजनं पवेसेत्वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. अत्तनो भाजनगतं वा करोति मुट्ठिं वा छिन्दति, आपत्ति पाराजिकस्स. सुत्तारुळ्हं भण्डं पामङ्गं वा कण्ठसुत्तकं वा कटिसुत्तकं वा साटकं वा वेठनं वा थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. कोटियं गहेत्वा उच्चारेति, आपत्ति थुल्लच्चयस्स. घंसन्तो नीहरति, आपत्ति थुल्लच्चयस्स. अन्तमसो केसग्गमत्तम्पि कुम्भिमुखा मोचेति, आपत्ति पाराजिकस्स. सप्पिं वा तेलं वा मधुं वा फाणितं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो एकेन पयोगेन पिवति, आपत्ति पाराजिकस्स. तत्थेव भिन्दति वा छड्डेति वा झापेति वा अपरिभोगं वा करोति, आपत्ति दुक्कटस्स.

९५. थलट्ठं नाम भण्डं थले निक्खित्तं होति. थलट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

९६. आकासट्ठं नाम भण्डं आकासगतं होति. मोरो वा कपिञ्जरो वा तित्तिरो वा वट्टको वा, साटकं वा वेठनं वा हिरञ्ञं वा सुवण्णं वा छिज्जमानं पतति. आकासट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स . गमनं उपच्छिन्दति, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

९७. वेहासट्ठं नाम भण्डं वेहासगतं होति. मञ्चे वा पीठे वा चीवरवंसे वा चीवररज्जुया वा भित्तिखिले वा नागदन्ते वा रुक्खे वा लग्गितं होति, अन्तमसो पत्ताधारकेपि. वेहासट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

९८. उदकट्ठं नाम भण्डं उदके निक्खित्तं होति. उदकट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. निमुज्जति वा उम्मुज्जति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. तत्थ जातकं उप्पलं वा पदुमं वा पुण्डरीकं वा भिसं वा मच्छं वा कच्छपं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

९९. नावा नाम याय तरति. नावट्ठं नाम भण्डं नावाय निक्खित्तं होति. ‘‘नावट्ठं भण्डं अवहरिस्सामी’’ति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. नावं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. बन्धनं मोचेति, आपत्ति दुक्कटस्स. बन्धनं मोचेत्वा आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. उद्धं वा अधो वा तिरियं वा अन्तमसो केसग्गमत्तम्पि सङ्कामेति, आपत्ति पाराजिकस्स.

१००. यानं नाम वय्हं रथो सकटं सन्दमानिका. यानट्ठं नाम भण्डं याने निक्खित्तं होति. यानट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. यानं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

१०१. भारो नाम सीसभारो खन्धभारो कटिभारो ओलम्बको. सीसे भारं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. खन्धं ओरोपेति, आपत्ति पाराजिकस्स. खन्धे भारं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. कटिं ओरोपेति, आपत्ति पाराजिकस्स. कटिया भारं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. हत्थेन गण्हाति, आपत्ति पाराजिकस्स. हत्थे भारं थेय्यचित्तो भूमियं निक्खिपति, आपत्ति पाराजिकस्स. थेय्यचित्तो भूमितो गण्हाति, आपत्ति पाराजिकस्स.

१०२. आरामो नाम पुप्फारामो फलारामो. आरामट्ठं नाम भण्डं आरामे चतूहि ठानेहि निक्खित्तं होति – भूमट्ठं थलट्ठं, आकासट्ठं, वेहासट्ठं. आरामट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. तत्थ जातकं मूलं वा तचं वा पत्तं वा पुप्फं वा फलं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. आरामं अभियुञ्जति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको न मय्हं भविस्सतीति धुरं निक्खिपति, आपत्ति पाराजिकस्स. धम्मं चरन्तो सामिकं पराजेति, आपत्ति पाराजिकस्स. धम्मं चरन्तो परज्जति, आपत्ति थुल्लच्चयस्स.

१०३. विहारट्ठं नाम भण्डं विहारे चतूहि ठानेहि निक्खित्तं होति – भूमट्ठं, थलट्ठं, आकासट्ठं, वेहासट्ठं. विहारट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. विहारं अभियुञ्जति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको न मय्हं भविस्सतीति धुरं निक्खिपति, आपत्ति पाराजिकस्स. धम्मं चरन्तो सामिकं पराजेति, आपत्ति पाराजिकस्स. धम्मं चरन्तो परज्जति, आपत्ति थुल्लच्चयस्स.

१०४. खेत्तं नाम यत्थ पुब्बण्णं वा अपरण्णं वा जायति. खेत्तट्ठं नाम भण्डं खेत्ते चतूहि ठानेहि निक्खित्तं होति – भूमट्ठं, थलट्ठं, आकासट्ठं, वेहासट्ठं. खेत्तट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति, दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. तत्थ जातकं पुब्बण्णं वा अपरण्णं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. खेत्तं अभियुञ्जति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको न मय्हं भविस्सतीति धुरं निक्खिपति, आपत्ति पाराजिकस्स. धम्मं चरन्तो सामिकं पराजेति, आपत्ति पाराजिकस्स. धम्मं चरन्तो परज्जति, आपत्ति थुल्लच्चयस्स. खिलं वा रज्जुं वा वतिं वा मरियादं वा सङ्कामेति, आपत्ति दुक्कटस्स. एकं पयोगं अनागते, आपत्ति थुल्लच्चयस्स. तस्मिं पयोगे आगते, आपत्ति पाराजिकस्स.

१०५. वत्थु नाम आरामवत्थु विहारवत्थु. वत्थुट्ठं नाम भण्डं वत्थुस्मिं चतूहि ठानेहि निक्खित्तं होति – भूमट्ठं, थलट्ठं, आकासट्ठं, वेहासट्ठं. वत्थुट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. वत्थुं अभियुञ्जति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको न मय्हं भविस्सतीति धुरं निक्खिपति, आपत्ति पाराजिकस्स. धम्मं चरन्तो सामिकं पराजेति, आपत्ति पाराजिकस्स. धम्मं चरन्तो परज्जति, आपत्ति थुल्लच्चयस्स. खीलं वा रज्जुं वा वतिं वा पाकारं वा सङ्कामेति, आपत्ति दुक्कटस्स. एकं पयोगं अनागते आपत्ति थुल्लच्चयस्स. तस्मिं पयोगे आगते आपत्ति पाराजिकस्स.

१०६. गामट्ठं नाम भण्डं गामे चतूहि ठानेहि निक्खित्तं होति – भूमट्ठं, थलट्ठं, आकासट्ठं, वेहासट्ठं. गामट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

१०७. अरञ्ञं नाम यं मनुस्सानं परिग्गहितं होति, तं अरञ्ञं. अरञ्ञट्ठं नाम भण्डं अरञ्ञे चतूहि ठानेहि निक्खित्तं होति – भूमट्ठं, थलट्ठं, आकासट्ठं, वेहासट्ठं. अरञ्ञट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्स. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. तत्थ जातकं कट्ठं वा लतं वा तिणं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

१०८. उदकं नाम भाजनगतं वा होति पोक्खरणिया वा तळाके वा. थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स . अत्तनो भाजनं पवेसेत्वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं उदकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. अत्तनो भाजनगतं करोति, आपत्ति पाराजिकस्स. मरियादं भिन्दति, आपत्ति दुक्कटस्स. मरियादं भिन्दित्वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं उदकं निक्खामेति, आपत्ति पाराजिकस्स. अतिरेकमासकं वा ऊनपञ्चमासकं वा अग्घनकं उदकं निक्खामेति, आपत्ति थुल्लच्चयस्स. मासकं वा ऊनमासकं वा अग्घनकं उदकं निक्खामेति, आपत्ति दुक्कटस्स.

१०९. दन्तपोणं नाम छिन्नं वा अच्छिन्नं वा. पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

११०. वनप्पति नाम यो मनुस्सानं परिग्गहितो होति रुक्खो परिभोगो. थेय्यचित्तो छिन्दति, पहारे पहारे आपत्ति दुक्कटस्स. एकं पहारं अनागते, आपत्ति थुल्लच्चयस्स. तस्मिं पहारे आगते, आपत्ति पाराजिकस्स.

१११. हरणकं नाम अञ्ञस्स हरणकं भण्डं. थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. सहभण्डहारकं पदसा नेस्सामीति पठमं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स. दुतियं पादं सङ्कामेति, आपत्ति पाराजिकस्स. पतितं भण्डं गहेस्सामीति पातापेति, आपत्ति दुक्कटस्स. पतितं भण्डं पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

११२. उपनिधि नाम उपनिक्खित्तं भण्डं. देहि मे भण्डन्ति वुच्चमानो नाहं गण्हामीति भणति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति , आपत्ति थुल्लच्चयस्स . सामिको न मय्हं दस्सतीति धुरं निक्खिपति, आपत्ति पाराजिकस्स. धम्मं चरन्तो सामिकं पराजेति, आपत्ति पाराजिकस्स. धम्मं चरन्तो परज्जति, आपत्ति थुल्लच्चयस्स.

११३. सुङ्कघातं नाम रञ्ञा ठपितं होति पब्बतखण्डे वा नदीतित्थे वा गामद्वारे वा – ‘अत्र पविट्ठस्स सुङ्कं गण्हन्तू’ति. तत्र पविसित्वा राजग्गं [राजग्घं (सी. स्या.)] भण्डं पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. पठमं पादं सुङ्कघातं अतिक्कामेति, आपत्ति थुल्लच्चयस्स. दुतियं पादं अतिक्कामेति, आपत्ति पाराजिकस्स. अन्तोसुङ्कघाते ठितो बहिसुङ्कघातं पातेति, आपत्ति पाराजिकस्स. सुङ्कं परिहरति, आपत्ति दुक्कटस्स.

११४. पाणो नाम मनुस्सपाणो वुच्चति. थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. पदसा नेस्सामीति पठमं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स. दुतियं पादं सङ्कामेति, आपत्ति पाराजिकस्स.

अपदं नाम अहि मच्छा. पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

११५. द्विपदं नाम मनुस्सा, पक्खजाता. थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. पदसा नेस्सामीति पठमं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स. दुतियं पादं सङ्कामेति, आपत्ति पाराजिकस्स.

११६. चतुप्पदं नाम – हत्थी अस्सा ओट्ठा गोणा गद्रभा पसुका. थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. पदसा नेस्सामीति पठमं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स. दुतियं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स. ततियं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स. चतुत्थं पादं सङ्कामेति, आपत्ति पाराजिकस्स.

११७. बहुप्पदं नाम – विच्छिका सतपदी उच्चालिङ्गपाणका. पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. पदसा नेस्सामीति सङ्कामेति, पदे पदे आपत्ति थुल्लच्चयस्स. पच्छिमं पादं सङ्कामेति, आपत्ति पाराजिकस्स.

११८. ओचरको नाम भण्डं ओचरित्वा आचिक्खति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो तं भण्डं अवहरति, आपत्ति उभिन्नं पाराजिकस्स.

ओणिरक्खो नाम आहटं भण्डं गोपेन्तो पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

संविदावहारो नाम सम्बहुला संविदहित्वा एको भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्स.

११९. सङ्केतकम्मं नाम सङ्केतं करोति – ‘‘पुरेभत्तं वा पच्छाभत्तं वा रत्तिं वा दिवा वा तेन सङ्केतेन तं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. तेन सङ्केतेन तं भण्डं अवहरति, आपत्ति उभिन्नं पाराजिकस्स. तं सङ्केतं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ति. अवहारकस्स आपत्ति पाराजिकस्स.

१२०. निमित्तकम्मं नाम निमित्तं करोति. अक्खिं वा निखणिस्सामि भमुकं वा उक्खिपिस्सामि सीसं वा उक्खिपिस्सामि, तेन निमित्तेन तं भण्डं अवहराति, आपत्ति दुक्कटस्स. तेन निमित्तेन तं भण्डं अवहरति, आपत्ति उभिन्नं पाराजिकस्स. तं निमित्तं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ति. अवहारकस्स आपत्ति पाराजिकस्स.

१२१. भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो तं मञ्ञमानो तं अवहरति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो तं मञ्ञमानो अञ्ञं अवहरति, मूलट्ठस्स अनापत्ति. अवहारकस्स आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो अञ्ञं मञ्ञमानो तं अवहरति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो अञ्ञं मञ्ञमानो अञ्ञं अवहरति, मूलट्ठस्स अनापत्ति. अवहारकस्स आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामस्स पावद – ‘इत्थन्नामो इत्थन्नामस्स पावदतु – इत्थन्नामो इत्थन्नामं भण्डं अवहरतू’’’ति, आपत्ति दुक्कटस्स. सो इतरस्स आरोचेति, आपत्ति दुक्कटस्स. अवहारको पटिग्गण्हाति, मूलट्ठस्स आपत्ति थुल्लच्चयस्स. सो तं भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामस्स पावद – ‘इत्थन्नामो इत्थन्नामस्स पावदतु – इत्थन्नामो इत्थन्नामं भण्डं अवहरतू’’’ति, आपत्ति दुक्कटस्स. सो अञ्ञं आणापेति, आपत्ति दुक्कटस्स. अवहारको पटिग्गण्हाति, आपत्ति दुक्कटस्स. सो तं भण्डं अवहरति, मूलट्ठस्स अनापत्ति. आणापकस्स च अवहारकस्स च आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो गन्त्वा पुन पच्चागच्छति – ‘‘नाहं सक्कोमि तं भण्डं अवहरितु’’न्ति. सो पुन आणापेति – ‘‘यदा सक्कोसि तदा तं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो तं भण्डं अवहरति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो आणापेत्वा विप्पटिसारी न सावेति – ‘‘मा अवहरी’’ति. सो तं भण्डं अवहरति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो आणापेत्वा विप्पटिसारी सावेति – ‘‘मा अवहरी’’ति. सो ‘‘आणत्तो अहं तया’’ति, तं भण्डं अवहरति, मूलट्ठस्स अनापत्ति. अवहारकस्स आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं भण्डं अवहरा’’ति, आपत्ति दुक्कटस्स. सो आणापेत्वा विप्पटिसारी सावेति – ‘‘मा अवहरी’’ति. सो ‘‘साधू’’ति [सुट्ठूति (क.)]? ओरमति, उभिन्नं अनापत्ति.

१२२. पञ्चहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति पाराजिकस्स – परपरिग्गहितञ्च होति, परपरिग्गहितसञ्ञी च, गरुको च होति परिक्खारो, पञ्चमासको वा अतिरेकपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

१२३. पञ्चहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति थुल्लच्चयस्स – परपरिग्गहितञ्च होति, परपरिग्गहितसञ्ञी च, लहुको च होति परिक्खारो, अतिरेकमासको वा ऊनपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति दुक्कटस्स. ठाना चावेति, आपत्ति थुल्लच्चयस्स.

१२४. पञ्चहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति दुक्कटस्स. परपरिग्गहितञ्च होति, परपरिग्गहितसञ्ञी च, लहुको च होति परिक्खारो, मासको वा ऊनमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति दुक्कटस्स. ठाना चावेति, आपत्ति दुक्कटस्स.

१२५. छहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति पाराजिकस्स. न च सकसञ्ञी, न च विस्सासग्गाही, न च तावकालिकं, गरुको च होति परिक्खारो, पञ्चमासको वा अतिरेकपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स.

१२६. छहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति थुल्लच्चयस्स. न च सकसञ्ञी, न च विस्सासग्गाही, न च तावकालिकं, लहुको च होति परिक्खारो अतिरेकमासको वा ऊनपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति दुक्कटस्स. ठाना चावेति, आपत्ति थुल्लच्चयस्स.

१२७. छहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति दुक्कटस्स. न च सकसञ्ञी, न च विस्सासग्गाही, न च तावकालिकं, लहुको च होति परिक्खारो, मासको वा ऊनमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति दुक्कटस्स. ठाना चावेति, आपत्ति दुक्कटस्स.

१२८. पञ्चहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति दुक्कटस्स. न च परपरिग्गहितं होति, परपरिग्गहितसञ्ञी च, गरुको च होति परिक्खारो, पञ्चमासको वा अतिरेकपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति दुक्कटस्स. ठाना चावेति, आपत्ति दुक्कटस्स.

१२९. पञ्चहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति दुक्कटस्स. न च परपरिग्गहितं होति, परपरिग्गहितसञ्ञी च, लहुको च होति परिक्खारो, अतिरेकमासको वा ऊनपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति दुक्कटस्स. ठाना चावेति, आपत्ति दुक्कटस्स.

१३०. पञ्चहि आकारेहि अदिन्नं आदियन्तस्स आपत्ति दुक्कटस्स. न च परपरिग्गहितं होति, परपरिग्गहितसञ्ञी च, लहुको च होति परिक्खारो, मासको वा ऊनमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति. आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति दुक्कटस्स. ठाना चावेति, आपत्ति दुक्कटस्स.

१३१. अनापत्ति ससञ्ञिस्स, विस्सासग्गाहे, तावकालिके, पेतपरिग्गहे, तिरच्छानगतपरिग्गहे, पंसुकूलसञ्ञिस्स, उम्मत्तकस्स, (खित्तचित्तस्स वेदनाट्टस्स) [(खित्तचित्तस्स वेदनाट्टस्स) कत्थचि नत्थि] आदिकम्मिकस्साति.

अदिन्नादानम्हि पठमभाणवारो निट्ठितो.

विनीतवत्थुउद्दानगाथा

रजकेहि पञ्च अक्खाता, चतुरो अत्थरणेहि च;

अन्धकारेन वे पञ्च, पञ्च हारणकेन च.

निरुत्तिया पञ्च अक्खाता, वातेहि अपरे दुवे;

असम्भिन्ने कुसापातो, जन्तग्गेन [जन्ताघरेन (स्या.)] सहा दस.

विघासेहि पञ्च अक्खाता, पञ्च चेव अमूलका;

दुब्भिक्खे कुरमंसञ्च [कूरमंसञ्च (स्या.)], पूवसक्खलिमोदका.

छपरिक्खारथविका , भिसिवंसा न निक्खमे;

खादनीयञ्च विस्सासं, ससञ्ञायपरे दुवे.

सत्त नावहरामाति, सत्त चेव अवाहरुं;

सङ्घस्स अवहरुं सत्त, पुप्फेहि अपरे दुवे.

तयो च वुत्तवादिनो, मणि तीणि अतिक्कमे;

सूकरा च मिगा मच्छा, यानञ्चापि पवत्तयि.

दुवे पेसी दुवे दारू, पंसुकूलं दुवे दका;

अनुपुब्बविधानेन , तदञ्ञो न परिपूरयि.

सावत्थिया चतुरो मुट्ठी, द्वे विघासा दुवे तिणा;

सङ्घस्स भाजयुं सत्त, सत्त चेव अस्सामिका.

दारुदका मत्तिका द्वे तिणानि;

सङ्घस्स सत्त अवहासि सेय्यं;

सस्सामिकं न चापि नीहरेय्य;

हरेय्य सस्सामिकं तावकालिकं.

चम्पा राजगहे चेव, वेसालिया च अज्जुको;

बाराणसी च कोसम्बी, सागला दळ्हिकेन चाति.

विनीतवत्थु

१३२. तेन खो पन समयेन छब्बग्गिया भिक्खू रजकत्थरणं गन्त्वा रजकभण्डिकं अवहरिंसु. तेसं कुक्कुच्चं अहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं. कच्चि नु खो मयं पाराजिकं आपत्तिं आपन्ना’’ति . भगवतो एतमत्थं आरोचेसुं. ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु रजकत्थरणं गन्त्वा महग्घं दुस्सं पस्सित्वा थेय्यचित्तं उप्पादेसि. तस्स कुक्कुच्चं अहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं, कच्चि नु खो अहं पाराजिकं आपत्तिं आपन्नो’’ति? भगवतो एतमत्थं आरोचेसि. ‘‘अनापत्ति, भिक्खु, चित्तुप्पादे’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु रजकत्थरणं गन्त्वा महग्घं दुस्सं पस्सित्वा थेय्यचित्तो आमसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु रजकत्थरणं गन्त्वा महग्घं दुस्सं पस्सित्वा थेय्यचित्तो फन्दापेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु रजकत्थरणं गन्त्वा महग्घं दुस्सं पस्सित्वा थेय्यचित्तो ठाना चावेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१३३. तेन खो पन समयेन अञ्ञतरो पिण्डचारिको भिक्खु महग्घं उत्तरत्थरणं पस्सित्वा थेय्यचित्तं उप्पादेसि…पे… थेय्यचित्तो आमसि…पे… थेय्यचित्तो फन्दापेसि…पे… थेय्यचित्तो ठाना चावेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१३४. तेन खो पन समयेन अञ्ञतरो भिक्खु दिवा भण्डं पस्सित्वा निमित्तं अकासि – ‘रत्तिं अवहरिस्सामी’ति. सो तं मञ्ञमानो तं अवहरि…पे… तं मञ्ञमानो अञ्ञं अवहरि…पे… अञ्ञं मञ्ञमानो तं अवहरि…पे… अञ्ञं मञ्ञमानो अञ्ञं अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति .

