📜
४. निस्सग्गियकण्डं
१. चीवरवग्गो
१. पठमकथिनसिक्खापदं
इमे ¶ ¶ खो पनायस्मन्तो तिंस निस्सग्गिया पाचित्तिया
धम्मा उद्देसं आगच्छन्ति.
४५९. तेने ¶ ¶ समयेन बुद्धो भगवा वेसालियं विहरति गोतमके चेतिये. तेन खो पन समयेन भगवता भिक्खूनं तिचीवरं अनुञ्ञातं होति. छब्बग्गिया भिक्खू – ‘‘भगवता तिचीवरं अनुञ्ञात’’न्ति अञ्ञेनेव तिचीवरेन गामं पविसन्ति, अञ्ञेन तिचीवरेन आरामे अच्छन्ति, अञ्ञेन तिचीवरेन नहानं ओतरन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अतिरेकचीवरं धारेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, अतिरेकचीवरं धारेथा’’ति ¶ ? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, अतिरेकचीवरं धारेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४६०. ‘‘यो पन भिक्खु अतिरेकचीवरं धारेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
एवञ्चिदं ¶ भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.
४६१. [महाव. ३४७] तेन खो पन समयेन आयस्मतो आनन्दस्स अतिरेकचीवरं उप्पन्नं होति. आयस्मा च आनन्दो तं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो होति. आयस्मा च सारिपुत्तो साकेते विहरति. अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं – ‘न अतिरेकचीवरं धारेतब्ब’न्ति. इदञ्च मे अतिरेकचीवरं उप्पन्नं. अहञ्चिमं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो. आयस्मा च ¶ सारिपुत्तो साकेते विहरति. कथं नु खो मया पटिपज्जितब्ब’’न्ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं ¶ आरोचेसि. ‘‘कीवचिरं पनानन्द, सारिपुत्तो आगच्छिस्सती’’ति? ‘‘नवमं वा, भगवा, दिवसं दसमं वा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतुं. एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४६२. ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं ¶ कथिने दसाहपरमं अतिरेकचीवरं धारेतब्बं. तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति.
४६३. निट्ठितचीवरस्मिन्ति भिक्खुनो चीवरं कतं वा होति नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना.
उब्भतस्मिं कथिनेति अट्ठन्नं मातिकानं अञ्ञतराय मातिकाय उब्भतं होति, सङ्घेन वा अन्तरा उब्भतं होति.
दसाहपरमन्ति दसाहपरमता धारेतब्बं.
अतिरेकचीवरं नाम अनधिट्ठितं अविकप्पितं.
चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं, विकप्पनुपगं पच्छिमं.
तं अतिक्कामयतो निस्सग्गियं होती[होतीति इदं पदं सब्बपोत्थकेसु अत्थि, सिक्खापदे पन नत्थि, एवमुपरिपि] ति एकादसे अरुणुग्गमने निस्सग्गियं होति. निस्सज्जितब्बं ¶ सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं. तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘इदं मे, भन्ते, चीवरं दसाहातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति ¶ पटिग्गहेतब्बा. निस्सट्ठचीवरं दातब्बं.
४६४. ‘‘सुणातु मे, भन्ते, सङ्घो. इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति.
४६५. तेन ¶ भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्सु वचनीया – ‘‘इदं मे, भन्ते, चीवरं दसाहातिक्कन्तं ¶ निस्सग्गियं. इमाहं आयस्मन्तानं निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा. निस्सट्ठचीवरं दातब्बं.
४६६. ‘‘सुणन्तु मे आयस्मन्ता. इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं आयस्मन्तानं निस्सट्ठं. यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति.
४६७. तेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘इदं मे, आवुसो, चीवरं दसाहातिक्कन्तं निस्सग्गियं. इमाहं आयस्मतो निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. तेन भिक्खुना आपत्ति पटिग्गहेतब्बा. निस्सट्ठचीवरं दातब्बं – ‘‘इमं चीवरं आयस्मतो दम्मी’’ति.
४६८. दसाहातिक्कन्ते अतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियं. दसाहातिक्कन्ते ¶ वेमतिको, निस्सग्गियं पाचित्तियं. दसाहातिक्कन्ते अनतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियं ¶ . अनधिट्ठिते अधिट्ठितसञ्ञी, निस्सग्गियं पाचित्तियं. अविकप्पिते विकप्पितसञ्ञी, निस्सग्गियं पाचित्तियं. अविस्सज्जिते विस्सज्जितसञ्ञी, निस्सग्गियं पाचित्तियं. अनट्ठे नट्ठसञ्ञी, निस्सग्गियं पाचित्तियं. अविनट्ठे विनट्ठसञ्ञी, निस्सग्गियं पाचित्तियं. अदड्ढे दड्ढसञ्ञी, निस्सग्गियं पाचित्तियं. अविलुत्ते विलुत्तसञ्ञी, निस्सग्गियं पाचित्तियं.
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स. दसाहानतिक्कन्ते अतिक्कन्तसञ्ञी, आपत्ति दुक्कटस्स. दसाहानतिक्कन्ते वेमतिको, आपत्ति दुक्कटस्स. दसाहानतिक्कन्ते अनतिक्कन्तसञ्ञी, अनापत्ति.
४६९. अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेति, विस्सज्जेति, नस्सति, विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति.
४७०. तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू निस्सट्ठचीवरं न देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न ¶ , भिक्खवे, निस्सट्ठचीवरं न दातब्बं. यो न ददेय्य, आपत्ति दुक्कटस्सा’’ति.
कथिनसिक्खापदं निट्ठितं पठमं.
२. उदोसितसिक्खापदं
४७१. तेन ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमन्ति. तानि चीवरानि चिरं निक्खित्तानि कण्णकितानि होन्ति. तानि भिक्खू ओतापेन्ति. अद्दसा खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तो ते भिक्खू तानि चीवरानि ओतापेन्ते. दिस्वान येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘कस्सिमानि, आवुसो, चीवरानि कण्णकितानी’’ति? अथ खो ते भिक्खू आयस्मतो ¶ आनन्दस्स एतमत्थं आरोचेसुं. आयस्मा आनन्दो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमिस्सन्ती’’ति! अथ खो आयस्मा आनन्दो ते भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसि…पे… ‘‘सच्चं किर, भिक्खवे, भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमिस्सन्ति ¶ ! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४७२. ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.
४७३. तेन खो पन समयेन अञ्ञतरो भिक्खु कोसम्बियं गिलानो होति. ञातका तस्स भिक्खुनो सन्तिके दूतं पाहेसुं – ‘‘आगच्छतु भदन्तो, मयं, उपट्ठहिस्सामा’’ति. भिक्खूपि एवमाहंसु – ‘‘गच्छावुसो ¶ , ञातका तं उपट्ठहिस्सन्ती’’ति. सो एवमाह – ‘‘भगवतावुसो, सिक्खापदं पञ्ञत्तं – ‘न तिचीवरेन विप्पवसितब्ब’न्ति. अहञ्चम्हि गिलानो. न सक्कोमि तिचीवरं आदाय पक्कमितुं. नाहं गमिस्सामी’’ति ¶ . भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, गिलानस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं दातुं. एवञ्च पन, भिक्खवे, दातब्बा. तेन गिलानेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, गिलानो. न सक्कोमि तिचीवरं आदाय पक्कमितुं. सोहं, भन्ते, सङ्घं तिचीवरेन अविप्पवाससम्मुतिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ¶ ञापेतब्बो –
४७४. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो. न सक्कोति तिचीवरं ¶ आदाय पक्कमितुं. सो सङ्घं तिचीवरेन अविप्पवाससम्मुतिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं ददेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो. न सक्कोति तिचीवरं आदाय पक्कमितुं. सो सङ्घं तिचीवरेन अविप्पवाससम्मुतिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिया दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४७५. ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तिय’’न्ति.
४७६. ‘‘निट्ठितचीवरस्मिन्ति भिक्खुनो चीवरं कतं वा होति नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना.
उब्भतस्मिं ¶ कथिनेति अट्ठन्नं मातिकानं अञ्ञतराय मातिकाय उब्भतं होति, सङ्घेन वा अन्तरा उब्भतं होति.
एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्याति सङ्घाटिया वा उत्तरासङ्गेन वा अन्तरवासकेन ¶ वा.
अञ्ञत्र भिक्खुसम्मुतियाति ठपेत्वा भिक्खुसम्मुतिं.
निस्सग्गियं होतीति सह अरुणुग्गमना [अरुणुग्गमनेन (सी. स्या.)] निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स ¶ वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते ¶ , चीवरं रत्तिविप्पवुत्थं [रत्तिं विप्पवुत्थं (सी.)] अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
४७७. गामो एकूपचारो नानूपचारो. निवेसनं एकूपचारं नानूपचारं. उदोसितो एकूपचारो नानूपचारो. अट्टो एकूपचारो नानूपचारो. माळो एकूपचारो नानूपचारो. पासादो एकूपचारो नानूपचारो. हम्मियं एकूपचारं नानूपचारं. नावा एकूपचारा नानूपचारा. सत्थो एकूपचारो नानूपचारो. खेत्तं एकूपचारं नानूपचारं. धञ्ञकरणं एकूपचारं नानूपचारं. आरामो एकूपचारो नानूपचारो. विहारो एकूपचारो नानूपचारो. रुक्खमूलं एकूपचारं नानूपचारं. अज्झोकासो एकूपचारो नानूपचारो.
४७८. गामो एकूपचारो नाम एककुलस्स गामो होति परिक्खित्तो च ¶ . अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामे वत्थब्बं. अपरिक्खित्तो होति, यस्मिं घरे चीवरं निक्खित्तं होति तस्मिं घरे वत्थब्बं, हत्थपासा वा न विजहितब्बं.
४७९. नानाकुलस्स गामो होति परिक्खित्तो च. यस्मिं घरे चीवरं निक्खित्तं होति तस्मिं घरे वत्थब्बं सभाये वा द्वारमूले वा, हत्थपासा वा न विजहितब्बं. सभायं गच्छन्तेन हत्थपासे चीवरं निक्खिपित्वा सभाये वा वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं. सभाये चीवरं निक्खिपित्वा सभाये वा वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं. अपरिक्खित्तो होति, यस्मिं घरे चीवरं निक्खित्तं होति तस्मिं घरे वत्थब्बं, हत्थपासा वा न विजहितब्बं.
४८०. एककुलस्स ¶ निवेसनं होति परिक्खित्तञ्च, नानागब्भा नानाओवरका. अन्तोनिवेसने चीवरं निक्खिपित्वा अन्तोनिवेसने वत्थब्बं. अपरिक्खित्तं होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा न विजहितब्बं.
४८१. नानाकुलस्स निवेसनं होति परिक्खित्तञ्च, नानागब्भा नानाओवरका. यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं ¶ . अपरिक्खित्तं होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा ¶ न विजहितब्बं.
४८२. एककुलस्स उदोसितो होति परिक्खित्तो च, नानागब्भा नानाओवरका ¶ . अन्तोउदोसिते चीवरं निक्खिपित्वा अन्तोउदोसिते वत्थब्बं. अपरिक्खित्तो होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा न विजहितब्बं.
४८३. नानाकुलस्स उदोसितो होति परिक्खित्तो च, नानागब्भा नानाओवरका. यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं. अपरिक्खित्तो होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा न विजहितब्बं.
४८४. एककुलस्स अट्टो होति, अन्तोअट्टे चीवरं निक्खिपित्वा अन्तोअट्टे वत्थब्बं. नानाकुलस्स अट्टो होति, नानागब्भा नानाओवरका. यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं.
४८५. एककुलस्स माळो होति, अन्तोमाळे चीवरं निक्खिपित्वा अन्तोमाळे वत्थब्बं. नानाकुलस्स माळो होति नानागब्भा नानाओवरका, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं.
४८६. एककुलस्स पासादो होति, अन्तोपासादे चीवरं निक्खिपित्वा अन्तोपासादे वत्थब्बं. नानाकुलस्स पासादो होति, नानागब्भा ¶ ¶ नानाओवरका. यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं.
४८७. एककुलस्स हम्मियं होति. अन्तोहम्मिये चीवरं निक्खिपित्वा अन्तोहम्मिये वत्थब्बं. नानाकुलस्स हम्मियं होति, नानागब्भा नानाओवरका. यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं.
४८८. एककुलस्स नावा होति. अन्तोनावाय चीवरं निक्खिपित्वा अन्तोनावाय वत्थब्बं ¶ . नानाकुलस्स नावा होति नानागब्भा नानाओवरका. यस्मिं ओवरके चीवरं निक्खित्तं होति तस्मिं ओवरके वत्थब्बं, हत्थपासा वा न विजहितब्बं.
४८९. एककुलस्स सत्थो होति. सत्थे चीवरं निक्खिपित्वा पुरतो वा पच्छतो वा सत्तब्भन्तरा न विजहितब्बा, पस्सतो अब्भन्तरं न विजहितब्बं. नानाकुलस्स सत्थो होति, सत्थे चीवरं निक्खिपित्वा हत्थपासा न विजहितब्बं.
४९०. एककुलस्स खेत्तं होति परिक्खित्तञ्च. अन्तोखेत्ते चीवरं निक्खिपित्वा अन्तोखेत्ते वत्थब्बं. अपरिक्खित्तं होति, हत्थपासा न विजहितब्बं. नानाकुलस्स खेत्तं होति परिक्खित्तञ्च. अन्तोखेत्ते चीवरं निक्खिपित्वा द्वारमूले वा वत्थब्बं, हत्थपासा ¶ वा न विजहितब्बं. अपरिक्खित्तं होति, हत्थपासा न विजहितब्बं.
४९१. एककुलस्स धञ्ञकरणं होति परिक्खित्तञ्च. अन्तोधञ्ञकरणे चीवरं निक्खिपित्वा अन्तोधञ्ञकरणे वत्थब्बं. अपरिक्खित्तं होति, हत्थपासा न विजहितब्बं. नानाकुलस्स धञ्ञकरणं होति परिक्खित्तञ्च. अन्तोधञ्ञकरणे चीवरं निक्खिपित्वा द्वारमूले वा वत्थब्बं, हत्थपासा वा न विजहितब्बं. अपरिक्खित्तं होति, हत्थपासा न विजहितब्बं.
४९२. एककुलस्स आरामो होति परिक्खित्तो च. अन्तोआरामे चीवरं निक्खिपित्वा अन्तोआरामे वत्थब्बं. अपरिक्खित्तो होति, हत्थपासा न विजहितब्बं. नानाकुलस्स आरामो होति परिक्खित्तो च. अन्तोआरामे चीवरं निक्खिपित्वा द्वारमूले वा वत्थब्बं, हत्थपासा वा न विजहितब्बं. अपरिक्खित्तो होति, हत्थपासा न विजहितब्बं.
४९३. एककुलस्स ¶ ¶ विहारो होति परिक्खित्तो च. अन्तोविहारे चीवरं निक्खिपित्वा अन्तोविहारे वत्थब्बं. अपरिक्खित्तो होति, यस्मिं विहारे चीवरं निक्खित्तं होति तस्मिं विहारे वत्थब्बं, हत्थपासा वा न विजहितब्बं. नानाकुलस्स विहारो होति परिक्खित्तो च. यस्मिं विहारे चीवरं निक्खित्तं होति तस्मिं विहारे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं. अपरिक्खित्तो होति ¶ , यस्मिं विहारे चीवरं निक्खित्तं होति तस्मिं विहारे वत्थब्बं, हत्थपासा वा न विजहितब्बं.
४९४. एककुलस्स ¶ रुक्खमूलं होति, यं मज्झन्हिके काले समन्ता छाया फरति, अन्तोछायाय चीवरं निक्खिपित्वा अन्तोछायाय वत्थब्बं. नानाकुलस्स रुक्खमूलं होति, हत्थपासा न विजहितब्बं.
अज्झोकासो एकूपचारो नाम अगामके अरञ्ञे समन्ता सत्तब्भन्तरा एकूपचारो, ततो परं नानूपचारो.
४९५. विप्पवुत्थे विप्पवुत्थसञ्ञी अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं. विप्पवुत्थे वेमतिको, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं. विप्पवुत्थे अविप्पवुत्थसञ्ञी, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं. अप्पच्चुद्धटे पच्चुद्धटसञ्ञी…पे… अविस्सज्जिते विस्सज्जितसञ्ञी… अनट्ठे नट्ठसञ्ञी… अविनट्ठे विनट्ठसञ्ञी… अदड्ढे दड्ढसञ्ञी…पे… अविलुत्ते विलुत्तसञ्ञी, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं.
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स ¶ . अविप्पवुत्थे विप्पवुत्थसञ्ञी, आपत्ति दुक्कटस्स. अविप्पवुत्थे वेमतिको, आपत्ति दुक्कटस्स. अविप्पवुत्थे अविप्पवुत्थसञ्ञी, अनापत्ति.
४९६. अनापत्ति अन्तोअरुणे पच्चुद्धरति, विस्सज्जेति, नस्सति, विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, भिक्खुसम्मुतिया, उम्मत्तकस्स, आदिकम्मिकस्साति.
उदोसितसिक्खापदं निट्ठितं दुतियं.
३. ततियकथिनसिक्खापदं
४९७. तेन ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो अकालचीवरं उप्पन्नं होति. तस्स तं ¶ चीवरं कयिरमानं नप्पहोति. अथ खो ¶ सो भिक्खु तं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जति. अद्दसा खो भगवा सेनासनचारिकं आहिण्डन्तो तं भिक्खुं तं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जन्तं. दिस्वान येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘किस्स त्वं, भिक्खु, इमं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जसी’’ति? ‘‘इदं मे, भन्ते, अकालचीवरं उप्पन्नं. कयिरमानं नप्पहोति. तेनाहं इमं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जामी’’ति. ‘‘अत्थि पन ते, भिक्खु, चीवरपच्चासा’’ति? ‘‘अत्थि, भगवा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा, भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अकालचीवरं पटिग्गहेत्वा चीवरपच्चासा निक्खिपितु’’न्ति.
४९८. तेन खो पन समयेन भिक्खू – ‘‘भगवता अनुञ्ञातं अकालचीवरं पटिग्गहेत्वा चीवरपच्चासा निक्खिपितु’’न्ति अकालचीवरानि पटिग्गहेत्वा ¶ अतिरेकमासं निक्खिपन्ति. तानि चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ति. अद्दसा खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तो तानि चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ते. दिस्वान भिक्खू आमन्तेसि – ‘‘कस्सिमानि, आवुसो, चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ती’’ति? ‘‘अम्हाकं, आवुसो, अकालचीवरानि चीवरपच्चासा निक्खित्तानी’’ति. ‘‘कीवचिरं पनावुसो, इमानि चीवरानि निक्खित्तानी’’ति? ‘‘अतिरेकमासं, आवुसो’’ति. आयस्मा आनन्दो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खू अकालचीवरं पटिग्गहेत्वा अतिरेकमासं निक्खिपिस्सन्ती’’ति! अथ खो आयस्मा आनन्दो ते भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसि…पे… ‘‘सच्चं किर, भिक्खवे, भिक्खू अकालचीवरं पटिग्गहेत्वा अतिरेकमासं निक्खिपन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा अकालचीवरं पटिग्गहेत्वा अतिरेकमासं निक्खिपिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४९९. ‘‘निट्ठितचीवरस्मिं ¶ भिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्य, आकङ्खमानेन भिक्खुना पटिग्गहेतब्बं. पटिग्गहेत्वा खिप्पमेव कारेतब्बं. नोचस्स पारिपूरि, मासपरमं तेन भिक्खुना ¶ तं चीवरं निक्खिपितब्बं ऊनस्स पारिपूरिया सतिया पच्चासाय. ततो चे उत्तरि [उत्तरिं (सी. स्या.)] निक्खिपेय्य, सतियापि पच्चासाय, निस्सग्गियं पाचित्तिय’’न्ति.
५००. निट्ठितचीवरस्मिन्ति ¶ ¶ भिक्खुनो चीवरं कतं वा होति नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना.
उब्भतस्मिं कथिनेति अट्ठन्नं मातिकानं अञ्ञतराय मातिकाय उब्भतं होति, सङ्घेन वा अन्तरा उब्भतं होति.
अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नं, कालेपि आदिस्स दिन्नं, एतं अकालचीवरं नाम.
उप्पज्जेय्याति उप्पज्जेय्य सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा पंसुकूलं वा अत्तनो वा धनेन.
आकङ्खमानेनाति इच्छमानेन पटिग्गहेतब्बं.
पटिग्गहेत्वा खिप्पमेव कारेतब्बन्ति दसाहा कारेतब्बं.
नो चस्स पारिपूरीति कयिरमानं नप्पहोति.
मासपरमं तेन भिक्खुना तं चीवरं निक्खिपितब्बन्ति मासपरमता निक्खिपितब्बं.
ऊनस्स पारिपूरियाति ऊनस्स पारिपूरत्थाय.
सतिया पच्चासायाति पच्चासा होति सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा पंसुकूलं वा अत्तनो वा धनेन.
ततो चे उत्तरि निक्खिपेय्य सतियापि पच्चासायाति तदहुप्पन्ने ¶ मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बं. द्वीहुप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बं. तीहुप्पन्ने मूलचीवरे…पे… चतूहुप्पन्ने… पञ्चाहुप्पन्ने… छाहुप्पन्ने… सत्ताहुप्पन्ने… अट्ठाहुप्पन्ने ¶ … नवाहुप्पन्ने… दसाहुप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बं ¶ . एकादसे उप्पन्ने…पे… द्वादसे उप्पन्ने… तेरसे उप्पन्ने… चुद्दसे उप्पन्ने… पन्नरसे उप्पन्ने… सोळसे उप्पन्ने… सत्तरसे उप्पन्ने… अट्ठारसे उप्पन्ने… एकूनवीसे उप्पन्ने… वीसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बं. एकवीसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, नवाहा कारेतब्बं. द्वावीसे उप्पन्ने…पे… तेवीसे उप्पन्ने… चतुवीसे उप्पन्ने… पञ्चवीसे उप्पन्ने… छब्बीसे उप्पन्ने… सत्तवीसे उप्पन्ने… अट्ठवीसे उप्पन्ने… एकूनतिंसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, एकाहं कारेतब्बं… तिंसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति ¶ , तदहेव अधिट्ठातब्बं विकप्पेतब्बं विस्सज्जेतब्बं. नो चे अधिट्ठेय्य वा विकप्पेय्य वा विस्सज्जेय्य वा, एकतिंसे अरुणुग्गमने निस्सग्गियं होति. निस्सज्जितब्बं ¶ सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, अकालचीवरं मासातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
विसभागे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, रत्तियो च सेसा होन्ति, न अकामा कारेतब्बं.
