📜
२. सङ्घादिसेसकण्डं
१. सुक्कविस्सट्ठिसिक्खापदवण्णना
इदानि ¶ ¶ पाराजिकसंवण्णनासमनन्तरा या तेरसकादिसंवण्णना समारद्धा, तस्सापि –
अनाकुला असन्देहा, परिपुण्णविनिच्छया;
अत्थब्यञ्जनसम्पन्ना, होति सारत्थदीपनी.
तेरसकस्साति तेरस सिक्खापदानि परिमाणानि अस्स कण्डस्साति तेरसकं, तस्स तेरसकस्स कण्डस्साति अत्थो.
२३४. अनभिरतोति अञ्ञत्थ गिहिभावं पत्थयमानो वुच्चति, इध पन कामरागवसेन उक्कण्ठितताय विक्खित्तचित्तताय समन्नागतो अधिप्पेतोति आह विक्खित्तचित्तोतिआदि.
२३६-२३७. सञ्चेतनिकाति एत्थ सं-सद्दो विज्जमानत्थताय सात्थकोति दस्सेन्तो आह संविज्जति चेतना अस्साति. तत्थ चेतनाति वीतिक्कमवसप्पवत्ता पुब्बभागचेतना. अस्साति सुक्कविस्सट्ठिया. इमस्मिं विकप्पे इक-सद्दस्स विसुं अत्थो नत्थीति आह सञ्चेतनाव सञ्चेतनिकाति. इदानि सं-सद्दस्स अत्थं अनपेक्खित्वा इक-सद्दोव अस्सत्थिअत्थं पकासेतीति दस्सेन्तो सञ्चेतना वा अस्सा अत्थीति सञ्चेतनिकाति दुतियविकप्पमाह. संविज्जति चेतना अस्साति पदभाजने वत्तब्बे ब्यञ्जने आदरं अकत्वा जानन्तोतिआदि वुत्तं. उपक्कमामीति जानन्तोति मोचनत्थं उपक्कमामीति जानन्तो.
आसयभेदतोति पित्तादिआसयभेदतो. बुद्धपच्चेकबुद्धानम्पि हि रञ्ञोपि चक्कवत्तिस्स पित्तसेम्हपुब्बलोहितासयेसु ¶ चतूसु अञ्ञतरो आसयो होतियेव, मन्दपञ्ञानं पन चत्तारोपि आसया होन्ति. धातुनानत्ततोति पथवीधातुआदीनं चतुन्नं धातूनं, चक्खादीनं वा अट्ठारसन्नं धातूनं, रससोणितादीनं वा धातूनं नानत्ततो.
वत्थिसीसन्ति ¶ वत्थिपुटस्स अब्भन्तरे मत्थकपस्सं. ‘‘राग…पे… असक्कोन्तो’’ति रागपरियुट्ठानं सन्धाय वुत्तं. राजा पन ‘‘सम्भवस्स सकलकायो ठान’’न्ति सुतपुब्बत्ता वीमंसनत्थं एवमकासीति वदन्ति. दकसोतन्ति मुत्तमग्गं, अङ्गजातप्पदेसन्ति वुत्तं होति. दकसोतोरोहणतो पट्ठाय पन उपादिन्नतो विनिमुत्तताय सम्भवे उतुसमुट्ठानमेव रूपं अवसिस्सति, सेसं तिसमुट्ठानं नत्थीति वेदितब्बं. आपोधातुया सन्तानवसेन पवत्तमानाय अवत्थाविसेसो सम्भवो, सो चतुसमुट्ठानिको अट्ठकथायं चतुसमुट्ठानिकेसु सम्भवस्स वुत्तत्ता. सो पन सोळसवस्सकाले उप्पज्जति, तस्स रागवसेन ठानाचावनं होतीति वदन्ति, तस्मा यं वुत्तं कथावत्थुअट्ठकथायं ‘‘सुक्कविस्सट्ठि नाम रागसमुट्ठाना होती’’ति, तं सम्भवस्स ठानाचावनं सन्धाय वुत्तन्ति वेदितब्बं, न पन सम्भवो चित्तसमुट्ठानोयेवाति दीपेतुं, तेनेव तत्थ विस्सट्ठिग्गहणं कतं. ‘‘खीणासवानं पन ब्रह्मानञ्च सम्भवो नत्थी’’ति आचरियधम्मपालत्थेरेन वुत्तं, तस्मा यं वुत्तं कथावत्थुअट्ठकथायं (कथा. अट्ठ. ३०७) ‘‘तासं देवतानं सुक्कविस्सट्ठि नाम नत्थी’’ति, तम्पि ठानाचावनं सन्धाय वुत्तन्ति गहेतब्बं, न पन देवतानं सब्बसो सम्भवस्स अभावं सन्धाय. छन्नम्पि पन कामावचरदेवतानं कामा पाकतिकायेव. मनुस्सा विय हि ते द्वयंद्वयसमापत्तिवसेनेव मेथुनं पटिसेवन्ति, केवलं पन निस्सन्दाभावो तेसं वत्तब्बो. तङ्खणिकपरिळाहवूपसमावहं सम्फस्ससुखमेव हि तेसं कामकिच्चं. केचि पन ‘‘चातुमहाराजिकतावतिंसानंयेव द्वयंद्वयसमापत्तिया कामकिच्चं इज्झति, यामानं अञ्ञमञ्ञं आलिङ्गनमत्तेन, तुसितानं हत्थामसनमत्तेन, निम्मानरतीनं हसितमत्तेन, परनिम्मितवसवत्तीनं ओलोकितमत्तेन कामकिच्चं इज्झती’’ति वदन्ति, तं अट्ठकथायं पटिक्खित्तं तादिसस्स कामेसु विरज्जनस्स तेसु अभावतो कामानञ्च उत्तरुत्तरि पणीततरपणीततमभावतो.
तथेवाति ‘‘मोचनस्सादेन निमित्ते उपक्कमतो’’तिआदिं अतिदिसति. ‘‘विस्सट्ठीति ठानतो चावना वुच्चती’’ति वुत्तत्ता दकसोतं ओतिण्णमत्तेति कस्मा वुत्तन्ति आह दकसोतोरोहणञ्चेत्थातिआदि. एत्थाति तीसुपि वादेसु. अधिवासेत्वाति निमित्ते उपक्कमित्वा ¶ पुन विप्पटिसारे उप्पन्ने अधिवासेत्वा. अन्तरा निवारेतुन्ति ठानतो चुतं दकसोतं ओतरितुं अदत्वा अन्तरा निवारेतुं. तेनाह – ठाना चुतञ्हि अवस्सं दकसोतं ओतरतीति ¶ . ठानाचावनमत्तेनेवाति दकसोतं अनोतिण्णेपीति अधिप्पायो. एत्थ च ‘‘सकलो कायो ठान’’न्ति वादे ठानाचावनं वदन्तेन सकलसरीरतो चुतस्सपि दकसोतोरोहणतो पुब्बे अप्पमत्तकस्स अन्तराळस्स सम्भवतो वुत्तं. सकलसरीरे वा तस्मिं तस्मिं पदेसे ठितस्स ठाना चुतं सन्धाय ‘‘ठानाचावनमत्तेनेवा’’ति वुत्तं. निमित्ते उपक्कमन्तस्सेवाति मोचनस्सादेन उपक्कमन्तस्स. हत्थपरिकम्मादीसु सतिपि मोचनस्सादे निमित्ते उपक्कमाभावतो नत्थि आपत्तीति आह ‘‘हत्तपरिकम्म…पे… अनापत्ती’’ति. अयं सब्बाचरियसाधारणविनिच्छयोति ‘‘दकसोतोरोहणञ्चेत्था’’तिआदिना वुत्तो तिण्णम्पि आचरियानं साधारणो विनिच्छयो.
खोभकरणपच्चयो नाम विसभागभेसज्जसेनासनाहारादिपच्चयो. अत्थकामताय वा अनत्थकामताय वाति पसन्ना अत्थकामताय, कुद्धा अनत्थकामताय. अत्थाय वा अनत्थाय वाति सभावतो भवितब्बाय अत्थाय वा अनत्थाय वा. उपसंहरन्तीति अत्तनो देवानुभावेन उपनेन्ति. बोधिसत्तमाता विय पुत्तपटिलाभनिमित्तन्ति तदा किर पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धादिविभूतिसम्पन्नं नक्खत्तकीळं अनुभवमाना बोधिसत्तमाता सत्तमे दिवसे पातोव उट्ठाय गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय सिरिगब्भं पविसित्वा सिरिसयने निपन्ना निद्दं ओक्कममाना इमं सुपिनं अद्दस – चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा अनोतत्तदहं नेत्वा न्हापेत्वा दिब्बवत्थं निवासेत्वा दिब्बगन्धेहि विलिम्पेत्वा दिब्बपुप्फानि पिळन्धित्वा ततो अविदूरे रजतपब्बतो, तस्स अन्तो कनकविमानं अत्थि, तस्मिं पाचीनतो सीसं कत्वा निपज्जापेसुं. अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो, तत्थ चरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा कनकविमानं पविसित्वा मातरं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसि. इमं सुपिनं सन्धाय एतं वुत्तं ‘‘बोधिसत्तमाता विय पुत्तपटिलाभनिमित्त’’न्ति.
पञ्च ¶ महासुपिनेति (अ. नि. अट्ठ. ३.५.१९६) महन्तेहि पुरिसेहि पस्सितब्बतो महन्तानञ्च अत्थानं निमित्तभावतो महासुपिने. ते पन पञ्च महासुपिने नेव लोकियमहाजनो पस्सति, न महाराजानो, न चक्कवत्तिराजानो, न अग्गसावका, न पच्चेकबुद्धा, न सम्मासम्बुद्धा, एको सब्बञ्ञुबोधिसत्तोयेव पस्सति. तेन वुत्तं ‘‘बोधिसत्तो विय पञ्च महासुपिने’’ति. अम्हाकञ्च पन बोधिसत्तो कदा ते सुपिने पस्सीति? ‘‘स्वे बुद्धो भविस्सामी’’ति चातुद्दसियं पक्खस्स रत्तिविभायनकाले पस्सि. कालवसेन हि दिवा दिट्ठो ¶ सुपिनो न समेति, तथा पठमयामे मज्झिमयामे च. पच्छिमयामे बलवपच्चूसे पन असितपीतसायिते सम्मापरिणामगते कायस्मिं ओजाय पतिट्ठिताय अरुणे उग्गच्छमाने दिट्ठसुपिनो समेति. इट्ठनिमित्तं सुपिनं पस्सन्तो इट्ठं पटिलभति, अनिट्ठनिमित्तं पस्सन्तो अनिट्ठं, तस्मा बोधिसत्तोपि सुपिनं पस्सन्तो रत्तिविभायनकाले पस्सि.
के पन ते पञ्च महासुपिनाति? तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो पञ्च महासुपिना पातुरहेसुं (अ. नि. ५.१९६) – अयं महापथवी महासयनं अहोसि, हिमवा पब्बतराजा बिम्बोहनं अहोसि, पुरत्थिमे समुद्दे वामहत्थो ओहितो अहोसि, पच्छिमे समुद्दे दक्खिणहत्थो ओहितो अहोसि, दक्खिणसमुद्दे उभो पादा ओहिता अहेसुं, अयं पठमो महासुपिनो पातुरहोसि.
पुन चपरं दब्बतिणसङ्खाता तिरिया नाम तिणजाति नङ्गलमत्तेन रत्तदण्डेन नाभितो उग्गन्त्वा तस्स पस्सन्तस्सेव विदत्थिमत्तं रतनमत्तं ब्याममत्तं यट्ठिमत्तं गावुतमत्तं अड्ढयोजनमत्तं योजनमत्तन्ति एवं उग्गन्त्वा अनेकयोजनसहस्सं नभं आहच्च ठिता अहोसि, अयं दुतियो महासुपिनो पातुरहोसि.
पुन चपरं सेता किमी कण्हसीसा पादेहि उस्सक्कित्वा याव जाणुमण्डला पटिच्छादेसुं, अयं ततियो महासुपिनो पातुरहोसि.
पुन चपरं चत्तारो सकुणा नानावण्णा चतूहि दिसाहि आगन्त्वा पादमूले निपतित्वा सब्बसेता सम्पज्जिंसु, अयं चतुत्थो महासुपिनो पातुरहोसि.
पुन ¶ चपरं बोधिसत्तो महतो मीळ्हपब्बतस्स उपरूपरि चङ्कमति अलिप्पमानो मीळ्हेन, अयं पञ्चमो महासुपिनो पातुरहोसि. इमे पञ्च महासुपिना.
तत्थ पठमो अनुत्तराय सम्मासम्बोधिया पुब्बनिमित्तं, दुतियो अरियस्स अट्ठङ्गिकस्स मग्गस्स देवमनुस्सेसु सुप्पकासितभावस्स पुब्बनिमित्तं, ततियो बहूनं ओदातवसनानं गिहीनं भगवन्तं उपसङ्कमित्वा सरणगमनस्स पुब्बनिमित्तं, चतुत्थो खत्तियादीनं चतुन्नं वण्णानं तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा अनुत्तरविमुत्तिसच्छिकिरियाय पुब्बनिमित्तं, पञ्चमो चतुन्नं पच्चयानं लाभिताय तेसु च अनुपलित्तभावस्स पुब्बनिमित्तं.
अपिच ¶ यं सो चक्कवाळमहापथविं सिरिसयनभूतं अद्दस, तं बुद्धभावस्स पुब्बनिमित्तं. यं हिमवन्तं पब्बतराजानं बिम्बोहनं अद्दस, तं सब्बञ्ञुतञ्ञाणबिम्बोहनस्स पुब्बनिमित्तं. यं चत्तारो हत्थपादे समुद्दस्स उपरूपरिभागेन गन्त्वा चक्कवाळमत्थके ठिते अद्दस, तं धम्मचक्कस्स अप्पटिवत्तियभावे पुब्बनिमित्तं. यं अत्तानं उत्तानकं निपन्नं अद्दस, तं तीसु भवेसु अवकुज्जानं सत्तानं उत्तानमुखभावस्स पुब्बनिमित्तं. यं अक्खीनि उम्मीलेत्वा पस्सन्तो विय अहोसि, तं दिब्बचक्खुपटिलाभस्स पुब्बनिमित्तं. यं याव भवग्गा एकालोकं अहोसि, तं अनावरणञाणस्स पुब्बनिमित्तं. सेसं वुत्तनयमेव. इति तंतंविसेसाधिगमनिमित्तभूते पञ्च महासुपिने पस्सि. तेन वुत्तं ‘‘बोधिसत्तो विय पञ्च महासुपिने’’ति.
कोसलराजा विय सोळस सुपिनेति –
‘‘उसभा रुक्खा गावियो गवा च,
अस्सो कंसो सिङ्गाली च कुम्भो;
पोक्खरणी च अपाकचन्दनं,
लाबूनि सीदन्ति सिला प्लवन्ति.
‘‘मण्डूकियो कण्हसप्पे गिलन्ति,
काकं सुवण्णा परिवारयन्ति;
तसा वका एळकानं भया ही’’ति. (जा. १.१.७७) –
इमे सोळस सुपिने पस्सन्तो कोसलराजा विय.
१. एकदिवसं ¶ किर कोसलराजा रत्तिं निद्दूपगतो पच्छिमयामे सोळस सुपिने पस्सि (जा. अट्ठ. १.१.महासुपिनजातकवण्णना). तत्थ चत्तारो अञ्जनवण्णा काळउसभा ‘‘युज्झिस्सामा’’ति चतूहि दिसाहि राजङ्गणं आगन्त्वा ‘‘उसभयुद्धं पस्सिस्सामा’’ति महाजने सन्निपतिते युज्झनाकारं दस्सेत्वा नदित्वा गज्जित्वा अयुज्झित्वाव पटिक्कन्ता. इमं पठमं सुपिनं अद्दस.
२. खुद्दका ¶ रुक्खा चेव गच्छा च पथविं भिन्दित्वा विदत्थिमत्तम्पि रतनमत्तम्पि अनुग्गन्त्वाव पुप्फन्ति चेव फलन्ति च. इमं दुतियं अद्दस.
३. गावियो तदहुजातानं वच्छानं खीरं पिवन्तियो अद्दस. अयं ततियो सुपिनो.
४. धुरवाहे आरोहपरिणाहसम्पन्ने महागोणे युगपरम्पराय अयोजेत्वा तरुणे गोदम्मे धुरे योजेन्ते अद्दस, ते धुरं वहितुं असक्कोन्ता छड्डेत्वा अट्ठंसु, सकटानि नप्पवत्तिंसु. अयं चतुत्थो सुपिनो.
५. एकं उभतोमुखं अस्सं अद्दस, तस्स उभोसु पस्सेसु यवसीसं देन्ति, सो द्वीहिपि मुखेहि खादति. अयं पञ्चमो सुपिनो.
६. महाजनो सतसहस्सग्घनकं सुवण्णपातिं सम्मज्जित्वा ‘‘इध पस्सावं करोही’’ति एकस्स जरसिङ्गालस्स उपनामेसि, तं तत्थ पस्सावं करोन्तं अद्दस. अयं छट्ठो सुपिनो.
७. एको पुरिसो रज्जुं वट्टेत्वा पादमूले निक्खिपति, तेन निसिन्नपीठस्स हेट्ठा सयिता छातसिङ्गाली तस्स अजानन्तस्सेव तं खादति. इमं सत्तमं सुपिनं अद्दस.
८. राजद्वारे बहूहि तुच्छकुम्भेहि परिवारेत्वा ठपितं एकं महन्तं पूरितकुम्भं अद्दस, चत्तारोपि पन वण्णा चतूहि दिसाहि चतूहि अनुदिसाहि च घटेहि उदकं आहरित्वा पूरितकुम्भमेव पूरेन्ति, पूरितपूरितं उदकं उत्तरित्वा पलायति, तेपि पुनप्पुनं तत्थेव उदकं आसिञ्चन्ति, तुच्छकुम्भे ओलोकेन्तापि नत्थि. अयं अट्ठमो सुपिनो.
९. एकं ¶ पञ्चपदुमसञ्छन्नं गम्भीरं सब्बतोतित्थं पोक्खरणिं अद्दस, समन्ततो द्विपदचतुप्पदा ओतरित्वा तत्थ पानीयं पिवन्ति, तस्सा मज्झे गम्भीरट्ठाने उदकं आविलं, तीरप्पदेसे द्विपदचतुप्पदानं अक्कमनट्ठाने अच्छं विप्पसन्नं अनाविलं. अयं नवमो सुपिनो.
१०. एकिस्सायेव च कुम्भिया पच्चमानं ओदनं अपाकं अद्दस, ‘‘अपाक’’न्ति विचारेत्वा विभजित्वा ठपितं विय तीहाकारेहि पच्चमानं एकस्मिं पस्से अतिकिलिन्नो होति, एकस्मिं उत्तण्डुलो, एकस्मिं सुपक्कोति. अयं दसमो सुपिनो.
११. सतसहस्सग्घनकं ¶ चन्दनसारं पूतितक्केन विक्किणन्ते अद्दस. अयं एकादसमो सुपिनो.
१२. तुच्छलाबूनि उदके सीदन्तानि अद्दस. अयं द्वादसमो सुपिनो.
१३. महन्तमहन्ता कूटागारप्पमाणा घनसिला नावा विय उदके प्लवमाना अद्दस. अयं तेरसमो सुपिनो.
१४. खुद्दकमधुकपुप्फप्पमाणा मण्डूकियो महन्ते कण्हसप्पे वेगेन अनुबन्धित्वा उप्पलनाळे विय छिन्दित्वा मंसं खादित्वा गिलन्तियो अद्दस. अयं चुद्दसमो सुपिनो.
१५. दसहि असद्धम्मेहि समन्नागतं गामगोचरं काकं कञ्चनवण्णवण्णताय ‘‘सुवण्णा’’ति लद्धनामे सुवण्णराजहंसे परिवारेन्ते अद्दस. अयं पन्नरसमो सुपिनो.
१६. पुब्बे दीपिनो एळके खादन्ति, ते पन एळके दीपिनो अनुबन्धित्वा मुरामुराति खादन्ते अद्दस, अथञ्ञे तसा वका एळके दूरतोव दिस्वा तसिता तासप्पत्ता हुत्वा एळकानं भया पलायित्वा गुम्बगहनानि पविसित्वा निलीयिंसु. अयं सोळसमो सुपिनो.
१. तत्थ अधम्मिकानं राजूनं अधम्मिकानञ्च मनुस्सानं काले लोके विपरिवत्तमाने कुसले ओसन्ने अकुसले उस्सन्ने लोकस्स परिहीनकाले ¶ देवो न सम्मा वस्सिस्सति, मेघपादा छिज्जिस्सन्ति, सस्सानि मिलायिस्सन्ति, दुब्भिक्खं भविस्सति, वस्सितुकामा विय चतूहि दिसाहि मेघा उट्ठहित्वा इत्थिकाहि आतपे पत्थटानं वीहिआदीनं तेमनभयेन अन्तो पवेसितकाले पुरिसेसु कुदालपिटके आदाय आळिबन्धनत्थाय निक्खन्तेसु वस्सनाकारं दस्सेत्वा गज्जित्वा विज्जुलता निच्छारेत्वा उसभा विय अयुज्झित्वा अवस्सित्वाव पलायिस्सन्ति. अयं पठमस्स विपाको.