तेन खो पन समयेन अञ्ञतरो भिक्खु दिवा भण्डं पस्सित्वा निमित्तं अकासि – ‘‘रत्तिं अवहरिस्सामी’’ति. सो तं मञ्ञमानो अत्तनो भण्डं अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञस्स भण्डं हरन्तो सीसे भारं थेय्यचित्तो आमसि…पे… थेय्यचित्तो फन्दापेसि…पे… थेय्यचित्तो खन्धं ओरोपेसि…पे… खन्धे भारं थेय्यचित्तो आमसि…पे… थेय्यचित्तो फन्दापेसि…पे… थेय्यचित्तो कटिं ओरोपेसि…पे… कटिया भारं थेय्यचित्तो आमसि…पे… थेय्यचित्तो फन्दापेसि…पे… थेय्यचित्तो हत्थेन अग्गहेसि…पे… हत्थे भारं थेय्यचित्तो भूमियं निक्खिपि…पे… थेय्यचित्तो भूमितो अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१३५. तेन खो पन समयेन अञ्ञतरो भिक्खु अज्झोकासे चीवरं पत्थरित्वा विहारं पाविसि. अञ्ञतरो भिक्खु – ‘मायिदं चीवरं नस्सी’ति, पटिसामेसि. सो निक्खमित्वा तं भिक्खुं पुच्छि – ‘‘आवुसो, मय्हं चीवरं केन अवहट’’न्ति ? सो एवमाह – ‘‘मया अवहट’’न्ति. ‘‘सो तं आदियि, अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे…. भगवतो एतमत्थं आरोचेसि. ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘निरुत्तिपथो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, निरुत्तिपथे’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पीठे चीवरं निक्खिपित्वा. पीठे निसीदनं निक्खिपित्वा… हेट्ठापीठे पत्तं निक्खिपित्वा विहारं पाविसि. अञ्ञतरो भिक्खु – ‘‘मायं पत्तो नस्सी’’ति पटिसामेसि. सो निक्खमित्वा तं भिक्खुं पुच्छि – ‘‘आवुसो, मय्हं पत्तो केन अवहटो’’ति? सो एवमाह – ‘‘मया अवहटो’’ति. ‘‘सो तं आदियि, अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, निरुत्तिपथे’’ति.

तेन खो पन समयेन अञ्ञतरा भिक्खुनी वतिया चीवरं पत्थरित्वा विहारं पाविसि. अञ्ञतरा भिक्खुनी – ‘मायिदं चीवरं नस्सी’ति पटिसामेसि. सा निक्खमित्वा तं भिक्खुनिं पुच्छि – ‘‘अय्ये, मय्हं चीवरं केन अवहट’’न्ति? सा एवमाह – ‘‘मया अवहट’’न्ति. ‘‘सा तं आदियि, अस्समणीसि त्व’’न्ति. तस्सा कुक्कुच्चं अहोसि. अथ खो सा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि. भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘अनापत्ति, भिक्खवे, निरुत्तिपथे’’ति.

१३६. तेन खो पन समयेन अञ्ञतरो भिक्खु वातमण्डलिकाय उक्खित्तं साटकं पस्सित्वा सामिकानं दस्सामीति, अग्गहेसि. सामिका तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं भिक्खू’’ति? ‘‘अथेय्यचित्तो अहं, भगवा’’ति. अनापत्ति, भिक्खु, अथेय्यचित्तस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु वातमण्डलिकाय उक्खित्तं वेठनं पस्सित्वा ‘पुरे सामिका पस्सन्ती’ति थेय्यचित्तो अग्गहेसि. सामिका तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१३७. तेन खो पन समयेन अञ्ञतरो भिक्खु सुसानं गन्त्वा अभिन्ने सरीरे पंसुकूलं अग्गहेसि. तस्मिञ्च सरीरे पेतो अधिवत्थो होति . अथ खो सो पेतो तं भिक्खुं एतदवोच – ‘‘मा, भन्ते, मय्हं साटकं अग्गहेसी’’ति. सो भिक्खु अनादियन्तो अगमासि . अथ खो तं सरीरं उट्ठहित्वा तस्स भिक्खुनो पिट्ठितो पिट्ठितो अनुबन्धि. अथ खो सो भिक्खु विहारं पविसित्वा द्वारं थकेसि. अथ खो तं सरीरं तत्थेव परिपति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, अभिन्ने सरीरे पंसुकूलं गहेतब्बं. सो गण्हेय्य, आपत्ति दुक्कटस्सा’’ति.

१३८. तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स चीवरे भाजीयमाने थेय्यचित्तो कुसं सङ्कामेत्वा चीवरं अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१३९. तेन खो पन समयेन आयस्मा आनन्दो जन्ताघरे अञ्ञतरस्स भिक्खुनो अन्तरवासकं अत्तनो मञ्ञमानो निवासेसि. अथ खो सो भिक्खु आयस्मन्तं आनन्दं एतदवोच – ‘‘किस्स मे त्वं, आवुसो आनन्द, अन्तरवासकं निवासेसी’’ति? ‘‘सकसञ्ञी अहं, आवुसो’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे, सकसञ्ञिस्सा’’ति.

१४०. तेन खो पन समयेन सम्बहुला भिक्खू गिज्झकूटा पब्बता ओरोहन्ता सीहविघासं पस्सित्वा पचापेत्वा परिभुञ्जिंसु. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, सीहविघासे’’ति.

तेन खो पन समयेन सम्बहुला भिक्खू गिज्झकूटा पब्बता ओरोहन्ता ब्यग्घविघासं पस्सित्वा… दीपिविघासं पस्सित्वा… तरच्छविघासं पस्सित्वा… कोकविघासं पस्सित्वा पचापेत्वा परिभुञ्जिंसु. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, तिरच्छानगतपरिग्गहे’’ति.

१४१. तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स ओदने भाजीयमाने – ‘अपरस्स भागं देही’ति अमूलकं अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति सम्पजानमुसावादे पाचित्तियस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स खादनीये भाजियमाने… सङ्घस्स पूवे भाजियमाने… सङ्घस्स उच्छुम्हि भाजियमाने… सङ्घस्स तिम्बरूसके भाजियमाने – ‘अपरस्स भागं देही’ति अमूलकं अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे…. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति सम्पजानमुसावादे पाचित्तियस्सा’’ति.

१४२. तेन खो पन समयेन अञ्ञतरो भिक्खु दुब्भिक्खे ओदनीयघरं पविसित्वा पत्तपूरं ओदनं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु दुब्भिक्खे सूनघरं [सूनाघरं (सी. स्या)] पविसित्वा पत्तपूरं मंसं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु दुब्भिक्खे पूवघरं पविसित्वा पत्तपूरं पूवं थेय्यचित्तो अवहरि…पे… पत्तपूरा सक्खलियो थेय्यचित्तो अवहरि…पे… पत्तपूरे मोदके थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१४३. तेन खो पन समयेन अञ्ञतरो भिक्खु दिवा परिक्खारं पस्सित्वा निमित्तं अकासि – ‘‘रत्तिं अवहरिस्सामी’’ति. सो तं मञ्ञमानो तं अवहरि…पे… तं मञ्ञमानो अञ्ञं अवहरि…पे… अञ्ञं मञ्ञमानो तं अवहरि…पे… अञ्ञं मञ्ञमानो अञ्ञं अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु दिवा परिक्खारं पस्सित्वा निमित्तं अकासि – ‘‘रत्तिं अवहरिस्सामी’’ति. सो तं मञ्ञमानो अत्तनो परिक्खारं अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

१४४. तेन खो पन समयेन अञ्ञतरो भिक्खु पीठे थविकं पस्सित्वा – ‘‘इतो गण्हन्तो पाराजिको भविस्सामी’’ति सह पीठकेन सङ्कामेत्वा अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स भिसिं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१४५. तेन खो पन समयेन अञ्ञतरो भिक्खु चीवरवंसे चीवरं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु विहारे चीवरं अवहरित्वा – ‘‘इतो निक्खमन्तो पाराजिको भविस्सामी’’ति विहारा न निक्खमि…पे… भगवतो एतमत्थं आरोचेसुं. ‘‘निक्खमि [निक्खमेय्य (सी. स्या.)] वा सो, भिक्खवे, मोघपुरिसो न वा निक्खमि [निक्खमेय्य (सी. स्या.)], आपत्ति पाराजिकस्सा’’ति.

१४६. तेन खो पन समयेन द्वे भिक्खू सहायका होन्ति. एको भिक्खु गामं पिण्डाय पाविसि. दुतियो भिक्खु सङ्घस्स खादनीये भाजीयमाने सहायकस्स भागं गहेत्वा तस्स विस्ससन्तो परिभुञ्जि. सो जानित्वा तं चोदेसि – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किं चित्तो त्वं, भिक्खू’’ति? ‘‘विस्सासग्गाहो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, विस्सासग्गाहे’’ति.

१४७. तेन खो पन समयेन सम्बहुला भिक्खू चीवरकम्मं करोन्ति. सङ्घस्स खादनीये भाजीयमाने सब्बेसं पटिविसा आहरित्वा उपनिक्खित्ता होन्ति. अञ्ञतरो भिक्खु अञ्ञतरस्स भिक्खुनो पटिविसं अत्तनो मञ्ञमानो परिभुञ्जि. सो जानित्वा तं चोदेसि – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘सकसञ्ञी अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, सकसञ्ञिस्सा’’ति.

तेन खो पन समयेन सम्बहुला भिक्खू चीवरकम्मं करोन्ति. सङ्घस्स खादनीये भाजियमाने अञ्ञतरस्स भिक्खुनो पत्तेन अञ्ञतरस्स भिक्खुनो पटिविसो आहरित्वा उपनिक्खित्तो होति. पत्तसामिको भिक्खु अत्तनो मञ्ञमानो परिभुञ्जि. सो जानित्वा तं चोदेसि – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, सकसञ्ञिस्सा’’ति.

१४८. तेन खो पन समयेन अम्बचोरका अम्बं पातेत्वा भण्डिकं आदाय अगमंसु. सामिका ते चोरके अनुबन्धिंसु. चोरका सामिके पस्सित्वा भण्डिकं पातेत्वा पलायिंसु. भिक्खू पंसुकूलसञ्ञिनो पटिग्गहापेत्वा परिभुञ्जिंसु. सामिका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… भगवतो एतमत्थं आरोचेसुं. ‘‘किंचित्ता तुम्हे, भिक्खवे’’ति? ‘‘पंसुकूलसञ्ञिनो मयं, भगवा’’ति. ‘‘अनापत्ति, भिक्खवे, पंसुकूलसञ्ञिस्सा’’ति.

तेन खो पन समयेन जम्बुचोरका… लबुजचोरका… पनसचोरका… तालपक्कचोरका… उच्छुचोरका… तिम्बरूसकचोरका तिम्बरूसके उच्चिनित्वा भण्डिकं आदाय अगमंसु. सामिका ते चोरके अनुबन्धिंसु. चोरका सामिके पस्सित्वा भण्डिकं पातेत्वा पलायिंसु. भिक्खू पंसुकूलसञ्ञिनो पटिग्गहापेत्वा परिभुञ्जिंसु. सामिका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पंसुकूलसञ्ञिस्सा’’ति.

तेन खो पन समयेन अम्बचोरका अम्बं पातेत्वा भण्डिकं आदाय अगमंसु. सामिका ते चोरके अनुबन्धिंसु. चोरका सामिके पस्सित्वा भण्डिकं पातेत्वा पलायिंसु. भिक्खू – ‘पुरे सामिका पस्सन्ती’ति, थेय्यचित्ता परिभुञ्जिंसु. सामिका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन जम्बुचोरका… लबुजचोरका… पनसचोरका… तालपक्कचोरका… उच्छुचोरका… तिम्बरूसकचोरका तिम्बरूसके उच्चिनित्वा भण्डिकं आदाय अगमंसु. सामिका ते चोरके अनुबन्धिंसु. चोरका सामिके पस्सित्वा भण्डिकं पातेत्वा पलायिंसु. भिक्खू – ‘पुरे सामिका पस्सन्ती’ति, थेय्यचित्ता परिभुञ्जिंसु. सामिका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स अम्बं थेय्यचित्तो अवहरि… सङ्घस्स जम्बुं… सङ्घस्स लबुजं… सङ्घस्स पनसं… सङ्घस्स तालपक्कं… सङ्घस्स उच्छुं… सङ्घस्स तिम्बरूसकं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१४९. तेन खो पन समयेन अञ्ञतरो भिक्खु पुप्फारामं गन्त्वा ओचितं पुप्फं पञ्चमासग्घनकं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पुप्फारामं गन्त्वा पुप्फं ओचिनित्वा पञ्चमासग्घनकं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु आपन्नो पाराजिक’’न्ति.

१५०. तेन खो पन समयेन अञ्ञतरो भिक्खु गामकं गच्छन्तो अञ्ञतरं भिक्खुं एतदवोच – ‘‘आवुसो, तुय्हं उपट्ठाककुलं वुत्तो वज्जेमी’’ति. सो गन्त्वा एकं साटकं आहरापेत्वा अत्तना परिभुञ्जि. सो जानित्वा तं चोदेसि – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, वुत्तो वज्जेमीति वत्तब्बो. यो वदेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गामकं गच्छति. अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘आवुसो, मय्हं उपट्ठाककुलं वुत्तो वज्जेही’’ति. सो गन्त्वा युगसाटकं आहरापेत्वा एकं अत्तना परिभुञ्जि, एकं तस्स भिक्खुनो अदासि. सो जानित्वा तं चोदेसि – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, वुत्तो वज्जेहीति वत्तब्बो. यो वदेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गामकं गच्छन्तो अञ्ञतरं भिक्खुं एतदवोच – ‘‘आवुसो, तुय्हं उपट्ठाककुलं वुत्तो वज्जेमी’’ति. सोपि एवमाह – ‘‘वुत्तो वज्जेही’’ति. सो गन्त्वा आळ्हकं सप्पिं तुलं गुळं दोणं तण्डुलं आहरापेत्वा अत्तना परिभुञ्जि. सो जानित्वा तं चोदेसि – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, वुत्तो वज्जेमीति वत्तब्बो, न च वुत्तो वज्जेहीति वत्तब्बो. यो वदेय्य, आपत्ति दुक्कटस्सा’’ति.

१५१. तेन खो पन समयेन अञ्ञतरो पुरिसो महग्घं मणिं आदाय अञ्ञतरेन भिक्खुना सद्धिं अद्धानमग्गप्पटिपन्नो होति. अथ खो सो पुरिसो सुङ्कट्ठानं पस्सित्वा तस्स भिक्खुनो अजानन्तस्स थविकाय मणिं पक्खिपित्वा सुङ्कट्ठानं अतिक्कमित्वा अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, जानामी’’ति. ‘‘अनापत्ति, भिक्खु, अजानन्तस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो पुरिसो महग्घं मणिं आदाय अञ्ञतरेन भिक्खुना सद्धिं अद्धानमग्गप्पटिपन्नो होति. अथ खो सो पुरिसो सुङ्कट्ठानं पस्सित्वा गिलानालयं करित्वा अत्तनो भण्डिकं तस्स भिक्खुनो अदासि. अथ खो सो पुरिसो सुङ्कट्ठानं अतिक्कमित्वा तं भिक्खुं एतदवोच – ‘‘आहर मे, भन्ते, भण्डिकं; नाहं अकल्लको’’ति. ‘‘किस्स पन त्वं, आवुसो, एवरूपं अकासी’’ति? अथ खो सो पुरिसो तस्स भिक्खुनो एतमत्थं आरोचेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, जानामी’’ति. ‘‘अनापत्ति, भिक्खु, अजानन्तस्सा’’ति.

१५२. तेन खो पन समयेन अञ्ञतरो भिक्खु सत्थेन सद्धिं अद्धानमग्गप्पटिपन्नो होति. अञ्ञतरो पुरिसो तं भिक्खुं आमिसेन उपलापेत्वा सुङ्कट्ठानं पस्सित्वा महग्घं मणिं तस्स भिक्खुनो अदासि – ‘‘इमं, भन्ते, मणिं सुङ्कट्ठानं अतिक्कामेही’’ति. अथ खो सो भिक्खु तं मणिं सुङ्कट्ठानं अतिक्कामेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१५३. तेन खो पन समयेन अञ्ञतरो भिक्खु पासे बन्धं सूकरं कारुञ्ञेन मुञ्चि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘कारुञ्ञाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, कारुञ्ञाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पासे बन्धं सूकरं – ‘‘पुरे सामिका पस्सन्ती’’ति, थेय्यचित्तो मुञ्चि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पासे बन्धं मिगं कारुञ्ञेन मुञ्चि… पासे बन्धं मिगं – ‘‘पुरे सामिका पस्सन्ती’’ति, थेय्यचित्तो मुञ्चि … कुमिने बन्धे मच्छे कारुञ्ञेन मुञ्चि… कुमिने बन्धे मच्छे – ‘‘पुरे सामिका पस्सन्ती’’ति थेय्यचित्तो मुञ्चि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु याने भण्डं पस्सित्वा – ‘‘इतो गण्हन्तो पाराजिको भविस्सामी’’ति, अतिक्कमित्वा पवट्टेत्वा [पवत्तेत्वा (क.)] अग्गहेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं , भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु कुललेन उक्खित्तं मंसपेसिं – ‘‘सामिकानं दस्सामी’’ति अग्गहेसि. सामिका तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अथेय्यचित्तस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु कुललेन उक्खित्तं मंसपेसिं – ‘‘पुरे सामिका पस्सन्ती’’ति, थेय्यचित्तो अग्गहेसि. सामिका तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१५४. तेन खो पन समयेन मनुस्सा उळुम्पं बन्धित्वा अचिरवतिया नदिया ओसारेन्ति. बन्धने छिन्ने कट्ठानि विप्पकिण्णानि अगमंसु. भिक्खू पंसुकूलसञ्ञिनो उत्तारेसुं. सामिका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पंसुकूलसञ्ञिस्सा’’ति.

तेन खो पन समयेन मनुस्सा उळुम्पं बन्धित्वा अचिरवतिया नदिया ओसारेन्ति. बन्धने छिन्ने कट्ठानि विप्पकिण्णानि अगमंसु. भिक्खू – ‘‘पुरे सामिका पस्सन्ती’’ति, थेय्यचित्ता उत्तारेसुं. सामिका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो गोपालको रुक्खे साटकं आलग्गेत्वा उच्चारं अगमासि. अञ्ञतरो भिक्खु पंसुकूलसञ्ञी अग्गहेसि . अथ खो सो गोपालको तं भिक्खुं चोदेसि – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पंसुकूलसञ्ञिस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो नदिं तरन्तस्स रजकानं हत्थतो मुत्तं साटकं पादे लग्गं होति. सो भिक्खु – ‘‘सामिकानं दस्सामी’’ति अग्गहेसि. सामिका तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अथेय्यचित्तस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो नदिं तरन्तस्स रजकानं हत्थतो मुत्तं साटकं पादे लग्गं होति . सो भिक्खु – ‘‘पुरे सामिका पस्सन्ती’’ति, थेय्यचित्तो अग्गहेसि. सामिका तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१५५. तेन खो पन समयेन अञ्ञतरो भिक्खु सप्पिकुम्भिं पस्सित्वा थोकं थोकं परिभुञ्जि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन सम्बहुला भिक्खू संविदहित्वा अगमंसु – ‘‘भण्डं अवहरिस्सामा’’ति. एको भण्डं अवहरि. ते एवमाहंसु – ‘‘न मयं पाराजिका. यो अवहटो सो पाराजिको’’ति. भगवतो एतमत्थं आरोचेसुं… ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन सम्बहुला भिक्खू संविदहित्वा भण्डं अवहरित्वा भाजेसुं . तेहि भाजीयमाने एकमेकस्स पटिविसो न पञ्चमासको पूरि. ते एवमाहंसु – ‘‘न मयं पाराजिका’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सावत्थियं दुब्भिक्खे आपणिकस्स तण्डुलमुट्ठिं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सावत्थियं दुब्भिक्खे आपणिकस्स मुग्गमुट्ठिं… मासमुट्ठिं… तिलमुट्ठिं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन सावत्थियं अन्धवने चोरका गाविं हन्त्वा मंसं खादित्वा सेसकं पटिसामेत्वा अगमंसु. भिक्खू पंसुकूलसञ्ञिनो पटिग्गहापेत्वा परिभुञ्जिंसु. चोरका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पंसुकूलसञ्ञिस्सा’’ति.

तेन खो पन समयेन सावत्थियं अन्धवने चोरका सूकरं हन्त्वा मंसं खादित्वा सेसकं पटिसामेत्वा अगमंसु. भिक्खू पंसुकूलसञ्ञिनो पटिग्गहापेत्वा परिभुञ्जिंसु. चोरका ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पंसुकूलसञ्ञिस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु तिणक्खेत्तं गन्त्वा लूतं तिणं पञ्चमासग्घनकं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि …पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु तिणक्खेत्तं गन्त्वा तिणं लायित्वा पञ्चमासग्घनकं थेय्यचित्तो अवहरि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१५६. तेन खो पन समयेन आगन्तुका भिक्खू सङ्घस्स अम्बं भाजापेत्वा परिभुञ्जिंसु. आवासिका भिक्खू ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… भगवतो एतमत्थं आरोचेसुं. ‘‘किंचित्ता तुम्हे, भिक्खवे’’ति? ‘‘परिभोगत्थाय [परिभोगत्था (सी.)] मयं भगवा’’ति. ‘‘अनापत्ति, भिक्खवे, परिभोगत्थाया’’ति.