५०१. मासातिक्कन्ते अतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियं. मासातिक्कन्ते वेमतिको निस्सग्गियं पाचित्तियं. मासातिक्कन्ते अनतिक्कन्तसञ्ञी निस्सग्गियं पाचित्तियं. अनधिट्ठिते अधिट्ठितसञ्ञी…पे… अविकप्पिते विकप्पितसञ्ञी… अविस्सज्जिते विस्सज्जितसञ्ञी… अनट्ठे नट्ठसञ्ञी… अविनट्ठे विनट्ठसञ्ञी… अदड्ढे दड्ढसञ्ञी… अविलुत्ते विलुत्तसञ्ञी, निस्सग्गियं पाचित्तियं.
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स. मासानतिक्कन्ते अतिक्कन्तसञ्ञी, आपत्ति दुक्कटस्स. मासानतिक्कन्ते वेमतिको, आपत्ति दुक्कटस्स. मासानतिक्कन्ते अनतिक्कन्तसञ्ञी, अनापत्ति.
५०२. अनापत्ति अन्तोमासे अधिट्ठेति, विकप्पेति, विस्सज्जेति, नस्सति ¶ , विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति.
ततियकथिनसिक्खापदं निट्ठितं.
४. पुराणचीवरसिक्खापदं
५०३. तेन ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मतो उदायिस्स पुराणदुतियिका भिक्खुनीसु पब्बजिता होति. सा आयस्मतो उदायिस्स सन्तिके अभिक्खणं आगच्छति. आयस्मापि उदायी तस्सा भिक्खुनिया सन्तिके अभिक्खणं गच्छति. तेन खो पन समयेन आयस्मा उदायी तस्सा भिक्खुनिया सन्तिके भत्तविस्सग्गं करोति. अथ खो आयस्मा उदायी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा तस्सा भिक्खुनिया पुरतो अङ्गजातं विवरित्वा आसने निसीदि. सापि खो भिक्खुनी आयस्मतो उदायिस्स पुरतो अङ्गजातं विवरित्वा आसने निसीदि. अथ खो आयस्मा उदायी सारत्तो तस्सा भिक्खुनिया अङ्गजातं उपनिज्झायि. तस्स असुचि मुच्चि. अथ खो आयस्मा उदायी तं भिक्खुनिं एतदवोच – ‘‘गच्छ, भगिनि, उदकं आहर, अन्तरवासकं धोविस्सामी’’ति. ‘‘आहरय्य ¶ , अहमेव धोविस्सामी’’ति तं असुचिं एकदेसं मुखेन अग्गहेसि एकदेसं अङ्गजाते पक्खिपि. सा तेन गब्भं गण्हि. भिक्खुनियो ¶ एवमाहंसु – ‘‘अब्रह्मचारिनी अयं भिक्खुनी, गब्भिनी’’ति. ‘‘नाहं, अय्ये, अब्रह्मचारिनी’’ति भिक्खुनीनं एतमत्थं आरोचेसि. भिक्खुनियो उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्यो उदायी भिक्खुनिया पुराणचीवरं धोवापेस्सती’’ति! अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उदायी भिक्खुनिया पुराणचीवरं धोवापेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उदायिं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उदायि, भिक्खुनिया पुराणचीवरं धोवापेसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ञातिका ते, उदायि, अञ्ञातिका’’ति? ‘‘अञ्ञातिका, भगवा’’ति. ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातिकाय न जानाति पतिरूपं वा अप्पतिरूपं वा पासादिकं वा अपासादिकं वा. तत्थ नाम त्वं, मोघपुरिस, अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५०४. ‘‘यो ¶ ¶ पन भिक्खु अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेय्य वा रजापेय्य वा आकोटापेय्य वा, निस्सग्गियं पाचित्तिय’’न्ति.
५०५. यो ¶ पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
अञ्ञातिका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा.
भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना.
पुराणचीवरं नाम सकिं निवत्थम्पि सकिं पारुतम्पि.
धोवाति आणापेति, आपत्ति दुक्कटस्स. धोतं निस्सग्गियं होति. रजाति आणापेति, आपत्ति दुक्कटस्स. रत्तं निस्सग्गियं होति. आकोटेहीति आणापेति, आपत्ति दुक्कटस्स. सकिं पाणिप्पहारं वा मुग्गरप्पहारं वा दिन्ने निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, पुराणचीवरं अञ्ञातिकाय भिक्खुनिया धोवापितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५०६. अञ्ञातिकाय ¶ अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति रजापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय ¶ अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति आकोटापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति रजापेति आकोटापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानं.
अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति आकोटापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति धोवापेति, निस्सग्गियेन आपत्ति ¶ दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति आकोटापेति धोवापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानं.
अञ्ञातिकाय ¶ अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति धोवापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति रजापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति धोवापेति रजापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानं.
अञ्ञातिकाय वेमतिको…पे… अञ्ञातिकाय ञातिकसञ्ञी…पे… अञ्ञस्स पुराणचीवरं धोवापेति, आपत्ति दुक्कटस्स. निसीदनपच्चत्थरणं धोवापेति, आपत्ति दुक्कटस्स. एकतोउपसम्पन्नाय धोवापेति, आपत्ति दुक्कटस्स. ञातिकाय अञ्ञातिकसञ्ञी, आपत्ति दुक्कटस्स ¶ . ञातिकाय वेमतिको, आपत्ति दुक्कटस्स. ञातिकाय ञातिकसञ्ञी, अनापत्ति.
५०७. अनापत्ति ञातिकाय धोवन्तिया अञ्ञातिका दुतिया होति, अवुत्ता धोवति, अपरिभुत्तं धोवापेति, चीवरं ठपेत्वा अञ्ञं परिक्खारं धोवापेति, सिक्खमानाय, सामणेरिया, उम्मत्तकस्स, आदिकम्मिकस्साति.
पुराणचीवरसिक्खापदं निट्ठितं चतुत्थं.
५. चीवरपटिग्गहणसिक्खापदं
५०८. तेन ¶ समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन उप्पलवण्णा भिक्खुनी सावत्थियं विहरति. अथ खो उप्पलवण्णा भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय ¶ सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्ता येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. तेन खो पन समयेन चोरा ¶ कतकम्मा गाविं वधित्वा मंसं गहेत्वा अन्धवनं पविसिंसु. अद्दसा खो चोरगामणिको उप्पलवण्णं भिक्खुनिं अञ्ञतरस्मिं रुक्खमूले दिवाविहारं ¶ निसिन्नं. दिस्वानस्स एतदहोसि – ‘‘सचे मे पुत्तभातुका पस्सिस्सन्ति विहेठिस्सन्ति इमं भिक्खुनि’’न्ति अञ्ञेन मग्गेन अगमासि. अथ खो सो चोरगामणिको मंसे पक्के वरमंसानि गहेत्वा पण्णपुटं [पण्णेन पुटं (स्या.)] बन्धित्वा उप्पलवण्णाय भिक्खुनिया अविदूरे रुक्खे आलग्गेत्वा – ‘‘यो पस्सति समणो वा ब्राह्मणो वा दिन्नंयेव हरतू’’ति, वत्वा पक्कामि. अस्सोसि खो उप्पलवण्णा भिक्खुनी समाधिम्हा वुट्ठहित्वा तस्स चोरगामणिकस्स इमं वाचं भासमानस्स. अथ खो उप्पलवण्णा ¶ भिक्खुनी तं मंसं गहेत्वा उपस्सयं अगमासि. अथ खो उप्पलवण्णा भिक्खुनी तस्सा रत्तिया अच्चयेन तं मंसं सम्पादेत्वा उत्तरासङ्गेन भण्डिकं बन्धित्वा वेहासं अब्भुग्गन्त्वा वेळुवने पच्चुट्ठासि [पच्चुपट्ठासि (?)].
तेन खो पन समयेन भगवा गामं पिण्डाय पविट्ठो होति. आयस्मा उदायी ओहिय्यको होति विहारपालो. अथ खो उप्पलवण्णा भिक्खुनी येनायस्मा उदायी तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उदायिं एतदवोच – ‘‘कहं, भन्ते, भगवा’’ति? ‘‘पविट्ठो, भगिनि, भगवा गामं पिण्डाया’’ति. ‘‘इमं, भन्ते, मंसं भगवतो देही’’ति. ‘‘सन्तप्पितो तया, भगिनि, भगवा मंसेन. सचे मे त्वं अन्तरवासकं ददेय्यासि, एवं अहम्पि सन्तप्पितो भवेय्यं अन्तरवासकेना’’ति. ‘‘मयं खो, भन्ते, मातुगामा नाम किच्छलाभा. इदञ्च मे अन्तिमं पञ्चमं चीवरं. नाहं दस्सामी’’ति. ‘‘सेय्यथापि, भगिनि, पुरिसो हत्थिं दत्वा कच्छे सज्जेय्य [विस्सज्जेय्य (स्या.)] एवमेव खो त्वं भगिनि भगवतो मंसं दत्वा मयि अन्तरवासके सज्जसी’’ति [अन्तरवासकं न सज्जसीति (क.), मय्हं अन्तरवासकं विस्सज्जेहीति (स्या.)]. अथ खो उप्पलवण्णा भिक्खुनी आयस्मता उदायिना निप्पीळियमाना अन्तरवासकं दत्वा उपस्सयं अगमासि. भिक्खुनियो उप्पलवण्णाय भिक्खुनिया पत्तचीवरं ¶ पटिग्गण्हन्तियो उप्पलवण्णं भिक्खुनिं एतदवोचुं – ‘‘कहं ते, अय्ये, अन्तरवासको’’ति? उप्पलवण्णा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि. भिक्खुनियो उज्झायन्ति खिय्यन्ति ¶ विपाचेन्ति – ‘‘कथञ्हि नाम अय्यो उदायी भिक्खुनिया चीवरं पटिग्गहेस्सति किच्छलाभो मातुगामो’’ति. अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उदायी भिक्खुनिया चीवरं पटिग्गहेस्सती’’ति! अथ ¶ खो ते भिक्खू आयस्मन्तं उदायिं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उदायि, भिक्खुनिया चीवरं पटिग्गहेसी’’ति? ‘‘सच्चं ¶ , भगवा’’ति. ‘‘ञातिका ते, उदायि, अञ्ञातिका’’ति? ‘‘अञ्ञातिका, भगवा’’ति. ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातिकाय न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा. तत्थ नाम त्वं, मोघपुरिस, अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गहेस्ससि! नेतं मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५०९. ‘‘यो पन भिक्खु अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गण्हेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.
५१०. तेन खो पन समयेन भिक्खू कुक्कुच्चायन्ता भिक्खुनीनं पारिवत्तकचीवरं ¶ न पटिग्गण्हन्ति. भिक्खुनियो उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या अम्हाकं पारिवत्तकचीवरं न पटिग्गहेस्सन्ती’’ति! अस्सोसुं खो भिक्खू तासं भिक्खुनीनं उज्झायन्तीनं खिय्यन्तीनं विपाचेन्तीनं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, पञ्चन्नं पारिवत्तकं पटिग्गहेतुं – भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया. अनुजानामि, भिक्खवे, इमेसं पञ्चन्नं पारिवत्तकं पटिग्गहेतुं. एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ.
५११. ‘‘यो पन भिक्खु अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गण्हेय्य, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तिय’’न्ति.
५१२. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
अञ्ञातिका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा.
भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना.
चीवरं ¶ ¶ ¶ नाम छन्नं चीवरानं अञ्ञतरं ¶ चीवरं विकप्पनुपगं पच्छिमं.
अञ्ञत्र पारिवत्तकाति ठपेत्वा पारिवत्तकं.
पटिग्गण्हाति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं अञ्ञातिकाय भिक्खुनिया हत्थतो पटिग्गहितं, अञ्ञत्र पारिवत्तका, निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५१३. अञ्ञातिकाय अञ्ञातिकसञ्ञी चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय वेमतिको चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय ञातिकसञ्ञी चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तियं.
एकतोउपसम्पन्नाय हत्थतो चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, आपत्ति दुक्कटस्स. ञातिकाय अञ्ञातिकसञ्ञी, आपत्ति दुक्कटस्स. ञातिकाय वेमतिको, आपत्ति दुक्कटस्स. ञातिकाय ञातिकसञ्ञी, अनापत्ति.
५१४. अनापत्ति ञातिकाय, पारिवत्तकं परित्तेन वा विपुलं, विपुलेन वा परित्तं, भिक्खु विस्सासं गण्हाति, तावकालिकं गण्हाति ¶ , चीवरं ठपेत्वा अञ्ञं परिक्खारं गण्हाति, सिक्खमानाय, सामणेरिया, उम्मत्तकस्स, आदिकम्मिकस्साति.
चीवरपटिग्गहणसिक्खापदं निट्ठितं पञ्चमं.
६. अञ्ञातकविञ्ञत्तिसिक्खापदं
५१५. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ¶ . तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो पट्टो [पट्ठो (स्या. क.)] होति धम्मिं कथं कातुं. अथ खो अञ्ञतरो सेट्ठिपुत्तो येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तं सेट्ठिपुत्तं आयस्मा उपनन्दो सक्यपुत्तो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो सो सेट्ठिपुत्तो आयस्मता उपनन्देन सक्यपुत्तेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘वदेय्याथ, भन्ते, येन अत्थो. पटिबला मयं अय्यस्स ¶ दातुं यदिदं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खार’’न्ति. ‘‘सचे मे त्वं, आवुसो, दातुकामोसि, इतो एकं साटकं देही’’ति. ‘‘अम्हाकं खो, भन्ते, कुलपुत्तानं किस्मिं विय एकसाटकं गन्तुं. आगमेहि, भन्ते, याव घरं गच्छामि. घरं गतो इतो वा एकं साटकं पहिणिस्सामि ¶ इतो वा सुन्दरतर’’न्ति. दुतियम्पि खो आयस्मा उपनन्दो सक्यपुत्तो तं सेट्ठिपुत्तं एतदवोच ‘‘सचे मे त्वं आवुसो दातुकामोसि इतो एकं साटकं देही’’ति. अम्हाकं खो भन्ते कुलपुत्तानं किस्मिं विय एकसाटकं गन्तुं, आगमेहि भन्ते याव घरं गच्छामि, घरं गतो इतो वा एकं साटकं पहिणिस्सामि इतो वा सुन्दरतरन्ति. ततियम्पि खो आयस्मा उपनन्दो सक्यपुत्तो तं सेट्ठिपुत्तं एतदवोच ‘‘सचे मे त्वं आवुसो दातुकामोसि, इतो एकं साटकं देही’’ति. अम्हाकं खो भन्ते कुलपुत्तानं किस्मिं विय एकसाटकं गन्तुं, आगमेहि भन्ते याव घरं गच्छामि, घरं गतो इतो वा एकं साटकं पहिणिस्सामि इतो वा सुन्दरतरन्ति. ‘‘किं पन तया, आवुसो, अदातुकामेन पवारितेन यं त्वं पवारेत्वा न देसी’’ति.
अथ खो सो सेट्ठिपुत्तो आयस्मता उपनन्देन सक्यपुत्तेन निप्पीळियमानो एकं साटकं दत्वा अगमासि. मनुस्सा तं सेट्ठिपुत्तं एतदवोचुं – ‘‘किस्स त्वं अय्यो एकसाटको आगच्छसी’’ति? अथ खो सो सेट्ठिपुत्तो तेसं मनुस्सानं एतमत्थं आरोचेसि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा. नयिमेसं सुकरा धम्मनिमन्तनापि कातुं [नयिमे सुकरा धम्मनिमन्तनायपि कातुं (स्या.)]. कथञ्हि नाम सेट्ठिपुत्तेन धम्मनिमन्तनाय कयिरमानाय ¶ साटकं गहेस्सन्ती’’ति! अस्सोसुं ¶ खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो सेट्ठिपुत्तं चीवरं विञ्ञापेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा ¶ भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, सेट्ठिपुत्तं चीवरं विञ्ञापेसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ञातको ते, उपनन्द, अञ्ञातको’’ति? ‘‘अञ्ञातको, भगवा’’ति. ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातकस्स न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा. तत्थ नाम त्वं, मोघपुरिस, अञ्ञातकं सेट्ठिपुत्तं चीवरं विञ्ञापेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५१६. ‘‘यो पन भिक्खु अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.
५१७. तेन खो पन समयेन सम्बहुला भिक्खू साकेता सावत्थिं ¶ २ अद्धानमग्गप्पटिपन्ना होन्ति. अन्तरामग्गे चोरा निक्खमित्वा ते भिक्खू अच्छिन्दिंसु. अथ खो ते भिक्खू – ‘‘भगवता पटिक्खित्तं अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेतु’’न्ति, कुक्कुच्चायन्ता ¶ न विञ्ञापेसुं. यथानग्गाव सावत्थिं गन्त्वा भिक्खू अभिवादेन्ति. भिक्खू एवमाहंसु – ‘‘सुन्दरा खो इमे, आवुसो, आजीवका ये इमे भिक्खूसु अभिवादेन्ती’’ति. ते एवमाहंसु – ‘‘न मयं, आवुसो, आजीवका, भिक्खू मय’’न्ति. भिक्खू आयस्मन्तं उपालिं एतदवोचुं – ‘‘इङ्घावुसो उपालि, इमे अनुयुञ्जाही’’ति. अथ खो आयस्मता उपालिना अनुयुञ्जियमाना ते भिक्खू एतमत्थं आरोचेसुं. अथ खो आयस्मा उपालि ते भिक्खू अनुयुञ्जित्वा भिक्खू एतदवोच – ‘‘भिक्खू इमे, आवुसो. देथ नेसं चीवरानी’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू नग्गा आगच्छिस्सन्ति! ननु नाम तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति. अथ खो ते भिक्खू ते अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू ¶ आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेतुं. यं आवासं पठमं उपगच्छति, सचे तत्थ होति सङ्घस्स विहारचीवरं वा उत्तरत्थरणं वा भूमत्थरणं वा भिसिच्छवि वा, तं गहेत्वा पारुपितुं लभित्वा ओदहिस्सामी’’ति ¶ . नो चे होति सङ्घस्स विहारचीवरं वा उत्तरत्थरणं वा भुमत्थरणं वा ¶ भिसिच्छवि वा तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं; न त्वेव नग्गेन आगन्तब्बं. यो आगच्छेय्य, आपत्ति दुक्कटस्स. एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५१८. ‘‘यो पन भिक्खु अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य, अञ्ञत्र समया, निस्सग्गियं पाचित्तियं. तत्थायं समयो – अच्छिन्नचीवरो वा होति भिक्खु नट्ठचीवरो वा. अयं तत्थ समयो’’ति.
५१९. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
अञ्ञातको नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धो.
गहपति नाम यो कोचि अगारं अज्झावसति.
गहपतानी नाम या काचि अगारं अज्झावसति.
चीवरं ¶ नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमं.
अञ्ञत्र समयाति ठपेत्वा समयं.
अच्छिन्नचीवरो नाम भिक्खुस्स चीवरं अच्छिन्नं होति राजूहि वा चोरेहि वा धुत्तेहि वा, येहि केहिचि वा अच्छिन्नं होति.
नट्ठचीवरो नाम भिक्खुस्स चीवरं अग्गिना वा दड्ढं होति, उदकेन वा वुळ्हं होति, उन्दूरेहि वा उपचिकाहि वा खायितं होति, परिभोगजिण्णं वा होति.
अञ्ञत्र समया विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं ¶ सङ्घस्स वा गणस्स वा ¶ पुग्गलस्स वा. एवञ्च पन, भिक्खवे ¶ , निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं, अञ्ञत्र समया विञ्ञापितं, निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५२०. अञ्ञातके अञ्ञातकसञ्ञी, अञ्ञत्र समया, चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियं. अञ्ञातके वेमतिको, अञ्ञत्र समया, चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियं. अञ्ञातके ञातकसञ्ञी, अञ्ञत्र समया, चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियं.
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स. ञातके वेमतिको, आपत्ति दुक्कटस्स. ञातके ञातकसञ्ञी, अनापत्ति.
५२१. अनापत्ति समये, ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, उम्मत्तकस्स, आदिकम्मिकस्साति.
अञ्ञातकविञ्ञत्तिसिक्खापदं निट्ठितं छट्ठं.
७. ततुत्तरिसिक्खापदं
५२२. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खू अच्छिन्नचीवरके भिक्खू उपसङ्कमित्वा एवं वदन्ति – ‘‘भगवता, आवुसो, अनुञ्ञातं – ‘अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेतुं’; विञ्ञापेथ, आवुसो, चीवर’’न्ति. ‘‘अलं, आवुसो, लद्धं अम्हेहि चीवर’’न्ति. ‘‘मयं आयस्मन्तानं विञ्ञापेमा’’ति. ‘‘विञ्ञापेथ, आवुसो’’ति. अथ खो छब्बग्गिया भिक्खू गहपतिके उपसङ्कमित्वा एतदवोचुं – ‘‘अच्छिन्नचीवरका, आवुसो, भिक्खू आगता. देथ नेसं चीवरानी’’ति, बहुं चीवरं विञ्ञापेसुं.
तेन ¶ खो पन ¶ समयेन अञ्ञतरो पुरिसो सभायं निसिन्नो अञ्ञतरं पुरिसं एतदवोच – ‘‘अच्छिन्नचीवरका अय्यो भिक्खू आगता. तेसं मया चीवरं दिन्न’’न्ति. सोपि एवमाह – ‘‘मयापि दिन्न’’न्ति. अपरोपि एवमाह – ‘‘मयापि दिन्न’’न्ति. ते उज्झायन्ति ¶ खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सन्ति, दुस्सवाणिज्जं ¶ वा समणा सक्यपुत्तिया करिस्सन्ति, पग्गाहिकसालं [पटग्गाहिकसालं (?)] वा पसारेस्सन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, न मत्तं जानित्वा बहुं चीवरं विञ्ञापेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५२३. ‘‘तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बं. ततो चे उत्तरि सादियेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५२४. तञ्चेति अच्छिन्नचीवरकं भिक्खुं.