२. लोकस्स परिहीनकाले मनुस्सानं परित्तायुककाले सत्ता तिब्बरागा भविस्सन्ति, असम्पत्तवयाव कुमारियो पुरिसन्तरं गन्त्वा उतुनियो चेव गब्भिनियो च हुत्वा पुत्तधीताहि वड्ढिस्सन्ति. खुद्दकरुक्खानं पुप्फं विय हि तासं उतुनिभावो, फलं विय च पुत्तधीतरो भविस्सन्ति. अयं दुतियस्स विपाको.
३. मनुस्सानं ¶ जेट्ठापचायिककम्मस्स नट्ठकाले सत्ता मातापितूसु वा सस्सुससुरेसु वा लज्जं अनुपट्ठपेत्वा सयमेव कुटुम्बं संविदहन्ताव घासच्छादनमत्तम्पि महल्लकानं दातुकामा दस्सन्ति, अदातुकामा न दस्सन्ति, महल्लका अनाथा हुत्वा असयंवसी दारके आराधेत्वा जीविस्सन्ति तदहुजातानं वच्छानं खीरं पिवन्तियो महागावियो विय. अयं ततियस्स विपाको.
४. अधम्मिकराजूनं काले अधम्मिकराजानो पण्डितानं पवेणिकुसलानं कम्मनित्थरणसमत्थानं महामत्तानं यसं न दस्सन्ति, धम्मसभायं विनिच्छयट्ठानेपि पण्डिते वोहारकुसले महल्लके अमच्चे न ठपेस्सन्ति. तब्बिपरीतानं पन तरुणतरुणानं यसं दस्सन्ति, तथारूपे एव च विनिच्छयट्ठाने ठपेस्सन्ति, ते राजकम्मानि चेव युत्तायुत्तञ्च अजानन्ता नेव तं यसं उक्खिपितुं सक्खिस्सन्ति, न राजकम्मानि नित्थरितुं, ते असक्कोन्ता कम्मधुरं छड्डेस्सन्ति, महल्लकापि पण्डिता अमच्चा यसं अलभन्ता किच्चानि नित्थरितुं समत्थापि ‘‘किं अम्हाकं एतेहि, मयं बाहिरका जाता, अब्भन्तरिका तरुणदारका जानिस्सन्ती’’ति उप्पन्नानि कम्मानि न करिस्सन्ति, एवं सब्बथापि तेसं राजूनं हानियेव भविस्सति, धुरं वहितुं असमत्थानं वच्छदम्मानं धुरे योजितकालो विय, धुरवाहानञ्च ¶ महागोणानं युगपरम्पराय अयोजितकालो विय भविस्सति. अयं चतुत्थस्स विपाको.
५. अधम्मिकराजकालेयेव अधम्मिकबालराजानो अधम्मिके लोलमनुस्से विनिच्छये ठपेस्सन्ति, ते पापपुञ्ञेसु अनादरा बाला सभायं निसीदित्वा विनिच्छयं देन्ता उभिन्नम्पि अत्थपच्चत्थिकानं हत्थतो लञ्जं गहेत्वा खादिस्सन्ति अस्सो विय द्वीहि मुखेहि यवसीसं. अयं पञ्चमस्स विपाको.
६. अधम्मिकायेव विजातिराजानो जातिसम्पन्नानं कुलपुत्तानं आसङ्काय यसं न दस्सन्ति, अकुलीने वड्ढेस्सन्ति, एवं महाकुलानि दुग्गतानि भविस्सन्ति, लामककुलानि इस्सरानि. ते च कुलीना पुरिसा जीवितुं असक्कोन्ता ‘‘इमे निस्साय जीविस्सामा’’ति अकुलीनानं धीतरो दस्सन्ति, इति तासं कुलधीतानं अकुलीनेहि सद्धिं संवासो जरसिङ्गालस्स सुवण्णपातियं पस्सावकरणसदिसो भविस्सति. अयं छट्ठस्स विपाको.
७. गच्छन्ते गच्छन्ते काले इत्थियो पुरिसलोला सुरालोला अलङ्कारलोला विसिखालोला आमिसलोला भविस्सन्ति दुस्सीला दुराचारा. ता सामिकेहि कसिगोरक्खादीनि कम्मानि कत्वा ¶ किच्छेन कसिरेन सम्भतं धनं जारेहि सद्धिं सुरं पिवन्तियो मालागन्धविलेपनं धारयमाना अन्तोगेहे अच्चायिकम्पि किच्चं अनोलोकेत्वा गेहपरिक्खेपस्स उपरिभागेनपि छिद्दट्ठानेहिपि जारे उपधारयमाना स्वे वपितब्बयुत्तकं बीजम्पि कोट्टेत्वा यागुभत्तखज्जकानि सज्जेत्वा खादमाना विलुम्पिस्सन्ति हेट्ठापीठकनिपन्नकछातकसिङ्गाली विय वट्टेत्वा वट्टेत्वा पादमूले निक्खित्तरज्जुं. अयं सत्तमस्स विपाको.
८. गच्छन्ते गच्छन्ते काले लोको परिहायिस्सति, रट्ठं निरोजं भविस्सति, राजानो दुग्गता कपणा भविस्सन्ति. यो इस्सरो भविस्सति, तस्स भण्डागारे सतसहस्समत्ता कहापणा भविस्सन्ति, ते एवं दुग्गता सब्बे जनपदे अत्तनो कम्मं कारयिस्सन्ति, उपद्दुता मनुस्सा सके कम्मन्ते छड्डेत्वा राजूनंयेव अत्थाय पुब्बण्णापरण्णानि वपन्ता ¶ रक्खन्ता लायन्ता मद्दन्ता पवेसेन्ता उच्छुखेत्तानि करोन्ता यन्तानि वाहेन्ता फाणितादीनि पचन्ता पुप्फारामे फलारामे च करोन्ता तत्थ तत्थ निप्फन्नानि पुप्फफलादीनि आहरित्वा रञ्ञो कोट्ठागारमेव पूरेस्सन्ति, अत्तनो गेहेसु तुच्छकोट्ठे ओलोकेन्तापि न भविस्सन्ति, तुच्छतुच्छकुम्भे अनोलोकेत्वा पूरितकुम्भपूरणसदिसमेव भविस्सति. अयं अट्ठमस्स विपाको.
९. गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, छन्दादिवसेन अगतिं गच्छन्ता रज्जं कारेस्सन्ति, धम्मेन विनिच्छयं नाम न दस्सन्ति, लञ्जवित्तका भविस्सन्ति धनलोला, रट्ठवासिकेसु तेसं खन्तिमेत्तानुद्दयं नाम न भविस्सति, कक्खळा फरुसा उच्छुयन्ते उच्छुगण्ठिका विय मनुस्से पीळेन्ता नानप्पकारं बलिं उप्पादेत्वा धनं गण्हिस्सन्ति, मनुस्सा बलिपीळिता किञ्चि दातुं असक्कोन्ता गामनिगमादयो छड्डेत्वा पच्चन्तं गन्त्वा वासं कप्पेस्सन्ति, मज्झिमजनपदो सुञ्ञो भविस्सति, पच्चन्तो घनवासो सेय्यथापि पोक्खरणिया मज्झे उदकं आविलं परियन्ते विप्पसन्नं. अयं नवमस्स विपाको.
१०. गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, तेसु अधम्मिकेसु राजयुत्तापि ब्राह्मणगहपतिकापि नेगमजानपदापीति समणब्राह्मणे उपादाय सब्बे मनुस्सा अधम्मिका भविस्सन्ति, ततो तेसं आरक्खदेवता बलिपटिग्गाहिकदेवता रुक्खदेवता आकासट्ठकदेवताति एवं देवतापि अधम्मिका भविस्सन्ति, अधम्मिकराजूनं रज्जे वाता विसमा खरा वायिस्सन्ति, ते आकासट्ठकविमानानि कम्पेस्सन्ति, तेसु कम्पितेसु देवता कुपिता देवं वस्सितुं न दस्सन्ति, वस्समानोपि सकलरट्ठे एकप्पहारेनेव न वस्सिस्सति, वस्समानोपि सब्बत्थ कसिकम्मस्स वा वप्पकम्मस्स वा उपकारो हुत्वा न वस्सिस्सति. यथा ¶ च रट्ठे, एवं जनपदेपि गामेपि एकतळाकस्सरेपि एकप्पहारेनेव न वस्सिस्सति, तळाकस्स उपरिभागे वस्सन्तो हेट्ठाभागे न वस्सिस्सति, हेट्ठा वस्सन्तो उपरि न वस्सिस्सति, एकस्मिं भागे सस्सं अतिवस्सेन नस्सिस्सति, एकस्मिं अवस्सन्तो मिलायिस्सति, एकस्मिं सम्मा वस्समानो सम्पादेस्सति, एवं एकस्स रञ्ञो रज्जे वुत्ता ¶ सस्सा तिप्पकारा भविस्सन्ति एककुम्भिया ओदनो विय. अयं दसमस्स विपाको.
११. गच्छन्ते गच्छन्ते काले सासने परिहायन्ते पच्चयलोला अलज्जिका बहू भिक्खू भविस्सन्ति, ते भगवता पच्चयलोलुप्पं निम्मथेत्वा कथितधम्मदेसनं चीवरादिचतुपच्चयहेतु परेसं देसेस्सन्ति, पच्चयेहि मुच्छित्वा निरत्थकपक्खे ठिता निब्बानाभिमुखं कत्वा देसेतुं न सक्खिस्सन्ति, केवलं ‘‘पदब्यञ्जनसम्पत्तिञ्चेव मधुरसद्दञ्च सुत्वा महग्घानि चीवरानि दस्सन्ति’’इच्चेवं देसेस्सन्ति. अपरे अन्तरवीथिचतुक्कराजद्वारादीसु निसीदित्वा कहापणअड्ढकहापणपादमासकरूपादीनिपि निस्साय देसेस्सन्ति. इति भगवता निब्बानग्घनकं कत्वा देसितं धम्मं चतुपच्चयत्थाय चेव कहापणअड्ढकहापणादिअत्थाय च विक्किणित्वा देसेन्ता सतसहस्सग्घनकं चन्दनसारं पूतितक्केन विक्किणन्ता विय भविस्सन्ति. अयं एकादसमस्स विपाको.
१२. अधम्मिकराजकाले लोके विपरिवत्तन्तेयेव राजानो जातिसम्पन्नानं कुलपुत्तानं यसं न दस्सन्ति, अकुलीनानञ्ञेव दस्सन्ति, ते इस्सरा भविस्सन्ति, इतरे दलिद्दा. राजसम्मुखेपि राजद्वारेपि अमच्चसम्मुखेपि विनिच्छयट्ठानेपि तुच्छलाबुसदिसानं अकुलीनानंयेव कथा ओसीदित्वा ठिता विय निच्चला सुप्पतिट्ठिता भविस्सति, सङ्घसन्निपातेपि सङ्घकम्मगणकम्मट्ठानेसु चेव पत्तचीवरपरिवेणादिविनिच्छयट्ठानेसु च दुस्सीलानं पापपुग्गलानंयेव कथा निय्यानिका भविस्सति, न लज्जिभिक्खूनन्ति एवं सब्बथापि तुच्छलाबूनं सीदनकालो विय भविस्सति. अयं द्वादसमस्स विपाको.
१३. तादिसेयेव काले अधम्मिकराजानो अकुलीनानं यसं दस्सन्ति, ते इस्सरा भविस्सन्ति, कुलीना दुग्गता. तेसु न केचि गारवं करिस्सन्ति, इतरेसुयेव करिस्सन्ति, राजसम्मुखे वा अमच्चसम्मुखे वा विनिच्छयट्ठाने वा विनिच्छयकुसलानं घनसिलासदिसानं कुलपुत्तानं कथा न ओगाहित्वा पतिट्ठहिस्सति. तेसु कथेन्तेसु ‘‘किं इमे कथेन्ती’’ति इतरे परिहासमेव करिस्सन्ति, भिक्खुसन्निपातेपि वुत्तप्पकारेसु ठानेसु नेव पेसले भिक्खू गरुकातब्बे मञ्ञिस्सन्ति, नापि नेसं ¶ ¶ कथा परियोगाहित्वा पतिट्ठहिस्सति, सिलानं प्लवकालो विय भविस्सति. अयं तेरसमस्स विपाको.
१४. लोके परिहायन्तेयेव मनुस्सा तिब्बरागादिजातिका किलेसानुवत्तका हुत्वा तरुणतरुणानं अत्तनो भरियानं वसे वत्तिस्सन्ति, गेहे दासकम्मकरादयोपि गोमहिंसादयोपि हिरञ्ञसुवण्णम्पि सब्बं तासंयेव आयत्तं भविस्सति, ‘‘असुकहिरञ्ञसुवण्णं वा परिच्छेदादिजातं वा कह’’न्ति वुत्ते ‘‘यत्थ वा तत्थ वा होतु, किं तुय्हिमिना ब्यापारेन, त्वं मय्हं घरे सन्तं वा असन्तं वा जानितुकामो जातो’’ति वत्वा नानप्पकारेहि अक्कोसित्वा मुखसत्तीहि कोट्टेत्वा दासचेटकं विय वसे कत्वा अत्तनो इस्सरियं पवत्तेस्सन्ति, एवं मधुकपुप्फप्पमाणमण्डूकपोतिकानं आसीविसे कण्हसप्पे गिलनकालो विय भविस्सति. अयं चुद्दसमस्स विपाको.
१५. दुब्बलराजकाले राजानो हत्थिसिप्पादीसु अकुसला युद्धेसु अविसारदा भविस्सन्ति, ते अत्तनो राजाधिपच्चं आसङ्कमाना समानजातिकानं कुलपुत्तानं इस्सरियं अदत्वा अत्तनो पादमूलिकन्हापककप्पकादीनं दस्सन्ति, जातिगोत्तसम्पन्ना कुलपुत्ता राजकुले पतिट्ठं अलभमाना जीविकं कप्पेतुं असमत्था हुत्वा इस्सरियट्ठाने जातिगोत्तहीने अकुलीने उपट्ठहन्ता विचरिस्सन्ति, सुवण्णराजहंसेहि काकस्स परिवारितकालो विय भविस्सति. अयं पन्नरसमस्स विपाको.
१६. अधम्मिकराजकालेयेव च अकुलीनाव राजवल्लभा इस्सरा भविस्सन्ति, कुलीना अप्पञ्ञाता दुग्गता. ते राजवल्लभा राजानं अत्तनो कथं गाहापेत्वा विनिच्छयट्ठानादीसु बलवन्तो हुत्वा दुब्बलानं पवेणिआगतानि खेत्तवत्थुआदीनि ‘‘अम्हाकं सन्तकानि एतानी’’ति अभियुञ्जित्वा ते ‘‘न तुम्हाकं, अम्हाक’’न्ति आगन्त्वा विनिच्छयट्ठानादीसु विवदन्ते वेत्तलतादीहि पहारापेत्वा गीवायं गहेत्वा अपकड्ढापेत्वा ‘‘अत्तनो पमाणं न जानाथ, अम्हेहि सद्धिं विवदथ, इदानि वो रञ्ञो कथेत्वा हत्थपादच्छेदादीनि कारेस्सामा’’ति सन्तज्जेस्सन्ति, ते तेसं भयेन अत्तनो सन्तकानि खेत्तवत्थूनि ‘‘तुम्हाकंयेव ¶ तानि, गण्हथा’’ति निय्यातेत्वा अत्तनो गेहानि पविसित्वा भीता निपज्जिस्सन्ति. पापभिक्खूपि पेसले भिक्खू यथारुचि विहेठेस्सन्ति, पेसला भिक्खू पटिसरणं अलभमाना अरञ्ञं पविसित्वा गहनट्ठानेसु निलीयिस्सन्ति, एवं हीनजच्चेहि चेव पापभिक्खूहि च उपद्दुतानं जातिमन्तकुलपुत्तानञ्चेव पेसलभिक्खूनञ्च एळकानं भयेन तसवकानं पलायनकालो विय भविस्सति ¶ . अयं सोळसमस्स विपाको. एवं तस्स तस्स अत्थस्स पुब्बनिमित्तभूते सोळस सुपिने पस्सि. तेन वुत्तं – ‘‘कोसलराजा विय सोळस सुपिने’’ति. एत्थ च पुब्बनिमित्ततो अत्तनो अत्थानत्थनिमित्तं सुपिनं पस्सन्तो अत्तनो कम्मानुभावेन पस्सति, कोसलराजा विय लोकस्स अत्थानत्थनिमित्तं सुपिनं पस्सन्तो पन सब्बसत्तसाधारणकम्मानुभावेन पस्सतीति वेदितब्बं.
कुद्धा हि देवताति नागमहाविहारे महाथेरस्स कुद्धा देवता विय. रोहणे किर नागमहाविहारे महाथेरो भिक्खुसङ्घं अनपलोकेत्वाव एकं नागरुक्खं छिन्दापेसि. रुक्खे अधिवत्था देवता थेरस्स कुद्धा पठममेव नं सच्चसुपिनेन पलोभेत्वा पच्छा ‘‘इतो ते सत्तदिवसमत्थके उपट्ठाको राजा मरिस्सती’’ति सुपिने आरोचेसि. थेरो तं कथं आहरित्वा राजोरोधानं आचिक्खि. ता एकप्पहारेनेव महाविरवं विरविंसु. राजा ‘‘किं एत’’न्ति पुच्छि. ता ‘एवं थेरेन वुत्त’’न्ति आरोचयिंसु. राजा दिवसे गणापेत्वा सत्ताहे वीतिवत्ते थेरस्स हत्थपादे छिन्दापेसि. एकन्तसच्चमेव होतीति फलस्स सच्चभावतो वुत्तं, दस्सनं पन विपल्लत्थमेव. तेनेव पहीनविपल्लासा पुब्बनिमित्तभूतम्पि सुपिनं न पस्सन्ति, द्वीहि तीहि वा कारणेहि कदाचि सुपिनं पस्सन्तीति आह ‘‘संसग्गभेदतो’’ति. ‘‘असेक्खा न पस्सन्ति पहीनविपल्लासत्ता’’ति वचनतो चतुन्नम्पि कारणानं विपल्लासो एव मूलकारणन्ति दट्ठब्बं.
तन्ति सुपिनकाले पवत्तं भवङ्गचित्तं. रूपनिमित्तादिआरम्मणन्ति कम्मनिमित्तगतिनिमित्ततो अञ्ञं रूपनिमित्तादिआरम्मणं न होति. ईदिसानीति पच्चक्खतो अनुभूतपुब्बपरिकप्पितरूपादिआरम्मणानि चेव रागादिसम्पयुत्तानि च. सब्बोहारिकचित्तेनाति पकतिचित्तेन. द्वीहि अन्तेहि मुत्तोति ¶ कुसलाकुसलसङ्खातेहि द्वीहि अन्तेहि मुत्तो. आवज्जनतदारम्मणक्खणेति इदं याव तदारम्मणुप्पत्ति, ताव पवत्तं चित्तवारं सन्धाय वुत्तं. ‘‘सुपिनेनेव दिट्ठं विय मे, सुतं विय मेति कथनकाले पन अब्याकतोयेव आवज्जनमत्तस्सेव उप्पज्जनतो’’ति वदन्ति. एवं वदन्तेहि पञ्चद्वारे दुतियमोघवारे विय मनोद्वारेपि आवज्जनं द्वत्तिक्खत्तुं उप्पज्जित्वा जवनट्ठाने ठत्वा भवङ्गं ओतरतीति अधिप्पेतन्ति दट्ठब्बं एकचित्तक्खणिकस्स आवज्जनस्स उप्पत्तियं ‘‘दिट्ठं विय मे, सुतं विय मे’’ति कप्पनाय असम्भवतो.
एत्थ च ‘‘सुपिनन्तेपि तदारम्मणवचनतो पच्चुप्पन्नवसेन वा अतीतवसेन वा सभावधम्मापि सुपिनन्ते आरम्मणं होन्ती’’ति वदन्ति. ‘‘यदिपि सुपिनन्ते विभूतं हुत्वा उपट्ठिते ¶ रूपादिवत्थुम्हि तदारम्मणं वुत्तं, तथापि सुपिनन्ते उपट्ठितनिमित्तस्स परिकप्पवसेन गहेतब्बताय दुब्बलभावतो दुब्बलवत्थुकत्ताति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘करजकायस्स निरुस्साहसन्तभावप्पत्तितो तन्निस्सितं हदयवत्थु न सुप्पसन्नं होति, ततो तन्निस्सितापि चित्तुप्पत्ति न सुप्पसन्ना असुप्पसन्नवट्टिनिस्सितदीपप्पभा विय, तस्मा दुब्बलवत्थुकत्ताति एत्थ दुब्बलहदयवत्थुकत्ता’’ति अत्थं वदन्ति, वीमंसित्वा युत्ततरं गहेतब्बं.