तेन खो पन समयेन आगन्तुका भिक्खू सङ्घस्स जम्बुं… सङ्घस्स लबुजं… सङ्घस्स पनसं… सङ्घस्स तालपक्कं… सङ्घस्स उच्छुं… सङ्घस्स तिम्बरूसकं भाजापेत्वा परिभुञ्जिंसु. आवासिका भिक्खू ते भिक्खू चोदेसुं – ‘‘अस्समणात्थ, तुम्हे’’ति. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, परिभोगत्थाया’’ति.

तेन खो पन समयेन अम्बपालका भिक्खूनं अम्बफलं देन्ति. भिक्खू – ‘‘गोपेतुं इमे इस्सरा, नयिमे दातु’’न्ति, कुक्कुच्चायन्ता न पटिग्गण्हन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे, गोपकस्स दाने’’ति.

तेन खो पन समयेन जम्बुपालका… लबुजपालका… पनसपालका… तालपक्कपालका… उच्छुपालका… तिम्बरूसकपालका भिक्खूनं तिम्बरूसकं देन्ति. भिक्खू – ‘‘गोपेतुं इमे इस्सरा, नयिमे दातु’’न्ति, कुक्कुच्चायन्ता न पटिग्गण्हन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे, गोपकस्स दाने’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स दारुं तावकालिकं हरित्वा अत्तनो विहारस्स कुट्टं उपत्थम्भेसि. भिक्खू तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तस्स कुक्कुच्चं अहोसि. भगवतो एतमत्थं आरोचेसि. ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘तावकालिको अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, तावकालिके’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स उदकं थेय्यचित्तो अवहरि… सङ्घस्स मत्तिकं थेय्यचित्तो अवहरि… सङ्घस्स पुञ्जकितं तिणं थेय्यचित्तो अवहरि… तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स पुञ्जकितं तिणं थेय्यचित्तो झापेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स मञ्चं थेय्यचित्तो अवहरि… तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स पीठं… सङ्घस्स भिसिं… सङ्घस्स बिब्बोहनं [बिम्बोहनं (सी. स्या.)] … सङ्घस्स कवाटं… सङ्घस्स आलोकसन्धिं… सङ्घस्स गोपानसिं थेय्यचित्तो अवहरि… तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

१५७. [चूळव. ३२४] तेन खो पन समयेन भिक्खू अञ्ञतरस्स उपासकस्स विहारपरिभोगं सेनासनं अञ्ञत्र परिभुञ्जन्ति. अथ खो सो उपासको उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता अञ्ञत्र परिभोगं अञ्ञत्र परिभुञ्जिस्सन्ती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अञ्ञत्र परिभोगो अञ्ञत्र परिभुञ्जितब्बो. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति.

[चूळव. ३२४] तेन खो पन समयेन भिक्खू उपोसथग्गम्पि सन्निसज्जम्पि हरितुं कुक्कुच्चायन्ता छमायं निसीदन्ति. गत्तानिपि चीवरानिपि पंसुकितानि होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तावकालिकं हरितु’’न्ति.

तेन खो पन समयेन चम्पायं थुल्लनन्दाय भिक्खुनिया अन्तेवासिनी भिक्खुनी थुल्लनन्दाय भिक्खुनिया उपट्ठाककुलं गन्त्वा – ‘‘अय्या इच्छति तेकटुलयागुं पातु’’न्ति, पचापेत्वा हरित्वा अत्तना परिभुञ्जि. सा जानित्वा तं चोदेसि – ‘‘अस्समणीसि त्व’’न्ति. तस्सा कुक्कुच्चं अहोसि. अथ खो सा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि. भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति सम्पजानमुसावादे पाचित्तियस्सा’’ति.

तेन खो पन समयेन राजगहे थुल्लनन्दाय भिक्खुनिया अन्तेवासिनी भिक्खुनी थुल्लनन्दाय भिक्खुनिया उपट्ठाककुलं गन्त्वा – ‘‘अय्या इच्छति मधुगोळकं खादितु’’न्ति, पचापेत्वा हरित्वा अत्तना परिभुञ्जि. सा जानित्वा तं चोदेसि – ‘‘अस्समणीसि त्व’’न्ति. तस्सा कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति सम्पजानमुसावादे पाचित्तियस्सा’’ति.

१५८. तेन खो पन समयेन वेसालियं आयस्मतो अज्जुकस्स उपट्ठाकस्स गहपतिनो द्वे दारका होन्ति – पुत्तो च भागिनेय्यो च. अथ खो सो गहपति आयस्मन्तं अज्जुकं एतदवोच – ‘‘इमं, भन्ते, ओकासं यो इमेसं द्विन्नं दारकानं सद्धो होति पसन्नो तस्स आचिक्खेय्यासी’’ति [आचिक्खेय्यासीति सो कालमकासि (स्या.)]. तेन खो पन समयेन तस्स गहपतिनो भागिनेय्यो सद्धो होति पसन्नो. अथ खो आयस्मा अज्जुको तं ओकासं तस्स दारकस्स आचिक्खि. सो तेन सापतेय्येन कुटुम्बञ्च सण्ठपेसि दानञ्च पट्ठपेसि. अथ खो तस्स गहपतिनो पुत्तो आयस्मन्तं आनन्दं एतदवोच – ‘‘को नु खो, भन्ते आनन्द, पितुनो दायज्जो – पुत्तो वा भागिनेय्यो वा’’ति? ‘‘पुत्तो खो, आवुसो, पितुनो दायज्जो’’ति. ‘‘अयं, भन्ते, अय्यो अज्जुको अम्हाकं सापतेय्यं अम्हाकं मेथुनकस्स आचिक्खी’’ति. ‘‘अस्समणो, आवुसो, आयस्मा अज्जुको’’ति. अथ खो आयस्मा अज्जुको आयस्मन्तं आनन्दं एतदवोच – ‘‘देहि मे, आवुसो आनन्द, विनिच्छय’’न्ति. तेन खो पन समयेन आयस्मा उपालि आयस्मतो अज्जुकस्स पक्खो होति. अथ खो आयस्मा उपालि आयस्मन्तं आनन्दं एतदवोच – ‘‘यो नु खो, आवुसो आनन्द, सामिकेन ‘इमं ओकासं इत्थन्नामस्स आचिक्खेय्यासी’ति वुत्तो तस्स आचिक्खति, किं सो आपज्जती’’ति? ‘‘न, भन्ते, किञ्चि आपज्जति, अन्तमसो दुक्कटमत्तम्पी’’ति. ‘‘अयं, आवुसो, आयस्मा अज्जुको सामिकेन – ‘इमं ओकासं इत्थन्नामस्स आचिक्खा’ति वुत्तो तस्स आचिक्खति; अनापत्ति, आवुसो, आयस्मतो अज्जुकस्सा’’ति.

१५९. तेन खो पन समयेन बाराणसियं आयस्मतो पिलिन्दवच्छस्स उपट्ठाककुलं चोरेहि उपद्दुतं होति. द्वे च दारका नीता होन्ति. अथ खो आयस्मा पिलिन्दवच्छो ते दारके इद्धिया आनेत्वा पासादे ठपेसि. मनुस्सा ते दारके पस्सित्वा – ‘‘अय्यस्सायं पिलिन्दवच्छस्स इद्धानुभावो’’ति, आयस्मन्ते पिलिन्दवच्छे अभिप्पसीदिंसु. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा पिलिन्दवच्छो चोरेहि नीते दारके आनेस्सती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे [इद्धिमतो (सी.), इद्धिमन्तस्स (स्या.)], इद्धिमस्स इद्धिविसये’’ति.

१६०. तेन खो पन समयेन द्वे भिक्खू सहायका होन्ति – पण्डुको च कपिलो च. एको गामके विहरति, एको कोसम्बियं. अथ खो तस्स भिक्खुनो गामका कोसम्बिं गच्छन्तस्स अन्तरामग्गे नदिं तरन्तस्स सूकरिकानं हत्थतो मुत्ता मेदवट्टि पादे लग्गा होति. सो भिक्खु – ‘‘सामिकानं दस्सामी’’ति अग्गहेसि. सामिका तं भिक्खुं चोदेसुं – ‘‘अस्समणोसि त्व’’न्ति. तं उत्तिण्णं गोपालिका [अञ्ञतरा गोपालिका (सी. स्या.)] पस्सित्वा एतदवोच – ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. सो – ‘‘पकतियापाहं अस्समणो’’ति तस्सा मेथुनं धम्मं पटिसेवित्वा कोसम्बिं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं ओरोचेसुं. ‘‘अनापत्ति, भिक्खवे, अदिन्नादाने पाराजिकस्स; आपत्ति मेथुनधम्मसमायोगे पाराजिकस्सा’’ति.

१६१. तेन खो पन समयेन सागलायं आयस्मतो दळ्हिकस्स सद्धिविहारिको भिक्खु अनभिरतिया पीळितो आपणिकस्स वेठनं अवहरित्वा आयस्मन्तं दळ्हिकं एतदवोच – ‘‘अस्समणो अहं, भन्ते, विब्भमिस्सामी’’ति. ‘‘किं तया, आवुसो, कत’’न्ति? सो तमत्थं आरोचेसि. आहरापेत्वा अग्घापेसि. तं अग्घापेन्तं न पञ्चमासके अग्घति . ‘‘अनापत्ति, आवुसो, पाराजिकस्सा’’ति. धम्मकथं अकासि. सो भिक्खु अभिरमतीति [अभिरमीति (सी. स्या.)].

दुतियपाराजिकं समत्तं.

३. ततियपाराजिकं

१६२. [इदं वत्थु सं. नि. ५.९८५] तेन समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन भगवा भिक्खूनं अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति, असुभभावनाय वण्णं भासति, आदिस्स आदिस्स असुभसमापत्तिया वण्णं भासति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘इच्छामहं, भिक्खवे, अद्धमासं पटिसल्लीयितुं. नम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति. ‘‘एवं, भन्ते’’ति, खो ते भिक्खू भगवतो पटिस्सुणित्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन. भिक्खू – ‘‘भगवा खो अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति, असुभभावनाय वण्णं भासति, आदिस्स आदिस्स असुभसमापत्तिया वण्णं भासती’’ति (ते) [( ) (?) एवमुपरिपि ईदिसेसु ठानेसु] अनेकाकारवोकारं असुभभावनानुयोगमनुयुत्ता विहरन्ति. ते सकेन कायेन अट्टीयन्ति हरायन्ति जिगुच्छन्ति. सेय्यथापि नाम इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको सीसंन्हातो अहिकुणपेन वा कुक्कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन अट्टीयेय्य हरायेय्य जिगुच्छेय्य, एवमेव ते भिक्खू सकेन कायेन अट्टीयन्ता हरायन्ता जिगुच्छन्ता अत्तनापि अत्तानं जीविता वोरोपेन्ति, अञ्ञमञ्ञम्पि जीविता वोरोपेन्ति, मिगलण्डिकम्पि समणकुत्तकं उपसङ्कमित्वा एवं वदन्ति – ‘‘साधु नो, आवुसो, जीविता वोरोपेहि . इदं ते पत्तचीवरं भविस्सती’’ति. अथ खो मिगलण्डिको समणकुत्तको पत्तचीवरेहि भटो सम्बहुले भिक्खू जीविता वोरोपेत्वा लोहितकं [लोहितगतं (क.)] असिं आदाय येन वग्गमुदा नदी तेनुपसङ्कमि.

१६३. अथ खो मिगलण्डिकस्स समणकुत्तकस्स लोहितकं तं असिं धोवन्तस्स अहुदेव कुक्कुच्चं अहु विप्पटिसारो – ‘‘अलाभा वत मे, न वत मे लाभा; दुल्लद्धं वत मे, न वत मे सुलद्धं . बहुं वत मया अपुञ्ञं पसुतं, योहं भिक्खू सीलवन्ते कल्याणधम्मे जीविता वोरोपेसि’’न्ति. अथ खो अञ्ञतरा मारकायिका देवता अभिज्जमाने उदके आगन्त्वा मिगलण्डिकं समणकुत्तकं एतदवोच – ‘‘साधु साधु सप्पुरिस, लाभा ते सप्पुरिस, सुलद्धं ते सप्पुरिस. बहुं तया सप्पुरिस पुञ्ञं पसुतं, यं त्वं अतिण्णे तारेसी’’ति. अथ खो मिगलण्डिको समणकुत्तको – ‘‘लाभा किर मे, सुलद्धं किर मे, बहुं किर मया पुञ्ञं पसुतं, अतिण्णो किराहं तारेमी’’ति तिण्हं असिं आदाय विहारेन विहारं परिवेणेन परिवेणं उपसङ्कमित्वा एवं वदेति – ‘‘को अतिण्णो, कं तारेमी’’ति? तत्थ ये ते भिक्खू अवीतरागा तेसं तस्मिं समये होतियेव भयं होति छम्भितत्तं होति लोमहंसो. ये पन ते भिक्खू वीतरागा तेसं तस्मिं समये न होति भयं न होति छम्भितत्तं न होति लोमहंसो. अथ खो मिगलण्डिको समणकुत्तको एकम्पि भिक्खुं एकाहेन जीविता वोरोपेसि, द्वेपि भिक्खू एकाहेन जीविता वोरोपेसि, तयोपि भिक्खू एकाहेन जीविता वोरोपेसि, चत्तारोपि भिक्खू एकाहेन जीविता वोरोपेसि, पञ्चपि भिक्खू एकाहेन जीविता वोरोपेसि, दसपि भिक्खू एकाहेन जीविता वोरोपेसि, वीसम्पि भिक्खू एकाहेन जीविता वोरोपेसि, तिंसम्पि भिक्खू एकाहेन जीविता वोरोपेसि, चत्तालीसम्पि भिक्खू एकाहेन जीविता वोरोपेसि, पञ्ञासम्पि भिक्खू एकाहेन जीविता वोरोपेसि, सट्ठिम्पि भिक्खू एकाहेन जीविता वोरोपेसि.

१६४. अथ खो भगवा तस्स अद्धमासस्स अच्चयेन पटिसल्लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो, आनन्द, तनुभूतो विय भिक्खुसङ्घो’’ति? ‘‘तथा हि पन, भन्ते, भगवा भिक्खूनं अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति, असुभभावनाय वण्णं भासति, आदिस्स आदिस्स असुभसमापत्तिया वण्णं भासति. ते च, भन्ते, भिक्खू – ‘भगवा खो अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति, असुभभावनाय वण्णं भासति, आदिस्स आदिस्स असुभसमापत्तिया वण्णं भासती’ति, ते अनेकाकारवोकारं असुभभावनानुयोगमनुयुत्ता विहरन्ति. ते सकेन कायेन अट्टीयन्ति हरायन्ति जिगुच्छन्ति. सेय्यथापि नाम इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको सीसंन्हातो अहिकुणपेन वा कुक्कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन अट्टीयेय्य हरायेय्य जिगुच्छेय्य, एवमेव ते भिक्खू सकेन कायेन अट्टीयन्ता हरायन्ता जिगुच्छन्ता अत्तनापि अत्तानं जीविता वोरोपेन्ति, अञ्ञमञ्ञम्पि जीविता वोरोपेन्ति, मिगलण्डिकम्पि समणकुत्तकं उपसङ्कमित्वा एवं वदन्ति – ‘साधु नो, आवुसो, जीविता वोरोपेहि. इदं ते पत्तचीवरं भविस्सती’ति. अथ खो, भन्ते, मिगलण्डिको समणकुत्तको पत्तचीवरेहि भटो एकम्पि भिक्खुं एकाहेन जीविता वोरोपेसि…पे… सट्ठिम्पि भिक्खू एकाहेन जीविता वोरोपेसि. साधु, भन्ते, भगवा अञ्ञं परियायं आचिक्खतु यथायं भिक्खुसङ्घो अञ्ञाय सण्ठहेय्या’’ति. ‘‘तेनहानन्द, यावतिका भिक्खू वेसालिं उपनिस्साय विहरन्ति ते सब्बे उपट्ठानसालायं सन्निपातेही’’ति . ‘‘एवं, भन्ते’’ति, खो आयस्मा आनन्दो भगवतो पटिस्सुणित्वा यावतिका भिक्खू वेसालिं उपनिस्साय विहरन्ति ते सब्बे उपट्ठानसालायं सन्निपातेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘सन्निपतितो, भन्ते भिक्खुसङ्घो; यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति.

१६५. अथ खो भगवा येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘अयम्पि खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति. सेय्यथापि, भिक्खवे, गिम्हानं पच्छिमे मासे उहतं [ऊहतं (क.)] रजोजल्लं तमेनं महा अकालमेघो ठानसो अन्तरधापेति वूपसमेति, एवमेव खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति. कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति सतो पस्ससति. दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति, दीघं वा पस्ससन्तो दीघं पस्ससामीति पजानाति. रस्सं वा अस्ससन्तो रस्सं अस्ससामीति पजानाति, रस्सं वा पस्ससन्तो रस्सं पस्ससामीति पजानाति. सब्बकायप्पटिसंवेदी अस्ससिस्सामीति सिक्खति. सब्बकायप्पटिसंवेदी पस्ससिस्सामीति सिक्खति. पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति. पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति. पीतिप्पटिसंवेदी अस्ससिस्सामीति सिक्खति. पीतिप्पटिसंवेदी पस्ससिस्सामीति सिक्खति. सुखप्पटिसंवेदी अस्ससिस्सामीति सिक्खति. सुखप्पटिसंवेदी पस्ससिस्सामीति सिक्खति. चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामीति सिक्खति. चित्तसङ्खारप्पटिसंवेदी पस्ससिस्सामीति सिक्खति. पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामीति सिक्खति. पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामीति सिक्खति. चित्तप्पटिसंवेदी अस्ससिस्सामीति सिक्खति. चित्तप्पटिसंवेदी पस्ससिस्सामीति सिक्खति. अभिप्पमोदयं चित्तं…पे… समादहं चित्तं…पे… विमोचयं चित्तं…पे… अनिच्चानुपस्सी…पे… विरागानुपस्सी…पे… निरोधानुपस्सी…पे… पटिनिस्सग्गानुपस्सी अस्ससिस्सामीति सिक्खति. पटिनिस्सग्गानुपस्सी पस्ससिस्सामीति सिक्खति. एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधि एवं बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेती’’ति.

१६६. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, भिक्खू अत्तनापि अत्तानं जीविता वोरोपेन्ति, अञ्ञमञ्ञम्पि जीविता वोरोपेन्ति मिगलण्डिकम्पि समणकुत्तकं उपसङ्कमित्वा एवं वदन्ति – ‘साधु नो, आवुसो , जीविता वोरोपेहि, इदं ते पत्तचीवरं भविस्सती’’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तेसं भिक्खूनं अननुलोमिकं अप्पटिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम ते, भिक्खवे, भिक्खू अत्तनापि अत्तानं जीविता वोरोपेस्सन्ति, अञ्ञमञ्ञम्पि जीविता वोरोपेस्सन्ति, मिगलण्डिकम्पि समणकुत्तकं उपसङ्कमित्वा एवं वक्खन्ति – ‘साधु नो, आवुसो, जीविता वोरोपेहि, इदं ते पत्तचीवरं भविस्सती’ति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

१६७. ‘‘यो पन भिक्खु सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेय्य सत्थहारकं वास्स परियेसेय्य, अयम्पि पाराजिको होति असंवासो’’ति.

एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.

१६८. तेन खो पन समयेन अञ्ञतरो उपासको गिलानो होति. तस्स पजापति अभिरूपा होति दस्सनीया पासादिका. छब्बग्गिया भिक्खू तस्सा इत्थिया पटिबद्धचित्ता होन्ति. अथ खो छब्बग्गियानं भिक्खूनं एतदहोसि – ‘‘सचे खो सो, आवुसो , उपासको जीविस्सति न मयं तं इत्थिं लभिस्साम. हन्द मयं, आवुसो, तस्स उपासकस्स मरणवण्णं संवण्णेमा’’ति. अथ खो छब्बग्गिया भिक्खू येन सो उपासको तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं उपासकं एतदवोचुं – ‘‘त्वं खोसि, उपासक, कतकल्याणो कतकुसलो कतभीरुत्ताणो अकतपापो अकतलुद्दो अकतकिब्बिसो. कतं तया कल्याणं, अकतं तया पापं . किं तुय्हिमिना पापकेन दुज्जीवितेन! मतं ते जीविता सेय्यो. इतो त्वं कालङ्कतो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्ससि. तत्थ दिब्बेहि पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेस्ससी’’ति.