अञ्ञातको नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धो.
गहपति नाम यो कोचि अगारं अज्झावसति.
गहपतानी नाम या काचि अगारं अज्झावसति.
बहूहि चीवरेहीति बहुकेहि चीवरेहि.
अभिहट्ठुं पवारेय्याति ¶ यावतकं इच्छसि तावतकं गण्हाहीति.
सन्तरुत्तरपरमं ¶ तेन भिक्खुना ततो चीवरं सादितब्बन्ति सचे तीणि नट्ठानि होन्ति द्वे सादितब्बानि, द्वे नट्ठानि एकं सादितब्बं, एकं नट्ठं न किञ्चि सादितब्बं.
ततो चे उत्तरि सादियेय्याति ततुत्तरि विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं अञ्ञातकं ¶ गहपतिकं उपसङ्कमित्वा ततुत्तरि विञ्ञापितं ¶ निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५२५. अञ्ञातके अञ्ञातकसञ्ञी ततुत्तरि चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियं. अञ्ञातके वेमतिको ततुत्तरि चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियं. अञ्ञातके ञातकसञ्ञी ततुत्तरि चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियं.
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स. ञातके वेमतिको, आपत्ति दुक्कटस्स. ञातके ञातकसञ्ञी, अनापत्ति.
५२६. अनापत्ति – ‘‘सेसकं आहरिस्सामी’’ति हरन्तो गच्छति, ‘‘सेसकं तुय्हेव होतू’’ति देन्ति, न अच्छिन्नकारणा देन्ति, न नट्ठकारणा ¶ देन्ति, ञातकानं, पवारितानं, अत्तनो धनेन, उम्मत्तकस्स, आदिकम्मिकस्साति.
ततुत्तरिसिक्खापदं निट्ठितं सत्तमं.
८. उपक्खटसिक्खापदं
५२७. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरो पुरिसो पजापतिं एतदवोच – ‘‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति. अस्सोसि खो अञ्ञतरो पिण्डचारिको भिक्खु तस्स पुरिसस्स इमं वाचं भासमानस्स. अथ खो सो भिक्खु येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा ¶ आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘महापुञ्ञोसि त्वं, आवुसो उपनन्द, अमुकस्मिं ओकासे अञ्ञतरो पुरिसो पजापतिं एतदवोच – ‘‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’’ति. ‘‘अत्थावुसो, मं सो उपट्ठाको’’ति. अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन सो पुरिसो तेनुपसङ्कमि; उपसङ्कमित्वा तं पुरिसं एतदवोच – ‘‘सच्चं किर मं त्वं, आवुसो, चीवरेन अच्छादेतुकामोसी’’ति? ‘‘अपि मेय्य, एवं होति – ‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’’ति. ‘‘सचे खो मं त्वं, आवुसो, चीवरेन अच्छादेतुकामोसि, एवरूपेन चीवरेन अच्छादेहि. क्याहं तेन अच्छन्नोपि करिस्सामि याहं न परिभुञ्जिस्सामी’’ति.
अथ ¶ खो सो पुरिसो उज्झायति खिय्यति विपाचेति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा. नयिमे सुकरा चीवरेन अच्छादेतुं. कथञ्हि ¶ नाम अय्यो उपनन्दो मया पुब्बे अप्पवारितो मं उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति! अस्सोसुं खो भिक्खू तस्स पुरिसस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झाय्यन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं ¶ …पे… ‘‘सच्चं किर त्वं, उपनन्द, पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ञातको ते, उपनन्द, अञ्ञातको’’ति? ‘‘अञ्ञातको, भगवा’’ति. ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातकस्स न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा. तत्थ नाम त्वं, मोघपुरिस, पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५२८. ‘‘भिक्खुं पनेव उद्दिस्स अञ्ञातकस्स गहपतिस्स वा गहपतानिया वा चीवरचेतापन्नं [चीवरचेतापनं (स्या.)] उपक्खटं होति – ‘इमिना ¶ चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेस्सामी’ति; तत्र चे सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य – ‘साधु वत मं आयस्मा इमिना चीवरचेतापन्नेन एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेही’ति, कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तिय’’न्ति.
५२९. भिक्खुं ¶ पनेव उद्दिस्साति भिक्खुस्सत्थाय, भिक्खुं आरम्मणं करित्वा, भिक्खुं अच्छादेतुकामो.
अञ्ञातको नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धो.
गहपति ¶ नाम यो कोचि अगारं अज्झावसति.
गहपतानी नाम या काचि अगारं अज्झावसति.
चीवरचेतापन्नं नाम हिरञ्ञं वा सुवण्णं वा मुत्ता वा मणि वा पवाळो वा फलिको वा पटको वा सुत्तं वा कप्पासो वा.
इमिना चीवरचेतापन्नेनाति पच्चुपट्ठितेन.
चेतापेत्वाति परिवत्तेत्वा.
अच्छादेस्सामीति दस्सामि.
तत्र चे सो भिक्खूति यं भिक्खुं उद्दिस्स चीवरचेतापन्नं उपक्खटं होति सो भिक्खु.
पुब्बे अप्पवारितोति पुब्बे अवुत्तो होति – ‘‘कीदिसेन ते, भन्ते, चीवरेन अत्थो, कीदिसं ते चीवरं चेतापेमी’’ति?
उपसङ्कमित्वाति घरं गन्त्वा यत्थ कत्थचि उपसङ्कमित्वा ¶ .
चीवरे विकप्पं आपज्जेय्याति आयतं वा होतु वित्थतं वा अप्पितं वा सण्हं वा.
इमिना ¶ चीवरचेतापन्नेनाति पच्चुपट्ठितेन.
एवरूपं ¶ वा एवरूपं वाति. आयतं वा वित्थतं वा अप्पितं वा सण्हं वा.
चेतापेत्वाति परिवत्तेत्वा.
अच्छादेहीति दज्जेहि.
कल्याणकम्यतं उपादायाति साधत्थिको [साधुत्थिको (स्या.)] महग्घत्थिको. तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा सण्हं वा चेतापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपन्नं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५३०. अञ्ञातके ¶ अञ्ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं. अञ्ञातके वेमतिको पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं. अञ्ञातके ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं.
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स. ञातके वेमतिको, आपत्ति दुक्कटस्स. ञातके ञातकसञ्ञी, अनापत्ति.
५३१. अनापत्ति ¶ ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, महग्घं चेतापेतुकामस्स अप्पग्घं चेतापेति, उम्मत्तकस्स, आदिकम्मिकस्साति.
उपक्खटसिक्खापदं निट्ठितं अट्ठमं.
९. दुतियउपक्खटसिक्खापदं
५३२. तेन ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरो पुरिसो अञ्ञतरं पुरिसं एतदवोच – ‘‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति. सोपि एवमाह – ‘‘अहम्पि अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति. अस्सोसि खो अञ्ञतरो पिण्डचारिको भिक्खु तेसं पुरिसानं इमं कथासल्लापं. अथ खो सो भिक्खु येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘महापुञ्ञोसि त्वं, आवुसो उपनन्द. अमुकस्मिं ओकासे ¶ अञ्ञतरो पुरिसो अञ्ञतरं पुरिसं एतदवोच – ‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’ति. सोपि एवमाह – ‘अहम्पि अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’’ति. ‘‘अत्थावुसो, मं ते उपट्ठाका’’ति.
अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन ते पुरिसा तेनुपसङ्कमि; उपसङ्कमित्वा ते पुरिसे एतदवोच – ‘‘सच्चं किर मं तुम्हे, आवुसो, चीवरेहि अच्छादेतुकामात्था’’ति? ‘‘अपि नय्य, एवं होति – ‘अय्यं उपनन्दं चीवरेहि अच्छादेस्सामा’’’ति. ‘‘सचे खो मं तुम्हे ¶ , आवुसो, चीवरेहि अच्छादेतुकामात्थ, एवरूपेन चीवरेन अच्छादेथ, क्याहं तेहि अच्छन्नोपि करिस्सामि, यानाहं न परिभुञ्जिस्सामी’’ति ¶ . अथ खो ते पुरिसा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा. नयिमे सुकरा चीवरेहि अच्छादेतुं. कथञ्हि नाम अय्यो उपनन्दो अम्हेहि पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति!
अस्सोसुं खो भिक्खू तेसं पुरिसानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ञातका ¶ ते, उपनन्द, अञ्ञातका’’ति? ‘‘अञ्ञातका, भगवा’’ति. ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातकानं न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा. तत्थ नाम त्वं, मोघपुरिस, पुब्बे अप्पवारितो अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५३३. ‘‘भिक्खुं पनेव उद्दिस्स उभिन्नं अञ्ञातकानं गहपतीनं वा गहपतानीनं वा पच्चेकचीवरचेतापन्नानि उपक्खटानि होन्ति – ‘इमेहि मयं पच्चेकचीवरचेतापन्नेहि पच्चेकचीवरानि चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेहि अच्छादेस्सामा’ति ¶ ; तत्र चे सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य – ‘साधु वत मं आयस्मन्तो इमेहि पच्चेकचीवरचेतापन्नेहि एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेथ, उभोव सन्ता एकेना’ति, कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तिय’’न्ति.
५३४. भिक्खुं ¶ पनेव उद्दिस्साति भिक्खुस्सत्थाय, भिक्खुं आरम्मणं करित्वा, भिक्खुं अच्छादेतुकामा.
उभिन्नन्ति ¶ द्विन्नं.
अञ्ञातका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा.
गहपती नाम ये केचि अगार अज्झावसन्ति.
गहपतानियो नाम या काचि अगारं अज्झावसन्ति.
चीवरचेतापन्नानि नाम हिरञ्ञा वा सुवण्णा वा मुत्ता वा मणी वा पवाळा वा फलिका वा पटका वा सुत्ता वा कप्पासा वा.
इमेहि पच्चेकचीवरचेतापन्नेहिति पच्चुपट्ठितेहि.
चेतापेत्वाति ¶ परिवत्तेत्वा.
अच्छादेस्सामाति दस्साम.
तत्र चे सो भिक्खूति यं भिक्खुं उद्दिस्स चीवरचेतापन्नानि उपक्खटानि होन्ति सो भिक्खु.
पुब्बे अप्पवारितोति पुब्बे अवुत्तो होति – ‘‘कीदिसेन ते, भन्ते, चीवरेन अत्थो, कीदिसं ते ¶ चीवरं चेतापेमा’’ति.
उपसङ्कमित्वाति घरं गन्त्वा यत्थ कत्थचि उपसङ्कमित्वा.
चीवरे विकप्पं आपज्जेय्याति आयतं वा होतु वित्थतं वा अप्पितं वा सण्हं वा.
इमेहि पच्चेकचीवरचेतापन्नेहीति पच्चुपट्ठितेहि.
एवरूपं वा एवरूपं वाति आयतं वा वित्थतं वा अप्पितं वा सण्हं वा.
चेतापेत्वाति परिवत्तेत्वा.
अच्छादेथाति दज्जेथ.
उभोव सन्ता एकेनाति द्वेपि जना एकेन.
कल्याणकम्यतं उपादायाति साधत्थिको महग्घत्थिको.
तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा सण्हं वा चेतापेन्ति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो ¶ अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपन्नं निस्सग्गियं. इमाहं सङ्घस्स ¶ निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५३५. अञ्ञातके अञ्ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं. अञ्ञातके वेमतिको पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं. अञ्ञातके ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं ¶ आपज्जति, निस्सग्गियं पाचित्तियं.
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स. ञातके वेमतिको, आपत्ति दुक्कटस्स. ञातके ञातकसञ्ञी, अनापत्ति.
५३६. अनापत्ति – ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, महग्घं चेतापेतुकामानं अप्पग्घं चेतापेति, उम्मत्तकस्स, आदिकम्मिकस्साति.
दुतियउपक्खटसिक्खापदं निट्ठितं नवमं.
१०. राजसिक्खापदं
५३७. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मतो उपनन्दस्स सक्यपुत्तस्स उपट्ठाको महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स दूतेन चीवरचेतापन्नं पाहेसि – ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा अय्यं उपनन्दं चीवरेन अच्छादेही’’ति. अथ खो सो दूतो येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतं. पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति. एवं वुत्ते ¶ आयस्मा उपनन्दो सक्यपुत्तो तं दूतं एतदवोच – ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम, चीवरञ्च खो मयं पटिग्गण्हाम कालेन कप्पिय’’न्ति. एवं वुत्ते सो दूतो आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘अत्थि पनायस्मतो ¶ कोचि वेय्यावच्चकरो’’ति ¶ ? तेन खो पन समयेन अञ्ञतरो उपासको आरामं अगमासि केनचिदेव करणीयेन. अथ खो आयस्मा उपनन्दो सक्यपुत्तो तं दूतं एतदवोच – ‘‘एसो खो, आवुसो, उपासको भिक्खूनं वेय्यावच्चकरो’’ति. अथ खो सो दूतो तं उपासकं सञ्ञापेत्वा येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘यं खो, भन्ते, आयस्मा वेय्यावच्चकरं निद्दिसि सञ्ञत्तो सो मया. उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’’ति.
तेन खो पन समयेन सो महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स सन्तिके दूतं पाहेसि – ‘‘परिभुञ्जतु अय्यो तं चीवरं, इच्छाम मयं अय्येन तं चीवरं परिभुत्त’’न्ति. अथ खो आयस्मा उपनन्दो सक्यपुत्तो तं उपासकं न किञ्चि अवचासि. दुतियम्पि खो सो महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स सन्तिके दूतं पाहेसि – ‘‘परिभुञ्जतु अय्यो तं चीवरं, इच्छाम मयं अय्येन तं चीवरं परिभुत्त’’न्ति. दुतियम्पि खो आयस्मा उपनन्दो सक्यपुत्तो तं उपासकं न किञ्चि अवचासि. ततियम्पि खो सो महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स सन्तिके दूतं पाहेसि – ‘‘परिभुञ्जतु अय्यो तं चीवरं, इच्छाम मयं अय्येन तं चीवरं परिभुत्त’’न्ति.
तेन खो पन समयेन नेगमस्स समयो होति. नेगमेन च कतिका कता होति – ‘‘यो पच्छा आगच्छति पञ्ञासं बद्धो’’ति. अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन सो उपासको तेनुपसङ्कमि; उपसङ्कमित्वा तं उपासकं एतदवोच – ‘‘अत्थो मे, आवुसो, चीवरेना’’ति. ‘‘अज्जण्हो, भन्ते ¶ , आगमेहि, अज्ज नेगमस्स समयो. नेगमेन च कतिका कता होति – ‘यो पच्छा आगच्छति पञ्ञासं बद्धो’’’ति. ‘‘अज्जेव मे, आवुसो, चीवरं देही’’ति ओवट्टिकाय परामसि. अथ खो सो उपासको आयस्मता उपनन्देन सक्यपुत्तेन निप्पीळियमानो आयस्मतो उपनन्दस्स सक्यपुत्तस्स चीवरं चेतापेत्वा पच्छा अगमासि. मनुस्सा तं उपासकं एतदवोचुं – ‘‘किस्स त्वं, अय्यो, पच्छा आगतो, पञ्ञासं जीनोसी’’ति.
अथ खो सो उपासको तेसं मनुस्सानं एतमत्थं आरोचेसि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा ¶ . नयिमेसं ¶ सुकरं वेय्यावच्चम्पि कातुं. कथञ्हि नाम आयस्मा उपनन्दो उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति ¶ वुच्चमानो नागमेस्सती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति वुच्चमानो नागमेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति वुच्चमानो नागमेसी’’ति ¶ ? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम त्वं, मोघपुरिस, उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति वुच्चमानो नागमेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५३८. ‘‘भिक्खुं पनेव उद्दिस्स राजा वा राजभोग्गो वा ब्राह्मणो वा गहपतिको वा दूतेन चीवरचेतापन्नं पहिणेय्य – ‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेही’ति. सो चे दूतो तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हातु आयस्मा चीवरचेतापन्न’न्ति, तेन भिक्खुना सो दूतो एवमस्स वचनीयो – ‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम. चीवरञ्च खो मयं पटिग्गण्हाम, कालेन कप्पिय’न्ति. सो चे दूतो तं भिक्खुं एवं वदेय्य – ‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’ति, चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासको वा – ‘एसो खो, आवुसो, भिक्खूनं वेय्यावच्चकरो’ति. सो चे दूतो तं वेय्यावच्चकरं सञ्ञापेत्वा तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘यं खो, भन्ते, आयस्मा वेय्यावच्चकरं निद्दिसि सञ्ञत्तो सो मया, उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’ति, चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो ¶ सारेतब्बो – ‘अत्थो मे, आवुसो, चीवरेना’ति. द्वत्तिक्खत्तुं चोदयमानो सारयमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं; नो चे अभिनिप्फादेय्य, चतुक्खत्तुं ¶ पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बं. चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतो उद्दिस्स तिट्ठमानो ¶ तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं; ततो चे उत्तरिवायममानो तं चीवर अभिनिप्फादेय्य, निस्सग्गियं पाचित्तियं. नो चे अभिनिप्फादेय्य, यतस्स चीवरचेतापन्नं आभतं, तत्थ सामं वा गन्तब्बं दूतो वा पाहेतब्बो – ‘यं खो तुम्हे आयस्मन्तो भिक्खुं ¶ उद्दिस्स चीवरचेतापन्नं पहिणित्थ, न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोति, युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्सा’ति, अयं तत्थ सामीची’’ति.
५३९. भिक्खुं पनेव उद्दिस्साति भिक्खुस्सत्थाय, भिक्खुं आरम्मणं करित्वा ¶ , भिक्खुं अच्छादेतुकामो.
राजा नाम यो कोचि रज्जं कारेति.
राजभोग्गो नाम यो कोचि रञ्ञो भत्तवेतनाहारो.
ब्राह्मणो नाम जातिया ब्राह्मणो.
गहपतिको नाम ठपेत्वा राजं राजभोग्गं ब्राह्मणं अवसेसो गहपतिको नाम.
चीवरचेतापन्नं नाम हिरञ्ञं वा सुवण्णं वा मुत्ता वा मणि वा.
इमिना चीवरचेतापन्नेनाति पच्चुपट्ठितेन.
चेतापेत्वाति परिवत्तेत्वा.
अच्छादेहीति दज्जेहि.
सो चे दूतो तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतं. पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति, तेन भिक्खुना सो दूतो एवमस्स वचनीयो – ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम. चीवरञ्च खो मयं पटिग्गण्हाम, कालेन कप्पिय’’न्ति. सो चे दूतो तं भिक्खुं एवं वदेय्य – ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति? चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासको वा – ‘‘एसो खो, आवुसो ¶ , भिक्खूनं वेय्यावच्चकरो’’ति. न वत्तब्बो – ‘‘तस्स देहीति वा, सो वा निक्खिपिस्सति, सो वा परिवत्तेस्सति, सो वा चेतापेस्सती’’ति.
सो ¶ चे दूतो तं वेय्यावच्चकरं ¶ सञ्ञापेत्वा तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘‘यं खो, भन्ते, आयस्मा वेय्यावच्चकरं निद्दिसि सञ्ञत्तो सो मया. उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’’ति, चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो – ‘‘अत्थो मे, आवुसो, चीवरेना’’ति. न वत्तब्बो – ‘‘देहि मे चीवरं, आहर मे चीवरं, परिवत्तेहि मे चीवरं, चेतापेहि मे चीवर’’न्ति. दुतियम्पि वत्तब्बो. ततियम्पि वत्तब्बो. सचे अभिनिप्फादेति, इच्चेतं कुसलं; नो चे अभिनिप्फादेति, तत्थ गन्त्वा तुण्हीभूतेन उद्दिस्स ठातब्बं. न आसने निसीदितब्बं. न आमिसं पटिग्गहेतब्बं. न धम्मो भासितब्बो. ‘‘किं कारणा आगतोसी’’ति पुच्छियमानो ‘‘जानाहि, आवुसो’’ति वत्तब्बो. सचे आसने वा निसीदति ¶ , आमिसं वा पटिग्गण्हाति, धम्मं वा भासति, ठानं भञ्जति. दुतियम्पि ठातब्बं. ततियम्पि ठातब्बं. चतुक्खत्तुं चोदेत्वा चतुक्खत्तुं ठातब्बं. पञ्चक्खतुं चोदेत्वा द्विक्खत्तुं ठातब्बं. छक्खत्तुं चोदेत्वा न ठातब्बं. ततो चे उत्तरि वायममानो तं चीवरं अभिनिप्फादेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे ¶ , भन्ते, चीवरं अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन अभिनिप्फादितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
नो चे अभिनिप्फादेय्य, यतस्स चीवरचेतापन्नं आभतं तत्थ सामं वा गन्तब्बं दूतो वा पाहेतब्बो – ‘‘यं खो तुम्हे आयस्मन्तो भिक्खुं उद्दिस्स चीवरचेतापन्नं पहिणित्थ न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोति. युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्सा’’ति.
अयं तत्थ सामीचीति अयं तत्थ अनुधम्मता.
५४०. अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन अतिरेकसञ्ञी अभिनिप्फादेति, निस्सग्गियं पाचित्तियं. अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन वेमतिको ¶ अभिनिप्फादेति, निस्सग्गियं पाचित्तियं. अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन ऊनकसञ्ञी अभिनिप्फादेति, निस्सग्गियं पाचित्तियं.
ऊनकतिक्खत्तुं ¶ चोदनाय ऊनकछक्खत्तुं ठानेन अतिरेकसञ्ञी, आपत्ति दुक्कटस्स. ऊनकतिक्खत्तुं चोदनाय ऊनकछक्खत्तुं ठानेन वेमतिको, आपत्ति दुक्कटस्स. ऊनकतिक्खत्तुं चोदनाय ऊनकछक्खत्तुं ठानेन ऊनकसञ्ञी अनापत्ति.