सुपिनन्तचेतनाति मनोद्वारिकजवनवसेन पवत्ता सुपिनन्ते चेतना. सुपिनञ्हि पस्सन्तो मनोद्वारिकेनेव जवनेन पस्सति, न पञ्चद्वारिकेन. पटिबुज्झन्तो च मनोद्वारिकेनेव पटिबुज्झति, न पञ्चद्वारिकेन. निद्दायन्तस्स हि महावट्टिं जालेत्वा दीपे चक्खुसमीपं उपनीते पठमं चक्खुद्वारिकं आवज्जनं भवङ्गं न आवट्टेति, मनोद्वारिकमेव आवट्टेति, अथ जवनं जवित्वा भवङ्गं ओतरति. दुतियवारे चक्खुद्वारिकं आवज्जनं भवङ्गं आवट्टेति, ततो चक्खुविञ्ञाणादीनि जवनपरियोसानानि पवत्तन्ति, तदनन्तरं भवङ्गं पवत्तति. ततियवारे मनोद्वारिकआवज्जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति, तेन चित्तेन ‘‘किं अयं इमस्मिं ठाने आलोको’’ति जानाति. तथा निद्दायन्तस्स कण्णसमीपे तूरियेसु पग्गहितेसु घानसमीपे सुगन्धेसु वा दुग्गन्धेसु वा पुप्फेसु उपनीतेसु मुखे सप्पिम्हि वा फाणिते वा पक्खित्ते पिट्ठियं पाणिना पहारे दिन्ने पठमं सोतद्वारिकादीनि आवज्जनानि भवङ्गं न आवट्टेन्ति ¶ , मनोद्वारिकमेव आवट्टेति, अथ जवनं जवित्वा भवङ्गं ओतरति. दुतियवारे सोतद्वारिकादीनि आवज्जनानि भवङ्गं आवट्टेन्ति, ततो सोतघानजिव्हाकायविञ्ञाणादीनि जवनपरियोसानानि पवत्तन्ति, तदनन्तरं भवङ्गं पवत्तति. ततियवारे मनोद्वारिकआवज्जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति, तेन चित्तेन ञत्वा ‘‘किं अयं इमस्मिं ठाने सद्दो, सङ्खसद्दो भेरिसद्दो’’ति वा ‘‘किं अयं इमस्मिं ठाने गन्धो, मूलगन्धो सारगन्धो’’ति वा ‘‘किं इदं मय्हं मुखे पक्खित्तं, सप्पि फाणित’’न्ति वा ‘‘केनम्हि पिट्ठियं पहटो, अतिथद्धो मे पहारो’’ति वा वत्ता होति, एवं मनोद्वारिकजवनेनेव पटिबुज्झति, न पञ्चद्वारिकेन. सुपिनम्पि तेनेव पस्सति, न पञ्चद्वारिकेन.
अस्साति अस्स आपत्तिनिकायस्स. ननु च अयुत्तोयं निद्देसो ‘‘सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्सा’’ति. न हि आपत्तिनिकायस्स आदिम्हि चेव सेसे च सङ्घो इच्छितो, किञ्चरहि वुट्ठानस्साति इमं चोदनं मनसि सन्निधाय यथा न विरुज्झति, तथा अधिप्पायं विवरन्तो ‘‘किं वुत्तं होती’’तिआदिमाह. आपत्तितो वुट्ठानस्स आदिम्हि चेव सेसे ¶ च इच्छितो सङ्घो आपत्तियाव इच्छितो नाम होतीति अयमेत्थ अधिप्पायो. आपत्तिवुट्ठानन्ति आपत्तितो वुट्ठानं, अनापत्तिकभावूपगमनन्ति अत्थो. वचनकारणन्ति ‘‘सङ्घादिसेसो’’ति एवं वचने कारणं. समुदाये निरुळ्हो निकाय-सद्दो तदेकदेसे पवत्तमानोपि ताय एव रुळ्हिया पवत्ततीति आह रुळीसद्देनाति. अथ वा किञ्चि निमित्तं गहेत्वा सतिपि अञ्ञस्मिं तंनिमित्तयुत्ते किस्मिञ्चिदेव विसये सम्मुतिया चिरकालतावसेन निमित्तविरहेपि पवत्तनिरुळ्हो रुळ्ही नाम. यथा महियं सेतीति महिंसो, गच्छतीति गोति, एवं निकाय-सद्दस्सपि रुळ्हिभावो वेदितब्बो. एकस्मिम्पि विसिट्ठे सतिपि सामञ्ञा विय समुदाये पवत्तवोहारो अवयवेपि पवत्ततीति आह अवयवे समूहवोहारेन वाति. नवमस्स अधिप्पायस्साति वीमंसाधिप्पायस्स.
२३८-२३९. लोमा एतेसं सन्तीति लोमसा, बहुलोमाति वुत्तं होति. अरोगो भविस्सामीति रागपरिळाहवूपसमतो निरोगो भविस्सामि. मोचनेनाति मोचनत्थाय उपक्कमकरणेन. उपक्कमकरणञ्हेत्थ मोचनन्ति अधिप्पेतं मोचेति एतेनाति कत्वा. बीजं भविस्सतीति चोळग्गहणादिकम्मं सन्धाय वुत्तं.
२४०. द्वे ¶ आपत्तिसहस्सानीति खण्डचक्कादिभेदं अनामसित्वा वुत्तं, इच्छन्तेन पन खण्डचक्कादिभेदेनपि आपत्तिगणना कातब्बा. मिस्सकचक्कन्ति उभतोवड्ढनकं सन्धाय वुत्तं. एत्थ च नीलञ्च पीतकञ्चातिआदिना एकक्खणे अनेकवण्णानं मोचनाधिप्पायवचनं यथाधिप्पायेन मोचनं भवतु वा मा वा, इमिनापि अधिप्पायेन उपक्कमित्वा मोचेन्तस्स आपत्ति होतीति दस्सनत्थं. न हि एकस्मिं खणे नीलादीनं सब्बेसम्पि मुत्ति सम्भवति. अञ्ञं वदतीति अत्तनो दोसं उजुं वत्तुं असक्कोन्तो पुन पुट्ठो अञ्ञं भणति.
मोचनस्सादोति मोचनस्स पुब्बभागे पवत्तअस्सादो. तेनेव ‘‘मोचेतुं अस्सादो मोचनस्सादो’’ति वुत्तं. गेहस्सितपेमन्ति एत्थ गेह-सद्देन गेहे ठिता मातुभगिनीआदयो अज्झत्तिकञातका गहिता. तेसु मातुपेमादिवसेन उप्पन्नो सिनेहो गेहस्सितपेमं, अञ्ञत्थ पन गेहस्सितपेमन्ति पञ्चकामगुणिकरागो वुच्चति. सम्पयुत्तअस्सादसीसेनाति रागसम्पयुत्तसुखवेदनामुखेन. एकेन पदेनाति गेहस्सितपेम-पदेन.
तथेवाति मोचनस्सादचेतनाय एव. पुब्बभागे मोचनस्सादवसेन कतप्पयोगं अविजहित्वाव सयितत्ता ‘‘सचे पन…पे… सङ्घादिसेसो’’ति वुत्तं. पुन सुद्धचित्ते उप्पन्ने तस्स ¶ पयोगस्स पटिप्पस्सद्धत्ता ‘‘सुद्धचित्तो…पे… अनापत्ती’’ति वुत्तं. जग्गनत्थायाति धोवनत्थाय. अनोकासन्ति अङ्गजातप्पदेसं.
२६३-२६४. गेहस्सितकामवितक्कन्ति पञ्चकामगुणसन्निस्सितं कामवितक्कं. वत्थिं दळ्हं गहेत्वाति अङ्गजातस्स अग्गे पस्सावनिग्गमनट्ठाने चम्मं दळ्हं गहेत्वा. निमित्ते उपक्कमाभावतो ‘‘मोचनस्सादाधिप्पायस्सपि मुत्ते अनापत्ती’’ति वुत्तं.
२६५. ‘‘एहि मे त्वं, आवुसो, सामणेराति आणत्तिया अञ्ञेन कतोपि पयोगो अत्तनाव कतो नाम होतीति कत्वा आपत्ति वुत्ता. यदि पन अनाणत्तो सयमेव करोति, अङ्गपारिपूरिया अभावतो अनापत्ती’’ति वदन्ति. सुत्तसामणेरवत्थुस्मिं असुचिम्हि मुत्तेपि अङ्गजातस्स गहणपच्चया दुक्कटं वुत्तं, न पन मुत्तपच्चया.
२६६. कायत्थम्भनवत्थुस्मिं ¶ चलनवसेन यथा अङ्गजातेपि उपक्कमो सम्भवति, तथापि विजम्भितत्ता आपत्ति वुत्ता. ‘‘पच्छतो वा’’ति वचनतो उभोसु पस्सेसु कटियं ऊरुप्पदेसोपि गहितोयेवाति दट्ठब्बं, तस्मा उभोसुपि पस्सेसु ठत्वा इमस्मिं ओकासे निमित्तन्ति उपनिज्झायन्तस्सपि आपत्तियेव. ‘‘अङ्गजात’’न्ति वचनतो निमित्तन्ति पस्सावमग्गोव वुत्तो. उम्मीलननिमीलनवसेन पन न कारेतब्बोति उम्मीलननिमीलनप्पयोगवसएन आपत्तिभेदो न कारेतब्बोति अत्थो. अनेकक्खत्तुम्पि उम्मीलेत्वा निमीलेत्वा उपनिज्झायन्तस्स एकमेव दुक्कटन्ति वुत्तं होति. अक्खीनि अविप्फन्देत्वा अभिमुखं सम्पत्तस्स मातुगामस्स निमित्तोलोकनेपि आपत्तियेवाति दट्ठब्बं. ‘‘दारुधीतलिकलेपचित्तानं अङ्गजातुपनिज्झानेपि दुक्कट’’न्ति वदन्ति.
२६७. पुप्फावलीति कीळाविसेसस्साधिवचनं. तं कीळन्ता नदीआदीसु छिन्नतटं उदकेन चिक्खल्लं कत्वा तत्थ उभो पादे पसारेत्वा निसिन्ना पपतन्ति. ‘‘पुप्फावलिय’’न्तिपि पाठो. पवेसेन्तस्साति द्विकम्मकत्ता वालिकं अङ्गजातन्ति उभयत्थापि उपयोगवचनं कतं. वालिकन्ति वालिकायाति अत्थो. चेतना, उपक्कमो, मुच्चनन्ति इमानेत्थ तीणि अङ्गानि वेदितब्बानि.
सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता.
२. कायसंसग्गसिक्खापदवण्णना
२६९. दुतिये ¶ येसु विवटेसु अन्धकारो होति, तानि विवरन्तोति ब्राह्मणिया सद्धिं कायसंसग्गं समापज्जितुकामो एवमकासि. तेन कतस्सपि विप्पकारस्स अत्तनि कतत्ता ‘‘अत्तनो विप्पकार’’न्ति वुत्तं. उळारत्तताति उळारचित्तता, पणीताधिमुत्तताति वुत्तं होति.
२७०. ओतिण्णोति इदं कम्मसाधनं कत्तुसाधनं वा होतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘यक्खादीहि विय सत्ता’’तिआदिमाह. असमपेक्खित्वाति यथासभावं अनुपपरिक्खित्वा, यथा ते रतिजनका रूपादयो ¶ विसया अनिच्चदुक्खासुभानत्ताकारेन अवत्थिता, तथा अपस्सित्वाति वुत्तं होति.
२७१. सञ्ञमवेलन्ति सीलमरियादं. आचारोति आचरणं हत्थगहणादिकिरिया. अस्साति ‘‘कायसंसग्गं समापज्जेय्या’’ति पदस्स.
२७३. एतेसं पदानं वसेनाति आमसनादिपदानं वसेन. इतो चितो च…पे… सञ्चोपेतीति अत्तनो हत्थं वा कायं वा तिरियं इतो चितो च सञ्चारेति. ‘‘कायतो अमोचेत्वावाति वचनतो मत्थकतो पट्ठाय हत्थं ओतारेन्तस्स कायतो मोचेत्वा निवत्थसाटकूपरि ओमसन्तस्स थुल्लच्चयं, साटकतो ओतारेत्वा जङ्घतो पट्ठाय कायं ओमसन्तस्स पुन सङ्घादिसेसो’’ति वदन्ति.
द्वादससुपि आमसनादिप्पयोगेसु एकेकस्मिं पयोगे कायतो अमोचिते एकेकाव आपत्ति होतीति आह ‘‘मूलग्गहणमेव पमाण’’न्ति. इदञ्च एकेन हत्थेन कायं गहेत्वा इतरेन हत्थेन कायपरामसनं सन्धाय वुत्तं. एकेन पन हत्थेन कायपटिबद्धं गहेत्वा इतरेन तत्थ तत्थ कायं परामसतो पयोगगणनाय आपत्ति. अयं पन सङ्घादिसेसो न केवलं वत्थुवसेनेव, अपिच सञ्ञावसेनपीति आह ‘‘इत्थिया इत्थिसञ्ञिस्स सङ्घादिसेसो’’ति. पाळियं तिरच्छानगतो च होतीति एत्थ तिरच्छानगतित्थिया तिरच्छानगतपुरिसस्स च गहणं वेदितब्बं.
समसारागोति कायसंसग्गरागेन एकसदिसरागो. पुरिमनयेनेवाति रज्जुवत्थादीहि परिक्खिपित्वा गहणे वुत्तनयेन. पुन पुरिमनयेनेवाति समसारागो वुत्तो. अनन्तरनयेनेवाति कायपटिबद्धआमसननयेन ¶ . वेणिग्गहणेन लोमानम्पि सङ्गहितत्ता लोमानं फुसनेपि सङ्घादिसेसो वुत्तो. इदानि वुत्तमेवत्थं पकासेतुकामो ‘‘उपादिन्नकेन ही’’तिआदिमाह.
यथानिद्दिट्ठनिद्देसेति यथावुत्तकायसंसग्गनिद्देसे. तेनाति तेन यथावुत्तकारणेन. सञ्ञाय विरागितम्हीति सञ्ञाय विरद्धाय. लिङ्गब्यत्तयेन ‘‘विरागितम्ही’’ति वुत्तं. इमं नाम वत्थुन्ति इमस्मिं सिक्खापदे आगतं ¶ सन्धाय वदति. अञ्ञम्पि यं किञ्चि वत्थुं सन्धाय वदतीतिपि केचि. सारत्तन्ति कायसंसग्गरागेन सारत्तं. विरत्तन्ति कायसंसग्गरागरहितं मातुभगिनीआदिं सन्धाय वदति. ‘‘विरत्तं गण्हिस्सामी’’ति विरत्तं गण्हि, दुक्कटन्ति मातुपेमादिवसेन गहणे दुक्कटं वुत्तं.
इमाय पाळिया समेतीति सम्बन्धो. कथं समेतीति चे? यदि हि ‘‘इत्थिया कायपटिबद्धं गण्हिस्सामी’’ति चित्ते उप्पन्ने इत्थिसञ्ञा विरागिता भवेय्य, कायपटिबद्धग्गहणे थुल्लच्चयं वदन्तेन भगवता ‘‘इत्थी च होति इत्थिसञ्ञी चा’’ति न वत्तब्बं सिया, वुत्तञ्च, तस्मा ‘‘इत्थिया कायपटिबद्धं गण्हिस्सामी’’ति कायं गण्हन्तस्स इत्थिसञ्ञा विरागिता नाम न होतीति ‘‘कायपटिबद्धं गण्हिस्सामीति कायं गण्हन्तो यथावत्थुकमेव आपज्जती’’ति महासुमत्थेरेन वुत्तवादो इमाय पाळिया समेति. यो पनेत्थ ‘‘सतिपि इत्थिसञ्ञाय कायपटिबद्धं गण्हन्तस्स गहणसमये ‘कायपटिबद्धं गण्हिस्सामी’ति सञ्ञं ठपेत्वा ‘इत्थिं गण्हामी’ति सञ्ञाय अभावतो वत्थुसञ्ञानं भिन्नत्ता अयुत्त’’न्ति वदेय्य, सो पुच्छितब्बो ‘‘किं कायपटिबद्धं वत्थादिं गण्हन्तो इत्थिया रागेन गण्हाति, उदाहु वत्थादीसु रागेना’’ति. यदि ‘‘वत्थादीसु रागेन गण्हाती’’ति वदेय्य, इत्थिया कायपटिबद्धं अहुत्वा अञ्ञत्थ ठितं वत्थादिं गण्हन्तस्सपि थुल्लच्चयं सिया, तस्मा इत्थी इत्थिसञ्ञा सारत्तभावो गहणञ्चाति अङ्गपारिपूरिसब्भावतो महासुमत्थेरवादोव युत्तवादो. अट्ठकथाविनिच्छयेहि च समेतीति एत्थापि अयमधिप्पायो – यदि सञ्ञाविरागेन विरागितं नाम सिया, ‘‘सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हामी’’ति एवंसञ्ञिस्स ‘‘मज्झगतित्थियो कायपटिबद्धेन गण्हामी’’ति एवरूपाय सञ्ञाय अभावतो मज्झगतानं वसेन थुल्लच्चयं न सिया, एवं सन्तेपि अट्ठकथाय थुल्लच्चयस्स वुत्तत्ता सञ्ञाविरागेन विरागितं नाम न होतीति अयमत्थो सिद्धोयेवाति. नीलेन दुविञ्ञेय्यसभावतो काळित्थी वुत्ता.
२७९. सेवनाधिप्पायोति फस्ससुखसेवनाधिप्पायो. इत्थिया कायेन भिक्खुस्स कायपटिबद्धामसनवारेपि ¶ फस्सं पटिविजानातीति इदं अत्तनो कायपटिबद्धामसनेपि कायसम्बन्धसभावतो वुत्तं. एत्थाति निस्सग्गियेन निस्सग्गियवारे. मोक्खाधिप्पायोति एत्थ पठमं कायसंसग्गरागे सतिपि पच्छा मोक्खाधिप्पायस्स अनापत्ति.
२८१. पारिपन्थिकाति ¶ विलुम्पनिका, अन्तरायिकाति वुत्तं होति. नदीसोतेन वुय्हमानं मातरन्ति उक्कट्ठपरिच्छेददस्सनत्थं वुत्तं, अञ्ञासुपि पन इत्थीसु कारुञ्ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्जन्तस्स नेवत्थि दोसोति वदन्ति. ‘‘मातर’’न्ति वुत्तत्ता अञ्ञासं न वट्टतीति वदन्तापि अत्थि. तिणण्डुपकन्ति हिरीवेरादिमूलेहि कतचुम्बटकं. तालपण्णमुद्दिकन्ति तालपण्णेहि कतअङ्गुलिमुद्दिकं. परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतो अपनेत्वा, चीवरत्थाय अपनामेत्वाति वुत्तं होति. चीवरत्थाय पादमूले ठपेति, वट्टतीति इदं निदस्सनमत्तं, पच्चत्थरणवितानादिअत्थम्पि वट्टतियेव, पूजादिअत्थं तावकालिकम्पि गहेतुं वट्टति.
इत्थिसण्ठानेन कतन्ति एत्थ हेट्ठिमपरिच्छेदतो पाराजिकवत्थुभूततिरच्छानगतित्थीनम्पि अनामासभावतो तादिसं इत्थिसण्ठानेन कतं तिरच्छानगतरूपम्पि अनामासन्ति दट्ठब्बं. ‘‘भिक्खुनीहि पटिमारूपं आमसितुं वट्टती’’ति वदन्ति आचरिया. इत्थिरूपानि दस्सेत्वा कतं वत्थञ्च पच्चत्थरणञ्च भित्तिञ्च इत्थिरूपं अनामसित्वा गण्हितुं वट्टति. भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचिदेव दण्डादिना भिन्दितब्बं. एत्थ च ‘‘अनामासम्पि हत्थेन अपरामसित्वा दण्डादिना केनचि भिन्दितुं वट्टती’’ति इध वुत्तत्ता ‘‘पंसुकूलं गण्हन्तेन मातुगामसरीरेपि सत्थादीहि वणं कत्वा गहेतब्ब’’न्ति वुत्तत्ता च गहितमण्डूकसप्पिनिं दण्डादीहि निप्पीळेत्वा मण्डूकं विस्सज्जापेतुं वट्टति.
मग्गं अधिट्ठायाति मग्गे गच्छामीति एवं मग्गसञ्ञी हुत्वाति अत्थो. कीळन्तेनाति इदं गिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन येन केनचि अधिप्पायेन अनामसितब्बमेव दुरुपचिण्णभावतो. तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुसअलाबुकुम्भण्डपुस्सफलएळालुकफलानं सङ्गहो दट्ठब्बो. ‘‘यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती’’ति वुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति.