१६९. अथ खो सो उपासको – ‘‘सच्चं खो अय्या आहंसु. अहञ्हि कतकल्याणो कतकुसलो कतभीरुत्ताणो अकतपापो अकतलुद्दो अकतकिब्बिसो. कतं मया कल्याणं, अकतं मया पापं . किं मय्हिमिना पापकेन दुज्जीवितेन! मतं मे जीविता सेय्यो. इतो अहं कालङ्कतो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामि. तत्थ दिब्बेहि पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेस्सामी’’ति, सो असप्पायानि चेव भोजनानि भुञ्जि असप्पायानि च खादनीयानि खादि असप्पायानि च सायनीयानि सायि असप्पायानि च पानानि पिवि. तस्स असप्पायानि चेव भोजनानि भुञ्जतो असप्पायानि च खादनीयानि खादतो असप्पायानि च सायनीयानि सायतो असप्पायानि च पानानि पिवतो खरो आबाधो उप्पज्जि. सो तेनेव आबाधेन कालमकासि. तस्स पजापति उज्झायति खिय्यति विपाचेति – ‘‘अलज्जिनो इमे समणा सक्यपुत्तिया दुस्सीला मुसावादिनो. इमे हि नाम धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा पटिजानिस्सन्ति! नत्थि इमेसं सामञ्ञं नत्थि इमेसं ब्रह्मञ्ञं, नट्ठं इमेसं सामञ्ञं नट्ठं इमेसं ब्रह्मञ्ञं, कुतो इमेसं सामञ्ञं कुतो इमेसं ब्रह्मञ्ञं, अपगता इमे सामञ्ञा अपगता इमे ब्रह्मञ्ञा. इमे मे सामिकस्स मरणवण्णं संवण्णेसुं. इमेहि मे सामिको मारितो’’ति. अञ्ञेपि मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अलज्जिनो इमे समणा सक्यपुत्तिया दुस्सीला मुसावादिनो. इमे हि नाम धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा पटिजानिस्सन्ति! नत्थि इमेसं सामञ्ञं नत्थि इमेसं ब्रह्मञ्ञं, नट्ठं इमेसं सामञ्ञं नट्ठं इमेसं ब्रह्मञ्ञं, कुतो इमेसं सामञ्ञं कुतो इमेसं ब्रह्मञ्ञं, अपगता इमे सामञ्ञा अपगता इमे ब्रह्मञ्ञा. इमे उपासकस्स मरणवण्णं संवण्णेसुं. इमेहि उपासको मारितो’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू उपासकस्स मरणवण्णं संवण्णिस्सन्ती’’ति!

१७०. अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, उपासकस्स मरणवण्णं संवण्णेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिसा, अननुलोमिकं अप्पटिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम तुम्हे, मोघपुरिसा, उपासकस्स मरणवण्णं संवण्णिस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ

१७१. ‘‘यो पन भिक्खु सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेय्य सत्थहारकं वास्स परियेसेय्य मरणवण्णं वा संवण्णेय्य मरणाय वा समादपेय्य – ‘अम्भो पुरिस, किं तुय्हिमिना पापकेन दुज्जीवितेन, मतं ते जीविता सेय्यो’ति, इति चित्तमनो चित्तसङ्कप्पो अनेकपरियायेन मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य, अयम्पि पाराजिको होति असंवासो’’ति.

१७२. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.

सञ्चिच्चाति जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्कमो.

मनुस्सविग्गहो नाम यं मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं पठमं विञ्ञाणं पातुभूतं, याव मरणकाला एत्थन्तरे एसो मनुस्सविग्गहो नाम.

जीविता वोरोपेय्याति जीवितिन्द्रियं उपच्छिन्दति उपरोधेति सन्ततिं विकोपेति.

सत्थहारकं वास्स परियेसेय्याति असिं वा सत्तिं वा भेण्डिं वा [भेन्दिं वा (क.)] लगुळं वा [सूलंवा लगुळंवा (स्या.)] पासाणं वा सत्थं वा विसं वा रज्जुं वा.

मरणवण्णं वा संवण्णेय्याति जीविते आदीनवं दस्सेति, मरणे वण्णं भणति.

मरणाय वा समादपेय्याति सत्थं वा आहर, विसं वा खाद, रज्जुया वा उब्बन्धित्वा कालङ्करोहीति.

अम्भोपुरिसाति आलपनाधिवचनमेतं.

किंतुय्हिमिना पापकेन दुज्जीवितेनाति पापकं नाम जीवितं अड्ढानं जीवितं उपादाय दलिद्दानं जीवितं पापकं लामकं, सधनानं जीवितं उपादाय अधनानं जीवितं पापकं, देवानं जीवितं उपादाय मनुस्सानं जीवितं पापकं .

दुज्जीवितं नाम हत्थच्छिन्नस्स पादच्छिन्नस्स हत्थपादच्छिन्नस्स कण्णच्छिन्नस्स नासच्छिन्नस्स कण्णनासच्छिन्नस्स, इमिना च पापकेन इमिना च दुज्जीवितेन मतं ते जीविता सेय्योति.

इति चित्तमनोति यं चित्तं तं मनो, यं मनो तं चित्तं.

चित्तसङ्कप्पोति मरणसञ्ञी मरणचेतनो मरणाधिप्पायो.

अनेकपरियायेनाति उच्चावचेहि आकारेहि.

मरणवण्णं वा संवण्णेय्याति जीविते आदीनवं दस्सेति, मरणे वण्णं भणति – ‘‘इतो त्वं कालङ्कतो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्ससि, तत्थ दिब्बेहि पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेस्ससी’’ति.

मरणाय वा समादपेय्याति सत्थं वा आहर, विसं वा खाद, रज्जुया वा उब्बन्धित्वा कालङ्करोहि, सोब्भे वा नरके वा पपाते वा पपताति.

अयम्पीति पुरिमे उपादाय वुच्चति.

पाराजिको होतीति सेय्यथापि नाम पुथुसिला द्विधा भिन्ना [द्वेधा भिन्ना (स्या.)] अप्पटिसन्धिका होति, एवमेव भिक्खु सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेत्वा अस्समणो होति असक्यपुत्तियो. तेन वुच्चति – ‘पाराजिको होती’ति.

असंवासोति संवासो नाम एककम्मं एकुद्देसो समसिक्खता – एसो संवासो नाम. सो तेन सद्धिं नत्थि, तेन वुच्चति असंवासोति.

१७३. सामं, अधिट्ठाय, दूतेन, दूतपरंपराय, विसक्कियेन दूतेन, गतपच्चागतेन दूतेन, अरहो रहोसञ्ञी, रहो अरहोसञ्ञी, अरहो अरहोसञ्ञी, रहो रहोसञ्ञी कायेन संवण्णेति, वाचाय संवण्णेति, कायेन वाचाय संवण्णेति, दूतेन संवण्णेति, लेखाय संवण्णेति, ओपातं अपस्सेनं, उपनिक्खिपनं, भेसज्जं, रूपूपहारो, सद्दूपहारो, गन्धूपहारो, रसूपहारो, फोट्ठब्बूपहारो, धम्मूपहारो, आचिक्खना, अनुसासनी, सङ्केतकम्मं, निमित्तकम्मन्ति.

१७४. सामन्ति सयं हनति कायेन वा कायपटिबद्धेन वा निस्सग्गियेन वा.

अधिट्ठायाति अधिट्ठहित्वा आणापेति – ‘‘एवं विज्झ, एवं पहर, एवं घातेही’’ति.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो तं मञ्ञमानो तं जीविता वोरोपेति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो तं मञ्ञमानो अञ्ञं जीविता वोरोपेत्ति, मूलट्ठस्स अनापत्ति. वधकस्स आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो अञ्ञं मञ्ञमानो तं जीविता वोरोपेति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो अञ्ञं मञ्ञमानो अञ्ञं जीविता वोरोपेति; मूलट्ठस्स अनापत्ति, वधकस्स आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामस्स पावद – ‘इत्थन्नामो इत्थन्नामस्स पावदतु – इत्थन्नामो इत्थन्नामं जीविता वोरोपेतू’’’ति, आपत्ति दुक्कटस्स. सो इतरस्स आरोचेति, आपत्ति दुक्कटस्स. वधको पटिग्गण्हाति, मूलट्ठस्स आपत्ति थुल्लच्चयस्स. सो तं जीविता वोरोपेति, आपत्ति सब्बेसं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामस्स पावद – ‘इत्थन्नामो इत्थन्नामस्स पावदतु – इत्थन्नामो इत्थन्नामं जीविता वोरोपेतू’’’ति, आपत्ति दुक्कटस्स. सो अञ्ञं आणापेति, आपत्ति दुक्कटस्स. वधको पटिग्गण्हाति, आपत्ति दुक्कटस्स. सो तं जीविता वोरोपेति, मूलट्ठस्स अनापत्ति; आणापकस्स च वधकस्स च आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो गन्त्वा पुन पच्चागच्छति – ‘‘नाहं सक्कोमि तं जीविता वोरोपेतु’’न्ति. सो पुन आणापेति – ‘‘यदा सक्कोसि तदा तं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो तं जीविता वोरोपेति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो आणापेत्वा विप्पटिसारी न सावेति – ‘‘मा घातेही’’ति. सो तं जीविता वोरोपेति, आपत्ति उभिन्नं पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो आणापेत्वा विप्पटिसारी सावेति – ‘‘मा घातेही’’ति. सो – ‘‘आणत्तो अहं तया’’ति तं जीविता वोरोपेति, मूलट्ठस्स अनापत्ति. वधकस्स आपत्ति पाराजिकस्स.

भिक्खु भिक्खुं आणापेति – ‘‘इत्थन्नामं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. सो आणापेत्वा विप्पटिसारी सावेति – ‘‘मा घातेही’’ति. सो साधूति ओरमति, उभिन्नं अनापत्ति.

१७५. अरहो रहोसञ्ञी उल्लपति – ‘‘अहो इत्थन्नामो हतो अस्सा’’ति, आपत्ति दुक्कटस्स. रहो अरहोसञ्ञी उल्लपति – ‘‘अहो इत्थन्नामो हतो अस्सा’’ति, आपत्ति दुक्कटस्स. अरहो अरहोसञ्ञी उल्लपति – ‘‘अहो इत्थन्नामो हतो अस्सा’’ति, आपत्ति दुक्कटस्स . रहो रहोसञ्ञी उल्लपति – ‘‘अहो इत्थन्नामो हतो अस्सा’’ति, आपत्ति दुक्कटस्स.

कायेन संवण्णेति नाम कायेन विकारं करोति – ‘‘यो एवं मरति सो धनं वा लभति यसं वा लभति सग्गं वा गच्छती’’ति, आपत्ति दुक्कटस्स. ताय संवण्णनाय मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

वाचाय संवण्णेति नाम वाचाय भणति – ‘‘यो एवं मरति सो धनं वा लभति यसं वा लभति सग्गं वा गच्छती’’ति, आपत्ति दुक्कटस्स. ताय संवण्णनाय मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

कायेन वाचाय संवण्णेति नाम कायेन च विकारं करोति, वाचाय च भणति – ‘‘यो एवं मरति सो धनं वा लभति यसं वा लभति सग्गं वा गच्छती’’ति, आपत्ति दुक्कटस्स. ताय संवण्णनाय मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

दूतेन संवण्णेति नाम दूतस्स सासनं आरोचेति – ‘‘यो एवं मरति सो धनं वा लभति यसं वा लभति सग्गं वा गच्छती’’ति, आपत्ति दुक्कटस्स. दूतस्स सासनं सुत्वा मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

१७६. लेखाय संवण्णेति नाम लेखं छिन्दति – ‘‘यो एवं मरति सो धनं वा लभति यसं वा लभति सग्गं वा गच्छती’’ति, अक्खरक्खराय आपत्ति दुक्कटस्स. लेखं पस्सित्वा मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

ओपातं नाम मनुस्सं उद्दिस्स ओपातं खनति – ‘‘पपतित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. पपतिते दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. अनोदिस्स ओपातं खनति – ‘‘यो कोचि पपतित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. मनुस्सो तस्मिं पपतति, आपत्ति दुक्कटस्स. पपतिते दुक्खा वेदना उप्पज्जति , आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. यक्खो वा पेतो वा तिरच्छानगतमनुस्सविग्गहो वा तस्मिं पपतति, आपत्ति दुक्कटस्स. पपतिते दुक्खा वेदना उप्पज्जति, आपत्ति दुक्कटस्स. मरति, आपत्ति थुल्लच्चयस्स. तिरच्छानगतो तस्मिं पपतति, आपत्ति दुक्कटस्स. पपतिते दुक्खा वेदना उप्पज्जति, आपत्ति दुक्कटस्स. मरति, आपत्ति पाचित्तियस्स.

१७७. अपस्सेनं नाम अपस्सेने सत्थं वा ठपेति विसेन वा मक्खेति दुब्बलं वा करोति सोब्भे वा नरके वा पपाते वा ठपेति – ‘‘पपतित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. सत्थेन वा विसेन वा पपतितेन वा दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स. मरति , आपत्ति पाराजिकस्स.

उपनिक्खिपनं नाम असिं वा सत्तिं वा भेण्डिं वा लगुळं वा पासाणं वा सत्थं वा विसं वा रज्जुं वा उपनिक्खिपति – ‘‘इमिना मरिस्सती’’ति, आपत्ति दुक्कटस्स. ‘‘तेन मरिस्सामी’’ति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

भेसज्जं नाम सप्पिं वा नवनीतं वा तेलं वा मधुं वा फाणितं वा देति – ‘‘इमं सायित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं सायिते दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

१७८. रूपूपहारो नाम अमनापिकं रूपं उपसंहरति भयानकं भेरवं – ‘‘इमं पस्सित्वा उत्तसित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं पस्सित्वा उत्तसति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. मनापिकं रूपं उपसंहरति [उपसंहरति पेमनीयं हदयङ्गमं (स्या.)] – ‘‘इमं पस्सित्वा अलाभकेन सुस्सित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं पस्सित्वा अलाभकेन सुस्सति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

सद्दूपहारो नाम अमनापिकं सद्दं उपसंहरति भयानकं भेरवं – ‘‘इमं सुत्वा उत्तसित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं सुत्वा उत्तसति , आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. मनापिकं सद्दं उपसंहरति पेमनीयं हदयङ्गमं – ‘‘इमं सुत्वा अलाभकेन सुस्सित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं सुत्वा अलाभकेन सुस्सति, आपत्ति थुल्लच्चयस्स. मरति , आपत्ति पाराजिकस्स.

गन्धूपहारो नाम अमनापिकं गन्धं उपसंहरति जेगुच्छं पाटिकुल्यं [पटिकूलं (?)] – ‘‘इमं घायित्वा जेगुच्छता पाटिकुल्यता मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं घायिते जेगुच्छता पाटिकुल्यता दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. मनापिकं गन्धं उपसंहरति – ‘‘इमं घायित्वा अलाभकेन सुस्सित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं घायित्वा अलाभकेन सुस्सति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

रसूपहारो नाम अमनापिकं रसं उपसंहरति जेगुच्छं पाटिकुल्यं [पटिकूलं (?)] – ‘‘इमं सायित्वा जेगुच्छता पाटिकुल्यता मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं सायिते जेगुच्छता पाटिकुल्यता दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. मनापिकं रसं उपसंहरति – ‘‘इमं सायित्वा अलाभकेन सुस्सित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं सायित्वा अलाभकेन सुस्सति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

फोट्ठब्बूपहारो नाम अमनापिकं फोट्ठब्बं उपसंहरति दुक्खसम्फस्सं खरसम्फस्सं – ‘‘इमिना फुट्ठो मरिस्सती’’ति, आपत्ति दुक्कटस्स. तेन फुट्ठस्स दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. मनापिकं फोट्ठब्बं उपसंहरति सुखसम्फस्सं मुदुसम्फस्सं – ‘‘इमिना फुट्ठो अलाभकेन सुस्सित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तेन फुट्ठो अलाभकेन सुस्सति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

धम्मूपहारो नाम नेरयिकस्स निरयकथं कथेति – ‘‘इमं सुत्वा उत्तसित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं सुत्वा उत्तसति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स. कल्याणकम्मस्स सग्गकथं कथेति – ‘‘इमं सुत्वा अधिमुत्तो मरिस्सती’’ति, आपत्ति दुक्कटस्स. तं सुत्वा अधिमुत्तो मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

१७९. आचिक्खना नाम पुट्ठो भणति – ‘‘एवं मरस्सु. यो एवं मरति सो धनं वा लभति यसं वा लभति सग्गं वा गच्छती’’ति, आपत्ति दुक्कटस्स. ताय आचिक्खनाय मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

अनुसासनी नाम अपुट्ठो भणति – ‘‘एवं मरस्सु. यो एवं मरति सो धनं वा लभति यसं वा लभति सग्गं वा गच्छती’’ति, आपत्ति दुक्कटस्स. ताय अनुसासनिया मरिस्सामीति दुक्खं वेदनं उप्पादेति, आपत्ति थुल्लच्चयस्स. मरति, आपत्ति पाराजिकस्स.

सङ्केतकम्मं नाम सङ्केतं करोति पुरेभत्तं वा पच्छाभत्तं वा रत्तिं वा दिवा वा – ‘‘तेन सङ्केतेन तं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. तेन सङ्केतेन तं जीविता वोरोपेति, आपत्ति उभिन्नं पाराजिकस्स. तं सङ्केतं पुरे वा पच्छा वा तं जीविता वोरोपेति, मूलट्ठस्स अनापत्ति, वधकस्स आपत्ति पाराजिकस्स.

निमित्तकम्मं नाम निमित्तं करोति – ‘‘अक्खिं वा निखणिस्सामि भमुकं वा उक्खिपिस्सामि सीसं वा उक्खिपिस्सामि, तेन निमित्तेन तं जीविता वोरोपेही’’ति, आपत्ति दुक्कटस्स. तेन निमित्तेन तं जीविता वोरोपेति, आपत्ति उभिन्नं पाराजिकस्स. तं निमित्तं पुरे वा पच्छा वा तं जीविता वोरोपेति, मूलट्ठस्स अनापत्ति, वधकस्स आपत्ति पाराजिकस्स.

अनापत्ति असञ्चिच्च अजानन्तस्स नमरणाधिप्पायस्स उम्मत्तकस्स [उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स (स्या.)] आदिकम्मिकस्साति.

मनुस्सविग्गहपाराजिकम्हि पठमभाणवारो निट्ठितो.

विनीतवत्थुउद्दानगाथा

संवण्णना निसीदन्तो, मुसलोदुक्खलेन च;

वुड्ढपब्बजिताभिसन्नो, अग्गवीमंसनाविसं.

तयो च वत्थुकम्मेहि, इट्ठकाहिपरे तयो;

वासी गोपानसी चेव, अट्टकोतरणं पति.

सेदं नत्थुञ्च सम्बाहो, न्हापनब्भञ्जनेन च;

उट्ठापेन्तो निपातेन्तो, अन्नपानेन मारणं.

जारगब्भो सपत्ती च, माता पुत्तं उभो वधि;

उभो न मिय्यरे मद्दा, तापं वञ्झा विजायिनी.

पतोदं निग्गहे यक्खो, वाळयक्खञ्च पाहिणि;

तं मञ्ञमानो पहरि, सग्गञ्च निरयं भणे.

आळविया तयो रुक्खा, दायेहि अपरे तयो;

मा किलमेसि न तुय्हं, तक्कं सोवीरकेन चाति.

विनीतवत्थु

१८०. तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तस्स भिक्खू कारुञ्ञेन मरणवण्णं संवण्णेसुं. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि ‘‘भगवता सिक्खापदं पञ्ञत्तं, कच्चि नु खो मयं पाराजिकं आपत्तिं आपन्ना’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो पिण्डचारिको भिक्खु पीठके पिलोतिकाय पटिच्छन्नं दारकं निसीदन्तो ओत्थरित्वा मारेसि. तस्स कुक्कुच्चं अहोसि ‘‘भगवता सिक्खापदं पञ्ञत्तं, कच्चि नु खो अहं पाराजिकं आपत्तिं आपन्नो’’ति? भगवतो एतमत्थं आरोचेसि. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, अप्पटिवेक्खित्वा आसने निसीदितब्बं; यो निसीदेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु भत्तग्गे अन्तरघरे आसनं पञ्ञपेन्तो मुसले उस्सिते एकं मुसलं अग्गहेसि. दुतियो मुसलो परिपतित्वा अञ्ञतरस्स दारकस्स मत्थके अवत्थासि. सो कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘असञ्चिच्च अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, असञ्चिच्चा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु भत्तग्गे अन्तरघरे आसनं पञ्ञपेन्तो उदुक्खलभण्डिकं अक्कमित्वा पवट्टेसि. अञ्ञतरं दारकं ओत्थरित्वा मारेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, असञ्चिच्चा’’ति.

तेन खो पन समयेन पितापुत्ता भिक्खूसु पब्बजिता होन्ति. काले आरोचिते पुत्तो पितरं एतदवोच – ‘‘गच्छ, भन्ते, सङ्घो तं पतिमानेती’’ति पिट्ठियं गहेत्वा पणामेसि. सो पपतित्वा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, मरणाधिप्पायो’’ति. ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन पितापुत्ता भिक्खूसु पब्बजिता होन्ति. काले आरोचिते पुत्तो पितरं एतदवोच – ‘‘गच्छ, भन्ते, सङ्घो तं पतिमानेती’’ति मरणाधिप्पायो पिट्ठियं गहेत्वा पणामेसि. सो पपतित्वा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन पितापुत्ता भिक्खूसु पब्बजिता होन्ति. काले आरोचिते पुत्तो पितरं एतदवोच – ‘‘गच्छ, भन्ते, सङ्घो तं पतिमानेती’’ति मरणाधिप्पायो पिट्ठियं गहेत्वा पणामेसि. सो पपतित्वा न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स ; आपत्ति थुल्लच्चयस्सा’’ति.