५४१. अनापत्ति – तिक्खत्तुं चोदनाय, छक्खत्तुं ठानेन, ऊनकतिक्खत्तुं चोदनाय, ऊनकछक्खत्तुं ठानेन, अचोदियमानो देति, सामिका ¶ चोदेत्वा देन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति.
राजसिक्खापदं निट्ठितं दसमं.
कथिनवग्गो पठमो.
तस्सुद्दानं –
उब्भतं कथिनं तीणि, धोवनञ्च पटिग्गहो;
अञ्ञातकानि तीणेव, उभिन्नं दूतकेन चाति.
२. कोसियवग्गो
१. कोसियसिक्खापदं
५४२. तेन ¶ ¶ ¶ समयेन बुद्धो भगवा आळवियं विहरति अग्गाळवे चेतिये. तेन खो पन समयेन छब्बग्गिया भिक्खू कोसियकारके उपसङ्कमित्वा एवं वदन्ति – ‘‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’’न्ति. ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया अम्हे उपसङ्कमित्वा एवं वक्खन्ति – ‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’न्ति! अम्हाकम्पि अलाभा, अम्हाकम्पि दुल्लद्धं, ये मयं आजीवस्स हेतु पुत्तदारस्स कारणा बहू खुद्दके पाणे सङ्घातं आपादेमा’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू कोसियकारके उपसङ्कमित्वा एवं वक्खन्ति – ‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं ¶ सन्थतं कातु’’’न्ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, कोसियकारके उपसङ्कमित्वा एवं वदेथ – ‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं ¶ कातु’’’न्ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, कोसियकारके उपसङ्कमित्वा एवं वक्खथ – बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातुन्ति. नेतं ¶ , मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५४३. ‘‘यो पन भिक्खु कोसियमिस्सकं सन्थतं कारापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५४४. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
सन्थतं नाम सन्थरित्वा कतं होति अवायिमं.
कारापेय्याति एकेनपि कोसियंसुना मिस्सित्वा करोति वा कारापेति वा, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्ब…पे… इदं मे, भन्ते, कोसियमिस्सकं सन्थतं कारापितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५४५. अत्तना ¶ विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. अत्तना विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं.
अञ्ञस्सत्थाय करोति वा कारापेति वा, आपत्ति दुक्कटस्स ¶ . अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्स.
५४६. अनापत्ति ¶ वितानं वा भूमत्थरणं वा साणिपाकारं वा भिसिं वा बिब्बोहनं वा करोति, उम्मत्तकस्स, आदिकम्मिकस्साति.
कोसियसिक्खापदं निट्ठितं पठमं.
२. सुद्धकाळकसिक्खापदं
५४७. तेन ¶ ¶ समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन छब्बग्गिया भिक्खू सुद्धकाळकानं एळकलोमानं सन्थतं कारापेन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया सुद्धकाळकानं एळकलोमानं सन्थतं कारापेस्सन्ति, सेय्यथापि गिही कामभोगिनो’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू सुद्धकाळकानं एळकलोमानं सन्थतं कारापेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, सुद्धकाळकानं एळकलोमानं सन्थतं कारापेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, सुद्धकाळकानं एळकलोमानं सन्थतं कारापेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५४८. ‘‘यो पन भिक्खु सुद्धकाळकानं एळकलोमानं सन्थतं कारापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५४९. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं ¶ अत्थे अधिप्पेतो भिक्खूति.
काळकं नाम द्वे काळकानि – जातिया काळकं वा रजनकाळकं वा.
सन्थतं नाम सन्थरित्वा कतं होति अवायिमं.
कारापेय्याति ¶ करोति वा कारापेति वा, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स ¶ वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं ¶ …पे… इदं मे, भन्ते, सुद्धकाळकानं एळकलोमानं सन्थतं कारापितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५५०. अत्तना विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. अत्तना विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं.
अञ्ञस्सत्थाय करोति वा कारापेति वा, आपत्ति दुक्कटस्स. अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्स.
५५१. अनापत्ति वितानं वा भूमत्थरणं वा साणिपाकारं वा भिसिं वा बिब्बोहनं वा करोति, उम्मत्तकस्स, आदिकम्मिकस्साति.
सुद्धकाळकसिक्खापदं निट्ठितं दुतियं.
३. द्वेभागसिक्खापदं
५५२. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खू – ‘‘भगवता पटिक्खित्तं सुद्धकाळकानं एळकलोमानं सन्थतं कारापेतु’’न्ति, ते थोकंयेव ओदातं अन्ते आदियित्वा तथेव सुद्धकाळकानं एळकलोमानं सन्थतं कारापेन्ति. ये ते भिक्खू अप्पिच्छा… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू थोकंयेव ओदातं अन्ते आदियित्वा तथेव सुद्धकाळकानं एळकलोमानं सन्थतं कारापेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, थोकंयेव ओदातं अन्ते आदियित्वा तथेव सुद्धकाळकानं एळकलोमानं सन्थतं कारापेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि ¶ नाम तुम्हे, मोघपुरिसा, थोकंयेव ¶ ओदातं अन्ते आदियित्वा तथेव सुद्धकाळकानं एळकलोमानं सन्थतं कारापेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५५३. ‘‘नवं पन भिक्खुना सन्थतं कारयमानेन द्वे भागा सुद्धकाळकानं एळकलोमानं आदातब्बा ततियं ओदातानं चतुत्थं गोचरियानं ¶ . अनादा चे भिक्खु द्वे भागे सुद्धकाळकानं एळकलोमानं ततियं ओदातानं चतुत्थं गोचरियानं नवं सन्थतं कारापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५५४. नवं नाम करणं उपादाय वुच्चति.
सन्थतं नाम सन्थरित्वा कतं होति अवायिमं.
कारयमानेनाति करोन्तो वा कारापेन्तो वा.
द्वे भागा सुद्धकाळकानं एळकलोमानं आदातब्बाति धारयित्वा द्वे तुला आदातब्बा.
ततियं ओदातानन्ति तुलं ओदातानं.
चतुत्थं गोचरियानन्ति तुलं गोचरियानं.
अनादा ¶ चे भिक्खु द्वे भागे सुद्धकाळकानं एळकलोमानं ततियं ओदातानं चतुत्थं गोचरियानन्ति. अनादियित्वा द्वे तुले सुद्धकाळकानं एळकलोमानं तुलं ओदातानं तुलं गोचरियानं नवं सन्थतं करोति वा कारापेति वा पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, सन्थतं अनादियित्वा द्वे तुले सुद्धकाळकानं एळकलोमानं तुलं ओदातानं तुलं गोचरियानं कारापितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५५५. अत्तना ¶ विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. अत्तना विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं ¶ . परेहि विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं.
अञ्ञस्सत्थाय ¶ करोति वा कारापेति वा, आपत्ति दुक्कटस्स. अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्स.
५५६. अनापत्ति तुलं ओदातानं तुलं गोचरियानं आदियित्वा करोति, बहुतरं ओदातानं बहुतरं गोचरियानं आदियित्वा करोति, सुद्धं ओदातानं सुद्धं गोचरियानं आदियित्वा करोति, वितानं वा भूमत्थरणं वा साणिपाकारं वा भिसिं वा बिब्बोहनं वा करोति, उम्मत्तकस्स, आदिकम्मिकस्साति.
द्वेभागसिक्खापदं निट्ठितं ततियं.
४. छब्बस्ससिक्खापदं
५५७. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन भिक्खू अनुवस्सं सन्थतं कारापेन्ति. ते याचनबहुला विञ्ञत्तिबहुला विहरन्ति – ‘‘एळकलोमानि देथ. एळकलोमेहि अत्थो’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया अनुवस्सं सन्थतं कारापेस्सन्ति, याचनबहुला विञ्ञत्तिबहुला विहरिस्सन्ति – ‘एळकलोमानि देथ, एळकलोमेहि अत्थो’’’ति! अम्हाकं पन सकिं कतानि सन्थतानि पञ्चपि छपि वस्सानि होन्ति, येसं नो दारका उहदन्तिपि उम्मिहन्तिपि उन्दूरेहिपि खज्जन्ति. इमे पन समणा सक्यपुत्तिया अनुवस्सं सन्थतं कारापेन्ति, याचनबहुला विञ्ञत्तिबहुला विहरन्ति – ‘‘एळकलोमानि देथ, एळकलोमेहि अत्थो’’ति!
अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू ¶ अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू अनुवस्सं सन्थतं कारापेस्सन्ति, याचनबहुला विञ्ञत्तिबहुला विहरिस्सन्ति – ‘एळकलोमानि देथ, एळकलोमेहि अत्थो’’’ति! अथ खो ते भिक्खू ते अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… सच्चं ¶ किर, भिक्खवे, भिक्खू अनुवस्सं सन्थतं कारापेन्ति, याचनबहुला विञ्ञत्तिबहुला विहरन्ति – ‘एळकलोमानि देथ, एळकलोमेहि ¶ अत्थो’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो ¶ भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा अनुवस्सं सन्थतं कारापेस्सन्ति, याचनबहुला विञ्ञत्तिबहुला विहरिस्सन्ति – ‘एळकलोमानि देथ, एळकलोमेहि अत्थो’ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५५८. ‘‘नवं पन भिक्खुना सन्थतं कारापेत्वा छब्बस्सानि धारेतब्बं. ओरेन चे छन्नं वस्सानं तं सन्थतं विस्सज्जेत्वा वा अविस्सज्जेत्वा वा अञ्ञं नवं सन्थतं कारापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.
५५९. तेन खो पन समयेन अञ्ञतरो भिक्खु कोसम्बियं गिलानो होति. ञातका तस्स भिक्खुनो सन्तिके दूतं पाहेसुं – ‘‘आगच्छतु, भदन्तो मयं उपट्ठहिस्सामा’’ति. भिक्खूपि एवमाहंसु – ‘‘गच्छावुसो, ञातका तं उपट्ठहिस्सन्ती’’ति. सो एवमाह – ‘‘भगवता, आवुसो, सिक्खापदं पञ्ञत्तं – ‘नवं पन भिक्खुना सन्थतं कारापेत्वा छब्बस्सानि धारेतब्ब’न्ति. अहञ्चम्हि गिलानो, न सक्कोमि सन्थतं आदाय पक्कमितुं. मय्हञ्च विना सन्थता न फासु होति. नाहं गमिस्सामी’’ति. भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, गिलानस्स भिक्खुनो सन्थतसम्मुतिं दातुं. एवञ्च पन ¶ , भिक्खवे, दातब्बा. तेन गिलानेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, गिलानो. न सक्कोमि सन्थतं आदाय पक्कमितुं. सोहं, भन्ते, सङ्घं सन्थतसम्मुतिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
५६०. ‘‘सुणातु ¶ मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो. न सक्कोति सन्थतं आदाय पक्कमितुं. सो सङ्घं सन्थतसम्मुतिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो सन्थतसम्मुतिं ददेय्य. एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो ¶ . अयं इत्थन्नामो भिक्खु गिलानो. न सक्कोति सन्थतं आदाय पक्कमितुं. सो सङ्घं सन्थतसम्मुतिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो सन्थतसम्मुतिं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सन्थतसम्मुतिया दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो सन्थतसम्मुति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५६१. ‘‘नवं पन भिक्खुना सन्थतं कारापेत्वा छब्बस्सानि धारेतब्बं. ओरेन चे छन्नं वस्सानं तं सन्थतं विस्सज्जेत्वा वा अविस्सज्जेत्वा वा अञ्ञं नवं सन्थतं कारापेय्य, अञ्ञत्र भिक्खुसम्मुतिया ¶ , निस्सग्गियं पाचित्तिय’’न्ति.
५६२. नवं नाम करणं उपादाय वुच्चति.
सन्थतं नाम सन्थरित्वा कतं होति अवायिमं.
कारापेत्वाति करित्वा वा कारापेत्वा वा.
छब्बस्सानि धारेतब्बन्ति छब्बस्सपरमता धारेतब्बं.
ओरेन चे छन्नं वस्सानन्ति ऊनकछब्बस्सानि.
तं सन्थतं विस्सज्जेत्वाति अञ्ञेसं दत्वा.
अविस्सज्जेत्वाति ¶ न कस्सचि दत्वा.
अञ्ञत्र भिक्खुसम्मुतियाति ठपेत्वा भिक्खुसम्मुतिं अञ्ञं नवं सन्थतं करोति वा कारापेति वा, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, सन्थतं ऊनकछब्बस्सानि कारापितं, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५६३. अत्तना विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. अत्तना विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं ¶ . परेहि विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं.
५६४. अनापत्ति छब्बस्सानि करोति, अतिरेकछब्बस्सानि करोति, अञ्ञस्सत्थाय करोति वा कारापेति वा, अञ्ञेन कतं पटिलभित्वा परिभुञ्जति ¶ , वितानं वा भूमत्थरणं वा साणिपाकारं वा भिसिं वा बिब्बोहनं वा करोति, भिक्खुसम्मुतिया, उम्मत्तकस्स, आदिकम्मिकस्साति.
छब्बस्ससिक्खापदं निट्ठितं चतुत्थं.
५. निसीदनसन्थतसिक्खापदं
५६५. तेन ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘इच्छामहं, भिक्खवे, तेमासं पटिसल्लीयितुं. नम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति. ‘‘एवं, भन्ते,’’ति खो ते भिक्खू भगवतो पटिस्सुणित्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन. तेन खो पन समयेन सावत्थिया सङ्घेन कतिका कता होति – ‘‘इच्छतावुसो, भगवा तेमासं पटिसल्लीयितुं. न भगवा केनचि उपसङ्कमितब्बो ¶ , अञ्ञत्र एकेन पिण्डपातनीहारकेन. यो भगवन्तं उपसङ्कमति सो पाचित्तियं देसापेतब्बो’’ति. अथ खो आयस्मा उपसेनो वङ्गन्तपुत्तो, सपरिसो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा आयस्मन्तं उपसेनं वङ्गन्तपुत्तं एतदवोच – ‘‘कच्चि वो, उपसेन, खमनीयं कच्चि यापनीयं, कच्चित्थ अप्पकिलमथेन अद्धानं आगता’’ति? ‘‘खमनीयं ¶ , भगवा, यापनीयं, भगवा. अप्पकिलमथेन च मयं, भन्ते, अद्धानं आगता’’ति.
तेन खो पन समयेन आयस्मतो उपसेनस्स वङ्गन्तपुत्तस्स सद्धिविहारिको भिक्खु भगवतो अविदूरे निसिन्नो होति. अथ खो भगवा ¶ तं भिक्खुं एतदवोच – ‘‘मनापानि ते, भिक्खु, पंसुकूलानी’’ति? ‘‘न खो मे, भन्ते, मनापानि पंसुकूलानी’’ति. ‘‘किस्स पन त्वं, भिक्खु, पंसुकूलिको’’ति? ‘‘उपज्झायो मे, भन्ते, पंसुकूलिको. एवं अहम्पि पंसुकूलिको’’ति. अथ खो भगवा आयस्मन्तं उपसेनं वङ्गन्तपुत्तं एतदवोच – ‘‘पासादिका खो त्यायं, उपसेन, परिसा. कथं त्वं, उपसेन, परिसं विनेसी’’ति? ‘‘यो मं, भन्ते, उपसम्पदं याचति तमहं [ताहं (क.)] एवं वदामि – ‘अहं खो, आवुसो, आरञ्ञिको पिण्डपातिको पंसुकूलिको. सचे त्वम्पि आरञ्ञिको भविस्ससि पिण्डपातिको पंसुकूलिको, एवाहं तं उपसम्पादेस्सामी’ति. सचे मे पटिस्सुणाति उपसम्पादेमि, नो चे मे पटिस्सुणाति न उपसम्पादेमि. यो ¶ मं निस्सयं याचति तमहं [ताहं (क.)] एवं वदामि – ‘अहं खो, आवुसो, आरञ्ञिको पिण्डपातिको पंसुकूलिको. सचे त्वम्पि आरञ्ञिको भविस्ससि पिण्डपातिको पंसुकूलिको, एवाहं ते निस्सयं दस्सामी’ति. सचे मे पटिस्सुणाति निस्सयं देमि, नो चे मे पटिस्सुणाति न निस्सयं देमि. एवं खो अहं, भन्ते, परिसं विनेमी’’ति.
‘‘साधु साधु, उपसेन. साधु खो त्वं, उपसेन, परिसं विनेसि ¶ . जानासि पन त्वं, उपसेन, सावत्थिया सङ्घस्स कतिक’’न्ति? ‘‘न खो अहं, भन्ते, जानामि सावत्थिया सङ्घस्स कतिक’’न्ति. ‘‘सावत्थिया खो, उपसेन, सङ्घेन कतिका कता – ‘इच्छतावुसो, भगवा तेमासं पटिसल्लीयितुं. न भगवा केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेन. यो भगवन्तं उपसङ्कमति सो पाचित्तियं देसापेतब्बो’ति. ‘‘पञ्ञायिस्सति, भन्ते, सावत्थिया सङ्घो सकाय कतिकाय, न मयं अपञ्ञत्तं पञ्ञपेस्साम पञ्ञत्तं वा न समुच्छिन्दिस्साम, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तिस्सामा’’ति. ‘‘साधु ¶ साधु, उपसेन, अपञ्ञत्तं न पञ्ञपेतब्बं, पञ्ञत्तं वा न समुच्छिन्दितब्बं, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तितब्बं. अनुजानामि, उपसेन, ये ते भिक्खू आरञ्ञिका पिण्डपातिका पंसुकूलिका यथासुखं मं दस्सनाय उपसङ्कमन्तू’’ति.
५६६. तेन खो पन समयेन सम्बहुला भिक्खू बहिद्वारकोट्ठके ठिता होन्ति – ‘‘मयं आयस्मन्तं उपसेनं वङ्गन्तपुत्तं पाचित्तियं देसापेस्सामा’’ति ¶ . अथ खो आयस्मा उपसेनो वङ्गन्तपुत्तो सपरिसो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो ते भिक्खू आयस्मन्तं उपसेनं वङ्गन्तपुत्तं एतदवोचुं – ‘‘जानासि त्वं, आवुसो उपसेन, सावत्थिया सङ्घस्स कतिक’’न्ति. ‘‘भगवापि मं, आवुसो, एवमाह – ‘जानासि पन त्वं, उपसेन, सावत्थिया सङ्घस्स ¶ कतिक’न्ति? न खो अहं, भन्ते, जानामि सावत्थिया सङ्घस्स कतिक’’न्ति. ‘‘सावत्थिया खो, उपसेन, सङ्घेन कतिका कता – इच्छतावुसो, भगवा तेमासं पटिसल्लीयितुं. न भगवा केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेन. यो भगवन्तं उपसङ्कमति सो पाचित्तियं देसापेतब्बो’’ति. ‘‘पञ्ञायिस्सति, भन्ते, सावत्थिया सङ्घो सकाय कतिकाय, न मयं अपञ्ञत्तं पञ्ञपेस्साम पञ्ञत्तं वा न समुच्छिन्दिस्साम, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तिस्सामाति. अनुञ्ञातावुसो, भगवता – ‘ये ते भिक्खू आरञ्ञिका पिण्डपातिका पंसुकूलिका यथासुखं मं दस्सनाय उपसङ्कमन्तू’’’ति.
अथ खो ते भिक्खू – ‘‘सच्चं खो आयस्मा उपसेनो आह – ‘न अपञ्ञत्तं पञ्ञपेतब्बं, पञ्ञत्तं वा न समुच्छिन्दितब्बं, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तितब्ब’’’न्ति. अस्सोसुं खो भिक्खू – ‘‘अनुञ्ञाता किर भगवता – ‘ये ते भिक्खू आरञ्ञिका पिण्डपातिका पंसुकूलिका यथासुखं मं दस्सनाय उपसङ्कमन्तू’’’ति. ते भगवन्तं दस्सनं पिहेन्ता [दस्सनाय पिहयमाना (स्या.)] सन्थतानि उज्झित्वा आरञ्ञिकङ्गं पिण्डपातिकङ्गं ¶ पंसुकूलिकङ्गं समादियिंसु. अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं सेनासनचारिकं आहिण्डन्तो अद्दस सन्थतानि तहं तहं उज्झितानि. पस्सित्वा भिक्खू ¶ आमन्तेसि – ‘‘कस्सिमानि, भिक्खवे, सन्थतानि तहं तहं उज्झितानी’’ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, भिक्खूनं सिक्खापदं पञ्ञपेस्सामि दस अत्थवसे पटिच्च ¶ – सङ्घसुट्ठुताय, सङ्घफासुताय,…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५६७. ‘‘निसीदनसन्थतं ¶ पन भिक्खुना कारयमानेन पुराणसन्थतस्स सामन्ता सुगतविदत्थि आदातब्बा दुब्बण्णकरणाय, अनादा चे भिक्खु पुराणसन्थतस्स सामन्ता सुगतविदत्थिं नवं निसीदनसन्थतं कारापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५६८. निसीदनं नाम सदसं वुच्चति.
सन्थतं नाम सन्थरित्वा कतं होति अवायिमं.
कारयमानेनाति करोन्तो वा कारापेन्तो वा.
पुराणसन्थतं नाम सकिं निवत्थम्पि सकिं पारुतम्पि.
सामन्ता सुगतविदत्थि आदातब्बा दुब्बण्णकरणायाति थिरभावाय वट्टं वा चतुरस्सं वा छिन्दित्वा एकदेसे वा सन्थरितब्बं विजटेत्वा वा सन्थरितब्बं.
अनादा चे भिक्खु पुराणसन्थतस्स सामन्ता सुगतविदत्थिन्ति अनादियित्वा पुराणसन्थतस्स सामन्ता सुगतविदत्थिं नवं ¶ निसीदनसन्थतं करोति वा कारापेति वा, पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, निसीदनसन्थतं अनादियित्वा पुराणसन्थतस्स सामन्ता सुगतविदत्थिं कारापितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… आयस्मतो दम्मीति.
५६९. अत्तना विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. अत्तना विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं अत्तना परियोसापेति, निस्सग्गियं पाचित्तियं. परेहि विप्पकतं परेहि परियोसापेति, निस्सग्गियं पाचित्तियं.
अञ्ञस्सत्थाय ¶ करोति वा कारापेति वा, आपत्ति दुक्कटस्स.