मुत्ताति हत्थिकुम्भजादिका अट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं, वराहदाठं, भुजङ्गसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा ¶ पीतवण्णा पभाविहीना. वराहदाठजा ¶ वराहदाठवण्णाव. भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा वट्टला. वलाहकजा आभासूरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विद्धमन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकफलसमानवण्णा न आभासूरा, ते च वेळू अमनुस्सगोचरे एव पदेसे जायन्ति. मच्छसिरजा पाठीनपिट्ठिसमआनवण्णा वट्टला लघवो च होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजा सङ्खउदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका. भुजङ्गजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सप्पिजाव, इतरा कदाचि काचि, तस्मा सम्मोहविनोदनियं ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.
मणीति ठपेत्वा वेळुरियादिके सेसो जोतिरसादिभेदो सब्बोपि मणि. वेळुरियोति वंसवण्णमणि. सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला. रजतन्ति कहापणादिकं वुत्तावसेसं रतनसम्मतं. जातरूपन्ति सुवण्णं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरमणि. भण्डमूलत्थायाति पत्तचीवरादिभण्डमूलत्थाय. कुट्ठरोगस्साति निदस्सनमत्तं, ताय वूपसमेतब्बस्स यस्स कस्सचि रोगस्सत्थायपि वट्टतियेव. ‘‘भेसज्जत्थञ्च अधिट्ठायेव मुत्ता वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. आकरमुत्तोति आकरतो मुत्तमत्तो. ‘‘भण्डमूलत्थाय सम्पटिच्छितुं वट्टती’’ति इमिना च आमसितुम्पि वट्टतीति दस्सेति. पचित्वा कतोति काचकारेहि पचित्वा कतो.
धोतविद्धो च रतनमिस्सोति अलङ्कारत्थं कञ्चनलतादिं दस्सेत्वा कतो रतनखचितो धोतविद्धो अनामासो. धोतविद्धो च रतनमिस्सो चाति विसुं वा पदं सम्बन्धितब्बं. पानीयसङ्खोति इमिना च सङ्खेन कतपानीयभाजनपिधानादिसमणपरिक्खारोपि आमसितुं वट्टतीति सिद्धं. सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं. मुग्गवण्णंयेव रतनसम्मिस्सं ¶ करोन्ति, न अञ्ञन्ति आह ‘‘मुग्गवण्णावा’’ति, मुग्गवण्णा रतनमिस्साव न वट्टतीति वुत्तं होति. सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा मुग्गवण्णा नीलसिला.
बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. सुवण्णचेतियन्ति धातुकरण्डकं. पटिक्खिपीति ‘‘धातुट्ठपनत्थाय गण्हथा’’ति अवत्वा ‘‘तुम्हाकं गण्हथा’’ति पेसितत्ता पटिक्खिपि. सुवण्णबुब्बुळकन्ति सुवण्णतारकं. ‘‘केळापयितुन्ति इतो चितो च सञ्चारन्तेहि आमसितुं वट्टती’’ति ¶ महाअट्ठकथायं वुत्तं. कचवरमेव हरितुं वट्टतीति चेतियगोपका वा भिक्खू होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि पमज्जितुं वट्टतियेव.
आरकूटलोहन्ति कित्तिमलोहं. तीणि हि कित्तिमलोहानि कंसलोहं, वट्टलोहं, आरकूटन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, पकतिरसतम्बे मिस्सेत्वा कतं आरकूटं. तेनेव तंकरणेन निब्बत्तत्ता ‘‘कित्तिमलोह’’न्ति वुच्चति. ‘‘जातरूपगतिकमेवाति वुत्तत्ता आरकूटं सुवण्णसदिसमेव आमसितुं न वट्टति, अञ्ञं पन वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘आरकूटं अनामसितब्बतो जातरूपगतिकमेवाति वुत्तं, तस्मा उभयम्पि जातरूपं विय आमसितुं न वट्टती’’ति वदन्ति. पठमं वुत्तोयेव च अत्थो गण्ठिपदकारेहि अधिप्पेतो. पटिजग्गितुं वट्टतीति सेनासनपटिबद्धत्ता वुत्तं.
सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं. भिन्दित्वाति हत्थेन अग्गहेत्वा अञ्ञेन येन केनचि भिन्दित्वा. भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा. चम्मविनद्धानं भेरिवीणानमेतं अधिवचनं. तुच्छपोक्खरन्ति अविनद्धचम्मं भेरिपोक्खरं वीणापोक्खरञ्च. आरोपितचम्मन्ति भेरिआदीनं विनद्धनत्थाय मुखवट्टियं आरोपितचम्मं ततो उद्धरित्वा विसुं ठपितचम्मञ्च. ओनहितुं वाति भेरिपोक्खरादीनि चम्मं आरोपेत्वा विनन्धितुं. ओनहापेतुं वाति तथेव अञ्ञेहि विनन्धापेतुं. पाराजिकप्पहोनककालेति अकुथितकाले.
२८२. सङ्कमादि ¶ भूमिगतिकत्ता न कायपटिबद्धट्ठानियन्ति दुक्कटं वुत्तं. एकपदिकसङ्कमोति खुद्दकसेतु. सकटमग्गसङ्कमोति सकटमग्गभूतो महासेतु. ठाना चालेतुन्ति रज्जुं ठाना चालेतुं. पटिच्छादेतब्बाति अपनेतब्बा. मनुस्सित्थी, इत्थिसञ्ञिता, कायसंसग्गरागो, तेन रागेन वायामो, हत्थग्गाहादिसमापज्जनन्ति इमानेत्थ पञ्च अङ्गानि.
कायसंसग्गसिक्खापदवण्णना निट्ठिता.
३. दुट्ठुल्लवाचासिक्खापदवण्णना
२८३. ततिये ¶ उत्तरपदलोपेन छिन्नओत्तप्पा ‘‘छिन्निका’’ति वुत्ताति आह ‘‘छिन्निकाति छिन्नओतप्पा’’ति.
२८५. यथा युवा युवतिन्ति एतेन ओभासने निरासङ्कभावं दस्सेति. मेथुनुपसञ्हिताहीति इदं दुट्ठुल्लवाचाय सिखाप्पत्तलक्खणदस्सनं. इत्थिलक्खणेनाति वुत्तमत्थं विवरितुं ‘‘सुभलक्खणेना’’ति वुत्तं. न ताव सीसं एतीति ‘‘इत्थिलक्खणेन समन्नागतासी’’तिआदिना वण्णभणनं सङ्घादिसेसापत्तिजनकं हुत्वा मत्थकं न पापुणाति. वण्णभणनञ्हि येनाकारेन भणन्तस्स सङ्घादिसेसो होति, तेनाकारेन भणन्तस्स सिखाप्पत्तं नाम होति. ‘‘इत्थिलक्खणेन समन्नागतासीतिआदिकं पन दुट्ठुल्लवाचस्सादरागवसेन भणन्तस्स दुक्कट’’न्ति गण्ठिपदेसु वुत्तं.
एकादसहि पदेहि अघटिते सीसं न एतीति ‘‘अनिमित्तासी’’तिआदीहि एकादसहि पदेहि अघटिते अवण्णभणनं सीसं न एति, अवण्णभणनं नाम न होतीति वुत्तं होति. घटितेपीति एकादसहि पदेहि अवण्णभणने घटितेपि. इमेहि तीहि घटितेयेव सङ्घादिसेसोति ‘‘सिखरणी’’तिआदीहि तीहियेव पदेहि अवण्णभणने घटितेयेव सङ्घादिसेसो पस्सावमग्गस्स नियतवचनत्ता अच्चोळारिकत्ता च. अनिमित्तासीतिआदीहि पन अट्ठहि पदेहि घटिते केवलं अवण्णभणनमेव ¶ सम्पज्जति, न सङ्घादिसेसो, तस्मा तानि थुल्लच्चयवत्थूनीति केचि. अक्कोसनमत्तत्ता दुक्कटवत्थूनीति अपरे. परिब्बाजिकावत्थुस्मिं विय थुल्लच्चयमेवेत्थ युत्ततरं दिस्सति. कुञ्चिकपणालिमत्तन्ति कुञ्चिकाछिद्दमत्तं.
२८६-२८७. गरुकापत्तिन्ति भिक्खुनिया कायसंसग्गे पाराजिकापत्तिं सन्धाय वदति. हसन्तो हसन्तोति सभावदस्सनत्थं वुत्तं. अहसन्तोपि वाचस्सादरागेन पुनप्पुनं वदति, आपत्तियेव. कायचित्ततोति हत्थमुद्दाय ओभासन्तस्स कायचित्ततो समुट्ठाति.
२८८. तस्मा दुक्कटन्ति अप्पटिविजाननहेतु दुक्कटं, पटिविजानन्तिया पन अखेत्तपदत्ता थुल्लच्चयेन भवितब्बं. तेनेव परिब्बाजिकावत्थुस्मिं पटिविजानन्तिया थुल्लच्चयं वक्खति.
२८९. असद्धम्मं ¶ सन्धायाहाति ‘‘वापित’’न्ति इमस्स बीजनिक्खेपवचनत्ता वुत्तं. संसीदतीति वहति पवत्तति. अथ वा संसीदतीति संसीदिस्सति. मनुस्सित्थी, इत्थिसञ्ञिता, दुट्ठुल्लवाचस्सादरागो, तेन रागेन ओभासनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि.
दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.
४. अत्तकामपारिचरियसिक्खापदवण्णना
२९०. चतुत्थे चीवरन्ति निवासनादि यं किञ्चि चीवरं. पिण्डपातन्ति यो कोचि आहारो. सो हि पिण्डोल्येन भिक्खुनो पत्ते पतनतो तत्थ तत्थ लद्धभिक्खानं पिण्डानं पातो सन्निपातोति वा पिण्डपातोति वुच्चति. सेनासनन्ति सयनञ्च आसनञ्च. यत्थ हि विहारादिके सेति निपज्जति आसति निसीदति, तं सेनासनं. पति एति एतस्माति पच्चयोति आह ‘‘पतिकरणट्ठेन पच्चयो’’ति. रोगस्स पतिअयनट्ठेन वा पच्चयो, पच्चनीकगमनट्ठेनाति अत्थो, वूपसमनत्थेनाति वुत्तं होति. धातुक्खोभलक्खणस्स हि तंहेतुकदुक्खवेदनालक्खणस्स वा रोगस्स पटिपक्खभावो पतिअयनट्ठो. यस्स कस्सचीति सप्पिआदीसु यस्स कस्सचि. सप्पायस्साति हितस्स विकारवूपसमेनाति ¶ अधिप्पायो. भिसक्कस्स कम्मं तेन विधातब्बतो, तेनाह ‘‘अनुञ्ञातत्ता’’ति. नगरपरिक्खारेहीति नगरं परिवारेत्वा रक्खणकेहि. आवाटपरिक्खेपो परिखा उद्दापो पाकारो एसिका पलिघो पाकारमत्थकमण्डलन्ति सत्त नगरपरिक्खाराति वदन्ति. सेतपरिक्खारोति सुविसुद्धसीलालङ्कारो. अरियमग्गो हि इध ‘‘रथो’’ति अधिप्पेतो. तस्स च सम्मावाचादयो अलङ्कारट्ठेन ‘‘परिक्खारो’’ति वुत्ता. चक्कवीरियोति वीरियचक्को. जीवितपरिक्खाराति जीवितस्स पवत्तिकारणानि. समुदानेतब्बाति सम्मा उद्धं उद्धं आनेतब्बा परियेसितब्बा. परिवारोपि होति अन्तरायानं परितो वारणतो, तेनाह – ‘‘जीवित…पे… रक्खणतो’’ति. तत्थ अन्तरन्ति विवरं, ओकासोति अत्थो. रक्खणतोति वेरिकानं अन्तरं अदत्वा अत्तनो सामीनं परिवारेत्वा ठितसेवका विय रक्खणतो. अस्साति जीवितस्स. कारणभावतोति चिरप्पवत्तिया कारणभावतो. रसायनभूतञ्हि भेसज्जं सुचिरम्पि कालं जीवितं पवत्तेतियेव.
२९१. उपचारेति यत्थ ठितो विञ्ञापेतुं सक्कोति, तादिसे. कामो चेव हेतु च पारिचरिया च अत्थो. सेसं ब्यञ्जनन्तिआदीसु पाळियं ‘‘अत्तकाम’’न्ति पदं उद्धरित्वा अत्तनो ¶ कामं, अत्तनो हेतुं, अत्तनो अधिप्पायं, अत्तनो पारिचरियन्ति चत्तारो अत्था पदभाजने वुत्ता. तेसु पठमे अत्थविकप्पे कामो च हेतु च पारिचरिया च अत्थो, सेसं अधिप्पायपदमेकं ब्यञ्जनं पठमविग्गहे तदत्थस्स असम्भवभावतो निरत्थकत्ता. दुतिये पन अत्थविकप्पे अधिप्पायो च पारिचरिया च अत्थो, कामो च हेतु चाति सेसं पदद्वयं ब्यञ्जनं तेसं तत्थ अत्थाभावतोति एवं चत्तारि पदानि द्विन्नं विग्गहानं वसेन योजितानीति केचि वदन्ति. गण्ठिपदे च अयमेवत्थो वुत्तो. चूळमज्झिममहागण्ठिपदेसु पन ‘‘पठमस्मिं अत्थविकप्पे कामो च हेतु च पारिचरिया च अधिप्पायत्थो, सेसं मेथुनधम्मसङ्खातेन कामेनातिआदि विग्गहवाक्यं अक्खरविवरणमत्ततो ब्यञ्जनमत्तं. दुतिये अत्थविकप्पे अधिप्पायो च पारिचरिया च अधिप्पायत्थो, सेसं अत्तना कामिता इच्छितातिआदि विग्गहवाक्यं अक्खरविवरणमत्ततो ब्यञ्जनमत्त’’न्ति एवमत्थो वुत्तो ¶ . ‘‘ब्यञ्जने आदरं अकत्वा’’ति वचनतो अयमेवत्थो इध युत्ततरोति विञ्ञायति. ब्यञ्जने आदरं अकत्वाति इमिना हि अट्ठकथायं वुत्तविग्गहवसेन ब्यञ्जने आदरं अकत्वाति अयमत्थो दीपितो.
इदानि यथावुत्तमेवत्थं पदभाजनेन संसन्दित्वा दस्सेतुं ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरियन्ति हि वुत्ते जानिस्सन्ति पण्डिता’’तिआदि आरद्धं. इदं वुत्तं होति – ‘‘अत्तनो हेतु’’न्ति वुत्ते अत्तनो अत्थायाति अयमत्थो विञ्ञायति. ‘‘अत्तनो कामं अत्तनो पारिचरिय’’न्ति च वुत्ते कामेन पारिचरियाति अयमत्थो विञ्ञायति. तस्मा अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरियन्ति इमेहि तीहि पदेहि अत्तनो अत्थाय कामेन पारिचरिया अत्तकामपारिचरियाति अयमत्थविकप्पो वुत्तोति विञ्ञू जानिस्सन्ति. ‘‘अत्तनो अधिप्पाय’’न्ति वुत्ते पन अधिप्पायसद्दस्स कामितसद्देन समानत्थभावतो अत्तनो पारिचरियन्ति इमस्स च उभयविग्गहसामञ्ञतो अत्तनो इच्छितकामितट्ठेन अत्तकामपारिचरियाति अयमत्थविकप्पो द्वीहि पदेहि दस्सितोति विञ्ञू जानिस्सन्तीति.
एतदग्गन्ति एसा अग्गा. दुट्ठुल्लवाचासिक्खापदे किञ्चापि मेथुनयाचनं आगतं, तथापि तं दुट्ठुल्लवाचस्सादरागवसेन वुत्तं, इध पन अत्तनो मेथुनस्सादरागवसेनाति अयं विसेसो. विनीतवत्थूसु ‘‘तेन हि भगिनि अग्गदानं देही’’ति इदं अत्तनो अत्थाय वुत्तन्ति वेदितब्बं. मनुस्सित्थी, इत्थिसञ्ञिता, अत्तकामपारिचरियाय रागो, तेन रागेन वण्णभणनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि.
अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता.
५. सञ्चरित्तसिक्खापदवण्णना
२९६. पञ्चमे ¶ पण्डितस्स भावो पण्डिच्चं, ञाणस्सेतं अधिवचनं. गतिमन्ताति ञाणगतिया समन्नागता. पण्डिताति इमिना सभावञाणेन समन्नागतता वुत्ता, ब्यत्ताति इमिना इत्थिकत्तब्बेसु विसारदपञ्ञाय. तेनाह ‘‘उपायञ्ञू विसारदा’’ति. मेधाविनीति ठानुप्पत्तिपञ्ञासङ्खाताय तस्मिं तस्मिं अत्थकिच्चे उपट्ठिते ठानसो तङ्खणे एव ¶ उप्पज्जनपञ्ञाय समन्नागता. तेनाह ‘‘दिट्ठं दिट्ठं करोती’’ति. छेकाति यागुभत्तसम्पादनादीसु निपुणा. उट्ठानवीरियसम्पन्नाति कायिकेन वीरियेन समन्नागता, यथा अञ्ञा कुसीता निसिन्नट्ठाने निसिन्नाव होन्ति, ठितट्ठाने ठिताव, एवं अहुत्वा विप्फारिकेन चित्तेन सब्बकिच्चं निप्फादेतीति वुत्तं होति. कुमारिकायाति निमित्तत्थे भुम्मं, हेतुम्हि वा करणवचनं. तेनाह ‘‘कुमारिकाय कारणा’’ति. आवहनं आवाहो, परिग्गहभावेन दारिकाय गण्हापनं, तथा दापनं विवाहो. तेनाह ‘‘दारकस्सा’’तिआदि.
२९७-२९८. भत्तपाचनं सन्धाय रन्धापनं वुत्तं, यस्स कस्सचि पाचनं सन्धाय पचापनं वुत्तं. दुट्ठुं कुलं गता दुग्गताति इममत्थं दस्सेन्तो ‘‘यत्थ वा गता’’तिआदिमाह. आहरणं आहारो. न उपाहटन्ति न दिन्नं. कयो गहणं, विक्कयो दानं. तदुभयं सङ्गण्हित्वा ‘‘वोहारो’’ति वुत्तं. मण्डितपसाधितोति एत्थ बाहिरुपकरणेन अलङ्करणं मण्डनं, अज्झत्तिकानं केसादीनंयेव सण्ठपनं पसाधनं.
३००. ‘‘अब्भुतं कातुं न वट्टती’’ति इमिना दुक्कटं होतीति दीपेति. ‘‘पराजितेन दातब्ब’’न्ति वुत्तत्ता अदेन्तो धुरनिक्खेपेन कारेतब्बो. अचिरकाले अधिकारो एतस्स अत्थीति अचिरकालाधिकारिकं, सञ्चरित्तं. ‘‘अचिरकालाचारिक’’न्ति वा पाठो, अचिरकाले आचारो अज्झाचारो एतस्साति अचिरकालाचारिकं.
किञ्चापि एहिभिक्खूपसम्पन्ना चेव सरणगमनूपसम्पन्ना च सञ्चरित्तादिपण्णत्तिवज्जं आपत्तिं आपज्जन्ति, तेसं पन न सब्बकालिकत्ता ते वज्जेत्वा सब्बकालानुरूपं तन्तिं ठपेन्तो भगवा इधापि ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्नं भिक्खुं दस्सेतुं ‘‘तत्र य्वायं भिक्खु…पे… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति पदभाजनं आह, न पन नेसं सञ्चरित्तादिआपज्जने अभब्बभावतो. खीणासवापि हि अप्पस्सुता किञ्चापि लोकवज्जं नापज्जन्ति, पण्णत्तियं पन अकोविदत्ता विहारकारं कुटिकारं सहागारं सहसेय्यन्ति एवरूपा ¶ कायद्वारे आपत्तियो आपज्जन्ति, सञ्चरित्तं पदसोधम्मं उत्तरिछप्पञ्चवाचं भूतारोचनन्ति एवरूपा वचीद्वारे ¶ आपत्तियो आपज्जन्ति, उपनिक्खित्तसादियनवसेन मनोद्वारे रूपियपटिग्गहणापत्तिं आपज्जन्ति.
३०१. सञ्चरणं सञ्चरो, सो एतस्स अत्थीति सञ्चरी, तस्स भावो सञ्चरित्तं. तेनाह ‘‘सञ्चरणभाव’’न्ति, इत्थिपुरिसानं अन्तरे सञ्चरणभावन्ति अत्थो. जायत्तने जारत्तनेति च निमित्तत्थे भुम्मं, जायभावत्थं जारभावत्थन्ति वुत्तं होति. जायभावेति भरियभावाय. जारभावेति सामिकभावाय. किञ्चापि इमस्स पदभाजने ‘‘जारी भविस्ससी’’ति इत्थिलिङ्गवसेन पदभाजनं वुत्तं, जारत्तनेति पन निद्देसस्स उभयलिङ्गसाधारणत्ता पुरिसलिङ्गवसेनपि योजेत्वा अत्थं दस्सेन्तो ‘‘इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेती’’तिआदिमाह. एत्थ हि ‘‘जारो भविस्ससी’’ति इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेति नाम. पाळियं पन इत्थिलिङ्गवसेनेव योजना कता, तदनुसारेन पुरिसलिङ्गवसेनपि सक्का योजेतुन्ति.