१८१. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो भुञ्जन्तस्स मंसं कण्ठे विलग्गं होति. अञ्ञतरो भिक्खु तस्स भिक्खुनो गीवायं पहारं अदासि. सलोहितं मंसं पति. सो भिक्खु कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो भुञ्जन्तस्स मंसं कण्ठे विलग्गं होति. अञ्ञतरो भिक्खु मरणाधिप्पायो तस्स भिक्खुनो गीवायं पहारं अदासि. सलोहितं मंसं पति. सो भिक्खु कालमकासि . तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो भुञ्जन्तस्स मंसं कण्ठे विलग्गं होति. अञ्ञतरो भिक्खु मरणाधिप्पायो तस्स भिक्खुनो गीवायं पहारं अदासि. सलोहितं मंसं पति. सो भिक्खु न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो पिण्डचारिको भिक्खु विसगतं पिण्डपातं लभित्वा पटिक्कमनं हरित्वा भिक्खूनं अग्गकारिकं अदासि. ते भिक्खू कालमकंसु. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, जानामी’’ति. ‘‘अनापत्ति, भिक्खु, अजानन्तस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु वीमंसाधिप्पायो अञ्ञतरस्स भिक्खुनो विसं अदासि. सो भिक्खु कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘वीमंसाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१८२. तेन खो पन समयेन आळवका [आळविका (स्या.)] भिक्खू विहारवत्थुं करोन्ति . अञ्ञतरो भिक्खु हेट्ठा हुत्वा सिलं उच्चारेसि. उपरिमेन भिक्खुना दुग्गहिता सिला हेट्ठिमस्स भिक्खुनो मत्थके अवत्थासि. सो भिक्खु कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, असञ्चिच्चा’’ति.

तेन खो पन समयेन आळवका भिक्खू विहारवत्थुं करोन्ति. अञ्ञतरो भिक्खु हेट्ठा हुत्वा सिलं उच्चारेसि. उपरिमो भिक्खु मरणाधिप्पायो हेट्ठिमस्स भिक्खुनो मत्थके सिलं मुञ्चि. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन आळवका भिक्खू विहारस्स कुट्टं उट्ठापेन्ति. अञ्ञतरो भिक्खु हेट्ठा हुत्वा इट्ठकं उच्चारेसि. उपरिमेन भिक्खुना दुग्गहिता इट्ठका हेट्ठिमस्स भिक्खुनो मत्थके अवत्थासि. सो भिक्खु कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापति, भिक्खु, असञ्चिच्चा’’ति.

तेन खो पन समयेन आळवका भिक्खू विहारस्स कुट्टं उट्ठापेन्ति. अञ्ञतरो भिक्खु हेट्ठा हुत्वा इट्ठकं उच्चारेसि. उपरिमो भिक्खु मरणाधिप्पायो हेट्ठिमस्स भिक्खुनो मत्थके इट्ठकं मुञ्चि. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१८३. तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ति. अञ्ञतरो भिक्खु हेट्ठा हुत्वा वासिं उच्चारेसि. उपरिमेन भिक्खुना दुग्गहिता वासी हेट्ठिमस्स भिक्खुनो मत्थके अवत्थासि. सो भिक्खु कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, असञ्चिच्चा’’ति.

तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ति. अञ्ञतरो भिक्खु हेट्ठा हुत्वा वासिं उच्चारेसि. उपरिमो भिक्खु मरणाधिप्पायो हेट्ठिमस्स भिक्खुनो मत्थके वासिं मुञ्चि. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ति. अञ्ञतरो भिक्खु हेट्ठा हुत्वा गोपानसिं उच्चारेसि. उपरिमेन भिक्खुना दुग्गहिता गोपानसी हेट्ठिमस्स भिक्खुनो मत्थके अवत्थासि. सो भिक्खु कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, असञ्चिच्चा’’ति.

तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ति. अञ्ञतरो भिक्खु हेट्ठा हुत्वा गोपानसिं उच्चारेसि. उपरिमो भिक्खु मरणाधिप्पायो हेट्ठिमस्स भिक्खुनो मत्थके गोपानसिं मुञ्चि. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ता अट्टकं बन्धन्ति. अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘आवुसो, अत्रट्ठितो बन्धाही’’ति. सो तत्रट्ठितो बन्धन्तो परिपतित्वा कालमकासि . तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘नाहं, भगवा, मरणाधिप्पायो’’ति. ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ता अट्टकं बन्धन्ति. अञ्ञतरो भिक्खु मरणाधिप्पायो अञ्ञतरं भिक्खुं एतदवोच – ‘‘आवुसो, अत्रट्ठितो बन्धाही’’ति. सो तत्रट्ठितो बन्धन्तो परिपतित्वा कालमकासि…पे… परिपतित्वा न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु विहारं छादेत्वा ओतरति. अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘आवुसो, इतो ओतराही’’ति. सो तेन ओतरन्तो परिपतित्वा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु विहारं छादेत्वा ओतरति . अञ्ञतरो भिक्खु मरणाधिप्पायो तं भिक्खुं एतदवोच – ‘‘आवुसो, इतो ओतराही’’ति. सो तेन ओतरन्तो परिपतित्वा कालमकासि…पे… परिपतित्वा न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अनभिरतिया पीळितो गिज्झकूटं पब्बतं अभिरुहित्वा पपाते पपतन्तो अञ्ञतरं विलीवकारं ओत्थरित्वा मारेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, अत्तानं पातेतब्बं. यो पातेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू गिज्झकूटं पब्बतं अभिरुहित्वा दवाय सिलं पविज्झिंसु. सा अञ्ञतरं गोपालकं ओत्थरित्वा मारेसि. तेसं कुक्कुच्चं अहोसि …पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स. न च, भिक्खवे, दवाय सिला पविज्झितब्बा. यो पविज्झेय्य, आपत्ति दुक्कटस्सा’’ति.

१८४. तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू सेदेसुं. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति . तं भिक्खू मरणाधिप्पाया सेदेसुं. सो भिक्खु कालमकासि.…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो सीसाभितापो होति. तस्स भिक्खू नत्थुं अदंसु. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो सीसाभितापो होति. तस्स भिक्खू मरणाधिप्पाया नत्थुं अदंसु. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू सम्बाहेसुं. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू मरणाधिप्पाया सम्बाहेसुं. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खु न्हापेसुं. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू मरणाधिप्पाया न्हापेसुं. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू तेलेन अब्भञ्जिंसु. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू मरणाधिप्पाया तेलेन अब्भञ्जिंसु. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१८५. तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू उट्ठापेसुं. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू मरणाधिप्पाया उट्ठापेसुं. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति .

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू निपातेसुं. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू मरणाधिप्पाया निपातेसुं. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तस्स भिक्खू अन्नं अदंसु. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तस्स भिक्खू मरणाधिप्पाया अन्नं अदंसु. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तस्स भिक्खु पानं अदंसु. सो भिक्खु कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तस्स भिक्खू मरणाधिप्पाया पानं अदंसु. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे , पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१८६. तेन खो पन समयेन अञ्ञतरा इत्थी पवुत्थपतिका जारेन गब्भिनी होति. सा कुलूपकं भिक्खुं एतदवोच – ‘‘इङ्घाय्य गब्भपातनं जानाही’’ति. ‘‘सुट्ठु, भगिनी’’ति तस्सा गब्भपातनं अदासि. दारको कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरस्स पुरिसस्स द्वे पजापतियो होन्ति – एका वञ्झा, एका विजायिनी. वञ्झा इत्थी कुलूपकं भिक्खुं एतदवोच – ‘‘सचे सा, भन्ते, विजायिस्सति सब्बस्स कुटुम्बस्स इस्सरा भविस्सति. इङ्घाय्य, तस्सा गब्भपातनं जानाही’’ति .‘‘सुट्ठु, भगिनी’’ति तस्सा गब्भपातनं अदासि. दारको कालमकासि, माता न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरस्स पुरिसस्स द्वे पजापतियो होन्ति – एका वञ्झा, एका विजायिनी. वञ्झा इत्थी कुलूपकं भिक्खुं एतदवोच – ‘‘सचे सा, भन्ते, विजायिस्सति सब्बस्स कुटुम्बस्स इस्सरा भविस्सति. इङ्घाय्य, तस्सा गब्भपातनं जानाही’’ति. ‘‘सुट्ठु, भगिनी’’ति तस्सा गब्भपातनं अदासि. माता कालमकासि, दारको न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स ; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स पुरिसस्स द्वे पजापतियो होन्ति – एका वञ्झा , एका विजायिनी. वञ्झा इत्थी कुलूपकं भिक्खुं एतदवोच – ‘‘सचे सा, भन्ते, विजायिस्सति सब्बस्स कुटुम्बस्स इस्सरा भविस्सति. इङ्घाय्य, तस्सा गब्भपातनं जानाही’’ति. ‘‘सुट्ठु, भगिनी’’ति तस्सा गब्भपातनं अदासि. उभो कालमकंसु…पे… उभो न कालमकंसु. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१८७. तेन खो पन समयेन अञ्ञतरा गब्भिनी इत्थी कुलूपकं भिक्खुं एतदवोच – ‘‘इङ्घाय्य, गब्भपातनं जानाही’’ति. ‘‘तेन हि, भगिनि, मद्दस्सू’’ति. सा मद्दापेत्वा गब्भं पातेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरा गब्भिनी इत्थी कुलूपकं भिक्खुं एतदवोच – ‘‘इङ्घाय्य, गब्भपातनं जानाही’’ति. ‘‘तेन हि, भगिनि, तापेही’’ति. सा तापेत्वा गब्भं पातेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरा वञ्झा इत्थी कुलूपकं भिक्खुं एतदवोच – ‘‘इङ्घाय्य, भेसज्जं जानाहि येनाहं विजायेय्य’’न्ति. ‘‘सुट्ठु, भगिनी’’ति तस्सा भेसज्जं अदासि . सा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरा विजायिनी इत्थी कुलूपकं भिक्खुं एतदवोच – ‘‘इङ्घाय्य, भेसज्जं जानाहि येनाहं न विजायेय्य’’न्ति. ‘‘सुट्ठु, भगिनी’’ति तस्सा भेसज्जं अदासि. सा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति , भिक्खु, पाराजिकस्स; आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू सत्तरसवग्गियं भिक्खुं अङ्गुलिपतोदकेन हासेसुं. सो भिक्खु उत्तन्तो अनस्सासको कालमकासि. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्सा’’ति [पाराजिकस्स, आपत्ति पाचित्तियस्साति (स्या.)].

तेन खो पन समयेन सत्तरसवग्गिया भिक्खू छब्बग्गियं भिक्खुं कम्मं करिस्सामाति ओत्थरित्वा मारेसुं. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भूतवेज्जको भिक्खु यक्खं जीविता वोरोपेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं वाळयक्खविहारं पाहेसि. तं यक्खा जीविता वोरोपेसुं. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु मरणाधिप्पायो अञ्ञतरं भिक्खुं वाळयक्खविहारं पाहेसि. तं यक्खा जीविता वोरोपेसुं…पे… तं यक्खा जीविता न वोरोपेसुं. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति .

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं वाळकन्तारं पाहेसि . तं वाळा जीविता वोरोपेसुं. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु मरणाधिप्पायो अञ्ञतरं भिक्खुं वाळकन्तारं पाहेसि. तं वाळा जीविता वोरोपेसुं…पे… तं वाळा जीविता न वोरोपेसुं. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं चोरकन्तारं पाहेसि. तं चोरा जीविता वोरोपेसुं. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु मरणाधिप्पायो अञ्ञतरं भिक्खुं चोरकन्तारं पाहेसि. तं चोरा जीविता वोरोपेसुं…पे… तं चोरा जीविता न वोरोपेसुं. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१८८. तेन खो पन समयेन अञ्ञतरो भिक्खु तं मञ्ञमानो तं जीविता वोरोपेसि…पे… तं मञ्ञमानो अञ्ञं जीविता वोरोपेसि…पे… अञ्ञं मञ्ञमानो तं जीविता वोरोपेसि…पे… अञ्ञं मञ्ञमानो अञ्ञं जीविता वोरोपेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अमनुस्सेन गहितो होति. अञ्ञतरो भिक्खु तस्स भिक्खुनो पहारं अदासि. सो भिक्खु कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु , नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अमनुस्सेन गहितो होति. अञ्ञतरो भिक्खु मरणाधिप्पायो तस्स भिक्खुनो पहारं अदासि. सो भिक्खु कालमकासि…पे… सो भिक्खु न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु कल्याणकम्मस्स सग्गकथं कथेसि. सो अधिमुत्तो कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु मरणाधिप्पायो कल्याणकम्मस्स सग्गकथं कथेसि. सो अधिमुत्तो कालमकासि…पे… सो अधिमुत्तो न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु नेरयिकस्स निरयकथं कथेसि. सो उत्तसित्वा कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु मरणाधिप्पायो नेरयिकस्स निरयकथं कथेसि. सो उत्तसित्वा कालमकासि…पे… सो उत्तसित्वा न कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१८९. तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ता रुक्खं छिन्दन्ति. अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘आवुसो, अत्रट्ठितो छिन्दाही’’ति. तं तत्रट्ठितं छिन्दन्तं रुक्खो ओत्थरित्वा मारेसि . तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ता रुक्खं छिन्दन्ति. अञ्ञतरो भिक्खु मरणाधिप्पायो अञ्ञतरं भिक्खुं एतदवोच – ‘‘आवुसो, अत्रट्ठितो छिन्दाही’’ति. तं तत्रट्ठितं छिन्दन्तं रुक्खो ओत्थरित्वा मारेसि…पे… रुक्खो ओत्थरित्वा न मारेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१९०. तेन खो पन समयेन छब्बग्गिया भिक्खू दायं आलिम्पेसुं [आळिम्पेसुं (स्या. क.)]; मनुस्सा दड्ढा कालमकंसु. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, नमरणाधिप्पायस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू मरणाधिप्पाया दायं आलिम्पेसुं. मनुस्सा दड्ढा कालमकंसु…पे… मनुस्सा दड्ढा न कालमकंसु. तेसं कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खवे, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

१९१. तेन खो पन समयेन अञ्ञतरो भिक्खु आघातनं गन्त्वा चोरघातं एतदवोच – ‘‘आवुसो, मायिमं किलमेसि. एकेन पहारेन जीविता वोरोपेही’’ति. ‘‘सुट्ठु, भन्ते’’ति एकेन पहारेन जीविता वोरोपेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु आघातनं गन्त्वा चोरघातं एतदवोच – ‘‘आवुसो, मायिमं किलमेसि . एकेन पहारेन जीविता वोरोपेही’’ति. सो – ‘‘नाहं तुय्हं वचनं करिस्सामी’’ति तं जीविता वोरोपेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति दुक्कटस्सा’’ति.

१९२. तेन खो पन समयेन अञ्ञतरो पुरिसो ञातिघरे हत्थपादच्छिन्नो ञातकेहि सम्परिकिण्णो होति. अञ्ञतरो भिक्खु ते मनुस्से एतदवोच – ‘‘आवुसो, इच्छथ इमस्स मरण’’न्ति? ‘‘आम, भन्ते, इच्छामा’’ति. ‘‘तेन हि तक्कं पायेथा’’ति. ते तं तक्कं पायेसुं. सो कालमकासि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो पुरिसो कुलघरे हत्थपादच्छिन्नो ञातकेहि सम्परिकिण्णो होति. अञ्ञतरा भिक्खुनी ते मनुस्से एतदवोच – ‘‘आवुसो, इच्छथ इमस्स मरण’’न्ति? ‘‘आमय्ये, इच्छामा’’ति. ‘‘तेन हि लोणसोवीरकं पायेथा’’ति. ते तं लोणसोवीरकं पायेसुं. सो कालमकासि. तस्सा कुक्कुच्चं अहोसि. अथ खो सा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि. भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘आपत्तिं सा, भिक्खवे, भिक्खुनी आपन्ना पाराजिक’’न्ति.

ततियपाराजिकं समत्तं.

४. चतुत्थपाराजिकं

१९३. [इदं वत्थु पाचि. ६७] तेन समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू वग्गुमुदाय नदिया तीरे वस्सं उपगच्छिंसु. तेन खो पन समयेन वज्जी दुब्भिक्खा होति द्वीहितिका सेतट्ठिका सलाकावुत्ता, न सुकरा उञ्छेन पग्गहेन यापेतुं. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘एतरहि खो वज्जी दुब्भिक्खा द्वीहितिका सेतट्ठिका सलाकावुत्ता, न सुकरा उञ्छेन पग्गहेन यापेतुं. केन नु खो मयं उपायेन समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसेय्याम, न च पिण्डकेन किलमेय्यामा’’ति? एकच्चे एवमाहंसु – ‘‘हन्द मयं, आवुसो, गिहीनं कम्मन्तं अधिट्ठेम, एवं ते अम्हाकं दातुं मञ्ञिस्सन्ति. एवं मयं समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसिस्साम, न च पिण्डकेन किलमिस्सामा’’ति. एकच्चे एवमाहंसु – ‘‘अलं, आवुसो, किं गिहीनं कम्मन्तं अधिट्ठितेन! हन्द मयं , आवुसो, गिहीनं दूतेय्यं हराम, एवं ते अम्हाकं दातुं मञ्ञिस्सन्ति. एवं मयं समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसिस्साम, न च पिण्डकेन किलमिस्सामा’’ति. एकच्चे एवमाहंसु – ‘‘अलं, आवुसो, किं गिहीनं कम्मन्तं अधिट्ठितेन! किं गिहीनं दूतेय्यं हटेन! हन्द मयं, आवुसो, गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिस्साम – ‘असुको भिक्खु पठमस्स झानस्स लाभी, असुको भिक्खु दुतियस्स झानस्स लाभी, असुको भिक्खु ततियस्स झानस्स लाभी, असुको भिक्खु चतुत्थस्स झानस्स लाभी, असुको भिक्खु सोतापन्नो, असुको भिक्खु सकदागामी, असुको भिक्खु अनागामी, असुको भिक्खु अरहा, असुको भिक्खु तेविज्जो, असुको भिक्खु छळभिञ्ञो’ति. एवं ते अम्हाकं दातुं मञ्ञिस्सन्ति. एवं मयं समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसिस्साम, न च पिण्डकेन किलमिस्सामा’’ति. ‘‘एसोयेव खो, आवुसो, सेय्यो यो अम्हाकं गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो’’ति.

१९४. अथ खो ते भिक्खू गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिंसु – ‘‘असुको भिक्खु पठमस्स झानस्स लाभी…पे… असुको भिक्खु छळभिञ्ञो’’ति. अथ खो ते मनुस्सा – ‘‘लाभा वत नो, सुलद्धं वत नो, येसं वत नो एवरूपा भिक्खू वस्सं उपगता; न वत नो इतो पुब्बे एवरूपा भिक्खू वस्सं उपगता यथयिमे भिक्खू सीलवन्तो कल्याणधम्मा’’ति, ते न तादिसानि भोजनानि अत्तना परिभुञ्जन्ति मातापितूनं देन्ति पुत्तदारस्स देन्ति दासकम्मकरपोरिसस्स देन्ति मित्तामच्चानं देन्ति ञातिसालोहितानं देन्ति, यादिसानि भिक्खूनं देन्ति. ते न तादिसानि खादनीयानि सायनीयानि पानानि अत्तना खादन्ति सायन्ति पिवन्ति मातापितूनं देन्ति पुत्तदारस्स देन्ति दासकम्मकरपोरिसस्स देन्ति मित्तामच्चानं देन्ति ञातिसालोहितानं देन्ति, यादिसानि भिक्खूनं देन्ति. अथ खो ते भिक्खू वण्णवा अहेसुं पीणिन्द्रिया पसन्नमुखवण्णा विप्पसन्नछविवण्णा.

आचिण्णं खो पनेतं वस्संवुट्ठानं भिक्खूनं भगवन्तं दस्सनाय उपसङ्कमितुं. अथ खो ते भिक्खू वस्संवुट्ठा तेमासच्चयेन सेनासनं संसामेत्वा पत्तचीवरं आदाय येन वेसाली तेन पक्कमिंसु. अनुपुब्बेन येन वेसाली महावनं कूटागारसाला येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु.