५७०. अनापत्ति – पुराणसन्थतस्स सामन्ता सुगतविदत्थिं आदियित्वा ¶ करोति, अलभन्तो थोकतरं आदियित्वा करोति, अलभन्तो अनादियित्वा करोति, अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, वितानं वा भूमत्थरणं वा साणिपाकारं वा भिसिं वा बिब्बोहनं वा करोति, उम्मत्तकस्स आदिकम्मिकस्साति.
निसीदनसन्थतसिक्खापदं निट्ठितं पञ्चमं.
६. एळकलोमसिक्खापदं
५७१. तेन ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो कोसलेसु जनपदे सावत्थिं गच्छन्तस्स अन्तरामग्गे एळकलोमानि उप्पज्जिंसु. अथ खो सो भिक्खु तानि एळकलोमानि उत्तरासङ्गेन भण्डिकं बन्धित्वा अगमासि. मनुस्सा तं भिक्खुं पस्सित्वा उप्पण्डेसुं – ‘‘कित्तकेन ते, भन्ते, कीतानि? कित्तको उदयो भविस्सती’’ति? सो भिक्खु तेहि मनुस्सेहि उप्पण्डियमानो मङ्कु अहोसि. अथ खो सो भिक्खु सावत्थिं गन्त्वा तानि एळकलोमानि ठितकोव आसुम्भि. भिक्खू तं भिक्खुं एतदवोचुं – ‘‘किस्स त्वं, आवुसो, इमानि एळकलोमानि ठितकोव आसुम्भसी’’ति? ‘‘तथा हि पनाहं, आवुसो, इमेसं एळकलोमानं कारणा मनुस्सेहि उप्पण्डितो’’ति. ‘‘कीव दूरतो पन त्वं, आवुसो, इमानि एळकलोमानि आहरी’’ति? ‘‘अतिरेकतियोजनं, आवुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु अतिरेकतियोजनं एळकलोमानि आहरिस्सती’’ति! अथ खो ते भिक्खू तं भिक्खुं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर त्वं, भिक्खु, अतिरेकतियोजनं एळकलोमानि आहरीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ¶ त्वं, मोघपुरिस, अतिरेकतियोजनं एळकलोमानि आहरिस्ससि! नेतं मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५७२. ‘‘भिक्खुनो ¶ पनेव अद्धानमग्गप्पटिपन्नस्स एळकलोमानि उप्पज्जय्युं. आकङ्खमानेन भिक्खुना पटिग्गहेतब्बानि. पटिग्गहेत्वा तियोजनपरमं सहत्था हरितब्बानि [हारेतब्बानि (सी. स्या. क.)], असन्ते हारके. ततो चे उत्तरि हरेय्य, असन्तेपि हारके, निस्सग्गियं पाचित्तिय’’न्ति.
५७३. भिक्खुनो ¶ पनेव अद्धानमग्गप्पटिपन्नस्साति पन्थं गच्छन्तस्स.
एळकलोमानि उप्पज्जेय्युन्ति उप्पज्जेय्युं सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा पंसुकूलं वा अत्तनो वा धनेन.
आकङ्खमानेनाति ¶ इच्छमानेन पटिग्गहेतब्बानि.
पटिग्गहेत्वा तियोजनपरमं सहत्था हरितब्बानीति तियोजनपरमता सहत्था हरितब्बानि.
असन्ते हारकेति नाञ्ञो कोचि हारको होति इत्थी वा पुरिसो वा गहट्ठो वा पब्बजितो वा.
ततो चे उत्तरि हरेय्य, असन्तेपि हारकेति पठमं पादं तियोजनं अतिक्कामेति, आपत्ति दुक्कटस्स. दुतियं पादं अतिक्कामेति, निस्सग्गियं पाचित्तियं [निस्सग्गियानि होन्ति (स्या.)]. अन्तोतियोजने ठितो बहितियोजनं पातेति, निस्सग्गियं पाचित्तियं [निस्सग्गियानि होन्ति (स्या.)]. अञ्ञस्स याने वा भण्डे वा अजानन्तस्स पक्खिपित्वा तियोजनं अतिक्कामेति, निस्सग्गियानि होन्ति. निस्सज्जितब्बानि सङ्घस्स वा गणस्स ¶ वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बानि…पे… इमानि मे, भन्ते, एळकलोमानि तियोजनं अतिक्कामितानि निस्सग्गियानि. इमानाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५७४. अतिरेकतियोजने अतिरेकसञ्ञी अतिक्कामेति [तियोजनं अतिक्कामेति (स्या.)], निस्सग्गियं पाचित्तियं. अतिरेकतियोजने वेमतिको अतिक्कामेति [तियोजनं अतिक्कामेति (स्या.)], निस्सग्गियं पाचित्तियं. अतिरेकतियोजने ऊनकसञ्ञी अतिक्कामेति [तियोजनं अतिक्कामेति (स्या.)], निस्सग्गियं पाचित्तियं.
ऊनकतियोजने ¶ अतिरेकसञ्ञी, आपत्ति दुक्कटस्स. ऊनकतियोजने वेमतिको, आपत्ति दुक्कटस्स. ऊनकतियोजने ऊनकसञ्ञी, अनापत्ति.
५७५. अनापत्ति तियोजनं हरति, ऊनकतियोजनं हरति, तियोजनं हरतिपि, पच्चाहरतिपि, तियोजनं वासाधिप्पायो गन्त्वा ततो परं हरति, अच्छिन्नं पटिलभित्वा हरति, निस्सट्ठं पटिलभित्वा हरति, अञ्ञं हरापेति कतभण्डं, उम्मत्तकस्स, आदिकम्मिकस्साति.
एळकलोमसिक्खापदं निट्ठितं छट्ठं.
७. एळकलोमधोवापनसिक्खापदं
५७६. तेन ¶ ¶ समयेन बुद्धो भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. तेन खो पन समयेन छब्बग्गिया भिक्खू भिक्खुनीहि एळकलोमानि धोवापेन्तिपि ¶ रजापेन्तिपि विजटापेन्तिपि. भिक्खुनियो एळकलोमानि धोवन्तियो रजन्तियो विजटेन्तियो रिञ्चन्ति उद्देसं परिपुच्छं अधिसीलं अधिचित्तं अधिपञ्ञं. अथ खो महापजापति गोतमी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो महापजापतिं गोतमिं भगवा एतदवोच – ‘‘कच्चि, गोतमि, भिक्खुनियो अप्पमत्ता आतापिनियो पहितत्ता विहरन्ती’’ति? ‘‘कुतो, भन्ते, भिक्खुनीनं अप्पमादो! अय्या छब्बग्गिया भिक्खुनीहि एळकलोमानि धोवापेन्तिपि रजापेन्तिपि विजटापेन्तिपि. भिक्खुनियो एळकलोमानि धोवन्तियो रजन्तियो विजटेन्तियो रिञ्चन्ति उद्देसं परिपुच्छं अधिसीलं अधिचित्तं अधिपञ्ञ’’न्ति.
अथ खो भगवा महापजापतिं गोतमिं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो महापजापति गोतमी भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं ¶ निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा छब्बग्गिये भिक्खू पटिपुच्छि – ‘‘सच्चं किर तुम्हे, भिक्खवे, भिक्खुनीहि एळकलोमानि धोवापेथपि रजापेथपि विजटापेथपी’’ति ¶ ? ‘‘सच्चं, भगवा’’ति. ‘‘ञातिकायो तुम्हाकं, भिक्खवे, अञ्ञातिकायो’’ति? ‘‘अञ्ञातिकायो, भगवा’’ति. ‘‘अञ्ञातका, मोघपुरिसा, अञ्ञातिकानं न जानन्ति पतिरूपं वा अप्पतिरूपं वा पासादिकं वा अपासादिकं. तत्थ नाम तुम्हे, मोघपुरिसा, अञ्ञातिकाहि भिक्खुनीहि एळकलोमानि धोवापेस्सथपि रजापेस्सथपि विजटापेस्सथपि! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५७७. ‘‘यो पन भिक्खु अञ्ञातिकाय भिक्खुनिया एळकलोमानि धोवापेय्य वा रजापेय्य वा विजटापेय्य वा, निस्सग्गियं पाचित्तिय’’न्ति.
५७८. यो ¶ पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
अञ्ञातिका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा.
भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना.
धोवाति आणापेति, आपत्ति दुक्कटस्स. धोतानि निस्सग्गियानि होन्ति. रजाति आणापेति, आपत्ति दुक्कटस्स. रत्तानि निस्सग्गियानि होन्ति. विजटेहीति आणापेति, आपत्ति दुक्कटस्स. विजटितानि निस्सग्गियानि ¶ होन्ति. निस्सज्जितब्बानि सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च ¶ पन, भिक्खवे, निस्सज्जितब्बानि…पे… इमानि मे, भन्ते, एळकलोमानि अञ्ञातिकाय भिक्खुनिया धोवापितानि निस्सग्गियानि. इमानाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५७९. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि धोवापेति, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि धोवापेति रजापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि धोवापेति विजटापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि धोवापेति रजापेति विजटापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानं.
अञ्ञातिकाय ¶ अञ्ञातिकसञ्ञी एळकलोमानि रजापेति, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि रजापेति विजटापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि रजापेति धोवापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि रजापेति विजटापेति धोवापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानं.
अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि विजटापेति, निस्सग्गियं पाचित्तियं. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि विजटापेति धोवापेति, निस्सग्गियेन आपत्ति दुक्कटस्स. अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि विजटापेति रजापेति, निस्सग्गियेन आपत्ति ¶ दुक्कटस्स ¶ . अञ्ञातिकाय अञ्ञातिकसञ्ञी एळकलोमानि विजटापेति धोवापेति रजापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानं.
५८०. अञ्ञातिकाय वेमतिको…पे… अञ्ञातिकाय ञातिकसञ्ञी…पे… अञ्ञस्स एळकलोमानि धोवापेति, आपत्ति दुक्कटस्स. एकतो उपसम्पन्नाय धोवापेति, आपत्ति दुक्कटस्स. ञातिकाय अञ्ञातिकसञ्ञी, आपत्ति दुक्कटस्स. ञातिकाय वेमतिको, आपत्ति दुक्कटस्स. ञातिकाय ञातिकसञ्ञी, अनापत्ति.
५८१. अनापत्ति ञातिकाय धावन्तिया अञ्ञातिका दुतिया होति, अवुत्ता धोवति, अपरिभुत्तं कतभण्डं धोवापेति, सिक्खमानाय सामणेरिया उम्मत्तकस्स आदिकम्मिकस्साति.
एळकलोमधोवापनसिक्खापदं निट्ठितं सत्तमं.
८. रूपियसिक्खापदं
५८२. तेन ¶ समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा ¶ उपनन्दो सक्यपुत्तो अञ्ञतरस्स कुलस्स कुलूपको होति निच्चभत्तिको. यं तस्मिं कुले उप्पज्जति खादनीयं वा भोजनीयं वा ततो आयस्मतो उपनन्दस्स सक्यपुत्तस्स पटिविसो ठपिय्यति. तेन खो पन समयेन सायं तस्मिं कुले मंसं ¶ उप्पन्नं होति. ततो आयस्मतो उपनन्दस्स सक्यपुत्तस्स पटिविसो ठपितो होति. तस्स कुलस्स दारको रत्तिया पच्चूससमयं पच्चुट्ठाय रोदति – ‘‘मंसं मे देथा’’ति. अथ खो सो पुरिसो पजापतिं एतदवोच – ‘‘अय्यस्स पटिविसं दारकस्स देहि. अञ्ञं चेतापेत्वा अय्यस्स दस्सामा’’ति.
अथ खो आयस्मा उपनन्दो सक्यपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय येन तं कुलं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सो पुरिसो येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं ¶ उपनन्दं सक्यपुत्तं एतदवोच – ‘‘हिय्यो खो, भन्ते, सायं मंसं उप्पन्नं अहोसि. ततो अय्यस्स पटिविसो ठपितो. अयं ¶ , भन्ते, दारको रत्तिया पच्चूससमयं पच्चुट्ठाय रोदति – ‘मंसं मे देथा’ति. अय्यस्स पटिविसो दारकस्स दिन्नो. कहापणेन, भन्ते, किं आहरिय्यतू’’ति? ‘‘परिच्चत्तो मे, आवुसो, कहापणो’’ति? ‘‘आम, भन्ते, परिच्चत्तो’’ति. ‘‘तञ्ञेव मे, आवुसो, कहापणं देही’’ति.
अथ खो सो पुरिसो आयस्मतो उपनन्दस्स सक्यपुत्तस्स कहापणं दत्वा उज्झायति खिय्यति विपाचेति – ‘‘तथेव मयं रूपियं पटिग्गण्हाम एवमेविमे समणा सक्यपुत्तिया रूपियं पटिग्गण्हन्ती’’ति. अस्सोसुं खो भिक्खू तस्स पुरिसस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो रूपियं पटिग्गहेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, रूपियं पटिग्गहेसी’’ति [पटिग्गण्हासीति (स्या.)]? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम त्वं, मोघपुरिस, रूपियं पटिग्गहेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५८३. ‘‘यो पन भिक्खु जातरूपरजतं उग्गण्हेय्य वा उग्गण्हापेय्य वा उपनिक्खित्तं वा सादियेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५८४. यो ¶ ¶ पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
जातरूपं नाम सत्थुवण्णो वुच्चति ¶ .
रजतं नाम कहापणो लोहमासको दारुमासको जतुमासको ये वोहारं गच्छन्ति.
उग्गण्हेय्याति सयं गण्हाति निस्सग्गियं पाचित्तियं [निस्सग्गियं होति (स्या.)].
उग्गण्हापेय्याति अञ्ञं गाहापेति निस्सग्गियं पाचित्तियं [निस्सग्गियं होति (स्या.)].
उपनिक्खित्तं ¶ वा सादियेय्याति इदं अय्यस्स होतूति उपनिक्खित्तं सादियति, निस्सग्गियं होति. सङ्घमज्झे निस्सज्जितब्बं. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं – तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अहं, भन्ते, रूपियं पटिग्गहेसिं. इदं मे निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा. सचे तत्थ आगच्छति आरामिको वा उपासको वा सो वत्तब्बो – ‘‘आवुसो, इमं जानाही’’ति. सचे सो भणति – ‘‘इमिना किं आहरिय्यतू’’ति, न वत्तब्बो – ‘‘इमं वा इमं वा आहरा’’ति. कप्पियं आचिक्खितब्बं – सप्पि वा तेलं वा मधु वा फाणितं वा. सचे सो तेन परिवत्तेत्वा कप्पियं आहरति रूपियप्पटिग्गाहकं ठपेत्वा सब्बेहेव परिभुञ्जितब्बं. एवञ्चेतं लभेथ, इच्चेतं कुसलं; नो चे लभेथ, सो वत्तब्बो – ‘‘आवुसो, इमं छड्डेही’’ति. सचे सो छड्डेति, इच्चेतं कुसलं; नो चे छड्डेति, पञ्चहङ्गेहि समन्नागतो भिक्खु ¶ रूपियछड्डको सम्मन्नितब्बो – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, छड्डिताछड्डितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो. याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
५८५. ‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं रूपियछड्डकं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं रूपियछड्डकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो रूपियछड्डकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु रूपियछड्डको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन सम्मतेन भिक्खुना अनिमित्तं कत्वा पातेतब्बं. सचे निमित्तं कत्वा पातेति, आपत्ति दुक्कटस्स.
५८६. रूपिये ¶ रूपियसञ्ञी रूपियं पटिग्गण्हाति, निस्सग्गियं पाचित्तियं. रूपिये वेमतिको रूपियं पटिग्गण्हाति, निस्सग्गियं पाचित्तियं. रूपिये अरूपियसञ्ञी रूपियं पटिग्गण्हाति, निस्सग्गियं पाचित्तियं.
अरूपिये ¶ रूपियसञ्ञी, आपत्ति दुक्कटस्स. अरूपिये वेमतिको, आपत्ति दुक्कटस्स. अरूपिये अरूपियसञ्ञी, अनापत्ति.
अनापत्ति अज्झारामे वा अज्झावसथे वा उग्गहेत्वा वा ¶ उग्गहापेत्वा वा निक्खिपति – यस्स भविस्सति सो हरिस्सतीति, उम्मत्तकस्स, आदिकम्मिकस्साति.
रूपियसिक्खापदं निट्ठितं अट्ठमं.
९. रूपियसंवोहारसिक्खापदं
५८७. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खू नानप्पकारकं रूपियसंवोहारं समापज्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया नानप्पकारकं रूपियसंवोहारं समापज्जिस्सन्ति, सेय्यथापि गिही कामभोगिनो’’ति ¶ ! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू नानप्पकारकं रूपियसंवोहारं समापज्जिस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, नानप्पकारकं रूपियसंवोहारं समापज्जथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, नानप्पकारकं रूपियसंवोहारं समापज्जिस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५८८. ‘‘यो पन भिक्खु नानप्पकारकं रूपियसंवोहारं समापज्जेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५८९. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
नानप्पकारकं ¶ नाम कतम्पि ¶ अकतम्पि कताकतम्पि. कतं नाम सीसूपगं गीवूपगं हत्थूपगं पादूपगं कटूपगं. अकतं नाम घनकतं वुच्चति. कताकतं नाम तदुभयं.
रूपियं ¶ नाम सत्थुवण्णो कहापणो, लोहमासको, दारुमासको, जतुमासको ये वोहारं गच्छन्ति.
समापज्जेय्याति कतेन कतं चेतापेति, निस्सग्गियं पाचित्तियं [निस्सग्गियं होति (स्या.)]. कतेन अकतं चेतापेति, निस्सग्गियं पाचित्तियं. कतेन कताकतं चेतापेति, निस्सग्गियं पाचित्तियं. अकतेन कतं चेतापेति, निस्सग्गियं पाचित्तियं. अकतेन अकतं चेतापेति, निस्सग्गियं पाचित्तियं. अकतेन कताकतं चेतापेति, निस्सग्गियं पाचित्तियं. कताकतेन कतं चेतापेति, निस्सग्गियं पाचित्तियं. कताकतेन अकतं चेतापेति, निस्सग्गियं पाचित्तियं. कताकतेन कताकतं चेतापेति, निस्सग्गियं पाचित्तियं. सङ्घमज्झे निस्सज्जितब्बं. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं. तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ¶ – ‘‘अहं, भन्ते, नानप्पकारकं रूपियसंवोहारं समापज्जिं. इदं मे निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा. सचे तत्थ आगच्छति आरामिको वा उपासको वा सो वत्तब्बो – ‘‘आवुसो, इमं जानाही’’ति. सचे सो भणति – ‘‘इमिना किं आहरिय्यतू’’ति, न वत्तब्बो – ‘‘इमं ¶ वा इमं वा आहरा’’ति. कप्पियं आचिक्खितब्बं – सप्पि वा तेलं वा मधु वा फाणितं वा. सचे सो तेन परिवत्तेत्वा कप्पियं आहरति, रूपियचेतापकं ठपेत्वा, सब्बेहेव परिभुञ्जितब्बं. एवञ्चेतं लभेथ, इच्चेतं कुसलं; नो चे लभेथ, सो वत्तब्बो – ‘‘आवुसो, इमं छड्डेही’’ति. सचे सो छड्डेति, इच्चेतं कुसलं; नो चे छड्डेति, पञ्चहङ्गेहि समन्नागतो भिक्खु रूपियछड्डको सम्मन्नितब्बो – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, छड्डिताछड्डितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो. याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
५९०. ‘‘सुणातु ¶ मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं रूपियछड्डकं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं रूपियछड्डकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो रूपियछड्डकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु रूपियछड्डको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन सम्मतेन भिक्खुना अनिमित्तं कत्वा पातेतब्बं. सचे निमित्तं कत्वा पातेति, आपत्ति दुक्कटस्स.
५९१. रूपिये रूपियसञ्ञी रूपियं चेतापेति, निस्सग्गियं पाचित्तियं. रूपिये ¶ वेमतिको रूपियं चेतापेति, निस्सग्गियं पाचित्तियं. रूपिये अरूपियसञ्ञी रूपियं चेतापेति, निस्सग्गियं पाचित्तियं. अरूपिये रूपियसञ्ञी रूपियं चेतापेति, निस्सग्गियं पाचित्तियं ¶ . अरूपिये वेमतिको रूपियं चेतापेति, निस्सग्गियं पाचित्तियं. अरूपिये अरूपियसञ्ञी रूपियं चेतापेति, निस्सग्गियं पाचित्तियं.
अरूपिये रूपियसञ्ञी, आपत्ति दुक्कटस्स. अरूपिये वेमतिको, आपत्ति दुक्कटस्स. अरूपिये अरूपियसञ्ञी, अनापत्ति.
५९२. अनापत्ति उम्मत्तकस्स, आदिकम्मिकस्साति.
रूपियसंवोहारसिक्खापदं निट्ठितं नवमं.
१०. कयविक्कयसिक्खापदं
५९३. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो पट्टो होति चीवरकम्मं कातुं. सो पटपिलोतिकानं सङ्घाटिं करित्वा सुरत्तं सुपरिकम्मकतं कत्वा पारुपि. अथ खो अञ्ञतरो परिब्बाजको महग्घं पटं पारुपित्वा येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं ¶ एतदवोच – ‘‘सुन्दरा ¶ खो त्यायं, आवुसो, सङ्घाटि; देहि मे पटेना’’ति. ‘‘जानाहि, आवुसो’’ति. ‘‘आमावुसो, जानामी’’ति. ‘‘हन्दावुसो’’ति, अदासि. अथ खो सो परिब्बाजको तं सङ्घाटिं पारुपित्वा परिब्बाजकारामं अगमासि. परिब्बाजका तं परिब्बाजकं एतदवोचुं – ‘‘सुन्दरा खो त्यायं, आवुसो, सङ्घाटि; कुतो तया लद्धा’’ति? ‘‘तेन मे, आवुसो, पटेन परिवत्तिता’’ति. ‘‘कतिहिपि त्यायं, आवुसो, सङ्घाटि भविस्सति, सोयेव ते पटो वरो’’ति.