इदानि पाळियं वुत्तनयेनपि अत्थं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. पति भविस्ससीति वुत्तमेवत्थं ‘‘सामिको भविस्ससी’’ति परियायवचनेन विसेसेत्वा दस्सेति. इदञ्च जारत्तनेति निद्देसस्स उभयलिङ्गसाधारणत्ता वुत्तं. मुहुत्तिका भविस्ससीति असामिकं सन्धाय वुत्तं, जारी भविस्ससीति ससामिकं सन्धाय. अन्तमसो तङ्खणिकायपीति इदं निदस्सनमत्तन्ति आह ‘‘एतेनेवुपायेना’’तिआदि.
३०३. सेरिविहारन्ति सच्छन्दचारं. अत्तनो वसन्ति अत्तनो आणं. गोत्तन्ति गोतमगोत्तादिकं गोत्तं. धम्मोति पण्डरङ्गपरिब्बाजकादीनं, तेसं तेसं वा कुलानं धम्मो. गोत्तवन्तेसु गोत्तसद्दो, धम्मचारीसु च धम्मसद्दो वत्ततीति आह ‘‘सगोत्तेही’’तिआदि. तत्थ सगोत्तेहीति समानगोत्तेहि, एकवंसजातेहीति अत्थो. सहधम्मिकेहीति एकस्स सत्थुसासने सहचरितब्बधम्मेहि, समानकुलधम्मेहि वा. तेनेवाह ‘‘एकं सत्थार’’न्तिआदि. तत्थ ‘‘एकं सत्थारं उद्दिस्स पब्बजितेही’’ति इमिना पण्डरङ्गपरिब्बाजकादयो वुत्ता, एकगणपरियापन्नेहीति मालाकारादिएकगणपरियापन्नेहि.
ससामिका ¶ सारक्खा. यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा. पच्छिमानं द्विन्नन्ति सारक्खसपरिदण्डानं मिच्छाचारो होति तासं ससामिकभावतो. न इतरासन्ति इतरासं ¶ मातुरक्खितादीनं अट्ठन्नं पुरिसन्तरगमने नत्थि मिच्छाचारो तासं असामिकभावतो. या हि सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेन्ति, तासं मिच्छाचारो, न च मातादयो तासं फस्से इस्सरा. मातादयो हि न अत्तना फस्सानुभवनत्थं ता रक्खन्ति, केवलं अनाचारं निसेधेन्ता पुरिसन्तरगमनं तासं वारेन्ति. पुरिसस्स पन एतासु अट्ठसुपि होतियेव मिच्छाचारो मातादीहि यथा पुरिसेन सद्धिं संवासं न कप्पेति, तथा रक्खितत्ता परेसं रक्खितगोपितं फस्सं थेनेत्वा फुट्ठभावतो.
धनेन कीताति भरियभावत्थं धनेन कीता. तेनाह ‘‘यस्मा पना’’तिआदि. भोगेनाति भोगहेतु. भोगत्थञ्हि वसन्ती ‘‘भोगवासिनी’’ति वुच्चति. लभित्वाति यो नं वासेति, तस्स हत्थतो लभित्वा. उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी. तेनाह ‘‘उभिन्न’’न्तिआदि. धजेन आहटाति एत्थ धजयोगतो सेनाव धजसद्देन वुत्ता, उस्सितद्धजाय सेनाय आहटाति वुत्तं होति. तेनाह ‘‘उस्सितद्धजाया’’तिआदि.
३०५. बहिद्धा विमट्ठं नाम होतीति अञ्ञत्थ आरोचितं नाम होति. तं किरियं सम्पादेस्सतीति तस्सा आरोचेत्वा तं किच्चं सम्पादेतु वा मा वा, तंकिरियासम्पादने योग्यतं सन्धाय वुत्तं. दारकं दारिकञ्च अजानापेत्वा तेसं मातापितुआदीहि मातापितुआदीनंयेव सन्तिकं सासने पेसितेपि हरणवीमंसनपच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होतियेवाति दट्ठब्बं. यं उद्दिस्स सासनं पेसितं, तंयेव सन्धाय तस्सा मातुआदीनं आरोचिते वत्थुनो एकत्ता मातुआदयोपि खेत्तमेवाति खेत्तमेव ओतिण्णभावं दस्सेतुं ‘‘बुद्धं पच्चक्खामी’’तिआदि उदाहटं. इमिना समेतीति एत्थायमधिप्पायो – यथा सयं अनारोचेत्वा अञ्ञेन अन्तेवासिआदिना आरोचापेन्तस्स विसङ्केतो नत्थि, एवं तस्सा सयं ¶ अनारोचेत्वा आरोचनत्थं मातुआदीनं वदन्तस्सपि नत्थि विसङ्केतोति. घरं नयतीति घरणी. मूलट्ठानञ्च वसेनाति एत्थ पुरिसस्स मातुआदयो सासनपेसने मूलभूतत्ता ‘‘मूलट्ठा’’ति वुच्चन्ति. मातुरक्खिताय माता भिक्खुं पहिणतीति एत्थ अत्तनो वा धीतु सन्तिकं ‘‘इत्थन्नामस्स भरिया होतू’’ति भिक्खुं पहिणति, पुरिसस्स वा सन्तिकं ‘‘मम धीता इत्थन्नामस्स भरिया होतू’’ति पहिणतीति गहेतब्बं. एस नयो सेसेसुपि. पुब्बे वुत्तनयत्ताति पठमसङ्घादिसेसे वुत्तनयत्ता.
३३८. एत्तोव पक्कमतीति पुन आगन्त्वा आणापकस्स अनारोचेत्वा ततोयेव पक्कमति. अञ्ञेन करणीयेनाति गमनहेतुविसुद्धिदस्सनत्थं वुत्तं. तेनेव पन करणीयेन गन्त्वापि ¶ किञ्चि अनारोचेन्तो न वीमंसति नाम. अनभिनन्दित्वाति इदं तथा पटिपज्जमानं सन्धाय वुत्तं, सतिपि अभिनन्दने सासनं अनारोचेन्तो पन न वीमंसति नाम. ततियपदे वुत्तनयेनाति ‘‘सो तस्सा वचनं अनभिनन्दित्वा’’तिआदिना वुत्तनयेन. वत्थुगणनायाति सम्बहुलानं इत्थिपुरिसानं समभावे सति द्विन्नं द्विन्नं इत्थिपुरिसवत्थूनं गणनाय. सचे पन एकतो अधिका होन्ति, अधिकानं गणनाय आपत्तिभेदो वेदितब्बो.
३३९-३४०. पाळियं चतुत्थवारे असतिपि ‘‘गच्छन्तो न सम्पादेति, आगच्छन्तो विसंवादेति, अनापत्ती’’ति इदं अत्थतो आपन्नमेवाति कत्वा वुत्तं ‘‘चतुत्थे अनापत्ती’’ति. कारुकानन्ति वड्ढकीआदीनं. तच्छकअयोकारतन्तवायरजकन्हापितका पञ्च कारवो ‘‘कारुका’’ति वुच्चन्ति. एवरूपेन…पे… अनापत्तीति तादिसं गिहिवेय्यावच्चम्पि न होतीति कत्वा वुत्तं.
कायतो समुट्ठातीति पण्णत्तिं वा अलंवचनीयभावं वा अजानन्तस्स कायतो समुट्ठाति. वाचतो समुट्ठातीति एत्थापि एसेव नयो. कायवाचतो समुट्ठातीति पण्णत्तिं जानित्वा अलंवचनीयभावं अजानन्तस्सपि कायवाचतो समुट्ठातीति वेदितब्बं. अलंवचनीया होन्तीति देसचारित्तवसेन पण्णदानादिना परिच्चत्ता होन्ति. पण्णत्तिं ¶ पन जानित्वाति एत्थ अलंवचनीयभावं वाति च दट्ठब्बं. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. सञ्चरित्तसिक्खापदवण्णना) ‘‘तदुभयं पन जानित्वा एतेहेव तीहि नयेहि समापज्जन्तस्स तानेव तीणि तदुभयजाननचित्तेन सचित्तकानि होन्ती’’ति वुत्तं. तस्मा पण्णत्तिजाननचित्तेनाति एत्थापि तदुभयजाननं वत्तब्बं. भिक्खुं अजानापेत्वा अत्तनो अधिप्पायं पण्णे लिखित्वा दिन्नं हरन्तस्सपि आपत्ति होति, इमस्स सिक्खापदस्स अचित्तकत्ताति न गहेतब्बं. पाळियं पन ‘‘आरोचेती’’ति वुत्तत्ता अट्ठकथायञ्च तत्थ तत्थ आरोचनस्सेव दस्सितत्ता कायेन वा वाचाय वा आरोचेन्तस्सेव आपत्ति होतीति गहेतब्बं.
३४१. दुट्ठुल्लादीसुपीति आदि-सद्देन सञ्चरित्तम्पि सङ्गण्हाति. एत्थ पन किञ्चापि इत्थी नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, पुरिसो नाम मनुस्सपुरिसो, न यक्खोतिआदि न वुत्तं, तथापि मनुस्सजातिकाव इत्थिपुरिसा इध अधिप्पेता. तस्मा येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता, न नालंवचनीयता, पटिग्गण्हनवीमंसनपच्चाहरणानीति इमानेत्थ पञ्चङ्गानि.
सञ्चरित्तसिक्खापदवण्णना निट्ठिता.
६. कुटिकारसिक्खापदवण्णना
३४२. छट्ठे ¶ एत्तकेनाति एत्तकेन दारुआदिना. अपरिच्छिन्नप्पमाणायोति अपरिच्छिन्नदारुआदिप्पमाणायो. मूलच्छेज्जाय पुरिसं याचितुं न वट्टतीति परसन्तकभावतो मोचेत्वा अत्तनोयेव सन्तकं कत्वा याचितुं न वट्टति. एवं मूलच्छेज्जाय अञ्ञातकअप्पवारितट्ठानतो याचन्तस्स अञ्ञातकविञ्ञत्तिया दुक्कटं. दासं अत्तनो अत्थाय सादियन्तस्सपि दुक्कटमेव ‘‘दासिदासपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) वचनतो. ञातकपवारितट्ठानतो पन दासं मूलच्छेज्जाय याचन्तस्स सादियनवसेन दुक्कटं. सककम्मं न याचितब्बाति पाणातिपातसिक्खापदरक्खणत्थं वुत्तं. अनियमेत्वापि न याचितब्बाति मनुस्सानं अञ्ञथा गाहस्सपि सम्भवतो वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि.
सब्बकप्पियभावदीपनत्थन्ति ¶ सब्बसो कप्पियभावदीपनत्थं. मूलं देथाति वत्तुं वट्टतीति यस्मा मूलं दस्सामाति तेहि पठमं वुत्तत्ता विञ्ञत्ति न होति, यस्मा च मूलन्ति भणितं सामञ्ञवचनतो अकप्पियवचनं न होति, तस्मा मूलं देथाति वत्तुं वट्टति. अनज्झावुत्थकन्ति अपरिग्गहितं. अकप्पियकहापणादि न दातब्बन्ति किञ्चापि अकप्पियकहापणादिं असादियन्तेन कप्पियवोहारतो दातुं वट्टति, तथापि सारुप्पं न होति. मनुस्सा च एतस्स सन्तकं किञ्चि अत्थीति विहेठेतब्बं मञ्ञन्तीति अकप्पियकहापणादिदानं पटिक्खित्तं. तथेव पाचेत्वाति हत्थकम्मवसेनेव पाचेत्वा. ‘‘किं, भन्ते’’ति एत्तकेपि पुच्छिते यदत्थाय पविट्ठो, तं कथेतुं वट्टति पुच्छितपञ्हत्ता.
वत्तन्ति चारित्तं, आपत्ति पन न होतीति अधिप्पायो. कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय लग्गरजस्मिं पत्ते पतितेपि साखं छिन्दित्वा खादितुकामतायपि सति सुखपरिभोगत्थं वुत्तं. ‘‘नदिं वा…पे… आहरा’’ति वत्थुं वट्टतीति अपरिग्गहितत्ता वुत्तं. गेहतो…पे… परिभुञ्जितब्बन्ति परिग्गहितउदकत्ता विञ्ञत्तिया दुक्कटं होतीति अधिप्पायो. अलज्जीहि…पे… न कारेतब्बन्ति इदं उत्तरिभङ्गाधिकारत्ता अज्झोहरणीयं सन्धाय वुत्तं. बाहिरपरिभोगेसु पन अलज्जीहिपि हत्थकम्मं कारेतुं वट्टतीति.
गोणं पन…पे… आहरापेतुं न वट्टतीति अत्तनो अत्थाय मूलच्छेज्जवसेन आहरापेतुं न वट्टति. आहरापेन्तस्स दुक्कटन्ति अञ्ञातकविञ्ञत्तिया दुक्कटं. अत्तनो अत्थाय सादियनेपि ¶ दुक्कटमेव ‘‘हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) वुत्तत्ता. तेनेवाह ‘‘ञातकपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टती’’ति. रक्खित्वाति यथा चोरा न हरन्ति, एवं रक्खित्वा. जग्गित्वाति तिणदानादीहि जग्गित्वा. न सम्पटिच्छितब्बन्ति अत्तनो अत्थाय गोणे सादियनस्स पटिक्खित्तत्ता वुत्तं.
सकटं देथाति…पे… वट्टतीति मूलच्छेज्जवसेन सकटं देथाति वत्तुं न वट्टति. तावकालिकं वट्टतीति तावकालिकं कत्वा सब्बत्थ याचितुं वट्टति. वल्लिआदीसु च परपरिग्गहितेसु एसेव नयोति योजेतब्बं ¶ . गरुभण्डप्पहोनकेसुयेव च वल्लिआदीसूति एत्थ आदि-सद्देन वेळुमुञ्जपब्बजतिणमत्तिकानं सङ्गहो दट्ठब्बो. यं पन वत्थुवसेन अप्पं हुत्वा अग्घवसेन महन्तं हरितालहिङ्गुलकादि, तं गरुभण्डं अप्पहोन्तम्पि याचितुं न वट्टतीति वदन्ति.
साति विञ्ञत्तिं परामसति. सा च इध परिकथादिना येन केनचि अधिप्पायविञ्ञापनं विञ्ञत्तीति गहेतब्बा. तेनाह ‘‘सब्बेन सब्ब’’न्ति, सब्बप्पकारेनाति अत्थो. तेन ‘‘परिकथादिवसेनपि विञ्ञापनं न वट्टती’’ति दीपेति. परिकथोभासनिमित्तकम्मम्पि हि चीवरपिण्डपातेसु द्वीसु पच्चयेसु न वट्टति. इदानि सेनासनपच्चये अधिप्पेतं विञ्ञत्तिं परिकथादीहि विसेसेत्वा दस्सेन्तो ‘‘आहर देहीति विञ्ञत्तिमत्तमेव न वट्टती’’ति आह. परिकथोभासनिमित्तकम्मानि वट्टन्तीति एत्थ परिकथा नाम परियायेन कथनं भिक्खुसङ्घस्स सेनासनं सम्बाधन्तिआदिवचनं. ओभासो नाम उजुकमेव अकथेत्वा यथा अधिप्पायो विभूतो होति, एवं ओभासनं, उपासका, तुम्हे कुहिं वसथाति? पासादे, भन्तेति. भिक्खूनं पन, उपासका, पासादो न वट्टतीतिआदिवचनं. निमित्तकम्मं नाम पच्चये उद्दिस्स यथा अधिप्पायो विञ्ञायति, एवं निमित्तकम्मं, सेनासनत्थं भूमिपरिकम्मादीनि करोन्तस्स ‘‘किं, भन्ते, करोसि, को कारापेती’’ति वुत्ते ‘‘न कोची’’तिआदिवचनं.
इदानि गिलानपच्चये विञ्ञत्तिआदिकं सब्बम्पि वट्टतीति दस्सेन्तो आह ‘‘गिलानपच्चये पना’’तिआदि. तथा उप्पन्नं पन भेसज्जं रोगे वूपसन्ते परिभुञ्जितुं वट्टति, न वट्टतीति? तत्थ विनयधरा ‘‘भगवता रोगसीसेन परिभोगस्स द्वारं दिन्नं, तस्मा अरोगकालेपि परिभुञ्जितुं वट्टति, आपत्ति न होती’’ति वदन्ति. सुत्तन्तिका पन ‘‘किञ्चापि ¶ आपत्ति न होति, आजीवं पन कोपेति, तस्मा सल्लेखप्पटिपत्तियं ठितस्स न वट्टति, सल्लेखं कोपेती’’ति वदन्ति. उक्कमन्तीति अपगच्छन्ति.
३४४. मणि कण्ठे अस्साति मणिकण्ठो, मणिना उपलक्खितो वा कण्ठो अस्साति मणिकण्ठोति मज्झपदलोपीसमासो दट्ठब्बो. देववण्णन्ति देवत्तभावं. पसन्नाकारन्ति पसन्नेहि कातब्बकिच्चं, कायवेय्यावच्चसङ्खातं उपट्ठानन्ति वुत्तं होति. मणियाचनाय तस्स अनागमनेन ¶ अत्तनो वड्ढि होतीति वुत्तं ‘‘मणिना मे अत्थो’’ति, मन्तपदनीहारेन वा तथा वुत्तन्ति दट्ठब्बं.
३४५. वत्तमानसमीपेति वत्तमानस्स समीपे अतीते. एवं वत्तुं लब्भतीति ‘‘आगतोसी’’ति वत्तब्बे वत्तमानसमीपत्ता ‘‘आगच्छसी’’ति एवं वत्तमानवोहारेन वत्तुं लब्भति. लक्खणं पनेत्थ सद्दसत्थानुसारतो वेदितब्बं. सो एव नयोति ‘‘आगतोम्ही’’ति वत्तब्बे ‘‘आगच्छामी’’ति अयम्पि वत्तमानसमीपे वत्तमानवोहारोति दस्सेति.
३४८-३४९. यस्मा पन न सक्का केवलं याचनाय किञ्चि कातुं, तस्मा ‘‘सयं याचितकेहि उपकरणेही’’ति अधिप्पायत्थो वुत्तो. उद्धंमुखं लित्ता उल्लित्ता, अधोमुखं लित्ता अवलित्ता. यस्मा पन उद्धंमुखं लिम्पन्ता येभुय्येन अन्तो लिम्पन्ति, अधोमुखं लिम्पन्ता च बहि, तस्मा वुत्तं ‘‘उल्लित्ताति अन्तोलित्ता, अवलित्ताति बहिलित्ता’’ति. तत्थ उल्लित्ता नाम ठपेत्वा तुलापिट्ठसङ्घातवातपानधूमछिद्दादिभेदं अलेपोकासं अवसेसे लेपोकासे कुट्टेहि सद्धिं घटेत्वा छदनस्स अन्तो सुधाय वा मत्तिकाय वा लित्ता. अवलित्ता नाम वुत्तनयेनेव छदनस्स बहि लित्ता. उल्लित्तावलित्ता नाम तथेव छदनस्स अन्तो च बहि च लित्ता.
ब्यञ्जनं समेतीति ‘‘कारयमानेना’’ति हेतुकत्तुवसेन उद्दिट्ठपदस्स ‘‘कारापेन्तेना’’ति हेतुकत्तुवसेनेव निद्देसस्स कतत्ता ब्यञ्जनं समेति. यदि एवं ‘‘करोन्तो वा कारापेन्तो वा’’ति कस्मा तस्स पदभाजनं वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि. ‘‘अत्तना विप्पकतं परेहि परियोसापेती’’तिआदिवचनतो ‘‘करोन्तेनपि इध वुत्तनयेनेव पटिपज्जितब्ब’’न्ति वुत्तं. तत्थ इध वुत्तनयेनेवाति इमस्मिं सिक्खापदे वुत्तनयेनेव. उभोपेतेति कारककारापका. कारयमानेनाति इमिनाव पदेन सङ्गहिताति कथं सङ्गहिता. न हि कारयमानो करोन्तो नाम होति, एवं पनेत्थ अधिप्पायो वेदितब्बो – यस्मा करोन्तेनपि कारयमानेनपि इध वुत्तनयेनेव पटिपज्जितब्बं, तस्मा कारयमानेन एवं पटिपज्जितब्बन्ति वुत्ते पगेव करोन्तेनाति इदं अत्थतो ¶ आगतमेवाति ‘‘कारयमानेना’’ति भगवता वुत्तं. ततो ‘‘कारयमानेना’’ति वुत्ते सामत्थियतो लब्भमानोपि अत्थो तेनेव सङ्गहितो नाम होतीति. ब्यञ्जनं ¶ विलोमितं भवेय्याति यस्मा ‘‘कारयमानेना’’ति इमस्स ‘‘करोन्तेना’’ति इदं परियायवचनं न होति, तस्मा करोन्तेन वा कारापेन्तेन वाति पदत्थवसेन निद्देसे कते ब्यञ्जनं विरुद्धं भवेय्याति अधिप्पायो. अत्थमत्तमेवाति पदत्थतो सामत्थियतो च लब्भमानं अत्थमत्तमेव.