तेन खो पन समयेन दिसासु वस्संवुट्ठा भिक्खू किसा होन्ति लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता; वग्गुमुदातीरिया पन भिक्खू वण्णवा होन्ति पीणिन्द्रिया पसन्नमुखवण्णा विप्पसन्नछविवण्णा. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा वग्गुमुदातीरिये भिक्खू एतदवोच – ‘‘कच्चि, भिक्खवे, खमनीयं कच्चि यापनीयं कच्चि समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसित्थ न च पिण्डकेन किलमित्था’’ति? ‘‘खमनीयं, भगवा, यापनीयं, भगवा. समग्गा च मयं, भन्ते, सम्मोदमाना अविवदमाना फासुकं वस्सं वसिम्हा, न च पिण्डकेन किलमिम्हा’’ति. जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ति…पे… द्वीहाकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ति – धम्मं वा देसेस्साम, सावकानं वा सिक्खापदं पञ्ञापेस्सामाति. अथ खो भगवा वग्गुमुदातीरिये भिक्खू एतदवोच – ‘‘यथा कथं पन तुम्हे, भिक्खवे, समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसित्थ न च पिण्डकेन किलमित्था’’ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं – ‘‘कच्चि पन वो, भिक्खवे, भूत’’न्ति? ‘‘अभूतं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिसा, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम तुम्हे, मोघपुरिसा, उदरस्स कारणा गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिस्सथ! वरं तुम्हेहि, मोघपुरिसा, तिण्हेन गोविकन्तनेन [गोविकत्तनेन (सी. क.)] कुच्छिं परिकन्तो, न त्वेव उदरस्स कारणा गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो! तं किस्स हेतु? ततो निदानञ्हि, मोघपुरिसा, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय. इतो निदानञ्च खो, मोघपुरिसा, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय’’…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

१९५. ‘‘पञ्चिमे, भिक्खवे, महाचोरा सन्तो संविज्जमाना लोकस्मिं. कतमे पञ्च? इध, भिक्खवे, एकच्चस्स महाचोरस्स एवं होति – ‘कुदास्सु नामाहं सतेन वा सहस्सेन वा परिवुतो गामनिगमराजधानीसु आहिण्डिस्सामि हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो’ति! सो अपरेन समयेन सतेन वा सहस्सेन वा परिवुतो गामनिगमराजधानीसु आहिण्डति हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो. एवमेव खो, भिक्खवे, इधेकच्चस्स पापभिक्खुनो एवं होति – ‘कुदास्सु नामाहं सतेन वा सहस्सेन वा परिवुतो गामनिगमराजधानीसु चारिकं चरिस्सामि सक्कतो गरुकतो मानितो पूजितो अपचितो गहट्ठानञ्चेव पब्बजितानञ्च, लाभी चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’न्ति ! सो अपरेन समयेन सतेन वा सहस्सेन वा परिवुतो गामनिगमराजधानीसु चारिकं चरति सक्कतो गरुकतो मानितो पूजितो अपचितो गहट्ठानञ्चेव पब्बजितानञ्च, लाभी चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. अयं, भिक्खवे, पठमो महाचोरो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहति. अयं, भिक्खवे, दुतियो महाचोरो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पापभिक्खु सुद्धं ब्रह्मचारिं परिसुद्धं ब्रह्मचरियं चरन्तं अमूलकेन अब्रह्मचरियेन अनुद्धंसेति. अयं, भिक्खवे, ततियो महाचोरो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पापभिक्खु यानि तानि सङ्घस्स गरुभण्डानि गरुपरिक्खारानि, सेय्यथिदं – आरामो आरामवत्थु विहारो विहारवत्थु मञ्चो पीठं भिसि बिम्बोहनं [बिम्बोहनं (सी. स्या.)] लोहकुम्भी लोहभाणकं लोहवारको लोहकटाहं वासी परसु [फरसु (सी. स्या.)] कुठारी कुदालो निखादनं वल्लि वेळु मुञ्जं पब्बजं तिणं मत्तिका दारुभण्डं मत्तिकाभण्डं, तेहि गिहीं सङ्गण्हाति उपलापेति. अयं, भिक्खवे, चतुत्थो महाचोरो सन्तो संविज्जमानो लोकस्मिं.

‘‘सदेवके, भिक्खवे, लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अयं अग्गो महाचोरो यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति. तं किस्स हेतु? थेय्याय वो, भिक्खवे, रट्ठपिण्डो भुत्तो’’ति.

[सं. नि. १.३५] अञ्ञथा सन्तमत्तानं, अञ्ञथा यो पवेदये;

निकच्च कितवस्सेव, भुत्तं थेय्येन तस्स तं.

[ध. प. ३०७ धम्मपदेपि] कासावकण्ठा बहवो, पापधम्मा असञ्ञता;

पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे.

[ध. प. ३०७ धम्मपदेपि] सेय्यो अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो;

यञ्चे भुञ्जेय्य दुस्सीलो, रट्ठपिण्डं असञ्ञतोति.

अथ खो भगवा ते वग्गुमुदातीरिये भिक्खू अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

‘‘यो पन भिक्खु अनभिजानं उत्तरिमनुस्सधम्मं अत्तुपनायिकं अलमरियञाणदस्सनं समुदाचरेय्य – ‘इति जानामि इति पस्सामी’ति, ततो अपरेन समयेन समनुग्गाहीयमानो वा असमनुग्गाहीयमानो वा आपन्नो विसुद्धापेक्खो एवं वदेय्य – ‘अजानमेवं, आवुसो, अवचं जानामि, अपस्सं पस्सामि. तुच्छं मुसा विलपि’न्ति, अयम्पि पाराजिको होति असंवासो’’ति.

एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.

१९६. तेन खो पन समयेन सम्बहुला भिक्खू अदिट्ठे दिट्ठसञ्ञिनो अपत्ते पत्तसञ्ञिनो अनधिगते अधिगतसञ्ञिनो असच्छिकते सच्छिकतसञ्ञिनो अधिमानेन अञ्ञं ब्याकरिंसु. तेसं अपरेन समयेन रागायपि चित्तं नमति दोसायपि चित्तं नमति मोहायपि चित्तं नमति. तेसं कुक्कुच्चं अहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं. मयञ्चम्ह अदिट्ठे दिट्ठसञ्ञिनो अपत्ते पत्तसञ्ञिनो अनधिगते अधिगतसञ्ञिनो असच्छिकते सच्छिकतसञ्ञिनो, अधिमानेन अञ्ञं ब्याकरिम्हा. कच्चि नु खो मयं पाराजिकं आपत्तिं आपन्ना’’ति? ते आयस्मतो आनन्दस्स एतमत्थं आरोचेसुं. आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. ‘‘होन्ति ये ते, आनन्द [होन्ति येवानन्द (स्या.), होन्ति ते आनन्द (सी.)], भिक्खू अदिट्ठे दिट्ठसञ्ञिनो अपत्ते पत्तसञ्ञिनो अनधिगते अधिगतसञ्ञिनो असच्छिकते सच्छिकतसञ्ञिनो अधिमानेन अञ्ञं ब्याकरोन्ति. तञ्च खो एतं अब्बोहारिक’’न्ति.

‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –

१९७. ‘‘योपन भिक्खु अनभिजानं उत्तरिमनुस्सधम्मं अत्तुपनायिकं अलमरियञाणदस्सनं समुदाचरेय्य – ‘इति जानामि इति पस्सामी’ति, ततो अपरेन समयेन समनुग्गाहीयमानो वा असमनुग्गाहीयमानो वा आपन्नो विसुद्धापेक्खो एवं वदेय्य – ‘अजानमेवं, आवुसो, अवचं जानामि, अपस्सं पस्सामि. तुच्छं मुसा विलपि’न्ति, अञ्ञत्र अधिमाना, अयम्पि पाराजिको होति असंवासो’’ति.

१९८. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.

अनभिजानन्ति असन्तं अभूतं असंविज्जमानं अजानन्तो अपस्सन्तो अत्तनि कुसलं धम्मं – अत्थि मे कुसलो धम्मोति.

[पाचि. ७०]उत्तरिमनुस्सधम्मो नाम झानं विमोक्खो [विमोक्खं (सी. स्या.)] समाधि समापत्ति ञाणदस्सनं मग्गभावना फलसच्छिकिरिया किलेसप्पहानं विनीवरणता चित्तस्स सुञ्ञागारे अभिरति.

अत्तुपनायिकन्ति ते वा कुसले धम्मे अत्तनि उपनेति अत्तानं वा तेसु कुसलेसु धम्मेसु उपनेति.

ञाणन्ति तिस्सो विज्जा. दस्सनन्ति यं ञाणं तं दस्सनं. यं दस्सनं तं ञाणं.

समुदाचरेय्याति आरोचेय्य इत्थिया वा पुरिसस्स वा गहट्ठस्स वा पब्बजितस्स वा.

इति जानामि इति पस्सामीति जानामहं एते धम्मे, पस्सामहं एते धम्मे अत्थि च एते धम्मा मयि, अहञ्च एतेसु धम्मेसु सन्दिस्सामीति.

ततो अपरेन समयेनाति यस्मिं खणे समुदाचिण्णं होति तं खणं तं लयं तं मुहुत्तं वीतिवत्ते.

समनुग्गाहीयमानोति यं वत्थु पटिञ्ञातं होति तस्मिं वत्थुस्मिं समनुग्गाहीयमानो – ‘‘किन्ते अधिगतं, किन्ति ते अधिगतं, कदा ते अधिगतं, कत्थ ते अधिगतं, कतमे ते किलेसा पहीना, कतमेसं त्वं धम्मानं लाभी’’ति.

असमनुग्गाहीयमानोति न केनचि वुच्चमानो.

आपन्नोति पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपित्वा पाराजिकं आपत्तिं आपन्नो होति.

विसुद्धापेक्खोति गिही वा होतुकामो उपासको वा होतुकामो आरामिको वा होतुकामो सामणेरो वा होतुकामो.

अजानमेवं , आवुसो, अवचं – जानामि, अपस्सं पस्सामीति नाहं एते धम्मे जानामि, नाहं एते धम्मे पस्सामि, नत्थि च एते धम्मा मयि, न चाहं एतेसु धम्मेसु सन्दिस्सामीति.

तुच्छं मुसा विलपिन्ति तुच्छकं मया भणितं, मुसा मया भणितं, अभूतं मया भणितं, अजानन्तेन मया भणितं.

अञ्ञत्र अधिमानाति ठपेत्वा अधिमानं.

अयम्पीति पुरिमे उपादाय वुच्चति.

पाराजिको होतीति सेय्यथापि नाम तालो मत्थकच्छिन्नो अभब्बो पुन विरूळ्हिया, एवमेव भिक्खु पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपित्वा अस्समणो होति असक्यपुत्तियो. तेन वुच्चति – ‘‘पाराजिको होती’’ति.

असंवासोति संवासो नाम एककम्मं एकुद्देसो समसिक्खता – एसो संवासो नाम. सो तेन सद्धिं नत्थि. तेन वुच्चति – ‘‘असंवासो’’ति.

१९९. उत्तरिमनुस्सधम्मो नाम झानं विमोक्खो समाधि समापत्ति ञाणदस्सनं मग्गभावना फलसच्छिकिरिया किलेसप्पहानं विनीवरणता चित्तस्स सुञ्ञागारे अभिरति.

[पाचि. ७०]झानन्ति पठमं झानं दुतियं झानं ततियं झानं चतुत्थं झानं.

[पाचि. ७०]विमोक्खोति सुञ्ञतो विमोक्खो अनिमित्तो विमोक्खो अप्पणिहितो विमोक्खो.

[पाचि. ७०]समाधीति सुञ्ञतो समाधि अनिमित्तो समाधि अप्पणिहितो समाधि.

[पाचि. ७०]समापत्तीति सुञ्ञता समापत्ति अनिमित्ता समापत्ति अप्पणिहिता समापत्ति.

[पाचि. ७०]ञाणदस्सनन्ति तिस्सो विज्जा.

[पाचि. ७०]मग्गभावनाति चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो.

[पाचि. ७०]फलसच्छिकिरियाति सोतापत्तिफलस्स सच्छिकिरिया, सकदागामिफलस्स सच्छिकिरिया, अनागामिफलस्स सच्छिकिरिया, अरहत्तस्स [अरहत्तफलस्स (स्या.)] सच्छिकिरिया.

[पाचि. ७०]किलेसप्पहानन्ति रागस्स पहानं दोसस्स पहानं मोहस्स पहानं.

[पाचि. ७०]विनीवरणता चित्तस्साति रागा चित्तं विनीवरणता, दोसा चित्तं विनीवरणता, मोहा चित्तं विनीवरणता.

[पाचि. ७०]सुञ्ञागारे अभिरतीति पठमेन झानेन सुञ्ञागारे अभिरति, दुतियेन झानेन सुञ्ञागारे अभिरति, ततियेन झानेन सुञ्ञागारे अभिरति, चतुत्थेन झानेन सुञ्ञागारे अभिरति.

२००. तीहाकारेहि पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स, पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति.

चतूहाकारेहि पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं.

पञ्चहाकारेहि पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं विनिधाय खन्तिं.

छहाकारेहि पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं.

सत्तहाकारेहि पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

२०१. तीहाकारेहि पठमं झानं समापज्जामीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति.

चतूहाकारेहि पठमं झानं समापज्जामीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं.

पञ्चहाकारेहि पठमं झानं समापज्जामीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं.

छहाकारेहि पठमं झानं समापज्जामीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं.

सत्तहाकारेहि पठमं झानं समापज्जामीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

२०२. तीहाकारेहि पठमं झानं समापन्नोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति.

चतूहाकारेहि पठमं झानं समापन्नोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं.

पञ्चहाकारेहि पठमं झानं समापन्नोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं.

छहाकारेहि पठमं झानं समापन्नोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं.

सत्तहाकारेहि पठमं झानं समापन्नोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

२०३. तीहाकारेहि पठमस्स झानस्स लाभीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति.

चतूहाकारेहि पठमस्स झानस्स लाभीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं.

पञ्चहाकारेहि पठमस्स झानस्स लाभीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति , भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं.

छहाकारेहि पठमस्स झानस्स लाभीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं.

सत्तहाकारेहि पठमस्स झानस्स लाभीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

२०४. तीहाकारेहि पठमस्स झानस्स वसीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति.

चतूहाकारेहि पठमस्स झानस्स वसीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं.

पञ्चहाकारेहि पठमस्स झानस्स वसीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं.

छहाकारेहि पठमस्स झानस्स वसीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं.

सत्तहाकारेहि पठमस्स झानस्स वसीम्हीति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

२०५. तीहाकारेहि पठमं झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति.

चतूहाकारेहि पठमं झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं.

पञ्चहाकारेहि पठमं झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं.

छहाकारेहि पठमं झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं.

सत्तहाकारेहि पठमं झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

यथा इदं पठमं झानं वित्थारितं तं सब्बम्पि वित्थारेतब्बं.

२०६. तीहाकारेहि…पे… सत्तहाकारेहि दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं समापज्जिं… समापज्जामि… समापन्नो… चतुत्थस्स झानस्स लाभीम्हि… वसीम्हि… चतुत्थं झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

२०७. तीहाकारेहि सुञ्ञतं विमोक्खं… अनिमित्तं विमोक्खं… अप्पणिहितं विमोक्खं… समापज्जिं… समापज्जामि… समापन्नो… अप्पणिहितस्स विमोक्खस्स लाभीम्हि… वसीम्हि… अप्पणिहितो विमोक्खो सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स…पे….

तीहाकारेहि सुञ्ञतं समाधिं… अनिमित्तं समाधिं… अप्पणिहितं समाधिं समापज्जिं… समापज्जामि… समापन्नो… अप्पणिहितस्स समाधिस्स लाभीम्हि… वसीम्हि… अप्पणिहितो समाधि सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि सुञ्ञतं समापत्तिं… अनिमित्तं समापत्तिं… अप्पणिहितं समापत्तिं समापज्जिं… समापज्जामि… समापन्नो… अप्पणिहिताय समापत्तिया लाभीम्हि… वसीम्हि… अप्पणिहिता समापत्ति सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि तिस्सो विज्जा समापज्जिं… समापज्जामि समापन्नो… तिस्सन्नं विज्जानं लाभीम्हि… वसीम्हि… तिस्सो विज्जा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि चत्तारो सतिपट्ठाने… चत्तारो सम्मप्पधाने… चत्तारो इद्धिपादे समापज्जिं… समापज्जामि… समापन्नो… चतुन्नं इद्धिपादानं लाभीम्हि… वसीम्हि… चत्तारो इद्धिपादा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पञ्चिन्द्रियानि… पञ्च बलानि समापज्जिं… समापज्जामि… समापन्नो … पञ्चन्नं बलानं लाभीम्हि… वसीम्हि… पञ्चबलानि सच्छिकतानि मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि सत्त बोज्झङ्गे समापज्जिं… समापज्जामि… समापन्नो… सत्तन्नं बोज्झङ्गानं लाभीम्हि… वसीम्हि… सत्त बोज्झङ्गा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि अरियं अट्ठङ्गिकं मग्गं समापज्जिं… समापज्जामि… समापन्नो… अरियस्स अट्ठङ्गिकस्स मग्गस्स लाभीम्हि… वसीम्हि… अरियो अट्ठङ्गिको मग्गो सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि सोतापत्तिफलं… सकदागामिफलं… अनागामिफलं… अरहत्तं समापज्जिं… समापज्जामि… समापन्नो… अरहत्तस्स लाभीम्हि वसीम्हि अरहत्तं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स .

तीहाकारेहि रागो मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि दोसो मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहो मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि रागा मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि दोसा मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि …पे… सत्तहाकारेहि मोहा मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स – पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

सुद्धिकं निट्ठितं.

२०८. तीहाकारेहि पठमञ्च झानं दुतियञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स दुतियस्स च झानस्स लाभीम्हि… वसीम्हि… पठमञ्च झानं दुतियञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स…पे….

तीहाकारेहि पठमञ्च झानं ततियञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स ततियस्स च झानस्स लाभीम्हि… वसीम्हि… पठमञ्च झानं ततियञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं चतुत्थञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स चतुत्थस्स च झानस्स लाभीम्हि… वसीम्हि… पठमञ्च झानं चतुत्थञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं सुञ्ञतञ्च विमोक्खं… पठमञ्च झानं अनिमित्तञ्च विमोक्खं… पठमञ्च झानं अप्पणिहितञ्च विमोक्खं समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स अप्पणिहितस्स च विमोक्खस्स लाभीम्हि… वसीम्हि… पठमञ्च झानं अप्पणिहितो च विमोक्खो सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं सुञ्ञतञ्च समाधिं… पठमञ्च झानं अनिमित्तञ्च समाधिं… पठमञ्च झानं अप्पणिहितञ्च समाधिं समापज्जिं… समापज्जामि… समापन्नो पठमस्स च झानस्स अप्पणिहितस्स च समाधिस्स लाभीम्हि… वसीम्हि… पठमञ्च झानं अप्पणिहितो च समाधि सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं सुञ्ञतञ्च समापत्तिं… पठमञ्च झानं अनिमित्तञ्च समापत्तिं… पठमञ्च झानं अप्पणिहितञ्च समापत्तिं समापज्जिं… समापज्जामि… समापन्नो पठमस्स च झानस्स अप्पणिहिताय च समापत्तिया लाभीम्हि… वसीम्हि… पठमञ्च झानं अप्पणिहिता च समापत्ति सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं तिस्सो च विज्जा समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स तिस्सन्नञ्च विज्जानं लाभीम्हि… वसीम्हि… पठमञ्च झानं तिस्सो च विज्जा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं चत्तारो च सतिपट्ठाने… पठमञ्च झानं चत्तारो च सम्मप्पधाने… पठमञ्च झानं चत्तारो च इद्धिपादे समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स चतुन्नञ्च इद्धिपादानं लाभीम्हि… वसीम्हि… पठमञ्च झानं चत्तारो च इद्धिपादा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं पञ्च च इन्द्रियानि… पठमञ्च झानं पञ्च च बलानि समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स पञ्चन्नञ्च बलानं लाभीम्हि… वसीम्हि… पठमञ्च झानं पञ्च च बलानि सच्छिकतानि मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

२०९. तीहाकारेहि पठमञ्च झानं सत्त च बोज्झङ्गे समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स सत्तन्नञ्च बोज्झङ्गानं लाभीम्हि… वसीम्हि… पठमञ्च झानं सत्त च बोज्झङ्गा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं अरियञ्च अट्ठङ्गिकं मग्गं समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स अरियस्स च अट्ठङ्गिकस्स मग्गस्स लाभीम्हि वसीम्हि… पठमञ्च झानं अरियो च अट्ठङ्गिको मग्गो सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं सोतापत्तिफलञ्च… पठमञ्च झानं सकदागामिफलञ्च… पठमञ्च झानं अनागामिफलञ्च… पठमञ्च झानं अरहत्तञ्च समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स अरहत्तस्स च लाभीम्हि… वसीम्हि… पठमञ्च झानं अरहत्तञ्च सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि पठमञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स लाभीम्हि… वसीम्हि… पठमञ्च झानं सच्छिकतं मया, रागो च मे चत्तो… दोसो च मे चत्तो… मोहो च मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि…पे… सत्तहाकारेहि पठमञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… पठमस्स च झानस्स लाभीम्हि… वसीम्हि… पठमञ्च झानं सच्छिकतं मया, रागा च मे चित्तं विनीवरणं… दोसा च मे चित्तं विनीवरणं… मोहा च मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

खण्डचक्कं निट्ठितं.