अथ खो सो परिब्बाजको – ‘‘सच्चं खो परिब्बाजका आहंसु – ‘कतिहिपि म्यायं सङ्घाटि भविस्सति! सोयेव मे पटो वरो’’’ति येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘हन्द ते, आवुसो, सङ्घाटि [सङ्घाटिं (स्या. क.)]; देहि मे पट’’न्ति. ‘‘ननु त्वं, आवुसो, मया वुत्तो – ‘जानाहि, आवुसो’ति ¶ ! नाह दस्सामी’’ति. अथ खो सो परिब्बाजको उज्झायति खिय्यति विपाचेति – ‘‘गिहीपि नं गिहिस्स ¶ विप्पटिसारिस्स देन्ति, किं पन पब्बजितो पब्बजितस्स न दस्सती’’ति! अस्सोसुं खो भिक्खू तस्स परिब्बाजकस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो परिब्बाजकेन सद्धिं कयविक्कयं समापज्जिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, परिब्बाजकेन सद्धिं कयविक्कयं समापज्जसी’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम त्वं, मोघपुरिस, परिब्बाजकेन सद्धिं कयविक्कयं समापज्जिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५९४. ‘‘यो पन भिक्खु नानप्पकारकं कयविक्कयं समापज्जेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
५९५. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
नानप्पकारकं ¶ नाम चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारा, अन्तमसो चुण्णपिण्डोपि दन्तकट्ठम्पि दसिकसुत्तम्पि.
कयविक्कयं समापज्जेय्याति इमिना ¶ इमं देहि, इमिना इमं आहर, इमिना इमं परिवत्तेहि, इमिना इमं चेतापेहीति. अज्झाचरति, आपत्ति दुक्कटस्स. यतो कयितञ्च होति विक्कयितञ्च अत्तनो भण्डं परहत्थगतं परभण्डं अत्तनो हत्थगतं, निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स ¶ वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… अहं, भन्ते, नानप्पकारकं कयविक्कयं समापज्जिं. इदं मे निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
५९६. कयविक्कये कयविक्कयसञ्ञी, निस्सग्गियं पाचित्तियं. कयविक्कये वेमतिको ¶ , निस्सग्गियं पाचित्तियं. कयविक्कये नकयविक्कयसञ्ञी, निस्सग्गियं पाचित्तियं.
नकयविक्कये कयविक्कयसञ्ञी, आपत्ति दुक्कटस्स. नकयविक्कये वेमतिको, आपत्ति दुक्कटस्स. नकयविक्कये नकयविक्कयसञ्ञी, अनापत्ति.
५९७. अनापत्ति – अग्घं पुच्छति, कप्पियकारकस्स आचिक्खति, ‘‘इदं अम्हाकं अत्थि, अम्हाकञ्च इमिना च इमिना च अत्थो’’ति भणति, उम्मत्तकस्स, आदिकम्मिकस्साति.
कयविक्कयसिक्खापदं निट्ठितं दसमं.
कोसियवग्गो दुतियो.
तस्सुद्दानं –
कोसिया ¶ सुद्धद्वेभागा, छब्बस्सानि निसीदनं;
द्वे च लोमानि उग्गण्हे, उभो नानप्पकारकाति.
३. पत्तवग्गो
१. पत्तसिक्खापदं
५९८. तेन ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खू बहू पत्ते सन्निचयं करोन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया बहू पत्ते सन्निचयं करिस्सन्ति, पत्तवाणिज्जं वा समणा सक्यपुत्तिया करिस्सन्ति आमत्तिकापणं वा पसारेस्सन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अतिरेकपत्तं धारेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, अतिरेकपत्तं धारेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, अतिरेकपत्तं धारेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय ¶ …पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५९९. ‘‘यो पन भिक्खु अतिरेकपत्तं धारेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति.
६००. तेन खो पन समयेन आयस्मतो आनन्दस्स अतिरेकपत्तो उप्पन्नो ¶ होति. आयस्मा ¶ च आनन्दो तं पत्तं आयस्मतो सारिपुत्तस्स दातुकामो होति. आयस्मा च सारिपुत्तो साकेते विहरति. अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं – ‘न अतिरेकपत्तो धारेतब्बो’ति. अयञ्च मे अतिरेकपत्तो उप्पन्नो. अहञ्चिमं पत्तं आयस्मतो सारिपुत्तस्स दातुकामो. आयस्मा च सारिपुत्तो साकेते विहरति. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसि. ‘‘कीवचिरं पनानन्द, सारिपुत्तो आगच्छिस्सती’’ति? ‘‘नवमं वा, भगवा, दिवसं दसमं वा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे ¶ , दसाहपरमं अतिरेकपत्तं धारेतुं. एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६०१. ‘‘दसाहपरमं अतिरेकपत्तो धारेतब्बो. तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति.
६०२. दसाहपरमन्ति दसाहपरमता धारेतब्बो.
अतिरेकपत्तो नाम अनधिट्ठितो अविकप्पितो.
पत्तो नाम द्वे पत्ता अयोपत्तो मत्तिकापत्तोति.
तयो पत्तस्स वण्णा उक्कट्ठो पत्तो मज्झिमो पत्तो ओमको पत्तो. उक्कट्ठो नाम पत्तो अड्ढाळ्हकोदनं गण्हाति चतुभागं खादनं तदुपियं ब्यञ्जनं. मज्झिमो नाम पत्तो नाळिकोदनं गण्हाति चतुभागं खादनं तदुपियं ¶ ब्यञ्जनं. ओमको नाम पत्तो पत्थोदनं गण्हाति चतुभागं खादनं तदुपियं ब्यञ्जनं. ततो उक्कट्ठो अपत्तो, ओमको अपत्तो.
तं अतिक्कामयतो निस्सग्गियो होतीति एकादसे अरुणुग्गमने निस्सग्गियो होति. निस्सज्जितब्बो सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बो. तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अयं मे, भन्ते, पत्तो दसाहातिक्कन्तो ¶ निस्सग्गियो. इमाहं सङ्घस्स निस्सज्जामी’’ति. निस्सज्जित्वा ¶ आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा, निस्सट्ठपत्तो दातब्बो.
६०३. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं पत्तो इत्थन्नामस्स भिक्खुनो निस्सग्गियो सङ्घस्स निस्सट्ठो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं पत्तं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति.
६०४. तेन भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा ¶ अञ्जलिं पग्गहेत्वा एवमस्सु वचनीया – ‘‘अयं मे, भन्ते, पत्तो दसाहातिक्कन्तो निस्सग्गियो. इमाहं आयस्मन्तानं निस्सज्जामी’’ति. निस्सज्जित्वा ¶ आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा, निस्सट्ठपत्तो दातब्बो.
६०५. ‘‘सुणन्तु मे आयस्मन्ता. अयं पत्तो इत्थन्नामस्स भिक्खुनो निस्सग्गियो आयस्मन्तानं निस्सट्ठो. यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं पत्तं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति.
६०६. तेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अयं मे, आवुसो, पत्तो दसाहातिक्कन्तो निस्सग्गियो. इमाहं आयस्मतो निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. तेन भिक्खुना आपत्ति पटिग्गहेतब्बा, निस्सट्ठपत्तो दातब्बो – ‘‘इमं पत्तं आयस्मतो दम्मी’’ति.
६०७. दसाहातिक्कन्ते अतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियं. दसाहातिक्कन्ते वेमतिको, निस्सग्गियं पाचित्तियं. दसाहातिक्कन्ते अनतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियं. अनधिट्ठिते अधिट्ठितसञ्ञी, निस्सग्गियं पाचित्तियं. अविकप्पिते विकप्पितसञ्ञी, निस्सग्गियं पाचित्तियं. अविस्सज्जिते विस्सज्जितसञ्ञी, निस्सग्गियं पाचित्तियं. अनट्ठे नट्ठसञ्ञी निस्सग्गियं पाचित्तियं. अविनट्ठे विनट्ठसञ्ञी, निस्सग्गियं ¶ पाचित्तियं ¶ . अभिन्ने भिन्नसञ्ञी, निस्सग्गियं पाचित्तियं. अविलुत्ते विलुत्तसञ्ञी, निस्सग्गियं पाचित्तियं.
निस्सग्गियं पत्तं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स. दसाहानतिक्कन्ते अतिक्कन्तसञ्ञी, आपत्ति दुक्कटस्स. दसाहानतिक्कन्ते वेमतिको, आपत्ति दुक्कटस्स. दसाहानतिक्कन्ते अनतिक्कन्तसञ्ञी, अनापत्ति.
६०८. अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेति, विस्सज्जेति, नस्सति, विनस्सति, भिज्जति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति.
तेन खो पन समयेन छब्बग्गिया भिक्खू निस्सट्ठपत्तं न देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, निस्सट्ठपत्तो न दातब्बो. यो न ददेय्य, आपत्ति दुक्कटस्सा’’ति.
पत्तसिक्खापदं निट्ठितं पठमं.
२. ऊनपञ्चबन्धनसिक्खापदं
६०९. तेन ¶ ¶ समयेन बुद्धो भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. तेन खो पन समयेन अञ्ञतरेन कुम्भकारेन भिक्खू पवारिता होन्ति – ‘‘येसं अय्यानं पत्तेन अत्थो अहं पत्तेना’’ति. तेन खो पन समयेन भिक्खू न मत्तं जानित्वा बहू पत्ते विञ्ञापेन्ति. येसं खुद्दका पत्ता ते महन्ते पत्ते विञ्ञापेन्ति. येसं महन्ता पत्ता ते खुद्दके पत्ते विञ्ञापेन्ति. अथ खो सो कुम्भकारो भिक्खूनं बहू पत्ते करोन्तो न सक्कोति अञ्ञं विक्कायिकं भण्डं कातुं, अत्तनापि न यापेति, पुत्तदारापिस्स किलमन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया न मत्तं जानित्वा बहू पत्ते विञ्ञापेस्सन्ति! अयं इमेसं बहू पत्ते करोन्तो न ¶ सक्कोति अञ्ञं विक्कायिकं भण्डं कातुं, अत्तनापि न यापेति, पुत्तदारापिस्स किलमन्ती’’ति.
अस्सोसुं ¶ खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू न मत्तं जानित्वा बहू पत्ते विञ्ञापेस्सन्ती’’ति! अथ खो ते भिक्खू ते अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे, भिक्खू न मत्तं जानित्वा बहू ¶ पत्ते विञ्ञापेन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा न मत्तं जानित्वा बहू पत्ते विञ्ञापेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, पत्तो विञ्ञापेतब्बो. यो विञ्ञापेय्य, आपत्ति दुक्कटस्सा’’ति.
६१०. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो पत्तो भिन्नो होति. अथ खो सो भिक्खु – ‘‘भगवता पटिक्खित्तं पत्तं विञ्ञापेतु’’न्ति कुक्कुच्चायन्तो न विञ्ञापेति. हत्थेसु पिण्डाय चरति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया हत्थेसु पिण्डाय चरिस्सन्ति, सेय्यथापि तित्थिया’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने ¶ एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, नट्ठपत्तस्स वा भिन्नपत्तस्स वा पत्तं विञ्ञापेतु’’न्ति.
६११. तेन खो पन समयेन छब्बग्गिया भिक्खू – ‘‘भगवता अनुञ्ञातं नट्ठपत्तस्स वा भिन्नपत्तस्स वा पत्तं विञ्ञापेतु’’न्ति अप्पमत्तकेनपि भिन्नेन अप्पमत्तकेनपि खण्डेन विलिखितमत्तेनपि बहू पत्ते विञ्ञापेन्ति ¶ . अथ खो सो कुम्भकारो भिक्खूनं तथेव बहू पत्ते करोन्तो न सक्कोति अञ्ञं विक्कायिकं भण्डं कातुं, अत्तनापि न यापेति, पुत्तदारापिस्स किलमन्ति. मनुस्सा तथेव उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया न मत्तं जानित्वा बहू पत्ते विञ्ञापेस्सन्ति! अयं इमेसं बहू पत्ते करोन्तो न सक्कोति अञ्ञं विक्कायिकं भण्डं कातुं, अत्तनापि न यापेति, पुत्तदारापिस्स किलमन्ती’’ति.
अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू ¶ अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अप्पमत्तकेनपि भिन्नेन ¶ अप्पमत्तकेनपि खण्डेन विलिखितमत्तेनपि बहू पत्ते विञ्ञापेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, अप्पमत्तकेनपि भिन्नेन अप्पमत्तकेनपि खण्डेन विलिखितमत्तेनपि बहू पत्ते विञ्ञापेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, अप्पमत्तकेनपि भिन्नेन अप्पमत्तकेनपि खण्डेन विलिखितमत्तेनपि बहू ¶ पत्ते विञ्ञापेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६१२. ‘‘यो पन भिक्खु ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, निस्सग्गियं पाचित्तियं. तेन भिक्खुना सो पत्तो भिक्खुपरिसाय निस्सज्जितब्बो. यो च तस्सा भिक्खुपरिसाय पत्तपरियन्तो सो तस्स भिक्खुनो पदातब्बो – ‘अयं ते, भिक्खु, पत्तो याव भेदनाय धारेतब्बो’ति. अयं तत्थ सामीची’’ति.
६१३. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
ऊनपञ्चबन्धनो ¶ नाम पत्तो अबन्धनो वा एकबन्धनो वा द्विबन्धनो वा तिबन्धनो वा चतुबन्धनो वा. अबन्धनोकासो नाम पत्तो यस्स द्वङ्गुला राजि न होति. बन्धनोकासो नाम पत्तो यस्स द्वङ्गुला राजि होति. नवो नाम पत्तो विञ्ञत्तिं उपादाय वुच्चति.
चेतापेय्याति विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियो होति. सङ्घमज्झे निस्सज्जितब्बो. सब्बेहेव अधिट्ठितपत्तं गहेत्वा सन्निपतितब्बं. न लामको पत्तो अधिट्ठातब्बो – ‘‘महग्घं पत्तं गहेस्सामी’’ति. सचे लामकं पत्तं अधिट्ठेति – ‘‘महग्घं पत्तं गहेस्सामी’’ति, आपत्ति दुक्कटस्स. एवञ्च पन, भिक्खवे, निस्सज्जितब्बो. तेन ¶ भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अयं मे, भन्ते, पत्तो ऊनपञ्चबन्धनेन पत्तेन चेतापितो निस्सग्गियो. इमाहं सङ्घस्स निस्सज्जामी’’ति. निस्सज्जित्वा ¶ आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा. पञ्चहङ्गेहि समन्नागतो भिक्खु पत्तग्गाहापको सम्मन्नितब्बो – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गाहितागाहितञ्च जानेय्य ¶ . एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो. याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
६१४. ‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं पत्तग्गाहापकं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं पत्तग्गाहापकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो पत्तग्गाहापकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु पत्तग्गाहापको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
६१५. तेन सम्मतेन भिक्खुना पत्तो गाहेतब्बो. थेरो वत्तब्बो – ‘‘गण्हातु, भन्ते, थेरो पत्त’’न्ति. सचे थेरो गण्हाति, थेरस्स ¶ पत्तो दुतियस्स गाहेतब्बो. न च तस्स अनुद्दयताय न ¶ गहेतब्बो. यो न गण्हेय्य, आपत्ति दुक्कटस्स. अपत्तकस्स न गाहेतब्बो. एतेनेव उपायेन याव सङ्घनवका गाहेतब्बा. यो च तस्सा भिक्खुपरिसाय पत्तपरियन्तो, सो तस्स भिक्खुनो पदातब्बो – ‘‘अयं ते, भिक्खु, पत्तो याव भेदनाय धारेतब्बो’’ति.
तेन भिक्खुना सो पत्तो न अदेसे निक्खिपितब्बो, न अभोगेन भुञ्जितब्बो, न विस्सज्जेतब्बो – ‘‘कथायं पत्तो नस्सेय्य वा विनस्सेय्य वा भिज्जेय्य वा’’ति? सचे अदेसे वा निक्खिपति अभोगेन वा भुञ्जति विस्सज्जेति वा, आपत्ति दुक्कटस्स.
अयं तत्थ सामीचीति अयं तत्थ अनुधम्मता.
६१६. अबन्धनेन ¶ पत्तेन अबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. अबन्धनेन पत्तेन एकबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. अबन्धनेन पत्तेन द्विबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. अबन्धनेन पत्तेन तिबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. अबन्धनेन पत्तेन चतुबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
एकबन्धनेन पत्तेन अबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. एकबन्धनेन पत्तेन एकबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. एकबन्धनेन पत्तेन द्विबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. एकबन्धनेन पत्तेन तिबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. एकबन्धनेन पत्तेन चतुबन्धनं पत्तं ¶ चेतापेति, निस्सग्गियं पाचित्तियं.
द्विबन्धनेन पत्तेन अबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. द्विबन्धनेन पत्तेन एकबन्धनं पत्तं…पे… द्विबन्धनं पत्तं… तिबन्धनं पत्तं… चतुबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
तिबन्धनेन पत्तेन अबन्धनं पत्तं…पे… एकबन्धनं पत्तं…पे… द्विबन्धनं पत्तं… तिबन्धनं पत्तं… चतुबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
चतुबन्धनेन पत्तेन अबन्धनं पत्तं…पे… एकबन्धनं पत्तं… द्विबन्धनं पत्तं… तिबन्धनं पत्तं… चतुबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
अबन्धनेन पत्तेन अबन्धनोकासं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. अबन्धनेन पत्तेन एकबन्धनोकासं पत्तं…पे… द्विबन्धनोकासं पत्तं ¶ … तिबन्धनोकासं पत्तं… चतुबन्धनोकासं ¶ पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
एकबन्धनेन पत्तेन अबन्धनोकासं पत्तं…पे… एकबन्धनोकासं पत्तं… द्विबन्धनोकासं पत्तं… तिबन्धनोकासं पत्तं… चतुबन्धनोकासं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
द्विबन्धनेन पत्तेन अबन्धनोकासं पत्तं…पे… चतुबन्धनोकासं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
तिबन्धनेन ¶ पत्तेन अबन्धनोकासं पत्तं…पे… चतुबन्धनोकासं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
चतुबन्धनेन पत्तेन अबन्धनोकासं पत्तं…पे… एकबन्धनोकासं पत्तं… द्विबन्धनोकासं पत्तं… तिबन्धनोकासं पत्तं… चतुबन्धनोकासं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
अबन्धनोकासेन ¶ पत्तेन अबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. अबन्धनोकासेन पत्तेन एकबन्धनं पत्तं…पे… द्विबन्धनं पत्तं… तिबन्धनं पत्तं… चतुबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
चतुबन्धनोकासेन पत्तेन अबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं. चतुबन्धनोकासेन पत्तेन एकबन्धनं ¶ पत्तं…पे… द्विबन्धनं पत्तं… तिबन्धनं पत्तं… चतुबन्धनं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
अबन्धनोकासेन पत्तेन अबन्धनोकासं पत्तं…पे… एकबन्धनोकासं पत्तं… द्विबन्धनोकासं पत्तं… तिबन्धनोकासं पत्तं… चतुबन्धनोकासं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
चतुबन्धनोकासेन पत्तेन अबन्धनोकासं पत्तं…पे… एकबन्धनोकासं पत्तं… द्विबन्धनोकासं पत्तं… तिबन्धनोकासं पत्तं… चतुबन्धनोकासं पत्तं चेतापेति, निस्सग्गियं पाचित्तियं.
६१७. अनापत्ति ¶ नट्ठपत्तस्स, भिन्नपत्तस्स, ञातकानं पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, उम्मत्तकस्स, आदिकम्मिकस्साति.
ऊनपञ्चबन्धनसिक्खापदं निट्ठितं दुतियं.
३. भेसज्जसिक्खापदं
६१८. [इदं वत्थु महाव. २७०] तेन ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा पिलिन्दवच्छो राजगहे पब्भारं सोधापेति लेणं कत्तुकामो. अथ खो राजा मागधो सेनियो बिम्बिसारो येनायस्मा पिलिन्दवच्छो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं पिलिन्दवच्छं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो सेनियो बिम्बिसारो आयस्मन्तं पिलिन्दवच्छं एतदवोच – ‘‘किं, भन्ते, थेरो कारापेती’’ति? ‘‘पब्भारं महाराज, सोधापेमि लेणं कत्तुकामो’’ति. ‘‘अत्थो, भन्ते, अय्यस्स आरामिकेना’’ति? ‘‘न खो, महाराज, भगवता आरामिको अनुञ्ञातो’’ति. ‘‘तेन हि, भन्ते, भगवन्तं पटिपुच्छित्वा मम आरोचेय्याथा’’ति. ‘‘एवं महाराजा’’ति खो आयस्मा पिलिन्दवच्छो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पच्चस्सोसि. अथ खो आयस्मा पिलिन्दवच्छो राजानं मागधं सेनियं बिम्बिसारं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो राजा मागधो सेनियो बिम्बिसारो आयस्मता पिलिन्दवच्छेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना आयस्मन्तं पिलिन्दवच्छं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
६१९. अथ खो आयस्मा पिलिन्दवच्छो भगवतो सन्तिके दूतं पाहेसि – ‘‘राजा, भन्ते ¶ , मागधो सेनियो बिम्बिसारो आरामिकं दातुकामो. कथं नु खो, भन्ते, मया पटिपज्जितब्ब’’न्ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, आरामिक’’न्ति. दुतियम्पि खो राजा मागधो सेनियो ¶ बिम्बिसारो येनायस्मा पिलिन्दिवच्छो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं पिलिन्दवच्छं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो सेनियो बिम्बिसारो आयस्मन्तं पिलिन्दवच्छं एतदवोच – ‘‘अनुञ्ञातो, भन्ते, भगवता आरामिको’’ति? ‘‘एवं, महाराजा’’ति. ‘‘तेन हि, भन्ते, अय्यस्स आरामिकं दम्मी’’ति. अथ खो राजा मागधो सेनियो बिम्बिसारो आयस्मतो पिलिन्दवच्छस्स आरामिकं ¶ पटिस्सुणित्वा विस्सरित्वा चिरेन सतिं पटिलभित्वा अञ्ञतरं सब्बत्थकं महामत्तं आमन्तेसि ¶ – ‘‘यो मया, भणे, अय्यस्स आरामिको पटिस्सुतो, दिन्नो सो आरामिको’’ति? ‘‘न खो, देव, अय्यस्स आरामिको दिन्नो’’ति. ‘‘कीवचिरं नु खो, भणे, इतो हि तं होती’’ति? अथ खो सो महामत्तो रत्तियो गणेत्वा [विगणेत्वा (क.)] राजानं मागधं सेनियं बिम्बिसारं एतदवोच – ‘‘पञ्च, देव, रत्तिसतानी’’ति. ‘‘तेन हि, भणे, अय्यस्स पञ्च आरामिकसतानि देही’’ति. ‘‘एवं, देवा’’ति खो सो महामत्तो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पटिस्सुणित्वा आयस्मतो पिलिन्दवच्छस्स पञ्च आरामिकसतानि ¶ पादासि [अदासि (स्या.)], पाटियेक्को गामो निविसि. आरामिकगामकोतिपि नं आहंसु, पिलिन्दगामकोतिपि नं आहंसु.