उद्देसोति उद्दिसितब्बो. अब्बोहारिकन्ति अप्पमाणं. ‘‘आयामतो च वित्थारतो चा’’ति अवत्वा विकप्पत्थस्स वा-सद्दस्स वुत्तत्ता एकतोभागेन वड्ढितेपि आपत्तियेवाति दस्सेन्तो ‘‘यो पना’’तिआदिमाह. तिहत्थाति वड्ढकीहत्थेन तिहत्था. पमाणयुत्तो मञ्चोति पकतिविदत्थिया नवविदत्थिप्पमाणो मञ्चो. पमाणिका कारेतब्बाति उक्कट्ठप्पमाणं सन्धाय वुत्तत्ता उक्कट्ठप्पमाणयुत्ताव कुटि अदेसितवत्थुका न वट्टति, पमाणतो पन ऊनतरा अदेसितवत्थुकापि वट्टतीति कस्सचि सन्देहो सियाति तंनिवत्तनत्थं ‘‘पमाणतो ऊनतरम्पी’’तिआदि वुत्तं. तत्थ पमाणतो ऊनतरन्ति पाळियं वुत्तप्पमाणतो ऊनतरं. पच्छिमेन पमाणेन चतुहत्थतो ऊनतरा कुटि नाम न होतीति चतुहत्थतो पट्ठाय कुटिलक्खणप्पत्तं कुटिं दस्सेतुं ‘‘चतुहत्थं पञ्चहत्थम्पी’’ति वुत्तं. कलललेपोति केनचि सिलेसेन कतलेपो, तम्बमत्तिकादिकलललेपो वा. अलेपो एवाति अब्बोहारिकायेवाति अधिप्पायो. पिट्ठसङ्घाटो द्वारबाहा. ओलोकेत्वापीति अपलोकेत्वापि, अपलोकनकम्मवसेनपि कातुं वट्टतीति अधिप्पायो.
३५३. यथा सीहादीनं गोचराय पक्कमन्तानं निबद्धगमनमग्गो न वट्टति, एवं हत्थीनम्पि निबद्धगमनमग्गो न वट्टति. एतेसन्ति सीहादीनं. चारिभूमीति गोचरभूमि. न गहिताति न वारिताति अधिप्पायो. आरोग्यत्थायाति निरुपद्दवत्थाय. सेसानीति पुब्बण्णनिस्सितादीनि. पुब्बण्णनिस्सितन्ति एत्थ पुब्बण्णविरुहनट्ठानं पुब्बण्ण-सद्देन गहितं. तेनाह – ‘‘सत्तन्नं धञ्ञानं…पे… ठित’’न्ति. अभिहनन्ति एत्थाति अब्भाघातं. ‘‘वेरिघर’’न्ति वुत्तमेवत्थं विभावेतुं ‘‘चोरानं मारणत्थाय कत’’न्ति वुत्तं. धम्मगन्धिकाति हत्थपादादिछिन्दनगन्धिका.
आविज्जितुं ¶ न सक्का होतीति छिन्दतटादिसम्भवतो न सक्का होति आविज्जितुं. पाचिनन्ति कुटिवत्थुसामन्ता चिनितब्बअधिट्ठानं. किञ्चापि इध पुब्बपयोगसहपयोगानं अदिन्नादाने विय विसेसो नत्थि, तथापि तेसं विभागेन दस्सनं छिन्दित्वा पुन कातब्बाति एत्थ ¶ कुटिया भेदनपरिच्छेददस्सनत्थं कतं. तदत्थायाति तच्छनत्थाय. एवं कतन्ति अदेसितवत्थुं पमाणातिक्कन्तं वा कतं. दारुना कतं कुट्टं एत्थाति दारुकुट्टिका, कुटि. सिलाकुट्टिकन्तिआदीसुपि एसेव नयो. पण्णसालन्ति बहि पण्णेहि छादेतब्बं उल्लित्तावलित्तं कुटिमेव वदति. तेनेवाह ‘‘सभित्तिच्छदनं लिम्पिस्सामी’’ति.
अन्तोलेपेनेव निट्ठापेतुकामं सन्धाय ‘‘अन्तोलेपे वा’’तिआदि वुत्तं. बहिलेपे वाति एत्थापि एसेव नयो. तस्मिं द्वारबद्धे वा वातपाने वा ठपितेति योजेतब्बं. तस्सोकासन्ति तस्स द्वारबद्धस्स वा वातपानस्स वा ओकासं. पुन वड्ढेत्वा वाति पुब्बेव ठपितोकासं खुद्दकं चे, भेदनेन पुन वड्ढेत्वा. लेपो न घटियतीति पुब्बे दिन्नलेपो द्वारबद्धेन वा वातपानेन वा सद्धिं न घटियति, एकाबद्धं हुत्वा न तिट्ठतीति वुत्तं होति. तन्ति द्वारबद्धं वा वातपानं वा. पठममेव सङ्घादिसेसोति लेपकिच्चस्स निट्ठितत्ता द्वारबद्धं वा वातपानं वा ठपनतो पुब्बेयेव सङ्घादिसेसो. अट्ठङ्गुलमत्तेन अप्पत्तच्छदनं कत्वाति एत्थ एवं मे आपत्ति न सियाति भित्तियं वा छदने वा एकङ्गुलमत्तम्पि ओकासं लेपेन अघटेत्वा ठपेति, वट्टतीति वदन्ति. मत्तिकाकुट्टमेव मत्तिकालेपसङ्ख्यं गच्छतीति आह – ‘‘सचे मत्तिकाय कुट्टं करोति, छदनलेपेन सद्धिं घटने आपत्ती’’ति. उभिन्नं अनापत्तीति पुरिमस्स लेपस्स अघटितत्ता दुतियस्स अत्तुद्देसिकतासम्भवतो उभिन्नं अनापत्ति, तस्मा विनापि वत्तसीसेन तेन अनाणत्तो तस्स करोमीति करोति, उभिन्नं अनापत्तियेव. सचे तेन आणत्तो करोति, मूलट्ठस्सेव आपत्ति.
३५४. छत्तिंस चतुक्कानि नाम ‘‘भिक्खु कुटिं करोती’’तिआदिम्हि पठमवारे अदेसितवत्थुकचतुक्कं देसितवत्थुकचतुक्कं पमाणातिक्कन्तचतुक्कं पमाणिकचतुक्कं अदेसितवत्थुकप्पमाणातिक्कन्तचतुक्कं देसितवत्थुकप्पमाणिकचतुक्कन्ति ¶ छ चतुक्कानि, एवं समादिसतिवारादीसुपि पञ्चसूति छत्तिंस. आपत्तिभेददस्सनत्थं वुत्तानीति ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने’’ति अविसेसेन मातिकाय वुत्तत्ता सारम्भअपरिक्कमनेसुपि सङ्घादिसेसोव सियाति मिच्छागाहनिवत्तनत्थं सारम्भे अपरिक्कमने च दुक्कटं, अदेसितवत्थुकताय पमाणातिक्कन्तताय च सङ्घादिसेसोति एवं आपत्तिभेददस्सनत्थं वुत्तानि.
३५५-३६१. ‘‘द्वीहि सङ्घादिसेसेही’’ति वत्तब्बे विभत्तिब्यत्तयेन च वचनब्यत्तयेन च द्विन्नं सङ्घादिसेसेनाति वुत्तन्ति आह ‘‘द्वीहि सङ्घादिसेसेहि…पे… अत्थो वेदितब्बो’’ति. ‘‘अञ्ञस्स वा दातब्बा’’ति वुत्तत्ता विप्पकतं कुटिं लभित्वा अत्तनो अत्थाय करोन्तस्सपि आदितो ¶ पट्ठाय अकतत्ता अनापत्तियेवाति वदन्ति. अपचिनितब्बाति विद्धंसेतब्बा. भूमिसमं कत्वाति कुटिवत्थुसमं कत्वा.
३६४. न हेत्थ लेपो घटियतीति छदनलेपस्स अभावतो वुत्तं, विसुंयेव अनुञ्ञातत्ता पन सचेपि लेणस्स अन्तो उपरिभागे चित्तकम्मादिकरणत्थं लेपं देन्ति, वट्टतियेव. लेपदानवसेन अकता इट्ठकादिगुहा गुहा नामाति गण्ठिपदेसु वुत्तं. तिणेहि वा पण्णेहि वा छादितकुटिकाव वुत्ताति ‘‘कुक्कुटच्छिकगेहं वट्टती’’ति वत्वा ‘‘छदनं दण्डकेही’’तिआदिना पुन तं दस्सेन्तेहि तिणपण्णच्छदना कुटिकाव वुत्ता. छदनं दण्डकेहि जालबन्धं कत्वाति छदनं दीघतो तिरियतो च ठपितदण्डकेहि जालं विय बन्धित्वा. ओगुम्फेत्वाति तिणादिं विद्धंसेत्वा. भित्तिलेपेन सद्धिं लेपे घटितेति एत्थ उल्लित्तावलित्तभावस्स छदनं सन्धाय वुत्तत्ता सचेपि भित्तिलेपेन अनत्थिको होति, छदनलेपे समन्ततो भित्तिया अप्पमत्तकेनपि घटिते भित्तिलेपेन विनापि आपत्तियेवाति वदन्ति. उपचिकामोचनत्थमेव हेट्ठा पासाणकुट्टं कत्वा तं अलिम्पित्वा उपरि लिम्पति, लेपो न घटियति नाम, अनापत्तियेवाति इमिना अट्ठकथावचनेन तं न समेति. तत्थ केचि वदन्ति ‘‘भित्तिं अलिम्पितुकामताय अभावतो छदनलेपे पासाणकुट्टेन सद्धिं घटितेपि तत्थ अनापत्ति वुत्ता’’ति, तम्पि न युत्तं. ‘‘उपचिकामोचनत्थमेवा’’ति हि वुत्तत्ता पासाणकुट्टे पुन लिम्पितुकामताय अभावोयेव विञ्ञायति, तेनेव ‘‘तं अलिम्पित्वा’’ति ¶ वुत्तं. तस्मा ‘‘उल्लित्तादिभावो…पे… छदनमेव सन्धाय वुत्तो’’ति इदं सतिपि भित्तिलेपे छदनलेपेन विना आपत्ति न होतीति छदनलेपस्स पधानभावदस्सनत्थं वुत्तं, न पन भित्तिलेपेन विनापि आपत्ति होतीति दस्सनत्थन्ति वदन्ति, इदमेव चेत्थ युत्ततरन्ति अम्हाकं खन्ति. एत्थाति तिणकुटिकाय.
एत्थ च तिणकुटिकाय एव सब्बथा अनापत्तिभावस्स दस्सनं परिवारपाळिं आनेत्वा तिणकुटिकाय सारम्भादिपच्चयापि अनापत्तिभावो सुखेन सक्का साधेतुन्ति कतं. तिणकुटिकाय च सब्बथा अनापत्तिभावे साधिते तेनेव नयेन लेणगुहादीसुपि सारम्भादिपच्चयापि अनापत्तिभावो सक्का विञ्ञातुन्ति. तेनेव ‘‘यं पना’’तिआदि वुत्तं. तथा हि तिणकुटिकाय सारम्भादिपच्चयापि अनापत्तिभावे साधिते तेनेव नयेन अञ्ञस्सत्थाय करोन्तस्सपि सारम्भादिपच्चयापि अनापत्तिभावो अत्थतो दस्सितोयेव होति. एवञ्च सति भिक्खु समादिसित्वा पक्कमति ‘‘कुटिं मे करोथा’’ति, समादिसति च देसितवत्थुका च होतु अनारम्भा च सपरिक्कमना चाति, तस्स कुटिं करोन्ति अदेसितवत्थुकं सारम्भं अपरिक्कमनं. ‘‘आपत्ति कारुकानं तिण्णं दुक्कटान’’न्ति पाळियं अञ्ञस्सत्थाय ¶ करोन्तस्सपि सारम्भादिपच्चयापि दुक्कटं कस्मा वुत्तन्ति इमं चोदनं मनसि निधाय ‘‘यं पन…पे… अकरणपच्चया वुत्त’’न्ति इदं वुत्तं. अयञ्हेत्थ अधिप्पायो – अञ्ञस्सत्थाय करोन्तस्सपि सारम्भादिपच्चयापि अनापत्तियेव. ‘‘आपत्ति कारुकानं तिण्णं दुक्कटान’’न्ति इदं पन अञ्ञस्सत्थाय करोन्तस्स न सारम्भादिपच्चया आपत्तिदस्सनत्थं वुत्तं, किञ्चरहि यथासमादिट्ठाय अकरणपच्चया आपत्तिदस्सनत्थन्ति. यस्मा बहूसु पोत्थकेसु सतसोधितसम्मते च पुराणपोत्थके अयमेव पाठक्कमो दिस्सति, तस्मा यथादिट्ठपाठानुक्कमेनेवेत्थ अत्थो पकासितो. कत्थचि पोत्थके पन ‘‘कुटिलक्खणप्पत्तम्पि कुटिं…पे… अनापत्ती’’ति इमस्सानन्तरं ‘‘यं पना’’तिआदिपाठं लिखन्ति, एवञ्च सति तत्थ अधिप्पायो पाकटोयेव. अनापत्तीति वत्वाति उपोसथागारञ्च भविस्सति, अहञ्च वसिस्सामीतिआदीसु वासागारत्थाय एव अनियमितत्ता अनापत्तीति वत्वा.
पमाणातिक्कन्तकुटिकरणलक्खणा ¶ किरियायेव, अदेसितवत्थुमूलिकायपि आपत्तिया अङ्गं होति पमाणातिक्कन्तमूलिकायपि, तदुभयं एकतो कत्वा ‘‘किरियाकिरियतो’’ति वुत्तं. वत्थुं अदेसापेत्वा पमाणयुत्तं कुटिं करोन्तस्सपि वत्थुं देसापेत्वा अकिरियाय कुटिकरणकिरियाय च समुट्ठानतो किरियाकिरियतोव समुट्ठातीति वेदितब्बं. अचित्तकन्ति पण्णत्तिअजाननचित्तेन अचित्तकं. उल्लित्तादीनं अञ्ञतरता, हेट्ठिमप्पमाणसम्भवो, अदेसितवत्थुता, पमाणातिक्कन्तता, अत्तुद्देसिकता, वासागारता, लेपघट्टनाति इमानेत्थ छ वा सत्त वा अङ्गानि.
कुटिकारसिक्खापदवण्णना निट्ठिता.
७. विहारकारसिक्खापदवण्णना
३६५. सत्तमे एवंनामके नगरेति कोसम्बीनामके. तस्स किर नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खाव उस्सन्ना अहेसुं, तस्मा कोसम्बीति सङ्ख्यं अगमासि. कुसुम्बस्स नाम इसिनो अस्समतो अविदूरे मापितत्ताति एके. इदं वुत्तं होति – कुसुम्बस्स इसिनो निवासभूमि कोसम्बी, तस्स च अविदूरे भवत्ता नगरं कोसम्बीति सङ्ख्यं गतन्ति. घोसितनामकेन किर सेट्ठिना सो कारितोति एत्थ को घोसितसेट्ठि, कथञ्चानेन सो आरामो कारितोति? पुब्बे किर अद्दिलरट्ठं नाम अहोसि. ततो कोतूहलको नाम दलिद्दो छातकभयेन सपुत्तदारो सुभिक्खं रट्ठं गच्छन्तो पुत्तं ¶ वहितुं असक्कोन्तो छड्डेत्वा अगमासि. माता निवत्तित्वा तं गहेत्वा गता. ते एकं गोपालकगामं पविसिंसु. गोपालकानञ्च तदा बहुपायासो पटियत्तो होति, ततो पायासं लभित्वा भुञ्जिंसु. अथ सो पुरिसो बहुतरं पायासं भुत्तो जीरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिस्मिं पटिसन्धिं गहेत्वा कुक्कुरो जातो, सो गोपालकस्स पियो अहोसि. गोपालको च पच्चेकबुद्धं उपट्ठाति. पच्चेकबुद्धोपि भत्तकिच्चकाले कुक्कुरस्स एकं पिण्डं देति. सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति, गोपालके ¶ असन्निहिते भत्तवेलायं सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति. सो पच्चेकबुद्धे मुदुकेन चित्तेन कालं कत्वा देवलोके निब्बत्ति. तत्रास्स ‘‘घोसकदेवपुत्तो’’त्वेव नामं अहोसि.
सो देवलोकतो चवित्वा कोसम्बियं एकस्मिं कुलघरे निब्बत्ति. तं अपुत्तको किर सेट्ठि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि. अथ अत्तनो पुत्ते जाते सत्तक्खत्तुं घातापेतुं उपक्कमि. सो पुञ्ञवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीविको अपरभागे पितु अच्चयेन सेट्ठिट्ठानं पत्वा घोसितसेट्ठि नाम जातो. अञ्ञेपि कोसम्बियं कुक्कुटसेट्ठि, पावारियसेट्ठीति द्वे सेट्ठिनो अत्थि, इमिना सद्धिं तयो अहेसुं.
तेन च समयेन तेसं सहायकानं सेट्ठीनं कुलूपका पञ्चसता इसयो पब्बतपादे वसिंसु. ते कालेन कालं लोणम्बिलसेवनत्थं मनुस्सपथं आगच्छन्ति. अथेकस्मिं वारे गिम्हसमये मनुस्सपथं आगच्छन्ता निरुदकं महाकन्तारं अतिक्कमित्वा कन्तारपरियोसाने महन्तं निग्रोधरुक्खं दिस्वा चिन्तेसुं ‘‘यादिसो अयं रुक्खो, अद्धा एत्थ महेसक्खाय देवताय भवितब्बं, साधु वतस्स, सचे नो पानीयं वा परिभोजनीयं वा ददेय्या’’ति. देवता इसीनं अज्झासयं विदित्वा ‘‘इमेसं सङ्गहं करिस्सामी’’ति अत्तनो आनुभावेन विटपन्तरतो नङ्गलसीसमत्तं उदकधारं पवत्तेसि. इसिगणो रजतक्खन्धसदिसं उदकवट्टिं दिस्वा अत्तनो भाजनेहि उदकं गहेत्वा परिभोगं कत्वा चिन्तेसि ‘‘देवताय अम्हाकं परिभोगुदकं दिन्नं, इदं पन अगामकं महारञ्ञं, साधु वतस्स, सचे नो आहारम्पि ददेय्या’’ति. देवता इसीनं उपकप्पनवसेन दिब्बानि यागुखज्जकादीनि दत्वा सन्तप्पेसि.
इसयो चिन्तयिंसु ‘‘देवताय अम्हाकं परिभोगुदकम्पि भोजनम्पि सब्बं दिन्नं, साधु वतस्स ¶ , सचे नो अत्तानं दस्सेय्या’’ति. देवता तेसं अज्झासयं विदित्वा उपड्ढकायं दस्सेसि. देवते महती ते सम्पत्ति, किं कम्मं कत्वा इमं सम्पत्तिं अधिगतासीति. नातिमहन्तं परित्तकं कम्मं कत्वाति. उपड्ढुपोसथकम्मं निस्साय हि देवताय सम्पत्ति लद्धा. अनाथपिण्डिकस्स ¶ किर गेहे अयं देवपुत्तो कम्मकारो अहोसि. सेट्ठिस्स हि गेहे उपोसथदिवसेसु अन्तमसो दासकम्मकारे उपादाय सब्बो जनो उपोसथिको होति. एकदिवसं अयं कम्मकारो एककोव पातो उट्ठाय कम्मन्तं गतो. महासेट्ठि निवापं लभमानमनुस्से सल्लक्खेन्तो एतस्सेवेकस्स अरञ्ञं गतभावं ञत्वा अस्स सायमासत्थाय निवापं अदासि. भत्तकारदासी एकस्सेव भत्तं पचित्वा अरञ्ञतो आगतस्स भत्तं वड्ढेत्वा अदासि. कम्मकारो चिन्तयि ‘‘अञ्ञेसु दिवसेसु इमस्मिं काले गेहं एकसद्दं अहोसि, अज्ज अतिविय सन्निसिन्नं, किं नु खो एत’’न्ति. तस्स सा आचिक्खि ‘‘अज्ज इमस्मिं गेहे सब्बे मनुस्सा उपोसथिका, महासेट्ठि तुय्हेवेकस्स निवापं अदासी’’ति. एवं अम्माति. आम सामीति. ‘‘इमस्मिं काले उपोसथं समादिन्नस्स उपोसथकम्मं होति, न होती’’ति महासेट्ठिं पुच्छ अम्माति. ताय गन्त्वा पुच्छितो महासेट्ठि आह – ‘‘सकलउपोसथकम्मं न होति, उपड्ढकम्मं पन होति, उपोसथिको होती’’ति. कम्मकारो भत्तं अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथिको हुत्वा वसनट्ठानं गहेत्वा निपज्जि. तस्स आहारपरिक्खीणकायस्स रत्तिं वातो कुप्पि. सो पच्चूससमये कालं कत्वा उपड्ढुपोसथकम्मनिस्सन्देन महावत्तनिअटविद्वारे निग्रोधरुक्खदेवपुत्तो हुत्वा निब्बत्ति.