२१०. तीहाकारेहि दुतियञ्च झानं ततियञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… दुतियस्स च झानस्स ततियस्स च झानस्स लाभीम्हि… वसीम्हि… दुतियञ्च झानं ततियञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि दुतियञ्च झानं चतुत्थञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… दुतियस्स च झानस्स चतुत्थस्स च झानस्स लाभीम्हि… वसीम्हि… दुतियञ्च झानं चतुत्थञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि दुतियञ्च झानं सुञ्ञतञ्च विमोक्खं… अनिमित्तञ्च विमोक्खं… अप्पणिहितञ्च विमोक्खं… सुञ्ञतञ्च समाधिं… अनिमित्तञ्च समाधिं… अप्पणिहितञ्च समाधिं… सुञ्ञतञ्च समापत्तिं… अनिमित्तञ्च समापत्तिं… अप्पणिहितञ्च समापत्तिं… तिस्सो च विज्जा… चत्तारो च सतिपट्ठाने… चत्तारो च सम्मप्पधाने… चत्तारो च इद्धिपादे… पञ्च च इन्द्रियानि… पञ्च च बलानि… सत्त च बोज्झङ्गे… अरियञ्च अट्ठङ्गिकं मग्गं… सोतापत्तिफलञ्च… सकदागामिफलञ्च… अनागामिफलञ्च… अरहत्तञ्च समापज्जिं… समापज्जामि… समापन्नो… दुतियस्स च झानस्स अरहत्तस्स च लाभीम्हि… वसीम्हि… दुतियञ्च झानं अरहत्तञ्च सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि दुतियञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… दुतियस्स च झानस्स लाभीम्हि… वसीम्हि… दुतियञ्च झानं सच्छिकतं मया, रागो च मे चत्तो… दोसो च मे चत्तो… मोहो च मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितो. रागा च मे चित्तं विनीवरणं… दोसा च मे चित्तं विनीवरणं… मोहा च मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि …पे… सत्तहाकारेहि दुतियञ्च झानं पठमञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… दुतियस्स च झानस्स पठमस्स च झानस्स लाभीम्हि… वसीम्हि… दुतियञ्च झानं पठमञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स…पे… विनिधाय भावं.

बद्धचक्कं.

एवं एकेकं मूलं कातुन बद्धचक्कं परिवत्तकं कत्तब्बं.

इदं संखित्तं.

२११. तीहाकारेहि ततियञ्च झानं चतुत्थञ्च झानं…पे… ततियञ्च झानं अरहत्तञ्च समापज्जिं… समापज्जामि… समापन्नो… ततियस्स च झानस्स अरहत्तस्स च लाभीम्हि… वसीम्हि… ततियञ्च झानं अरहत्तञ्च सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि ततियञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… ततियस्स च झानस्स लाभीम्हि… वसीम्हि… ततियञ्च झानं सच्छिकतं मया, रागो च मे चत्तो… दोसो च मे चत्तो… मोहो च मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितो. रागा च मे चित्तं विनीवरणं… दोसा च मे चित्तं विनीवरणं… मोहा च मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि ततियञ्च झानं पठमञ्च झानं… ततियञ्च झानं दुतियञ्च झानं समापज्जिं… समापज्जामि… समापन्नो… ततियस्स च झानस्स दुतियस्स च झानस्स लाभीम्हि… वसीम्हि… ततियञ्च झानं दुतियञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीकारेहि मोहा च मे चित्तं विनीवरणं पठमञ्च झानं…पे… दुतियञ्च झानं… ततियञ्च झानं… चतुत्थञ्च झानं समापज्जिं समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं चतुत्थस्स च झानस्स लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं चतुत्थञ्च झानं सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

२१२. तीहाकारेहि मोहा च मे चित्तं विनीवरणं सुञ्ञतञ्च विमोक्खं… अनिमित्तञ्च विमोक्खं… अप्पणिहितञ्च विमोक्खं समापज्जिं… समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं अप्पणिहितस्स च विमोक्खस्स लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं अप्पणिहितो च विमोक्खो सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं सुञ्ञतञ्च समाधिं… अनिमित्तञ्च समाधिं… अप्पणिहितञ्च समाधिं समापज्जिं… समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं अप्पणिहितस्स च समाधिस्स लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं अप्पणिहितो च समाधि सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं सुञ्ञतञ्च समापत्तिं… अनिमित्तञ्च समापत्तिं… अप्पणिहितञ्च समापत्तिं समापज्जिं समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं अप्पणिहिताय च समापत्तिया लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं अप्पणिहिता च समापत्ति सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं तिस्सो च विज्जा समापज्जिं… समापज्जामि… समापन्नो… ‘मोहा च मे चित्तं विनीवरणं तिस्सन्नञ्च विज्जानं लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं तिस्सो च विज्जा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं चत्तारो च सतिपट्ठाने… चत्तारो च सम्मप्पधाने… चत्तारो च इद्धिपादे समापज्जिं… समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं चतुन्नञ्च इद्धिपादानं लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं चत्तारो च इद्धिपादा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

२१३. तीहाकारेहि मोहा च मे चित्तं विनीवरणं पञ्च च इन्द्रियानि… पञ्च च बलानि समापज्जिं… समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं पञ्चन्नञ्च बलानं लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं पञ्च च बलानि सच्छिकतानि मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं सत्त च बोज्झङ्गे समापज्जिं… समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं सत्तन्नञ्च बोज्झङ्गानं लाभीम्हि … वसीम्हि… मोहा च मे चित्तं विनीवरणं सत्त च बोज्झङ्गा सच्छिकता मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं अरियञ्च अट्ठङ्गिकं मग्गं समापज्जिं… समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं अरियस्स च अट्ठङ्गिकस्स मग्गस्स लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं अरियो च अट्ठङ्गिको मग्गो सच्छिकतो मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं सोतापत्तिफलञ्च… सकदागामिफलञ्च… अनागामिफलञ्च… अरहत्तञ्च समापज्जिं… समापज्जामि… समापन्नो… मोहा च मे चित्तं विनीवरणं अरहत्तस्स च लाभीम्हि… वसीम्हि… मोहा च मे चित्तं विनीवरणं अरहत्तञ्च सच्छिकतं मयाति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि मोहा च मे चित्तं विनीवरणं, रागो च मे चत्तो… दोसो च मे चत्तो… मोहो च मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितोति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स.

तीहाकारेहि…पे… सत्तहाकारेहि मोहा च मे चित्तं विनीवरणं रागा च मे चित्तं विनीवरणं… दोसा च मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

एकमूलकं निट्ठितं. [एकमूलकं सङ्खित्तं निट्ठितं (स्या.)]

यथा एकमूलकं वित्थारितं एवमेव दुमूलकादिपि वित्थारेतब्बं.

इदं सब्बमूलकं

२१४. तीहाकारेहि …पे… सत्तहाकारेहि पठमञ्च झानं दुतियञ्च झानं ततियञ्च झानं चतुत्थञ्च झानं सुञ्ञतञ्च विमोक्खं अनिमित्तञ्च विमोक्खं अप्पणिहितञ्च विमोक्खं सुञ्ञतञ्च समाधिं अनिमित्तञ्च समाधिं अप्पणिहितञ्च समाधिं सुञ्ञतञ्च समापत्तिं अनिमित्तञ्च समापत्तिं अप्पणिहितञ्च समापत्तिं तिस्सो च विज्जा चत्तारो च सतिपट्ठाने चत्तारो च सम्मप्पधाने चत्तारो च इद्धिपादे पञ्च च इन्द्रियानि पञ्च च बलानि सत्त च बोज्झङ्गे अरियञ्च अट्ठङ्गिकं मग्गं सोतापत्तिफलञ्च सकदागामिफलञ्च अनागामिफलञ्च अरहत्तञ्च समापज्जिं… समापज्जामि… समापन्नो…पे… रागो च मे चत्तो, दोसो च मे चत्तो, मोहो च मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितो. रागा च मे चित्तं विनीवरणं, दोसा च मे चित्तं विनीवरणं, मोहा च मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स आपत्ति पाराजिकस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

सब्बमूलकं निट्ठितं.

सुद्धिकवारकथा निट्ठिता.

२१५. तीहाकारेहि पठमं झानं समापज्जिन्ति वत्तुकामो दुतियं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि पठमं झानं समापज्जिन्ति वत्तुकामो ततियं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि पठमं झानं समापज्जिन्ति वत्तुकामो चतुत्थं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि …पे… सत्तहाकारेहि पठमं झानं समापज्जिन्ति वत्तुकामो सुञ्ञतं विमोक्खं… अनिमित्तं विमोक्खं… अप्पणिहितं विमोक्खं… सुञ्ञतं समाधिं… अनिमित्तं समाधिं… अप्पणिहितं समाधिं… सुञ्ञतं समापत्तिं… अनिमित्तं समापत्तिं… अप्पणिहितं समापत्तिं… तिस्सो विज्जा… चत्तारो सतिपट्ठाने… चत्तारो सम्मप्पधाने… चत्तारो इद्धिपादे… पञ्चिन्द्रियानि… पञ्च बलानि… सत्त बोज्झङ्गे… अरियं अट्ठङ्गिकं मग्गं… सोतापत्तिफलं… सकदागामिफलं… अनागामिफलं… अरहत्तं समापज्जिं…पे… रागो मे चत्तो… दोसो मे चत्तो… मोहो मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितो. रागा मे चित्तं विनीवरणं… दोसा मे चित्तं विनीवरणं… मोहा मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

वत्थुविसारकस्स एकमूलकस्स खण्डचक्कं निट्ठितं.

२१६. तीहाकारेहि दुतियं झानं समापज्जिन्ति वत्तुकामो ततियं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि दुतियं झानं समापज्जिन्ति वत्तुकामो चतुत्थं झानं समापज्जिन्ति…पे… मोहा च मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि…पे… सत्तहाकारेहि दुतियं झानं समापज्जिन्ति वत्तुकामो पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स ; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स…पे… विनिधाय भावं.

वत्थुविसारकस्स एकमूलकस्स बद्धचक्कं.

मूलं संखित्तं.

२१७. तीहाकारेहि मोहा मे चित्तं विनीवरणन्ति वत्तुकामो पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि…पे… सत्तहाकारेहि मोहा मे चित्तं विनीवरणन्ति वत्तुकामो दोसा मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स…पे… विनिधाय भावं.

वत्थुविसारकस्स एकमूलकं निट्ठितं.

यथा एकमूलकं वित्थारितं एवमेव दुमूलकादिपि वित्थारेतब्बं.

इदं सब्बमूलकं

२१८. तीहाकारेहि…पे… सत्तहाकारेहि पठमञ्च झानं दुतियञ्च झानं ततियञ्च झानं चतुत्थञ्च झानं सुञ्ञतञ्च विमोक्खं अनिमित्तञ्च विमोक्खं अप्पणिहितञ्च विमोक्खं सुञ्ञतञ्च समाधिं अनिमित्तञ्च समाधिं अप्पणिहितञ्च समाधिं सुञ्ञतञ्च समापत्तिं अनिमित्तञ्च समापत्तिं अप्पणिहितञ्च समापत्तिं तिस्सो च विज्जा चत्तारो च सतिपट्ठाने चत्तारो च सम्मप्पधाने चत्तारो च इद्धिपादे पञ्च च इन्द्रियानि पञ्च च बलानि सत्त च बोज्झङ्गे अरियञ्च अट्ठङ्गिकं मग्गं सोतापत्तिफलञ्च सकदागामिफलञ्च अनागामिफलञ्च अरहत्तञ्च समापज्जिं…पे… रागो च मे चत्तो… दोसो च मे चत्तो… मोहो च मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितो. रागा च मे चित्तं विनीवरणं… दोसा च मे चित्तं विनीवरणन्ति वत्तुकामो मोहा मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स. [[ ] एत्थन्तरे पाठा स्यामपोत्थके नत्थि]

२१९. तीहाकारेहि दुतियञ्च झानं ततियञ्च झानं चतुत्थञ्च झानं सुञ्ञतञ्च विमोक्खं अनिमित्तञ्च विमोक्खं अप्पणिहितञ्च विमोक्खं सुञ्ञतञ्च समाधिं अनिमित्तञ्च समाधिं अप्पणिहितञ्च समाधिं सुञ्ञतञ्च समापत्तिं अनिमित्तञ्च समापत्तिं अप्पणिहितञ्च समापत्तिं तिस्सो च विज्जा चत्तारो च सतिपट्ठाने चत्तारो च सम्मप्पधाने चत्तारो च इद्धिपादे पञ्च च इन्द्रियानि पञ्च च बलानि सत्त च बोज्झङ्गे अरियञ्च अट्ठङ्गिकं मग्गं सोतापत्तिफलञ्च सकदागामिफलञ्च अनागामिफलञ्च अरहत्तञ्च समापज्जिं…पे… रागो च मे चत्तो… दोसो च मे चत्तो… मोहो च मे चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितो. रागा च मे चित्तं विनीवरणं… दोसा च मे चित्तं विनीवरणं… मोहा च मे चित्तं विनीवरणन्ति वत्तुकामो पठमं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि ततियञ्च झानं चतुत्थञ्च झानं…पे… मोहा च मे चित्तं विनीवरणं पठमञ्च झानं समापज्जिन्ति वत्तुकामो दुतियं झानं समापज्जिन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स.

तीहाकारेहि…पे… सत्तहाकारेहि मोहा च मे चित्तं विनीवरणं पठमञ्च झानं दुतियञ्च झानं ततियञ्च झानं चतुत्थञ्च झानं…पे… रागा च मे चित्तं विनीवरणन्ति वत्तुकामो दोसा मे चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति पाराजिकस्स ; न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

वत्थुविसारकस्स सब्बमूलकं निट्ठितं.

वत्थुविसारकस्स चक्कपेय्यालं निट्ठितं.

वत्थुकामवारकथा निट्ठिता.

२२०. तीहाकारेहि यो ते विहारे वसि सो भिक्खु पठमं झानं समापज्जि… समापज्जति… समापन्नो… सो भिक्खु पठमस्स झानस्स लाभी… वसी… तेन भिक्खुना पठमं झानं सच्छिकतन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स.

चतूहाकारेहि … पञ्चहाकारेहि… छहाकारेहि… सत्तहाकारेहि यो ते विहारे वसि सो भिक्खु पठमं झानं समापज्जि… समापज्जति… समापन्नो… सो भिक्खु पठमस्स झानस्स लाभी… वसी… तेन भिक्खुना पठमं झानं सच्छिकतन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

तीहाकारेहि यो ते विहारे वसि सो भिक्खु दुतियं झानं… ततियं झानं… चतुत्थं झानं… सुञ्ञतं विमोक्खं… अनिमित्तं विमोक्खं… अप्पणिहितं विमोक्खं… सुञ्ञतं समाधिं… अनिमित्तं समाधिं… अप्पणिहितं समाधिं… सुञ्ञतं समापत्तिं… अनिमित्तं समापत्तिं… अप्पणिहितं समापत्तिं… तिस्सो विज्जा… चत्तारो सतिपट्ठाने… चत्तारो सम्मप्पधाने… चत्तारो इद्धिपादे… पञ्च इन्द्रियानि… पञ्च बलानि… सत्त बोज्झङ्गे… अरियं अट्ठङ्गिकं मग्गं… सोतापत्तिफलं… सकदागामिफलं… अनागामिफलं… अरहत्तं समापज्जि… समापज्जति… समापन्नो… सो भिक्खु अरहत्तस्स लाभी… वसी… तेन भिक्खुना अरहत्तं सच्छिकतन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स.

तीहाकारेहि यो ते विहारे वसि, तस्स भिक्खुनो रागो चत्तो… दोसो चत्तो… मोहो चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो उक्खेटितो समुक्खेटितोति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स.

तीहाकारेहि…पे… सत्तहाकारेहि यो ते विहारे वसि, तस्स भिक्खुनो रागा चित्तं विनीवरणं… दोसा चित्तं विनीवरणं… मोहा चित्तं विनीवरणन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स…पे… पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

तीहाकारेहि…पे… सत्तहाकारेहि यो ते विहारे वसि सो भिक्खु सुञ्ञागारे पठमं झानं… दुतियं झानं… ततियं झानं… चतुत्थं झानं समापज्जि … समापज्जति… समापन्नो… सो भिक्खु सुञ्ञागारे चतुत्थस्स झानस्स लाभी… वसी… तेन भिक्खुना सुञ्ञागारे चतुत्थं झानं सच्छिकतन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति, भणन्तस्स होति मुसा भणामीति भणितस्स होति, मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

यथा इदं वित्थारितं एवमेव सेसानिपि वित्थारेतब्बानि.

२२१. तीहाकारेहि…पे… सत्तहाकारेहि यो ते चीवरं परिभुञ्जि… यो ते पिण्डपातं परिभुञ्जि… यो ते सेनासनं परिभुञ्जि… यो ते गिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जि सो भिक्खु सुञ्ञागारे चतुत्थं झानं समापज्जि… समापज्जति… समापन्नो… सो भिक्खु सुञ्ञागारे चतुत्थस्स झानस्स लाभी… वसी… तेन भिक्खुना सुञ्ञागारे चतुत्थं झानं सच्छिकतन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स…पे… विनिधाय भावं.

तीहाकारेहि…पे… सत्तहाकारेहि येन ते विहारो परिभुत्तो… येन ते चीवरं परिभुत्तं… येन ते पिण्डपातो परिभुत्तो… येन ते सेनासनं परिभुत्तं… येन ते गिलानप्पच्चयभेसज्जपरिक्खारो परिभुत्तो… सो भिक्खु सुञ्ञागारे चतुत्थं झानं समापज्जि… समापज्जति… समापन्नो… सो भिक्खु सुञ्ञागारे चतुत्थस्स झानस्स लाभी… वसी… तेन भिक्खुना सुञ्ञागारे चतुत्थं झानं सच्छिकतन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स…पे… विनिधाय भावं.

तीहाकारेहि …पे… सत्तहाकारेहि यं त्वं आगम्म विहारं अदासि… चीवरं अदासि… पिण्डपातं अदासि… सेनासनं अदासि… गिलानप्पच्चयभेसज्जपरिक्खारं अदासि सो भिक्खु सुञ्ञागारे चतुत्थं झानं समापज्जि… समापज्जति… समापन्नो… सो भिक्खु सुञ्ञागारे चतुत्थस्स झानस्स लाभी… वसी… तेन भिक्खुना सुञ्ञागारे चतुत्थं झानं सच्छिकतन्ति सम्पजानमुसा भणन्तस्स पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स. पुब्बेवस्स होति मुसा भणिस्सन्ति , भणन्तस्स होति मुसा भणामीति, भणितस्स होति मुसा मया भणितन्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं.

पेय्यालपन्नरसकं निट्ठितं.

पच्चयप्पटिसंयुत्तवारकथा निट्ठिता.

उत्तरिमनुस्सधम्मचक्कपेय्यालं निट्ठितं.

२२२. अनापत्ति अधिमानेन, अनुल्लपनाधिप्पायस्स, उम्मत्तकस्स, खित्तचित्तस्स, वेदनाट्टस्स, आदिकम्मिकस्साति.

विनीतवत्थुउद्दानगाथा

अधिमाने [अधिमानेन (पी.)] अरञ्ञम्हि, पिण्डोपज्झारियापथो;

संयोजना रहोधम्मा, विहारो पच्चुपट्ठितो.

न दुक्करं वीरियमथोपि मच्चुनो;

भायावुसो विप्पटिसारि सम्मा;

विरियेन योगेन आराधनाय;

अथ वेदनाय अधिवासना दुवे.

ब्राह्मणे पञ्च वत्थूनि, अञ्ञं ब्याकरणा तयो;

अगारावरणा कामा, रति चापि अपक्कमि.

अट्ठि पेसि उभो गावघातका;

पिण्डो साकुणिको निच्छवि ओरब्भि;

असि च सूकरिको सत्ति मागवि;

उसु च कारणिको सूचि सारथि.

यो च सिब्बीयति सूचको हि सो;

अण्डभारि अहु गामकूटको;

कूपे निमुग्गो हि सो पारदारिको;

गूथखादी अहु दुट्ठब्राह्मणो.

निच्छवित्थी अतिचारिनी अहु;

मङ्गुलित्थी अहु इक्खणित्थिका;

ओकिलिनी हि सपत्तङ्गारोकिरि;

सीसच्छिन्नो अहु चोरघातको.

भिक्खु भिक्खुनी सिक्खमाना;

सामणेरो अथ सामणेरिका;

कस्सपस्स विनयस्मिं पब्बजं;

पापकम्ममकरिंसु तावदे.

तपोदा राजगहे युद्धं, नागानोगाहनेन च;

सोभितो अरहं भिक्खु, पञ्चकप्पसतं सरेति.