६२०. तेन खो पन समयेन आयस्मा पिलिन्दवच्छो तस्मिं गामके कुलूपको होति. अथ खो आयस्मा पिलिन्दवच्छो पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय पिलिन्दगामकं पिण्डाय पाविसि. तेन खो पन समयेन तस्मिं गामके उस्सवो होति. दारका अलङ्कता मालाकिता कीळन्ति. अथ खो आयस्मा पिलिन्दवच्छो पिलिन्दगामके सपदानं पिण्डाय चरमानो येन अञ्ञतरस्स आरामिकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. तेन खो पन समयेन तस्सा आरामिकिनिया धीता अञ्ञे दारके अलङ्कते मालाकिते पस्सित्वा रोदति – ‘‘मालं मे देथ, अलङ्कारं मे देथा’’ति. अथ खो आयस्मा पिलिन्दवच्छो तं आरामिकिनिं एतदवोच – ‘‘किस्सायं दारिका रोदती’’ति? ‘‘अयं, भन्ते, दारिका अञ्ञे दारके अलङ्कते मालाकिते पस्सित्वा रोदति – ‘मालं मे देथ, अलङ्कारं मे देथा’ति. कुतो अम्हाकं दुग्गतानं माला कुतो, अलङ्कारो’’ति? अथ खो आयस्मा पिलिन्दवच्छो अञ्ञतरं तिणण्डुपकं गहेत्वा तं आरामिकिनिं एतदवोच – ‘‘हन्दिमं तिणण्डुपकं तस्सा दारिकाय सीसे पटिमुञ्चा’’ति. अथ खो सा ¶ आरामिकिनी तं तिणण्डुपकं गहेत्वा तस्सा दारिकाय सीसे पटिमुञ्चि. सा अहोसि सुवण्णमाला अभिरूपा दस्सनीया ¶ पासादिका. नत्थि तादिसा रञ्ञोपि अन्तेपुरे सुवण्णमाला. मनुस्सा रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स आरोचेसुं ¶ – ‘‘अमुकस्स, देव, आरामिकस्स घरे सुवण्णमाला अभिरूपा दस्सनीया पासादिका. नत्थि तादिसा देवस्सापि अन्तेपुरे सुवण्णमाला. कुतो तस्स दुग्गतस्स! निस्संसयं चोरिकाय आभता’’ति!! अथ खो राजा मागधो सेनियो बिम्बिसारो तं आरामिककुलं बन्धापेसि. दुतियम्पि खो आयस्मा पिलिन्दवच्छो पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय पिलिन्दगामकं पिण्डाय पाविसि. पिलिन्दगामके सपदानं पिण्डाय चरमानो येन तस्स आरामिकस्स ¶ निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पटिविस्सके पुच्छि – ‘‘कहं इमं आरामिककुलं गत’’न्ति? ‘‘एतिस्सा, भन्ते, सुवण्णमालाय कारणा रञ्ञा बन्धापित’’न्ति.
६२१. अथ खो आयस्मा पिलिन्दवच्छो येन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो राजा मागधो सेनियो बिम्बिसारो येनायस्मा पिलिन्दवच्छो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं पिलिन्दवच्छं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो राजानं मागधं सेनियं बिम्बिसारं आयस्मा पिलिन्दवच्छो एतदवोच – ‘‘किस्स, महाराज, आरामिककुलं ¶ बन्धापित’’न्ति? ‘‘तस्स, भन्ते, आरामिकस्स घरे सुवण्णमाला अभिरूपा दस्सनीया पासादिका. नत्थि तादिसा अम्हाकम्पि अन्तेपुरे सुवण्णमाला. कुतो तस्स दुग्गतस्स! निस्संसयं चोरिकाय आभता’’ति!! अथ खो आयस्मा पिलिन्दवच्छो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पासादं सुवण्णन्ति अधिमुच्चि. सो अहोसि सब्बसोवण्णमयो. ‘‘इदं पन ते, महाराज, ताव बहुं सुवण्णं कुतो’’ति? ‘‘अञ्ञातं, भन्ते, अय्यस्सेवेसो इद्धानुभावो’’ति. तं आरामिककुलं मुञ्चापेसि. मनुस्सा – ‘‘अय्येन किर पिलिन्दवच्छेन सराजिकाय परिसाय उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सित’’न्ति, अत्तमना अभिप्पसन्ना आयस्मतो पिलिन्दवच्छस्स पञ्च भेसज्जानि अभिहरिंसु, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं. पकतियापि च आयस्मा पिलिन्दवच्छो लाभी होति पञ्चन्नं भेसज्जानं. लद्धं लद्धं परिसाय विस्सज्जेति. परिसा चस्स होति बाहुल्लिका. लद्धं लद्धं कोलम्बेपि घटेपि पूरेत्वा पटिसामेति, परिस्सावनानिपि थविकायोपि पूरेत्वा वातपानेसु लग्गेति. तानि ओलीनविलीनानि तिट्ठन्ति. उन्दूरेहिपि ¶ विहारा ओकिण्णविकिण्णा ¶ होन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अन्तोकोट्ठागारिका इमे समणा सक्यपुत्तिया, सेय्यथापि राजा मागधो सेनियो बिम्बिसारो’’ति ¶ ! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू एवरूपाय बाहुल्लाय चेतेस्सन्ती’’ति! अथ खो ते भिक्खू ते अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, भिक्खू एवरूपाय बाहुल्लाय चेतेन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा एवरूपाय बाहुल्लाय चेतेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६२२. ‘‘यानि ¶ खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि. तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति.
६२३. यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेस्सज्जानीति सप्पि नाम गोसप्पि वा अजिकासप्पि वा महिंससप्पि [महिससप्पि (सी. स्या.)] वा येसं मंसं कप्पति तेसं सप्पि. नवनीतं नाम तेसं येव नवनीतं. तेलं नाम तिलतेलं सासपतेलं मधुकतेलं एरण्डतेलं वसातेलं. मधु नाम मक्खिकामधु. फाणितं नाम उच्छुम्हा निब्बत्तं.
तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानीति सत्ताहपरमता परिभुञ्जितब्बानि.
तं अतिक्कामयतो निस्सग्गियं ¶ होतीति अट्ठमे अरुणुग्गमने निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, भेसज्जं सत्ताहातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६२४. सत्ताहातिक्कन्ते ¶ अतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियं. सत्ताहातिक्कन्ते वेमतिको, निस्सग्गियं पाचित्तियं. सत्ताहातिक्कन्ते अनतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियं. अनधिट्ठिते अधिट्ठितसञ्ञी, निस्सग्गियं पाचित्तियं. अविस्सज्जिते विस्सज्जितसञ्ञी, निस्सग्गियं पाचित्तियं. अनट्ठे नट्ठसञ्ञी, निस्सग्गियं पाचित्तियं. अविनट्ठे विनट्ठसञ्ञी, निस्सग्गियं ¶ पाचित्तियं. अदड्ढे दड्ढसञ्ञी, निस्सग्गियं पाचित्तियं. अविलुत्ते विलुत्तसञ्ञी, निस्सग्गियं पाचित्तियं.
निस्सट्ठं पटिलभित्वा न कायिकेन परिभोगेन परिभुञ्जितब्बं, न अज्झोहरितब्बं, पदीपे वा काळवण्णे वा उपनेतब्बं, अञ्ञेन भिक्खुना कायिकेन परिभोगेन परिभुञ्जितब्बं, न अज्झोहरितब्बं.
सत्ताहानतिक्कन्ते ¶ अतिक्कन्तसञ्ञी, आपत्ति दुक्कटस्स. सत्ताहानतिक्कन्ते वेमतिको, आपत्ति दुक्कटस्स. सत्ताहानतिक्कन्ते अनतिक्कन्तसञ्ञी, अनापत्ति.
६२५. अनापत्ति ¶ अन्तोसत्ताहं अधिट्ठेति, विस्सज्जेति, नस्सति, विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, अनुपसम्पन्नस्स चत्तेन वन्तेन मुत्तेन अनपेक्खो दत्वा पटिलभित्वा परिभुञ्जति, उम्मत्तकस्स, आदिकम्मिकस्साति.
भेसज्जसिक्खापदं निट्ठितं ततियं.
४. वस्सिकसाटिकसिक्खापदं
६२६. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन भगवता भिक्खूनं वस्सिकसाटिका अनुञ्ञाता होति. छब्बग्गिया भिक्खू – ‘‘भगवता वस्सिकसाटिका अनुञ्ञाता’’ति, पटिकच्चेव [पटिगच्चेव (सी.)] वस्सिकसाटिकचीवरं परियेसन्ति, पटिकच्चेव कत्वा निवासेन्ति, जिण्णाय वस्सिकसाटिकाय नग्गा कायं ओवस्सापेन्ति. ये ते भिक्खू अप्पिच्छा… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू पटिकच्चेव वस्सिकसाटिकचीवरं परियेसिस्सन्ति, पटिकच्चेव कत्वा निवासेस्सन्ति, जिण्णाय ¶ वस्सिकसाटिकाय नग्गा कायं ओवस्सापेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, पटिकच्चेव वस्सिकसाटिकचीवरं परियेसथ? पटिकच्चेव कत्वा निवासेथ? जिण्णाय वस्सिकसाटिकाय नग्गा कायं ओवस्सापेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे मोघपुरिसा, पटिकच्चेव वस्सिकसाटिकचीवरं परियेसिस्सथ, पटिकच्चेव कत्वा निवासेस्सथ, जिण्णाय वस्सिकसाटिकाय नग्गा कायं ओवस्सापेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६२७. ‘‘मासो सेसो गिम्हान’न्ति भिक्खुना वस्सिकसाटिकचीवरं परियेसितब्बं ¶ ; ‘अद्धमासो ¶ सेसो गिम्हान’न्ति कत्वा निवासेतब्बं ¶ . ‘ओरेन चे मासो सेसो गिम्हान’न्ति वस्सिकसाटिकचीवरं परियेसेय्य, ‘ओरेनद्धमासो सेसो गिम्हान’न्ति कत्वा निवासेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
६२८. ‘मासो सेसो गिम्हान’न्ति भिक्खुना वस्सिकसाटिकचीवरं परियेसितब्बन्ति. ये मनुस्सा पुब्बेपि वस्सिकसाटिकचीवरं देन्ति ते उपसङ्कमित्वा एवमस्सु वचनीया – ‘‘कालो वस्सिकसाटिकाय, समयो वस्सिकसाटिकाय, अञ्ञेपि मनुस्सा वस्सिकसाटिकचीवरं देन्ती’’ति. न वत्तब्बा – ‘‘देथ मे वस्सिकसाटिकचीवरं, आहरथ मे वस्सिकसाटिकचीवरं, परिवत्तेथ मे वस्सिकसाटिकचीवरं, चेतापेथ मे वस्सिकसाटिकचीवर’’न्ति.
‘अद्धमासो सेसो गिम्हान’न्ति कत्वा निवासेतब्बन्ति. अद्धमासे सेसे गिम्हाने कत्वा निवासेतब्बं.
‘ओरेन चे मासो सेसो गिम्हान’न्ति अतिरेकमासे सेस गिम्हाने वस्सिकसाटिकचीवरं परियेसति, निस्सग्गियं पाचित्तियं.
‘ओरेनद्धमासो सेसो गिम्हान’न्ति अतिरेकद्धमासे सेसे गिम्हाने कत्वा निवासेति, निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते ¶ , वस्सिकसाटिकचीवरं अतिरेकमासे सेसे गिम्हाने परियिट्ठं अतिरेकद्धमासे ¶ सेसे गिम्हाने कत्वा परिदहितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति.…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६२९. अतिरेकमासे सेसे गिम्हाने अतिरेकसञ्ञी वस्सिकसाटिकचीवरं परियेसति, निस्सग्गियं पाचित्तियं. अतिरेकमासे सेसे गिम्हाने वेमतिको वस्सिकसाटिकचीवरं परियेसति, निस्सग्गियं पाचित्तियं. अतिरेकमासे सेसे गिम्हाने ऊनकसञ्ञी वस्सिकसाटिकचीवरं परियेसति, निस्सग्गियं पाचित्तियं.
अतिरेकद्धमासे सेसे गिम्हाने अतिरेकसञ्ञी कत्वा निवासेति, निस्सग्गियं पाचित्तियं. अतिरेकद्धमासे सेसे गिम्हाने वेमतिको कत्वा निवासेति, निस्सग्गियं पाचित्तियं ¶ . अतिरेकद्धमासे सेसे गिम्हाने ऊनकसञ्ञी कत्वा निवासेति, निस्सग्गियं पाचित्तियं.
सतिया वस्सिकसाटिकाय नग्गो कायं ओवस्सापेति, आपत्ति दुक्कटस्स. ऊनकमासे सेसे गिम्हाने अतिरेकसञ्ञी, आपत्ति दुक्कटस्स. ऊनकमासे सेसे गिम्हाने वेमतिको, आपत्ति दुक्कटस्स. ऊनकमासे सेसे गिम्हाने ऊनकसञ्ञी, अनापत्ति.
ऊनकद्धमासे सेसे गिम्हाने अतिरेकसञ्ञी, आपत्ति दुक्कटस्स. ऊनकद्धमासे सेसे गिम्हाने वेमतिको ¶ , आपत्ति दुक्कटस्स. ऊनकद्धमासे सेसे गिम्हाने ऊनकसञ्ञी, अनापत्ति.
६३०. अनापत्ति ‘मासो सेसो गिम्हान’न्ति वस्सिकसाटिकचीवरं परियेसति ¶ , ‘अद्धमासो सेसो गिम्हान’न्ति कत्वा निवासेति, ‘ऊनकमासो सेसो गिम्हान’न्ति वस्सिकसाटिकचीवरं परियेसति, ‘ऊनकद्धमासो सेसो गिम्हान’न्ति कत्वा निवासेति, परियिट्ठाय वस्सिकसाटिकाय वस्सं उक्कड्ढिय्यति, निवत्थाय वस्सिकसाटिकाय वस्सं उक्कड्ढिय्यति, धोवित्वा निक्खिपितब्बं; समये निवासेतब्बं, अच्छिन्नचीवरस्स, नट्ठचीवरस्स, आपदासु, उम्मत्तकस्स, आदिकम्मिकस्साति.
वस्सिकसाटिकसिक्खापदं निट्ठितं चतुत्थं.
५. चीवरअच्छिन्दनसिक्खापदं
६३१. तेन ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो भातुनो सद्धिविहारिकं भिक्खुं एतदवोच – ‘‘एहावुसो, जनपदचारिकं पक्कमिस्सामा’’ति. ‘‘नाहं, भन्ते, गमिस्सामि; दुब्बलचीवरोम्ही’’ति. ‘‘एहावुसो, अहं ते चीवरं दस्सामी’’ति तस्स चीवरं अदासि. अस्सोसि खो सो भिक्खु – ‘‘भगवा किर जनपदचारिकं पक्कमिस्सती’’ति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘न दानाहं आयस्मता उपनन्देन सक्यपुत्तेन सद्धिं जनपदचारिकं ¶ पक्कमिस्सामि, भगवता सद्धिं जनपदचारिकं पक्कमिस्सामी’’ति. अथ खो आयस्मा उपनन्दो सक्यपुत्तो तं भिक्खुं एतदवोच – ‘‘एहि दानि, आवुसो, जनपदचारिकं पक्कमिस्सामा’’ति. ‘‘नाहं, भन्ते, तया सद्धिं जनपदचारिकं पक्कमिस्सामि, भगवता सद्धिं जनपदचारिकं पक्कमिस्सामी’’ति. ‘‘यम्पि त्याहं, आवुसो, चीवरं अदासिं, मया सद्धिं जनपदचारिकं पक्कमिस्सती’’ति, कुपितो अनत्तमनो अच्छिन्दि.
अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो भिक्खुस्स सामं चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं ¶ किर त्वं, उपनन्द, भिक्खुस्स सामं चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दी’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम त्वं, मोघपुरिस ¶ , भिक्खुस्स सामं चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६३२. ‘‘यो पन भिक्खु भिक्खुस्स सामं चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्देय्य वा अच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तिय’’न्ति.
६३३. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
भिक्खुस्साति ¶ अञ्ञस्स भिक्खुस्स.
सामन्ति सयं दत्वा.
चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं, विकप्पनुपगं पच्छिमं.
कुपितो ¶ अनत्तमनोति अनभिरद्धो आहतचित्तो खिलजातो.
अच्छिन्देय्याति सयं अच्छिन्दति, निस्सग्गियं पाचित्तियं [निस्सग्गियं होति (स्या.)].
अच्छिन्दापेय्याति अञ्ञं आणापेति, आपत्ति दुक्कटस्स. सकिं आणत्तो बहुकम्पि अच्छिन्दति, निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं भिक्खुस्स सामं दत्वा अच्छिन्नं निस्सग्गियं इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति ¶ …पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६३४. उपसम्पन्ने उपसम्पन्नसञ्ञी चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दति वा अच्छिन्दापेति वा, निस्सग्गियं पाचित्तियं. उपसम्पन्ने वेमतिको चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दति वा अच्छिन्दापेति वा, निस्सग्गियं पाचित्तियं. उपसम्पन्ने अनुपसम्पन्नसञ्ञी चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दति वा अच्छिन्दापेति वा, निस्सग्गियं पाचित्तियं.
अञ्ञं परिक्खारं दत्वा कुपितो अनत्तमनो अच्छिन्दति वा अच्छिन्दापेति वा, आपत्ति दुक्कटस्स. अनुपसम्पन्नस्स चीवरं वा अञ्ञं वा परिक्खारं दत्वा कुपितो अनत्तमनो अच्छिन्दति वा अच्छिन्दापेति वा, आपत्ति दुक्कटस्स. अनुपसम्पन्ने उपसम्पन्नसञ्ञी, आपत्ति दुक्कटस्स. अनुपसम्पन्ने वेमतिको, आपत्ति दुक्कटस्स. अनुपसम्पन्ने अनुपसम्पन्नसञ्ञी, आपत्ति दुक्कटस्स.
६३५. अनापत्ति – सो वा देति, तस्स वा विस्ससन्तो गण्हाति, उम्मत्तकस्स आदिकम्मिकस्साति.
चीवरअच्छिन्दनसिक्खापदं निट्ठितं पञ्चमं.
६. सुत्तविञ्ञत्तिसिक्खापदं
६३६. तेन ¶ ¶ ¶ समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन छब्बग्गिया भिक्खू चीवरकारसमये ¶ बहुं सुत्तं विञ्ञापेसुं. कतेपि चीवरे बहुं सुत्तं अवसिट्ठं होति. अथ खो छब्बग्गियानं भिक्खूनं एतदहोसि – ‘‘हन्द मयं, आवुसो, अञ्ञम्पि सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेमा’’ति. अथ खो छब्बग्गिया भिक्खू अञ्ञम्पि सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेसुं. वीतेपि चीवरे बहुं सुत्तं अवसिट्ठं होति. दुतियम्पि खो छब्बग्गिया भिक्खू अञ्ञम्पि सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेसुं. वीतेपि चीवरे बहुं सुत्तं अवसिट्ठं होति. ततियम्पि खो छब्बग्गिया भिक्खू अञ्ञम्पि सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेसुं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेस्सन्ती’’ति!
अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे ¶ , सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६३७. ‘‘यो पन भिक्खु सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
६३८. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
सामन्ति ¶ सयं विञ्ञापेत्वा.
सुत्तं नाम छ सुत्तानि – खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गं.
तन्तवायेहीति ¶ पेसकारेहि वायापेति, पयोगे पयोगे दुक्कटं [वायापेति, पयोगे दुक्कटं (स्या.)]. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च ¶ पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि वायापितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६३९. वायापिते वायापितसञ्ञी, निस्सग्गियं पाचित्तियं. वायापिते वेमतिको, निस्सग्गियं पाचित्तियं. वायापिते अवायापितसञ्ञी, निस्सग्गियं पाचित्तियं.
अवायापिते वायापितसञ्ञी, आपत्ति दुक्कटस्स. अवायापिते वेमतिको, आपत्ति दुक्कटस्स. अवायापिते ¶ अवायापितसञ्ञी, अनापत्ति.
६४०. अनापत्ति – चीवरं सिब्बेतुं, आयोगे, कायबन्धने, अंसबन्धके [अंसवट्टके (सी.)], पत्तत्थविकाय, परिस्सावने, ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, उम्मत्तकस्स, आदिकम्मिकस्साति.
सुत्तविञ्ञत्तिसिक्खापदं निट्ठितं छट्ठं.