सो तं पवत्तिं इसीनं आरोचेसि. इसयो पुच्छिंसु ‘‘तुम्हेहि मयं ‘बुद्धो धम्मो सङ्घो’ति अस्सुतपुब्बं साविता, उप्पन्नो नु खो लोके बुद्धो’’ति. आम, भन्ते, उप्पन्नोति. इदानि कुहिं वसतीति. सावत्थियं निस्साय जेतवने, भन्तेति. इसयो ‘‘तिट्ठथ तुम्हे, मयं सत्थारं पस्सिस्सामा’’ति हट्ठतुट्ठा निक्खमित्वा अनुपुब्बेन कोसम्बीनगरं सम्पापुणिंसु. महासेट्ठिनो ‘‘इसयो आगता’’ति पच्चुग्गमनं कत्वा ‘‘स्वे अम्हाकं भिक्खं गण्हथ, भन्ते’’ति निमन्तेत्वा पुनदिवसे इसिगणस्स महादानं अदंसु. इसयो ‘‘भुत्वाव गच्छामा’’ति आपुच्छिंसु. भन्ते, तुम्हे अञ्ञस्मिं काले एकम्पि मासं द्वेपि तयोपि चत्तारोपि मासे वसित्वा गच्छथ, इमस्मिं पन वारे हिय्यो आगन्त्वा ‘‘अज्जेव गच्छामा’’ति वदथ, किं इदन्ति. आम गहपतयो बुद्धो लोके उप्पन्नो, न खो पन सक्का जीवितन्तरायो जानितुं, तेन मयं तुरिता गच्छामाति ¶ . तेन हि, भन्ते, मयम्पि आगच्छाम, अम्हेहि सद्धिंयेव गच्छथाति. ‘‘तुम्हे अगारिया नाम महाजटा, तिट्ठथ तुम्हे, मयं पुरेतरं गमिस्सामा’’ति निक्खमित्वा ¶ एकट्ठाने द्वे दिवसानि अवसित्वा तुरितगमनेन सावत्थिं पत्वा जेतवनविहारे सत्थु सन्तिकमेव अगमंसु. तत्थ मधुरधम्मकथं सुत्वा सब्बेव पब्बजित्वा अरहत्तं पापुणिंसु.
तेपि तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि सप्पिमधुफाणितादीनि चेव पट्टुण्णदुकूलादीनि च आदाय कोसम्बितो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनसामन्ते खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा एकमन्तं निसीदिंसु. सत्था तिण्णम्पि सहायानं मधुरधम्मकथं कथेसि. ते बलवसोमनस्सजाता सत्थारं निमन्तेत्वा पुनदिवसे महादानं अदंसु, पुन निमन्तेत्वा पुनदिवसेति एवं अड्ढमासं दानं दत्वा ‘‘भन्ते, अम्हाकं जनपदं आगमनाय पटिञ्ञं देथा’’ति पादमूले निपज्जिंसु. भगवा ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति आह. ‘‘एत्तावता पटिञ्ञा दिन्ना नाम होती’’ति गहपतयो सल्लक्खेत्वा ‘‘दिन्ना नो भगवता पटिञ्ञा’’ति पादमूले निपज्जित्वा दसबलं वन्दित्वा निक्खमित्वा अन्तरामग्गे योजने योजने विहारं कारेत्वा अनुपुब्बेन कोसम्बिं पत्वा ‘‘लोके बुद्धो उप्पन्नो’’ति कथयिंसु. तयो जना अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो विहारे कारापेसुं. तत्थ कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम अहोसि. पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनं नाम. घोसितेन कारितो घोसितारामो नाम अहोसि. तं सन्धाय वुत्तं ‘‘घोसितनामकेन किर सेट्ठिना सो कारितो’’ति.
यो अभिनिक्खमनकाले सद्धिं निक्खन्तो, यस्स च सत्थारा परिनिब्बानकाले ब्रह्मदण्डो आणत्तो, तं सन्धायाह ‘‘बोधिसत्तकाले उपट्ठाकछन्नस्सा’’ति. इमिना च यो मज्झिमनिकाये छन्नोवादसुत्ते (म. नि. ३.३८९ आदयो) गिलानो हुत्वा धम्मसेनापतिना ओवदियमानोपि मारणन्तिकवेदनं अधिवासेतुं असक्कोन्तो तिण्हेन सत्थेन कण्ठनाळिं छिन्दित्वा मरणभये उप्पन्ने गतिनिमित्ते च उपट्ठिते अत्तनो पुथुज्जनभावं ञत्वा संविग्गो विपस्सनं पट्ठपेत्वा सङ्खारे परिग्गण्हन्तो अरहत्तं ¶ पत्वा समसीसी हुत्वा परिनिब्बायि, अयं सो न होतीति दस्सेति. पूजावचनप्पयोगे कत्तरि सामिवचनस्सपि इच्छितत्ता आह ‘‘गामस्स वा पूजित’’न्ति. लक्खणं पनेत्थ सद्दसत्थानुसारतो वेदितब्बं. एकेको कोट्ठासोति एकेको भागो.
३६६. किरियतो समुट्ठानभावोति केवलं किरियामत्ततो समुट्ठानभावं पटिक्खिपति, वत्थुनो पन अदेसनाय कुटिकरणकिरियाय च समुट्ठानतो किरियाकिरियतो समुट्ठातीति वेदितब्बं ¶ . इमस्मिं सिक्खापदे भिक्खू वा अनभिनेय्याति एत्थ वा-सद्दो ‘‘अयं वा सो महानागो’’तिआदीसु विय अवधारणत्थोति दट्ठब्बो.
विहारकारसिक्खापदवण्णना निट्ठिता.
८. पठमदुट्ठदोससिक्खापदवण्णना
३८०. अट्ठमे पाकारेन परिक्खित्तन्ति सम्बन्धो. गोपुरट्टालकयुत्तन्ति द्वारपासादेन च तत्थ तत्थ पाकारमत्थके पतिट्ठापितअट्टालकेहि च युत्तं. वेळूहि परिक्खित्तत्ता अब्भन्तरे पुप्फूपगफलूपगरुक्खसञ्छन्नत्ता च नीलोभासं. छायूदकसम्पत्तिया भूमिभागसम्पत्तिया च मनोरमं. काळकवेसेनाति कलन्दकरूपेन. निवापन्ति भोजनं. तन्ति उय्यानं. दब्बोति तस्स थेरस्स नामन्ति दब्बत्थम्भे पतितत्ता दब्बोति तस्स थेरस्स नामं अहोसि.
कस्सपदसबलस्स सासनोसक्कनकाले किर सत्त भिक्खू एकचित्ता हुत्वा अञ्ञे सासने अगारवं करोन्ते दिस्वा ‘‘इध किं करोम, एकमन्ते समणधम्मं कत्वा दुक्खस्सन्तं करिस्सामा’’ति निस्सेणिं बन्धित्वा उच्चं पब्बतसिखरं अभिरुहित्वा अत्तनो चित्तबलं जानन्ता ‘‘निस्सेणिं पातेन्तु, जीविते सालया ओतरन्तु, मा पच्छानुतप्पिनो अहुवत्था’’ति वत्वा सब्बे एकचित्ता हुत्वा निस्सेणिं पातेत्वा ‘‘अप्पमत्ता होथ, आवुसो’’ति अञ्ञमञ्ञं ओवदित्वा चित्तरुचियेसु ठानेसु निसीदित्वा समणधम्मं कातुं आरभिंसु.
तत्रेको ¶ थेरो पञ्चमे दिवसे अरहत्तं पत्वा ‘‘मम किच्चं निप्फन्नं, अहं इमस्मिं ठाने किं करिस्सामी’’ति इद्धिया उत्तरकुरुतो पिण्डपातं आहरित्वा आह – ‘‘आवुसो, इमं पिण्डपातं परिभुञ्जथ, भिक्खाचारकिच्चं ममायत्तं होतु, तुम्हे अत्तनो कम्मं करोथा’’ति. किं नु मयं, आवुसो, निस्सेणिं पातेन्ता एवं अवचुम्ह ‘‘यो पठमं धम्मं सच्छिकरोति, सो भिक्खं आहरतु, तेनाभतं सेसा परिभुञ्जित्वा समणधम्मं करिस्सन्ती’’ति. नत्थि, आवुसोति. तुम्हे अत्तनो पुब्बहेतुनाव लभित्थ, मयम्पि सक्कोन्ता वट्टस्सन्तं करिस्साम, गच्छथ तुम्हेति. थेरो ते सञ्ञापेतुं असक्कोन्तो फासुकट्ठाने पिण्डपातं परिभुञ्जित्वा गतो. अपरोपि थेरो सत्तमे दिवसे अनागामिफलं पत्वा ततो चुतो सुद्धावासब्रह्मलोके निब्बत्तो, इतरे थेरा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा तेसु तेसु कुलेसु निब्बत्ता. एको गन्धाररट्ठे तक्कसिलनगरे राजगेहे निब्बत्तो, एको पच्चन्तिमरट्ठे ¶ परिब्बाजिकाय कुच्छिम्हि निब्बत्तो, एको बाहियरट्ठे कुटुम्बियगेहे निब्बत्तो, एको राजगहे कुटुम्बियगेहे निब्बत्तो.
अयं पन दब्बत्थेरो मल्लरट्ठे अनुपियनगरे एकस्स मल्लरञ्ञो गेहे पटिसन्धिं गण्हि. तस्स माता उपविजञ्ञा कालमकासि. मतसरीरं सुसानं नेत्वा दारुचितकं आरोपेत्वा अग्गिं अदंसु. अग्गिवेगसन्तत्तं उदरपटलं द्वेधा अहोसि. दारको अत्तनो पुञ्ञबलेन उप्पतित्वा एकस्मिं दब्बत्थम्भे निपति, तं दारकं गहेत्वा अय्यिकाय अदंसु. सा तस्स नामं गण्हन्ती दब्बत्थम्भे पतित्वा लद्धजीविकत्ता ‘‘दब्बो’’ति तस्स नामं अकासि. तेन वुत्तं ‘‘दब्बोति तस्स थेरस्स नाम’’न्ति.
तस्स सत्तवस्सिककाले सत्था भिक्खुसङ्घपरिवुतो मल्लरट्ठे चारिकं चरमानो अनुपियनिगमं पत्वा अनुपियम्बवने विहरति. दब्बकुमारो सत्थारं दिस्वा सह दस्सनेनेव पसीदित्वा पब्बजितुकामो हुत्वा ‘‘अहं दसबलस्स सन्तिके पब्बजिस्सामी’’ति अय्यिकं आपुच्छि. सा ‘‘साधु ताता’’ति दब्बकुमारं आदाय सत्थु सन्तिकं गन्त्वा ‘‘भन्ते, इमं कुमारं पब्बाजेथा’’ति आह. सत्था अञ्ञतरस्स भिक्खुनो सञ्ञं अदासि ‘‘भिक्खु इमं दारकं पब्बाजेही’’ति. सो थेरो सत्थु वचनं सुत्वा दब्बकुमारं पब्बाजेन्तो तचपञ्चककम्मट्ठानं आचिक्खि. पुब्बहेतुसम्पन्नो कताभिनीहारो ¶ पठमकेसवट्टिया वोरोपनक्खणेयेव सोतापत्तिफले पतिट्ठासि, दुतियाय केसवट्टिया ओरोपियमानाय सकदागामिफले, ततियाय अनागामिफले, सब्बकेसानं पन ओरोपनञ्च अरहत्तफलसच्छिकिरिया च अपच्छा अपुरे अहोसि. तं सन्धाय वुत्तं ‘‘थेरो किर सत्तवस्सिकोव संवेगं लभित्वा पब्बजितो खुरग्गेयेव अरहत्तं पापुणीति वेदितब्बो’’ति.
सावकेन पत्तब्बन्ति यथुपनिस्सयं तेन तेन सावकेन पत्तब्बं. तिस्सो विज्जातिआदि यथासम्भववसेन वुत्तं. गुणजातन्ति ‘‘यञ्च किञ्चि सावकेन पत्तब्ब’’न्ति नपुंसकलिङ्गसम्बन्धदस्सनत्थं वुत्तं. चतूसु सच्चेसु चतूहि मग्गेहि सोळसविधस्स किच्चस्स कतत्ताति दुक्खसमुदयनिरोधमग्गसङ्खातेसु चतूसु सच्चेसु दुक्खपरिञ्ञा समुदयप्पहानं निरोधसच्छिकिरिया मग्गभावनाति एकेकस्स मग्गस्स चतुन्नं चतुन्नं किच्चानं वसेन सोळसविधस्स किच्चस्स कतत्ता. ततो ततो पटिक्कमित्वाति ततो ततो किच्चतो आरम्मणतो च पटिवत्तित्वा. सिलापट्टकेति पासाणफलके. तेरसापीति भत्तुद्देसकसेनासनग्गाहापकभण्डागारिकचीवरपटिग्गाहकचीवरभाजनकयागुभाजनकफलभाजनकखज्जभाजनकअप्पमत्तकविस्सज्जकसाटियग्गाहापकपत्तग्गाहापकआरामिकपेसकसामणेरपेसकसम्मुतीनं ¶ वसेन तेरसापि सम्मुतियो दातुं वट्टन्ति.
३८२. अपिसूति एत्थ सूति निपातमत्तं, अपि-सद्दो अट्ठानप्पयुत्तो ‘‘विकाले’’ति इमस्स अनन्तरं दट्ठब्बो, विकालेपि आगच्छन्तीति अत्थो. जानन्ताति दूरभावं जानन्ता. एवं सब्बपदेसूति एत्थ कतिकसण्ठानादीनं नानप्पकारत्ता तस्मिं तस्मिं विहारे कतिकवत्तादीनि विसुं विसुं कथापेतीति वेदितब्बं. सब्बविहारेसु च गमनमग्गे समप्पमाणे कत्वा अधिट्ठातीति वदन्ति. अयञ्हि निम्मितानं धम्मताति अनियमेत्वा निम्मितानं अयं ‘‘एकस्मिं भासमानस्मि’’न्तिआदि धम्मता. तथा हि ये वण्णवयसरीरावयवपरिक्खारकिरियाविसेसादीहि नियमं अकत्वा निम्मिता होन्ति, ते अनियमेत्वा निम्मितत्ता इद्धिमता सदिसाव होन्ति. ठाननिसज्जादीसु भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तं तदेव करोन्ति. सचे पन नानप्पकारे कातुकामो होति, केचि पठमवये, केचि मज्झिमवये, केचि पच्छिमवये, तथा दीघकेसे, उपड्ढमुण्डे ¶ , मिस्सककेसे, उपड्ढरत्तचीवरे, पण्डुकचीवरे, पदभाणधम्मकथासरभञ्ञपञ्हपुच्छनपञ्हविस्सज्जनचीवरसिब्बनधोवनादीनि करोन्ते, अपरेपि वा नानप्पकारके कातुकामो होति, तेन पादकज्झानतो वुट्ठाय ‘‘एत्तका भिक्खू पठमवया होन्तू’’तिआदिना नयेन परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय अधिट्ठिते अधिट्ठानचित्तेन सद्धिं इच्छितिच्छितप्पकारायेव होन्ति. अवत्थुकवचनं न होतीति निम्मितानं ‘‘अयं मञ्चो’’तिआदिवचनं अवत्थुकं न होति सब्बत्थ मञ्चपीठानं सम्भवतो.
३८३. एकचारिकभत्तन्ति अतिमनापत्ता विसुं ठितिकाय पापेतब्बं भत्तं. तद्धितवोहारेनाति चत्तारि परिमाणमस्स चतुक्कन्ति एवं तद्धितवोहारेन. ओदनस्स पुच्छाय साधकतमत्ता आह – ‘‘करणत्थेयेव करणवचन’’न्ति, ओदनेन करणभूतेन पुच्छन्तीति वुत्तं होति. ये च ओदनेन करणभूतेन पुच्छन्ति, तेसं पुच्छनाकारदस्सनत्थं ‘‘किं, भन्ते, ओदनं देमाति पुच्छन्ती’’ति वुत्तं.
भवोति भवितब्बो. असमन्नाहरित्वाति आभोगं अकत्वा. रत्तिं सम्मन्तयमानाति कञ्चि कालं सुपित्वा वुट्ठाय सम्मन्तयमाना. रत्तियञ्हि पठमयाममज्झिमयामेसु सुपित्वा पबुद्धानं अज्जतनकालेपि अनज्जतनाभिमानो होति, तस्मा ते ‘‘हिय्यो’’ति आहंसु. ये पन रत्तियं कम्मप्पसुता जागरियमनुयुत्ता होन्ति, तेसं अज्जतनाभिमानोयेव, तस्मा ते ‘‘अज्ज’’इच्चेव वोहरन्ति, न ‘‘हिय्यो’’ति. पधूपायन्ताति पुनप्पुनं उप्पज्जनककोधवसेन पधूपायन्ता.
३८४. दब्ब ¶ दब्बाति दुतियो दब्ब-सद्दो पण्डिताधिवचनोति आह ‘‘दब्बा पण्डिता’’ति. एवं न निब्बेठेन्तीति सम्बन्धो. निब्बेठेन्तीति अत्तानं दोसतो मोचेन्ति. वुट्ठानलक्खणं मञ्ञमानाति वुट्ठानलक्खणन्ति मञ्ञमाना. न घटियतीति थेरस्स सुसीलपटिञ्ञाय तस्सा दुस्सीलपटिञ्ञावचनं न घटियतीति अधिप्पायो. एत्थ यं वत्तब्बं, तं परतो आवि भविस्सति. नासेथाति सेतकं दत्वा गिहिभावं पापेथाति अत्थो. लिङ्गनासना हेत्थ अधिप्पेता. इममेव च दस्सेतुं ‘‘तिस्सो नासना’’तिआदि वुत्तं. एककम्मादिसंवासस्स अकरणं संवासनासना. दण्डकम्मनासना नाम वालुकादीनि ओकिरित्वा याव खमापेति, ताव दण्डकम्मवसेन ¶ निक्कड्ढनं. चर पिरे विनस्साति निक्कड्ढनाकारदस्सनं. तत्थ चराति गच्छ, अपेहीति वुत्तं होति. पिरेति पर अमामक, अम्हाकं अनज्झत्तिकभूताति अत्थो. पिरेति हि पर-सद्देन समानत्थं सम्बोधनवचनं. अथ वा पिरेति ‘‘परतो’’ति इमिना समानत्थं निपातपदं, तस्मा चर पिरेति परतो गच्छ, मा इध तिट्ठाति अत्थो. विनस्साति अदस्सनं गच्छ.
यस्मा ते भिक्खू अत्तानं अप्पकासेत्वा ठिता, तस्मा अनुयुञ्जथाति इमस्स गवेसथ जानाथाति अत्थो वुत्तो. कारको होतीति ‘‘अय्येनम्हि दूसिता’’ति पटिञ्ञातत्ता ताय पटिञ्ञाय यदि नासिता, थेरो कारको होति, सदोसोति अत्थो. अकारको होतीति ताय कतपटिञ्ञं अनपेक्खित्वा यदि भगवता पकतिदुस्सीलभावंयेव सन्धाय सा नासिता, थेरो अकारको होतीति अधिप्पायो. ‘‘सकाय पटिञ्ञाय नासेथा’’ति वुत्ते ‘‘अय्येनम्हि दूसिता’’ति ताय कतपटिञ्ञाय भूतता आपज्जतीति आह – ‘‘भन्ते, तुम्हाकं वादे थेरो कारको होति सदोसो’’ति. भिक्खुनिं अनुद्धंसेति, दुक्कटन्ति इमिना महाअट्ठकथावादो दस्सितो. मुसावादे पाचित्तियन्ति वुत्तन्ति भिक्खुनिं अनुद्धंसेन्तस्स मुसावादे पाचित्तियन्ति वुत्तं.