विनीतवत्थु

२२३. तेन खो पन समयेन अञ्ञतरो भिक्खु अधिमानेन अञ्ञं ब्याकासि. तस्स कुक्कुच्चं अहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं. कच्चि नु खो अहं पाराजिकं आपत्तिं आपन्नो’’ति? भगवतो एतमत्थं आरोचेसि. ‘‘अनापत्ति, भिक्खु, अधिमानेना’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पणिधाय अरञ्ञे विहरति – ‘‘एवं मं जनो सम्भावेस्सती’’ति. तं जनो सम्भावेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, पणिधाय अरञ्ञे वत्थब्बं. यो वसेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पणिधाय पिण्डाय चरति – ‘‘एवं मं जनो सम्भावेस्सती’’ति. तं जनो सम्भावेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, पणिधाय पिण्डाय चरितब्बं. यो चरेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘ये, आवुसो, अम्हाकं उपज्झायस्स सद्धिविहारिका सब्बेव अरहन्तो’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘उल्लपनाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘ये, आवुसो, अम्हाकं उपज्झायस्स अन्तेवासिका सब्बेव महिद्धिका महानुभावा’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘उल्लपनाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु पणिधाय चङ्कमति… पणिधाय तिट्ठति… पणिधाय निसीदति… पणिधाय सेय्यं कप्पेति – ‘‘एवं मं जनो सम्भावेस्सती’’ति. तं जनो सम्भावेसि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स. न च, भिक्खवे, पणिधाय सेय्या कप्पेतब्बा. यो कप्पेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरस्स भिक्खुनो उत्तरिमनुस्सधम्मं उल्लपति. सोपि एवमाह – ‘‘मय्हम्पि, आवुसो, संयोजना पहीना’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

२२४. तेन खो पन समयेन अञ्ञतरो भिक्खु रहोगतो उत्तरिमनुस्सधम्मं उल्लपति. परचित्तविदू भिक्खु तं भिक्खुं अपसादेसि – ‘‘मा, आवुसो, एवरूपं अभणि. नत्थेसो तुय्ह’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु रहोगतो उत्तरिमनुस्सधम्मं उल्लपति. देवता तं भिक्खुं अपसादेसि – ‘‘मा, भन्ते, एवरूपं अभणि. नत्थेसो तुय्ह’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरं उपासकं एतदवोच – ‘‘यो, आवुसो , तुय्हं विहारे वसति सो भिक्खु अरहा’’ति . सो च तस्स विहारे वसति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘उल्लपनाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरं उपासकं एतदवोच – ‘‘यं त्वं, आवुसो, उपट्ठेसि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन सो भिक्खु अरहा’’ति. सो च तं उपट्ठेति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘उल्लपनाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

२२५. तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘अत्थायस्मतो उत्तरिमनुस्सधम्मो’’ति? ‘‘नावुसो, दुक्करं अञ्ञं ब्याकातु’’न्ति. तस्स कुक्कुच्चं अहोसि – ‘‘ये खो ते भगवतो सावका ते एवं वदेय्युं. अहञ्चम्हि न भगवतो सावको. कच्चि नु खो अहं पाराजिकं आपत्तिं आपन्नो’’ति? भगवतो एतमत्थं आरोचेसि. ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘अनुल्लपनाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति .

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘अत्थायस्मतो उत्तरिमनुस्सधम्मो’’ति? ‘‘आराधनीयो खो, आवुसो, धम्मो आरद्धवीरियेना’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘मा खो, आवुसो, भायी’’ति. नाहं, आवुसो, मच्चुनो भायामी’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘मा खो, आवुसो, भायी’’ति. ‘‘यो नूनावुसो, विप्पटिसारी अस्स सो भायेय्या’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘अत्थायस्मतो उत्तरिमनुस्सधम्मो’’ति? ‘‘आराधनीयो खो, आवुसो, धम्मो सम्मापयुत्तेना’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘अत्थायस्मतो उत्तरिमनुस्सधम्मो’’ति? ‘‘आराधनीयो खो, आवुसो, धम्मो आरद्धवीरियेना’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘अत्थायस्मतो उत्तरिमनुस्सधम्मो’’ति? ‘‘आराधनीयो खो, आवुसो, धम्मो युत्तयोगेना’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘कच्चावुसो, खमनीयं, कच्चि यापनीय’’न्ति? ‘‘नावुसो, सक्का येन वा तेन वा अधिवासेतु’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खू एतदवोचुं – ‘‘कच्चावुसो खमनीयं, कच्चि यापनीय’’न्ति? ‘‘नावुसो, सक्का पुथुज्जनेन अधिवासेतु’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘उल्लपनाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, पाराजिकस्स; आपत्ति थुल्लच्चयस्सा’’ति.

२२६. तेन खो पन समयेन अञ्ञतरो ब्राह्मणो भिक्खू निमन्तेत्वा एतदवोच – ‘‘आयन्तु, भोन्तो अरहन्तो’’ति. तेसं कुक्कुच्चं अहोसि – ‘‘मयञ्चम्ह न अरहन्तो [अनरहन्तो (सी.)]. अयञ्च ब्राह्मणो अम्हे अरहन्तवादेन समुदाचरति. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे, पसादभञ्ञे’’ति.

तेन खो पन समयेन अञ्ञतरो ब्राह्मणो भिक्खू निमन्तेत्वा एतदवोच – ‘‘निसीदन्तु, भोन्तो अरहन्तो’’ति… ‘‘भुञ्जन्तु, भोन्तो अरहन्तो’’ति… ‘‘तप्पेन्तु, भोन्तो अरहन्तो’’ति… ‘‘गच्छन्तु, भोन्तो अरहन्तो’’ति. तेसं कुक्कुच्चं अहोसि – ‘‘मयञ्चम्ह न अरहन्तो . अयञ्च ब्राह्मणो अम्हे अरहन्तवादेन समुदाचरति. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनापत्ति, भिक्खवे, पसादभञ्ञे’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरस्स भिक्खुनो उत्तरिमनुस्सधम्मं उल्लपति. सोपि एवमाह – ‘‘मय्हम्पि, आवुसो, आसवा पहीना’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरस्स भिक्खुनो उत्तरिमनुस्सधम्मं उल्लपति. सोपि एवमाह – ‘‘मय्हम्पि, आवुसो, एते धम्मा संविज्जन्ती’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अञ्ञतरस्स भिक्खुनो उत्तरिमनुस्सधम्मं उल्लपति. सोपि एवमाह – ‘‘अहम्पावुसो, तेसु धम्मेसु सन्दिस्सामी’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं , भिक्खु, आपन्नो पाराजिक’’न्ति.

तेन खो पन समयेन अञ्ञतरं भिक्खुं ञातका एतदवोचुं – ‘‘एहि, भन्ते, अगारं अज्झावसा’’ति. ‘‘अभब्बो खो, आवुसो, मादिसो अगारं अज्झावसितु’’न्ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

२२७. तेन खो पन समयेन अञ्ञतरं भिक्खुं ञातका एतदवोचुं – ‘‘एहि, भन्ते, कामे परिभुञ्जा’’ति. ‘‘आवटा मे, आवुसो, कामा’’ति. तस्स कुक्कुच्चं अहोसि…पे… ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन अञ्ञतरं भिक्खुं ञातका एतदवोचुं – ‘‘अभिरमसि, भन्ते’’ति? ‘‘अभिरतो अहं, आवुसो, परमाय अभिरतिया’’ति. तस्स कुक्कुच्चं अहोसि. ‘‘ये खो ते भगवतो सावका ते एवं वदेय्युं! अहञ्चम्हि न भगवतो सावको. कच्चि नु खो अहं पाराजिकं आपत्तिं आपन्नो’’ति? भगवतो एतमत्थं आरोचेसि. ‘‘किंचित्तो त्वं, भिक्खू’’ति? ‘‘अनुल्लपनाधिप्पायो अहं, भगवा’’ति. ‘‘अनापत्ति, भिक्खु, अनुल्लपनाधिप्पायस्सा’’ति.

तेन खो पन समयेन सम्बहुला भिक्खू कतिकं कत्वा अञ्ञतरस्मिं आवासे वस्सं उपगच्छिंसु – ‘‘यो इमम्हा आवासा पठमं पक्कमिस्सति तं मयं अरहाति जानिस्सामा’’ति. अञ्ञतरो भिक्खु – ‘‘मं अरहाति जानन्तू’’ति, तम्हा आवासा पठमं पक्कामि. तस्स कुक्कुच्चं अहोसि…पे… ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति.

२२८. [इमानि वत्थुनि सं. नि. २.२०२ आगतानि] तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा च लक्खणो आयस्मा च महामोग्गल्लानो गिज्झकूटे पब्बते विहरन्ति. अथ खो आयस्मा महामोग्गल्लानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय येनायस्मा लक्खणो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं लक्खणं एतदवोच – ‘‘आयामावुसो लक्खण, राजगहं पिण्डाय पविसिस्सामा’’ति. ‘‘एवमावुसो’’ति खो आयस्मा लक्खणो आयस्मतो महामोग्गल्लानस्स पच्चस्सोसि. अथ खो आयस्मा महामोग्गल्लानो गिज्झकूटा पब्बता ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. अथ खो आयस्मा लक्खणो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘को नु खो, आवुसो मोग्गल्लान, हेतु को पच्चयो सितस्स पातुकम्माया’’ति? ‘‘अकालो खो, आवुसो लक्खण, एतस्स पञ्हस्स [पञ्हस्स ब्याकरणाय (स्या.)]. भगवतो मं सन्तिके एतं पञ्हं पुच्छाति. अथ खो आयस्मा च लक्खणो आयस्मा च महामोग्गल्लानो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा लक्खणो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘इधायस्मा महामोग्गल्लानो गिज्झकूटा पब्बता ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. को नु खो, आवुसो मोग्गल्लान, हेतु को पच्चयो सितस्स पातुकम्माया’’ति? ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं अट्ठिकसङ्खलिकं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा फासुळन्तरिकाहि वितुडेन्ति [वितुदेन्ति वितच्छेन्ति विराजेन्ति (स्या.)]. सा सुदं अट्टस्सरं करोति. तस्स मय्हं, आवुसो, एतदहोसि – ‘अच्छरियं वत भो, अब्भुतं वत भो, एवरूपोपि नाम सत्तो भविस्सति! एवरूपोपि नाम यक्खो भविस्सति! एवरूपोपि नाम अत्तभावप्पटिलाभो भविस्सती’’’ति! भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘उत्तरिमनुस्सधम्मं आयस्मा महामोग्गल्लानो उल्लपती’’ति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘चक्खुभूता वत, भिक्खवे, सावका विहरन्ति. ञाणभूता वत, भिक्खवे, सावका विहरन्ति. यत्र हि नाम सावको एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति. पुब्बेव मे सो, भिक्खवे, सत्तो दिट्ठो अहोसि. अपि चाहं न ब्याकासिं. अहञ्चेतं ब्याकरेय्यं परे च मे न सद्दहेय्युं. ये मे न सद्दहेय्युं तेसं तं अस्स दीघरत्तं अहिताय दुक्खाय. एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे गोघातको अहोसि. सो तस्स कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन एवरूपं अत्तभावप्पटिलाभं पटिसंवेदेति. सच्चं, भिक्खवे, मोग्गल्लानो आह. अनापत्ति, भिक्खवे, मोग्गल्लानस्सा’’ति.

२२९. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं मंसपेसिं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विभज्जेन्ति [वितुदेन्ति वितच्छेन्ति विराजेन्ति (स्या.)]. सा सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे गोघातको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं मंसपिण्डं वेहासं गच्छन्तं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विभज्जेन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे साकुणिको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं निच्छविं पुरिसं वेहासं गच्छन्तं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विभज्जेन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे ओरब्भिको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं असिलोमं पुरिसं वेहासं गच्छन्तं . तस्स ते असी उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे सूकरिको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं सत्तिलोमं पुरिसं वेहासं गच्छन्तं. तस्स ता सत्तियो उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे मागविको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं उसुलोमं पुरिसं वेहासं गच्छन्तं. तस्स ते उसू उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे कारणिको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं सूचिलोमं पुरिसं वेहासं गच्छन्तं. तस्स ता सूचियो उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे सारथिको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं सूचिलोमं पुरिसं वेहासं गच्छन्तं. तस्स ता सूचियो सीसे पविसित्वा मुखतो निक्खमन्ति; मुखे पविसित्वा उरतो निक्खमन्ति; उरे पविसित्वा उदरतो निक्खमन्ति; उदरे पविसित्वा ऊरूहि निक्खमन्ति; ऊरूसु पविसित्वा जङ्घाहि निक्खमन्ति; जङ्घासु पविसित्वा पादेहि निक्खमन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे सूचको अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं कुम्भण्डं पुरिसं वेहासं गच्छन्तं. सो गच्छन्तोपि तेव अण्डे खन्धे आरोपेत्वा गच्छति, निसीदन्तोपि तेस्वेव अण्डेसु निसीदति. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विभज्जेन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे गामकूटो अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं पुरिसं गूथकूपे ससीसकं निमुग्गं…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे पारदारिको अहोसि…पे….

‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं पुरिसं गूथकूपे ससीसकं निमुग्गं उभोहि हत्थेहि गूथं खादन्तं…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे दुट्ठब्राह्मणो अहोसि. सो कस्सपस्स सम्मासम्बुद्धस्स पावचने भिक्खुसङ्घं भत्तेन निमन्तेत्वा दोणियो [दोणियो (इतिपि)] गूथस्स पूरापेत्वा कालं आरोचापेत्वा एतदवोच – ‘अतो [इतो (स्या.) अहो (इतिपि)], भोन्तो, यावदत्थं भुञ्जन्तु चेव हरन्तु चा’’’ति…पे….

२३०. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं निच्छविं इत्थिं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विभज्जेन्ति. सा सुदं अट्टस्सरं करोति…पे… एसा, भिक्खवे, इत्थी इमस्मिंयेव राजगहे अतिचारिनी अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं इत्थिं दुग्गन्धं मङ्गुलिं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विभज्जेन्ति. सा सुदं अट्टस्सरं करोति…पे… एसा, भिक्खवे, इत्थी इमस्मिंयेव राजगहे इक्खणिका अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं इत्थिं उप्पक्कं ओकिलिनिं ओकिरिनिं वेहासं गच्छन्तिं. सा सुदं अट्टस्सरं करोति…पे… एसा, भिक्खवे , इत्थी कालिङ्गस्स रञ्ञो अग्गमहेसी अहोसि. सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं असीसकं कबन्धं वेहासं गच्छन्तं. तस्स उरे अक्खीनि चेव होन्ति मुखञ्च. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विभज्जेन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे हारिको नाम चोरघातको अहोसि…पे….

‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं भिक्खुं वेहासं गच्छन्तं. तस्स सङ्घाटिपि आदित्ता सम्पज्जलिता सजोतिभूता, पत्तोपि आदित्तो सम्पज्जलितो सजोतिभूतो, कायबन्धनम्पि आदित्तं सम्पज्जलितं सजोतिभूतं, कायोपि आदित्तो सम्पज्जलितो सजोतिभूतो. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, भिक्खु कस्सपस्स सम्मासम्बुद्धस्स पावचने पापभिक्खु अहोसि…पे….

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं भिक्खुनिं… अद्दसं सिक्खमानं… अद्दसं सामणेरं… अद्दसं सामणेरिं वेहासं गच्छन्तिं. तस्सा सङ्घाटिपि आदित्ता सम्पज्जलिता सजोतिभूता, पत्तोपि आदित्तो सम्पज्जलितो सजोतिभूतो, कायबन्धनम्पि आदित्तं सम्पज्जलितं सजोतिभूतं, कायोपि आदित्तो सम्पज्जलितो सजोतिभूतो. सा सुदं अट्टस्सरं करोति. तस्स मय्हं, आवुसो, एतदहोसि – ‘अच्छरियं वत भो, अब्भुतं वत भो, एवरूपोपि नाम सत्तो भविस्सति! एवरूपोपि नाम यक्खो भविस्सति! एवरूपोपि नाम अत्तभावप्पटिलाभो भविस्सती’’’ति! भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘उत्तरिमनुस्सधम्मं आयस्मा महामोग्गल्लानो उल्लपती’’ति.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘चक्खुभूता वत, भिक्खवे, सावका विहरन्ति. ञाणभूता वत , भिक्खवे, सावका विहरन्ति. यत्र हि नाम सावको एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति! पुब्बेव मे सा, भिक्खवे, सामणेरी दिट्ठा अहोसि. अपि चाहं न ब्याकासिं. अहञ्चेतं ब्याकरेय्यं परे च मे न सद्दहेय्युं. ये मे न सद्दहेय्युं तेसं तं अस्स दीघरत्तं अहिताय दुक्खाय. एसा, भिक्खवे, सामणेरी कस्सपस्स सम्मासम्बुद्धस्स पावचने पापसामणेरी अहोसि. सा तस्स कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन एवरूपं अत्तभावप्पटिलाभं पटिसंवेदेति. सच्चं, भिक्खवे, मोग्गल्लानो आह. अनापत्ति, भिक्खवे, मोग्गल्लानस्सा’’ति.

२३१. अथ खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘यतायं, आवुसो, तपोदा सन्दति सो दहो अच्छोदको सीतोदको सातोदको सेतको सुप्पतित्थो रमणीयो पहूतमच्छकच्छपो चक्कमत्तानि च पदुमानि पुप्फन्ती’’ति. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा महामोग्गल्लानो एवं वक्खति – ‘यतायं, आवुसो , तपोदा सन्दति सो दहो अच्छोदको सीतोदको सातोदको सेतको सुप्पतित्थो रमणीयो पहूतमच्छकच्छपो चक्कमत्तानि च पदुमानि पुप्फन्ती’ति. अथ च पनायं तपोदा कुथिता सन्दति. उत्तरिमनुस्सधम्मं आयस्मा महामोग्गल्लानो उल्लपती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘यतायं, भिक्खवे, तपोदा सन्दति सो दहो अच्छोदको सीतोदको सातोदको सेतको सुप्पतित्थो रमणीयो पहूतमच्छकच्छपो चक्कमत्तानि च पदुमानि पुप्फन्ति. अपि चायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छति. तेनायं तपोदा कुथिता सन्दति. सच्चं, भिक्खवे, मोग्गल्लानो आह. अनापत्ति, भिक्खवे, मोग्गल्लानस्सा’’ति.

तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो लिच्छवीहि सद्धिं सङ्गामेन्तो पभग्गो अहोसि. अथ राजा पच्छा सेनं सङ्कड्ढित्वा लिच्छवयो पराजेसि. सङ्गामे च नन्दि चरति – ‘‘रञ्ञा लिच्छवी पभग्गा’’ति. अथ खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘राजा, आवुसो, लिच्छवीहि पभग्गो’’ति. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा महामोग्गल्लानो एवं वक्खति – ‘राजा , आवुसो, लिच्छवीहि पभग्गो’ति! सङ्गामे च नन्दिं चरति – ‘रञ्ञा लिच्छवी पभग्गा’ति! उत्तरिमनुस्सधम्मं आयस्मा महामोग्गल्लानो उल्लपती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘पठमं, भिक्खवे, राजा लिच्छवीहि पभग्गो. अथ राजा पच्छा सेनं सङ्कड्ढित्वा लिच्छवयो पराजेसि. सच्चं, भिक्खवे, मोग्गल्लानो आह. अनापत्ति, भिक्खवे, मोग्गल्लानस्सा’’ति.

२३२. अथ खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘इधाहं, आवुसो, सप्पिनिकाय नदिया तीरे आनेञ्जं समाधिं समापन्नो नागानं ओगय्ह उत्तरन्तानं कोञ्चं करोन्तानं सद्दं अस्सोसि’’न्ति. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा महामोग्गल्लानो आनेञ्जं समाधिं समापन्नो सद्दं सोस्सति! उत्तरिमनुस्सधम्मं आयस्मा महामोग्गल्लानो उल्लपती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अत्थेसो, भिक्खवे, समाधि सो च खो अपरिसुद्धो. सच्चं, भिक्खवे, मोग्गल्लानो आह. अनापत्ति, भिक्खवे, मोग्गल्लानस्सा’’ति.

अथ खो आयस्मा सोभितो भिक्खू आमन्तेसि – ‘‘अहं, आवुसो, पञ्च कप्पसतानि अनुस्सरामी’’ति. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा सोभितो एवं वक्खति – ‘अहं, आवुसो , पञ्च कप्पसतानि अनुस्सरामी’ति! उत्तरिमनुस्सधम्मं आयस्मा सोभितो उल्लपती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अत्थेसा, भिक्खवे, सोभितस्स. सा च खो एकायेव जाति. सच्चं, भिक्खवे, सोभितो आह. अनापत्ति, भिक्खवे, सोभितस्साति.

चतुत्थपाराजिकं समत्तं.

२३३. उद्दिट्ठा खो आयस्मन्तो चत्तारो पाराजिका धम्मा, येसं भिक्खु अञ्ञतरं वा अञ्ञतरं वा आपज्जित्वा न लभति भिक्खूहि सद्धिं संवासं, यथा पुरे तथा पच्छा, पाराजिको होति असंवासो. तत्थायस्मन्ते पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थायस्मन्तो, तस्मा तुण्ही, एवमेतं धारयामीति.

पाराजिकं निट्ठितं.

तस्सुद्दानं –

मेथुनादिन्नादानञ्च, मनुस्सविग्गहुत्तरि;

पाराजिकानि चत्तारि, छेज्जवत्थू असंसयाति.

पाराजिककण्डं निट्ठितं.