७. महापेसकारसिक्खापदं
६४१. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरो पुरिसो पवासं गच्छन्तो पजापतिं एतदवोच – ‘‘सुत्तं धारयित्वा अमुकस्स तन्तवायस्स देहि, चीवरं वायापेत्वा निक्खिप, आगतो अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति. अस्सोसि खो अञ्ञतरो पिण्डचारिको भिक्खु तस्स पुरिसस्स ¶ इमं वाचं भासमानस्स. अथ खो सो भिक्खु येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘महापुञ्ञोसि त्वं, आवुसो उपनन्द, अमुकस्मिं ओकासे अञ्ञतरो पुरिसो पवासं गच्छन्तो ¶ पजापतिं एतदवोच – ‘‘सुत्तं धारयित्वा अमुकस्स तन्तवायस्स देहि, चीवरं वायापेत्वा निक्खिप, आगतो अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति. ‘‘अत्थावुसो, मं सो उपट्ठाको’’ति. सोपि खो तन्तवायो आयस्मतो उपनन्दस्स सक्यपुत्तस्स उपट्ठाको होति. अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन सो तन्तवायो तेनुपसङ्कमि; उपसङ्कमित्वा तं तन्तवायं एतदवोच – ‘‘इदं खो, आवुसो, चीवरं मं उद्दिस्स विय्यति; आयतञ्च करोहि वित्थतञ्च. अप्पितञ्च सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च ¶ सुवितच्छितञ्च करोही’’ति. ‘‘एते खो मे, भन्ते, सुत्तं धारयित्वा अदंसु; इमिना सुत्तेन चीवरं विनाही’’ति. ‘‘न, भन्ते, सक्का आयतं वा वित्थतं वा अप्पितं वा कातुं. सक्का ¶ च खो, भन्ते, सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च सुवितच्छितञ्च कातु’’न्ति. ‘‘इङ्घ त्वं, आवुसो, आयतञ्च करोहि वित्थतञ्च अप्पितञ्च. न तेन सुत्तेन पटिबद्धं भविस्सती’’ति.
अथ खो सो तन्तवायो यथाभतं सुत्तं तन्ते उपनेत्वा येन सा इत्थी तेनुपसङ्कमि; उपसङ्कमित्वा तं इत्थिं एतदवोच – ‘‘सुत्तेन, अय्ये, अत्थो’’ति. ‘‘ननु त्वं अय्यो [अय्य (स्या.)] मया वुत्तो – ‘इमिना सुत्तेन चीवरं विनाही’’’ति. ‘‘सच्चाहं, अय्ये, तया वुत्तो – ‘इमिना सुत्तेन चीवरं विनाही’ति. अपिच, मं अय्यो उपनन्दो एवमाह – ‘इङ्घ त्वं, आवुसो, आयतञ्च करोहि वित्थतञ्च अप्पितञ्च, न तेन सुत्तेन पटिबद्धं भविस्सती’’’ति. अथ खो सा इत्थी यत्तकंयेव सुत्तं पठमं अदासि तत्तकं पच्छा अदासि. अस्सोसि खो आयस्मा उपनन्दो सक्यपुत्तो – ‘‘सो किर पुरिसो पवासतो आगतो’’ति. अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन तस्स पुरिसस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सो पुरिसो येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो ¶ खो सो पुरिसो पजापतिं एतदवोच – ‘‘वीतं तं चीवर’’न्ति? ‘‘आमाय्य, वीतं तं चीवर’’न्ति. ‘‘आहर, अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति. अथ खो सा इत्थी तं चीवरं नीहरित्वा सामिकस्स दत्वा एतमत्थं आरोचेसि. अथ खो सो पुरिसो आयस्मतो उपनन्दस्स सक्यपुत्तस्स ¶ चीवरं दत्वा उज्झायति खिय्यति विपाचेति – ‘‘महिच्छा इमे समणा ¶ सक्यपुत्तिया असन्तुट्ठा. नयिमे सुकरा चीवरेन अच्छादेतुं. कथञ्हि नाम अय्यो उपनन्दो मया पुब्बे अप्पवारितो तन्तवाये [गहपतिकस्स तन्तवाये (क.)] उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति.
अस्सोसुं खो भिक्खू तस्स पुरिसस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, पुब्बे अप्पवारितो गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ञातको ते, उपनन्द, अञ्ञातको’’ति? ‘‘अञ्ञातको, भगवा’’ति. ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातकस्स न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा. तत्थ नाम त्वं, मोघपुरिस, पुब्बे अप्पवारितो ¶ अञ्ञातकस्स गहपतिकस्स ¶ तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६४२. ‘‘भिक्खुं पनेव उद्दिस्स अञ्ञातको गहपति वा गहपतानी वा तन्तवायेहि चीवरं वायापेय्य, तत्र चे सो भिक्खु पुब्बे अप्पवारितो तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य – ‘इदं खो, आवुसो, चीवरं मं उद्दिस्स विय्यति. आयतञ्च करोथ वित्थतञ्च. अप्पितञ्च सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च सुवितच्छितञ्च करोथ. अप्पेव नाम मयम्पि आयस्मन्तानं किञ्चिमत्तं अनुपदज्जेय्यामा’ति. एवञ्च सो भिक्खु वत्वा किञ्चिमत्तं अनुपदज्जेय्य अन्तमसो पिण्डपातमत्तम्पि, निस्सग्गियं पाचित्तिय’’न्ति.
६४३. भिक्खुं पनेव उद्दिस्साति भिक्खुस्सत्थाय भिक्खुं आरम्मणं करित्वा भिक्खुं अच्छादेतुकामो.
अञ्ञातको नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धो.
गहपति ¶ ¶ नाम यो कोचि अगारं अज्झावसति.
गहपतानी नाम या काचि अगारं अज्झावसति.
तन्तवायेहीति पेसकारेहि.
चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमं.
वायापेय्याति विनापेति.
तत्र चे सो भिक्खूति यं भिक्खुं उद्दिस्स चीवरं विय्यति सो ¶ भिक्खु.
पुब्बे अप्पवारितोति पुब्बे अवुत्तो होति – ‘‘कीदिसेन ते, भन्ते, चीवरेन अत्थो, कीदिसं ते चीवरं वायापेमी’’ति?
तन्तवाये उपसङ्कमित्वाति घरं गन्त्वा यत्थ कत्थचि उपसङ्कमित्वा.
चीवरे विकप्पं आपज्जेय्याति – ‘‘इदं खो, आवुसो, चीवरं मं उद्दिस्स विय्यति, आयतञ्च करोथ वित्थतञ्च. अप्पितञ्च सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च सुवितच्छितञ्च करोथ. अप्पेव नाम मयम्पि आयस्मन्तानं किञ्चिमत्तं अनुपदज्जेय्यामा’’ति.
एवञ्च सो भिक्खु वत्वा किञ्चिमत्तं अनुपदज्जेय्य अन्तमसो पिण्डपातमत्तम्पीति. पिण्डपातो नाम यागुपि भत्तम्पि खादनीयम्पि ¶ चुण्णपिण्डोपि दन्तकट्ठम्पि दसिकसुत्तम्पि, अन्तमसो धम्मम्पि भणति.
तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा करोति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो अञ्ञातकस्स ¶ गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपन्नं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६४४. अञ्ञातके अञ्ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं. अञ्ञातके वेमतिको पुब्बे अप्पवारितो गहपतिकस्स तन्तवाये ¶ उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं. अञ्ञातके ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियं.
ञातके ¶ अञातकसञ्ञी, आपत्ति दुक्कटस्स. ञातके वेमतिको, आपत्ति दुक्कटस्स. ञातके ञातकसञ्ञी, अनापत्ति.
६४५. अनापत्ति – ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, महग्घं वायापेतुकामस्स अप्पग्घं वायापेति, उम्मत्तकस्स, आदिकम्मिकस्साति.
महापेसकारसिक्खापदं निट्ठितं सत्तमं.
८. अच्चेकचीवरसिक्खापदं
६४६. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरो महामत्तो पवासं गच्छन्तो भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘आगच्छन्तु भदन्ता वस्सावासिकं दस्सामी’’ति. भिक्खू – ‘वस्संवुट्ठानं भगवता वस्सावासिकं अनुञ्ञात’न्ति, कुक्कुच्चायन्ता नागमंसु. अथ खो सो महामत्तो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता मया दूते पहिते नागच्छिस्सन्ति! अहञ्हि सेनाय गच्छामि. दुज्जानं जीवितं दुज्जानं मरण’’न्ति. अस्सोसुं खो भिक्खू तस्स महामत्तस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. अथ खो ते भिक्खू भगवतो एतमत्थं ¶ आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अच्चेकचीवरं पटिग्गहेत्वा निक्खिपितु’’न्ति.
६४७. तेन खो पन समयेन भिक्खू – ‘‘भगवता अनुञ्ञातं अच्चेकचीवरं पटिग्गहेत्वा निक्खिपितु’’न्ति ¶ , अच्चेकचीवरानि पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेन्ति. तानि चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ति. अद्दस खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तो तानि चीवरानि चीवरवंसे भण्डिकाबद्धानि. तिट्ठन्ते दिस्वा भिक्खू एतदवोच ¶ – ‘‘कस्सिमानि, आवुसो, चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ती’’ति? ‘‘अम्हाकं, आवुसो, अच्चेकचीवरानी’’ति. ‘‘कीवचिरं पनावुसो, इमानि चीवरानि निक्खित्तानी’’ति? अथ खो ते भिक्खू आयस्मतो ¶ आनन्दस्स यथानिक्खित्तं आरोचेसुं. आयस्मा आनन्दो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खू अच्चेकचीवरं पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेस्सन्ती’’ति! अथ खो आयस्मा आनन्दो ते भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसि…पे… – ‘‘सच्चं किर, भिक्खवे, भिक्खू अच्चेकचीवरं पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा अच्चेकचीवरं पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६४८. ‘‘दसाहानागतं कत्तिकतेमासिकपुण्णमं भिक्खुनो पनेव अच्चेकचीवरं उप्पज्जेय्य, अच्चेकं मञ्ञमानेन भिक्खुना पटिग्गहेतब्बं, पटिग्गहेत्वा याव चीवरकालसमयं निक्खिपितब्बं. ततो चे उत्तरि निक्खिपेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
६४९. दसाहानागतन्ति दसाहानागताय पवारणाय.
कत्तिकतेमासिकपुण्णमन्ति पवारणा कत्तिका वुच्चति.
अच्चेकचीवरं नाम सेनाय वा गन्तुकामो होति, पवासं वा गन्तुकामो होति, गिलानो ¶ वा होति, गब्भिनी वा होति, अस्सद्धस्स वा सद्धा उप्पन्ना होति, अप्पसन्नस्स वा ¶ पसादो उप्पन्नो होति, सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता वस्सावासिकं दस्सामी’’ति, एतं अच्चेकचीवरं नाम.
अच्चेकं मञ्ञमानेन भिक्खुना पटिग्गहेतब्बं पटिग्गहेत्वा याव चीवरकालसमयं निक्खिपितब्बन्ति सञ्ञाणं कत्वा निक्खिपितब्बं – ‘‘इदं अच्चेकचीवर’’न्ति.
चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्चमासा.
ततो ¶ चे उत्तरि निक्खिपेय्याति अनत्थते कथिने वस्सानस्स पच्छिमं दिवसं अतिक्कामेति, निस्सग्गियं पाचित्तियं [निस्सग्गियं होति (स्या.)]. अत्थते कथिने कथिनुद्धारदिवसं ¶ अतिक्कामेति, निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, अच्चेकचीवरं चीवरकालसमयं अतिक्कामितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६५०. अच्चेकचीवरे अच्चेकचीवरसञ्ञी चीवरकालसमयं अतिक्कामेति, निस्सग्गियं पाचित्तियं. अच्चेकचीवरे वेमतिको चीवरकालसमयं अतिक्कामेति, निस्सग्गियं पाचित्तियं. अच्चेकचीवरे अनच्चेकचीवरसञ्ञी चीवरकालसमयं अतिक्कामेति, निस्सग्गियं पाचित्तियं. अनधिट्ठिते अधिट्ठितसञ्ञी ¶ …पे… अविकप्पिते विकप्पितसञ्ञी… अविस्सज्जिते विस्सज्जितसञ्ञी… अनट्ठे नट्ठसञ्ञी… अविनट्ठे विनट्ठसञ्ञी… अदड्ढे दड्ढसञ्ञी… अविलुत्ते विलुत्तसञ्ञी चीवरकालसमयं अतिक्कामेति, निस्सग्गियं पाचित्तियं.
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स. अनच्चेकचीवरे अच्चेकचीवरसञ्ञी, आपत्ति दुक्कटस्स. अनच्चेकचीवरे वेमतिको, आपत्ति दुक्कटस्स. अनच्चेकचीवरे अनच्चेकचीवरसञ्ञी, अनापत्ति.
६५१. अनापत्ति – अन्तोसमये अधिट्ठेति, विकप्पेति, विस्सज्जेति, नस्सति, विनस्सति, ¶ डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति.
अच्चेकचीवरसिक्खापदं निट्ठितं अट्ठमं.
९. सासङ्कसिक्खापदं
६५२. तेन ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन भिक्खू वुत्थवस्सा आरञ्ञकेसु सेनासनेसु विहरन्ति. कत्तिकचोरका भिक्खू – ‘‘लद्धलाभा’’ति परिपातेन्ति. भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, आरञ्ञकेसु सेनासनेसु विहरन्तेन तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपितु’’न्ति.
तेन ¶ खो पन समयेन भिक्खू – ‘‘भगवता अनुञ्ञातं आरञ्ञकेसु सेनासनेसु विहरन्तेन तिण्णं चीवरानं ¶ अञ्ञतरं चीवरं अन्तरघरे निक्खिपितु’’न्ति तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसन्ति. तानि चीवरानि नस्सन्तिपि विनस्सन्तिपि डय्हन्तिपि उन्दूरेहिपि खज्जन्ति. भिक्खू दुच्चोळा होन्ति लूखचीवरा. भिक्खू एवमाहंसु – ‘‘किस्स तुम्हे, आवुसो, दुच्चोळा लूखचीवरा’’ति? अथ खो ते भिक्खू भिक्खूनं एतमत्थं आरोचेसुं. ये ते भिक्खू अप्पिच्छा… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसिस्सन्ती’’ति! अथ खो ते भिक्खू ते अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे ¶ , भिक्खू तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६५३. ‘‘उपवस्सं ¶ खो पन कत्तिकपुण्णमं यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्कसम्मतानि सप्पटिभयानि तथारूपेसु भिक्खु सेनासनेसु विहरन्तो आकङ्खमानो तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपेय्य, सिया च तस्स भिक्खुनो कोचिदेव पच्चयो तेन चीवरेन विप्पवासाय. छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्बं. ततो चे उत्तरि विप्पवसेय्य, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तिय’’न्ति.
६५४. उपवस्सं खो पनाति वुट्ठवस्सानं.
कत्तिकपुण्णमन्ति कत्तिकचातुमासिनी वुच्चति.
[पाचि. ५७३]यानि खो पन तानि आरञ्ञकानि सेनासनानीति आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिमं.
[पाचि. ५७३]सासङ्कं नाम आरामे आरामूपचारे चोरानं निविट्ठोकासो दिस्सति, भुत्तोकासो दिस्सति, ठितोकासो दिस्सति, निसिन्नोकासो दिस्सति, निपन्नोकासो दिस्सति.
[पाचि. ५७३]सप्पटिभयं ¶ नाम आरामे आरामूपचारे चोरेहि मनुस्सा हता दिस्सन्ति, विलुत्ता दिस्सन्ति, आकोटिता दिस्सन्ति ¶ .
[पाचि. ५७३]तथारूपेसु भिक्खु सेनासनेसु विहरन्तोति एवरूपेसु भिक्खु सेनासनेसु विहरन्तो.
आकङ्खमानोति ¶ इच्छमानो.
तिण्णं चीवरानं अञ्ञतरं चीवरन्ति सङ्घाटिं वा उत्तरासङ्गं वा अन्तरवासकं वा.
अन्तरघरे निक्खिपेय्याति समन्ता गोचरगामे निक्खिपेय्य.
सिया च तस्स भिक्खुनो कोचिदेव पच्चयो तेन चीवरेन विप्पवासायाति सिया पच्चयो सिया करणीयं.
छारत्तपरमं ¶ तेन भिक्खुना तेन चीवरेन विप्पवसितब्बन्ति छारत्तपरमता विप्पवसितब्बं.
अञ्ञत्र भिक्खुसम्मुतियाति ठपेत्वा भिक्खुसम्मुतिं.
ततो चे उत्तरि विप्पवसेय्याति सत्तमे अरुणुग्गमने निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं. ‘‘इदं मे, भन्ते, चीवरं अतिरेकछारत्तं विप्पवुट्ठं, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६५५. अतिरेकछारत्ते अतिरेकसञ्ञी विप्पवसति, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं. अतिरेकछारत्ते वेमतिको विप्पवसति, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं. अतिरेकछारत्ते ऊनकसञ्ञी विप्पवसति, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं. अप्पच्चुद्धटे पच्चुद्धटसञ्ञी…पे… अविस्सज्जिते विस्सज्जितसञ्ञी… अनट्ठे नट्ठसञ्ञी… अविनट्ठे विनट्ठसञ्ञी… अदड्ढे दड्ढसञ्ञी ¶ … अविलुत्ते विलुत्तसञ्ञी विप्पवसति, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियं.
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स. ऊनकछारत्ते अतिरेकसञ्ञी, आपत्ति दुक्कटस्स. ऊनकछारत्ते वेमतिको, आपत्ति दुक्कटस्स. ऊनकछारत्ते ऊनकसञ्ञी, अनापत्ति.
६५६. अनापत्ति ¶ – छारत्तं विप्पवसति, ऊनकछारत्तं विप्पवसति, छारत्तं विप्पवसित्वा पुन गामसीमं ओक्कमित्वा वसित्वा पक्कमति, अन्तो छारत्तं पच्चुद्धरति, विस्सज्जेति, नस्सति, विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, भिक्खुसम्मुतिया, उम्मत्तकस्स, आदिकम्मिकस्साति.
सासङ्कसिक्खापदं निट्ठितं नवमं.
१०. परिणतसिक्खापदं
६५७. तेन ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सावत्थियं अञ्ञतरस्स पूगस्स सङ्घस्स सचीवरभत्तं पटियत्तं होति – ‘‘भोजेत्वा चीवरेन अच्छादेस्सामा’’ति. अथ खो छब्बग्गिया भिक्खू येन सो पूगो तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं पूगं एतदवोचुं – ‘‘देथावुसो, अम्हाकं इमानि चीवरानी’’ति. ‘‘न मयं, भन्ते, दस्साम. अम्हाकं सङ्घस्स अनुवस्सं सचीवरभिक्खा पञ्ञत्ता’’ति. ‘‘बहू, आवुसो, सङ्घस्स दायका, बहू सङ्घस्स भत्ता [भद्दा (क.)]. मयं तुम्हे निस्साय तुम्हे सम्पस्सन्ता इध विहराम. तुम्हे चे अम्हाकं न दस्सथ, अथ को चरहि अम्हाकं दस्सति? देथावुसो, अम्हाकं इमानि चीवरानी’’ति. अथ खो सो पूगो छब्बग्गियेहि भिक्खूहि निप्पीळियमानो यथापटियत्तं चीवरं छब्बग्गियानं भिक्खूनं दत्वा सङ्घं भत्तेन परिविसि. ये ते भिक्खू जानन्ति सङ्घस्स सचीवरभत्तं पटियत्तं, न च जानन्ति छब्बग्गियानं भिक्खूनं दिन्नन्ति, ते एवमाहंसु – ‘‘ओणोजेथावुसो, सङ्घस्स चीवर’’न्ति. ‘‘नत्थि, भन्ते. यथापटियत्तं चीवरं अय्या छब्बग्गिया अत्तनो परिणामेसु’’न्ति. ये ते भिक्खू अप्पिच्छा… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेस्सन्ती’’ति ¶ ! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर तुम्हे, भिक्खवे, जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेथा’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम तुम्हे, मोघपुरिसा, जानं सङ्घिकं लाभं परिणतं अत्तनो ¶ परिणामेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
६५८. ‘‘यो पन भिक्खु जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेय्य, निस्सग्गियं पाचित्तिय’’न्ति.
६५९. यो पनाति यो यादिसो…पे… भिक्खूति…पे… अय इमस्मिं अत्थे अधिप्पेतो भिक्खूति.
[पाचि. ४९१]जानाति ¶ नाम सामं वा जानाति अञ्ञे वा तस्स आरोचेन्ति सो वा आरोचेति.
[पाचि. ४९१]सङ्घिकं ¶ नाम सङ्घस्स दिन्नं होति परिच्चत्तं.
[पाचि. ४९१]लाभो नाम चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारा. अन्तमसो चुण्णपिण्डोपि, दन्तकट्ठम्पि, दसिकसुत्तम्पि.
[पाचि. ४९१]परिणतं नाम दस्साम करिस्सामाति वाचा भिन्ना होति.
अत्तनो परिणामेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, भन्ते, जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… आयस्मतो दम्मीति.
६६०. परिणते ¶ परिणतसञ्ञी अत्तनो परिणामेति, निस्सग्गियं पाचित्तियं.
परिणते वेमतिको अत्तनो परिणामेति, आपत्ति दुक्कटस्स. परिणते अपरिणतसञ्ञी अत्तनो परिणामेति, अनापत्ति. सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा परिणामेति, आपत्ति दुक्कटस्स. चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, आपत्ति दुक्कटस्स. पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेति, आपत्ति दुक्कटस्स. अपरिणते परिणतसञ्ञी, आपत्ति दुक्कटस्स. अपरिणते वेमतिको, आपत्ति दुक्कटस्स. अपरिणते अपरिणतसञ्ञी, अनापत्ति.
६६१. अनापत्ति ¶ कत्थ देमाति पुच्छियमानो यत्थ तुम्हाकं देय्यधम्मो परिभोगं वा लभेय्य पटिसङ्खारं वा लभेय्य चिरट्ठितिको वा अस्स यत्थ वा पन तुम्हाकं चित्तं पसीदति तत्थ देथाति भणति, उम्मत्तकस्स, आदिकम्मिकस्साति.
परिणतसिक्खापदं निट्ठितं दसमं.
पत्तवग्गो ततियो.
तस्सुद्दानं ¶ –
द्वे च पत्तानि भेसज्जं, वस्सिका दानपञ्चमं;
सामं वायापनच्चेको, सासङ्कं सङ्घिकेन चाति.
६६२. उद्दिट्ठा ¶ खो, आयस्मन्तो, तिंस निस्सग्गिया पाचित्तिया धम्मा. तत्थायस्मन्ते पुच्छामि – ‘कच्चित्थ परिसुद्धा’? दुतियम्पि पुच्छामि – ‘कच्चित्थ परिसुद्धा’? ततियम्पि पुच्छामि – ‘कच्चित्थ परिसुद्धा’? परिसुद्धेत्थायस्मन्तो, तस्मा तुण्ही, एवमेतं धारयामीति.
निस्सग्गियकण्डं निट्ठितं.
पाराजिकपाळि निट्ठिता.