तत्राति तेसु दुक्कटपाचित्तियेसु. इतो पट्ठाय ‘‘तस्मा पाचित्तियमेव युज्जती’’ति वचनपरियन्तं द्वीसुपि अट्ठकथासु अधिप्पायविभावनं. तत्थ पुरिमनयेति ‘‘भिक्खुनिं अनुद्धंसेति, दुक्कट’’न्ति वुत्तअट्ठकथानये. दुक्कटमेव युज्जतीति कस्मा वुत्तन्ति चे? तत्थ कारणं दस्सेन्तो ‘‘यथा’’तिआदिमाह. भिक्खुनो भिक्खुस्मिं सङ्घादिसेसोति भिक्खुं अमूलकेन अन्तिमवत्थुना अनुद्धंसेन्तस्स भिक्खुनो सङ्घादिसेसोति अत्थो. पच्छिमनयेपि ‘‘भिक्खुनिं अनुद्धंसेन्तस्स मुसावादे पाचित्तिय’’न्ति वुत्तं. कुरुन्दीनयेपि मुसावादत्ता पाचित्तियमेव युज्जतीति विसंवादपुरेक्खताय पाचित्तियमेव युज्जतीति अधिप्पायो. यदि एवं भिक्खुं अमूलकेन ¶ अन्तिमवत्थुना अनुद्धंसेन्तस्स अक्कोसन्तस्स च मुसावादत्ता पाचित्तियेनेव भवितब्बन्ति चे? तत्थ सतिपि मुसावादे वचनप्पमाणतो सङ्घादिसेसओमसवादपाचित्तियेहेव भवितब्बं, न सम्पजानमुसावादपाचित्तियेनाति दस्सेतुं ‘‘वचनप्पमाणतो’’तिआदिमाह. तत्थ वचनप्पमाणतोति ¶ भगवता वुत्तपाळिवचनप्पमाणतो. इदानि तं वचनं दस्सेतुं ‘‘अनुद्धंसनाधिप्पायेना’’तिआदि वुत्तं. भिक्खुस्स पन भिक्खुनिया दुक्कटन्ति वचनं नत्थीति भिक्खुनिया अनुद्धंसने भिक्खुनो दुक्कटन्ति वचनं नत्थि तथा पाळियं अनागतत्ता. सम्पजानमुसावादे पाचित्तियन्ति वचनमत्थीति सामञ्ञतो वुत्तं सम्पजानमुसावादसिक्खापदं दस्सेति.
इदानि द्वीसुपि अट्ठकथावादेसु अधिप्पायं विभावेत्वा तेसु पच्छिमवादे दोसं दस्सेत्वा पुरिमवादं पतिट्ठपेतुकामो आचरियो ‘‘तत्र पना’’तिआदिमाह. तत्राति ‘‘पाचित्तियमेव युज्जती’’ति वुत्तवादे. अनुद्धंसनाधिप्पाये असति पाचित्तियन्ति इमिना सम्पजानमुसावादे पाचित्तियस्स ओकासं दस्सेति. विसुं पाचित्तियं वुत्तन्ति सम्पजानमुसावादे पाचित्तियतो विसुं अञ्ञमेव पाचित्तियं वुत्तं. एतेहि नासना नत्थीति सामञ्ञतो वुत्तं, इमिस्सा पन दुक्कटेन नासना नत्थीति अधिप्पायो. यदि एवं कस्मा नं भगवा नासेतीति आह ‘‘यस्मा पना’’तिआदि.
३८५-३८६. दूसितोति दुट्ठसद्दस्स कम्मसाधनतं दस्सेति. दूसयति परं विनासेतीति दूसको. इमिना ‘‘दूसयतीति दोसो’’ति दोससद्दस्स कत्तुसाधनता वुत्ता. पकतिभावं जहापितोति दुससद्दस्स विकतियं पठितत्ता वुत्तं, पकतिया सोम्मभावं जहापितोति अत्थो, विकारमापादितोति वुत्तं होति. आकारनानत्तेनाति दूसिताकारस्स दूसकाकारस्स च नानत्तेन. अनभिरद्धोति अतुट्ठो. यो पन अतुट्ठो, सो सुखितो नाम न होतीति आह ‘‘न सुखितो’’ति. ‘‘आराधितो राजा’’तिआदीसु पसादितोति अत्थसम्भवतो ‘‘न वा पसादितो’’ति वुत्तं. खीलसद्दो थद्धभाववचनो कचवरपरियायो च होतीति आह – ‘‘चित्तथद्धभावचित्तकचवरसङ्खातं पटिघखील’’न्ति. खीलयति तेन चित्तं थद्धभावं आपज्जतीति खीलं, चित्तस्स थद्धभावो. सो च अत्थतो पटिघोयेव. चित्तस्स थद्धभावलक्खणो हि पटिघो, तस्मिञ्च उप्पन्ने चित्तं उक्लापजातट्ठानं विय अमनुञ्ञं होति, तस्मा कचवरसदिसत्तापि पटिघोव ‘‘खील’’न्ति वुत्तो. तेनाह ‘‘पटिघखील’’न्ति. चित्तस्स थद्धभावत्ता कचवरसदिसत्ता च पटिघोयेव खीलं पटिघखीलं. नप्पतीतोति पीतिसुखादीहि न अभिगतो न अनुगतो, न उपेतोति अत्थो. यो च पीतिसुखादीहि अनुपगतो, सो तेहि ¶ वज्जितो ¶ नाम होतीति आह ‘‘पीतिसुखादीहि वज्जितो’’ति. यो च तेहि वज्जितो, न सो तेन अभिसटो नाम होतीति आह ‘‘न अभिसटो’’ति, पीतिसुखादीहि न पत्थटोति अत्थो.
येनाति येन कोपेन. दुट्ठोति मातिकाय आगतपदं दस्सेति, कुपितोति पदभाजने आगतपदं. अत्थतो एकत्तेपि उभिन्नं पदानं वसेन ‘‘उभयम्पी’’ति वुत्तं. एवं ‘‘तेन च कोपेन तेन च दोसेना’’ति इमेसं पदानं वसेन ‘‘द्वीही’’ति वुत्तं, अत्थतो पन दोसोयेव. सो च सङ्खारक्खन्धपरियापन्नोति आह ‘‘इमेहि द्वीहि सङ्खारक्खन्धमेव दस्सेती’’ति. ‘‘अनत्तमनता अनभिरद्धी’’ति वचनेहि दोमनस्सवेदनाव वुत्ताति आह ‘‘इमेहि द्वीहि वेदनाक्खन्धं दस्सेती’’ति.
यदा पन चोदकेन अदिट्ठं असुतं अपरिसङ्कितं वा होति, तदा अमूलकं नाम होतीति आह ‘‘तं पनस्स…पे… चोदकवसेन अधिप्पेत’’न्ति. यदि चुदितकवसेन अधिप्पेतं सिया, अमूलकं नाम अनज्झापन्नन्ति पदभाजनं वदेय्याति अधिप्पायो. यं पाराजिकन्ति भिक्खुनो अनुरूपेसु एकूनवीसतिया पाराजिकेसु अञ्ञतरं. पदभाजने पन पाळियं आगतानेव गहेत्वा ‘‘चतुन्नं अञ्ञतरेना’’ति वुत्तं. एतन्ति चुदितकस्स आपन्नानापन्नत्तं. इधाति इमस्मिं सिक्खापदे.
तथेवाति पसादसोतेन दिब्बसोतेन वाति इममत्थं अतिदिसति. सुत्वाव जानितब्बतो ‘‘सुतट्ठानेयेव तिट्ठती’’ति वुत्तं. परिसङ्कनं परिसङ्कितं, दिट्ठानुगतं परिसङ्कितं दिट्ठपरिसङ्कितं. एवं सेसेसुपि. इमेसन्ति कत्तुअत्थे सामिवचनं, इमेहीति अत्थो. करिस्सन्ति वाति एत्थ विभत्तिपरिणामं कत्वा इमेति योजेतब्बं. दिट्ठं अत्थि समूलकं, अत्थि अमूलकन्ति इदं अज्झाचारस्स सब्भावासब्भावं सन्धाय वुत्तं. अत्थि सञ्ञासमूलकं, अत्थि सञ्ञाअमूलकन्ति इदं पन दिट्ठसञ्ञाय सब्भावासब्भावं सन्धाय.
समीपे ठत्वाति द्वादसहत्थब्भन्तरे समीपे ठत्वाति वदन्तीति तीसुपि गण्ठिपदेसु वुत्तं. परतो पन ‘‘दूतं वा पण्णं वा सासनं पेसेत्वा चोदेन्तस्स सीसं न एती’’ति परम्मुखाचोदनाय एव अनापत्तिया वुत्तत्ता ‘‘समीपे ठत्वा’’ति इदं सम्मुखभावमत्तदस्सनत्थं वुत्तन्ति अम्हाकं खन्ति ¶ . तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुट्ठदोससिक्खापदवण्णना) अङ्गं दस्सेन्तेन ‘‘चावनाधिप्पायेन सम्मुखाचोदना’’ति वुत्तं, न च सम्मुखभावो द्वादसहत्थब्भन्तरेयेवाति ¶ नियमो सक्का वत्थुं. विनयविनिच्छयञ्च पत्वा गरुकेयेव ठातब्बन्ति वुत्तं, तस्मा उपपरिक्खित्वा युत्ततरं गहेतब्बं. चोदापकस्सेव वाचाय वाचाय सङ्घादिसेसोति आणत्तस्स वाचाय वाचाय चोदापकस्स सङ्घादिसेसो. मयापि दिट्ठं सुतं अत्थीति इदं आणत्तस्सपि चोदकभावदस्सनत्थं वुत्तं, एवं पन अवत्वापि ‘‘पाराजिकं धम्मं अज्झापन्नोसी’’ति इदमेव वचनं परस्स वचनं विय अकत्वा अनुद्धंसनाधिप्पायेन वदन्तस्स सङ्घादिसेसोयेव. सतिपि पन अनुद्धंसनाधिप्पाये ‘‘असुकेन एवं वुत्त’’न्ति दस्सेत्वा वदन्तस्स नत्थि सङ्घादिसेसोति वदन्ति.
सम्बहुला सम्बहुले सम्बहुलेहि वत्थूहि चोदेन्तीति एत्थ सम्बहुलेति बहुत्तनिद्देसे कारणं न दिस्सति. वत्थुचोदकानंयेव हि एकानेकवसेन इदं चतुक्कमागतं, न चुदितकस्सपि एकानेकवसेन. तथा हि एकस्सेव चुदितकस्स वसेन एकवत्थुएकचोदकएकवत्थुनानाचोदकनानावत्थुएकचोदकनानावत्थुनानाचोदकप्पभेदं इदं चतुक्कमागतं, तेनेव चतुत्थचोदनं दस्सेन्तेनपि ‘‘इमिस्सा चोदनाय नानावत्थूनि नानाचोदका’’ति वुत्तं, न पन ‘‘नानाचुदितका’’ति, तस्मा ‘‘सम्बहुले’’ति बहुत्तनिद्देसे कारणं न दिस्सति. अथ वा पठमं तीसुपि चोदनासु एकत्तेन चुदितकं निद्दिसित्वापि इध बहुत्तेन निद्देसो ‘‘न केवलं एकस्मिंयेव चुदितके चोदना सम्भवति, अथ खो सम्बहुलेसुपी’’ति इममत्थं दस्सेतुं कतो.
चोदेतुं पन को लभति, को न लभतीतिआदि अनुद्धंसनाधिप्पायं विनापि चोदनालक्खणं दस्सेतुं वुत्तं. सीलसम्पन्नोति इदं दुस्सीलस्स वचनं अप्पमाणन्ति अधिप्पायेन वुत्तं. भिक्खुनीनं पन भिक्खुं चोदेतुं अनिस्सरत्ता ‘‘भिक्खुनिमेवा’’ति वुत्तं. सतिपि भिक्खुनीनं भिक्खूसु अनिस्सरभावे ताहि कतचोदनापि चोदनारुहत्ता चोदनायेवाति अधिप्पायेन ‘‘पञ्चपि सहधम्मिका लभन्ती’’ति वुत्तं. भिक्खुस्स सुत्वा चोदेतीतिआदिना चोदको येसं सुत्वा चोदेति, तेसम्पि वचनं पमाणमेवाति सम्पटिच्छितत्ता तेसं चोदनापि रुहतेवाति दस्सेतुं थेरो सुत्तं निदस्सेसि.
दूतं ¶ वा पण्णं वा सासनं वा पेसेत्वाति ‘‘त्वंयेव गन्त्वा चोदेही’’ति दूतं वा पेसेत्वा यो तं चोदेतुं सक्कोति, तस्स मुखसासनं वा पण्णं वा पेसेत्वा. सीसं न एतीति सङ्घादिसेसो न होतीति अधिप्पायो. किञ्चापि पाळियं ‘‘चोदेति वा चोदापेति वा’’ति सामञ्ञतो वुत्तत्ता दूतसासनादीहि चोदापेन्तस्सपि आपत्तियेवाति पञ्ञायति, ‘‘सीसं न एती’’ति ¶ इदं पन अट्ठकथाचरियप्पमाणेन गहेतब्बं. समयेनाति पकतिया सद्दं सुत्वा अत्थविजाननसमयेन.
गरुकानं द्विन्नन्ति पाराजिकसङ्घादिसेसानं. अवसेसानं वसेनाति पञ्चलहुकापत्तीनं वसेन. ‘‘नत्थि दिन्न’’न्तिआदि दसवत्थुका मिच्छादिट्ठि. ‘‘अन्तवा लोको, अनन्तवा लोको’’तिआदिनयप्पवत्ता दिट्ठि सस्सतुच्छेदसङ्खातं अन्तं गण्हातीति अन्तग्गाहिका. आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानं वसेनाति आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स, आजीवहेतु आजीवकारणा सञ्चरित्तं समापज्जति, आपत्ति सङ्घादिसेसस्स, आजीवहेतु आजीवकारणा यो ते विहारे वसति, सो भिक्खु अरहाति भणति, पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स, आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स, आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अगिलाना अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स, आजीवहेतु आजीवकारणा भिक्खु सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति दुक्कटस्स, आजीवविपत्तिपच्चया इमा छ आपत्तियो आपज्जतीति एवं परिवारपाळियं (परि. २८७) दस्सितानं छन्नं सिक्खापदानं वसेन. दिट्ठिविपत्तिआजीवविपत्तीहि चोदेन्तोपि तम्मूलिकाय आपत्तिया एव चोदेति.
‘‘कस्मा मं न वन्दसी’’ति पुच्छिते ‘‘अस्समणोसि असक्यपुत्तियोसी’’ति अवन्दनकारणस्स वुत्तत्ता अन्तिमवत्थुं अज्झापन्नो न वन्दितब्बोति वदन्ति. चोदेतुकामताय एव अवन्दित्वा अत्तना वत्तब्बस्स वुत्तमत्थं ठपेत्वा अवन्दियभावे तं कारणं न होतीति चूळगण्ठिपदे मज्झिमगण्ठिपदे ¶ च वुत्तं. अन्तिमवत्थुं अज्झापन्नस्स अवन्दनीयेसु अवुत्तत्ता तेन सद्धिं सयन्तस्स सहसेय्यापत्तिया अभावतो तस्स च पटिग्गहणस्स रुहनतो तदेव युत्ततरन्ति विञ्ञायति. किञ्चापि याव सो भिक्खुभावं पटिजानाति, ताव वन्दितब्बो. यदा पन ‘‘अस्समणोम्ही’’ति पटिजानाति, तदा न वन्दितब्बोति अयमेत्थ विसेसो वेदितब्बो. अन्तिमवत्थुं अज्झापन्नस्स हि भिक्खुभावं पटिजानन्तस्सेव भिक्खुभावो, न ततो परं. भिक्खुभावं अप्पटिजानन्तो हि अनुपसम्पन्नपक्खं भजति. यस्मा आमिसं देन्तो अत्तनो इच्छितट्ठानेयेव देति, तस्मा पटिपाटिया निसिन्नानं यागुभत्तादीनि देन्तेन एकस्स चोदेतुकामताय अदिन्नेपि चोदना नाम न होतीति आह ‘‘न तावता चोदना होती’’ति.
तिंसानीति ¶ तिंस एतेसमत्थीति तिंसानि, तिंसवन्तानीति अत्थो, तिंसाधिकानीति वुत्तं होति. गुणवचनत्ता तद्धितलोपं कत्वा ‘‘तिंसानी’’ति वुत्तं. अथ वा तिंस चोदना अधिका एतेसूति तिंसानि. तस्मिं अधिकमिति डकारपच्चये सति रूपमिदं दट्ठब्बं. नवुतानीति एत्थापि एसेव नयो.
उब्बाहिकाय तं अधिकरणं विनिच्छिनितब्बन्ति उब्बाहिकाय सम्मतेहि तं अधिकरणं विनिच्छिनितब्बं. अलज्जुस्सन्नाय हि परिसाय दसहङ्गेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो. ‘‘सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो’’तिआदिना समथक्खन्धके (चूळव. २३१) वुत्तदसङ्गसम्पत्तिया समन्नागता द्वे तयो भिक्खू उच्चिनित्वा तत्थेव वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बा. एवं सम्मतेहि पन तेहि भिक्खूहि विसुं वा निसीदित्वा तस्सायेव वा परिसाय ‘‘अञ्ञेहि न किञ्चि कथेतब्ब’’न्ति सावेत्वा तं अधिकरणं विनिच्छिनितब्बं. तुम्हाकन्ति चुदितकचोदके सन्धाय वुत्तं.
किम्हीति किस्मिं वत्थुस्मिं. किम्हि नम्पि न जानासीति किम्हि नन्ति वचनम्पि न जानासि. नास्स अनुयोगो दातब्बोति नास्स पुच्छा पटिपुच्छा दातब्बा. ‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’तिआदिवचनतो ‘‘अलज्जीनिग्गहत्थाय…पे… पञ्ञत्त’’न्ति वुत्तं. एहितीति आगमिस्सति. दिट्ठसन्तानेनाति दिट्ठसम्बन्धेन, दिट्ठनियामेनाति वुत्तं होति. विवादवत्थुसङ्खाते अत्थे ¶ पच्चत्थिका अत्थप्पच्चत्थिका. सञ्ञं दत्वाति तेसं कथं पच्छिन्दित्वा अत्तनो वचनं साधेतुं सञ्ञं कत्वा. असुद्धसञ्ञाय उप्पन्नत्ता ‘‘अननुच्छविको’’ति आह. एकसम्भोगपरिभोगाति इदं अत्तनो सन्तिका तेसं मोचनत्थं वुत्तं, न पन तेसं अञ्ञमञ्ञसम्भोगे योजनत्थं. विनिच्छयो न कातब्बोति ‘‘अम्हाकं वचने अट्ठातब्बसभावा एते अलज्जिनो’’ति जानन्तेन विनिच्छयो न कातब्बो.
विरद्धं होतीति अत्तना कतदोसप्पटिच्छादनत्थं कञ्चि मुसावादं कत्वा विरद्धं होति. पटिञ्ञं न देतीति सचे मया कतदोसं वक्खामि, मय्हं अनुवत्तका भिज्जिस्सन्तीति ‘‘कतं मया’’ति पटिञ्ञं न देति. सुद्धो होतूति तेसं वचनेन सुद्धो नाम होतु, तेसं वचनेन एकद्वेवारमस्स विनिच्छयो दातब्बोति अधिप्पायो. ठाने न तिट्ठतीति लज्जिट्ठाने न तिट्ठति. विनिच्छयो न दातब्बोति अलज्जिभावमापन्नत्ता न दातब्बो.
अमूलकम्पि समूलकम्पि मूलं गहेत्वा वदन्तीति आह ‘‘द्वे मूलानी’’ति. कालेन वक्खामीतिआदीसु ¶ एको एकं ओकासं कारेत्वा चोदेन्तो कालेन वदति नाम. सङ्घमज्झे गणमज्झे सलाकग्गयागुअग्गवितक्कमाळकभिक्खाचारमग्गआसनसालादीसु उपट्ठाकेहि परिवारितक्खणे वा चोदेन्तो अकालेन वदति नाम. तच्छेन वदन्तो भूतेन वदति नाम. ‘‘अम्भो महल्लक-परिसावचर-पंसुकूलिक-धम्मकथिक-पतिरूपं तव इद’’न्ति वदन्तो फरुसेन वदति नाम. कारणनिस्सितं पन कत्वा ‘‘भन्ते महल्लकात्थ, परिसावचरा पंसुकूलिका धम्मकथिकात्थ, पतिरूपं तुम्हाकं इद’’न्ति वदन्तो सण्हेन वदति नाम. कारणनिस्सितं कत्वा वदन्तो अत्थसञ्हितेन वदति नाम. मेत्तचित्तो वक्खामि, नो दोसन्तरोति मेत्तचित्तं उपट्ठापेत्वा वक्खामि, न दुट्ठचित्तो हुत्वा. पन्नरससु धम्मेसूति परिसुद्धकायसमाचारता, परिसुद्धवचीसमाचारता, सब्रह्मचारीसु मेत्तचित्तता, बहुस्सुतता, उभिन्नं पातिमोक्खानं वित्थारेन स्वागतसुविभत्तसुप्पवत्तसुविनिच्छितता, ‘‘कालेन वक्खामी’’तिआदिना वुत्तपञ्चधम्मा, कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारताति इमेसु पन्नरससु धम्मेसु. तत्थ कारुञ्ञताति कारुणिकभावो. इमिना करुणा च करुणापुब्बभागो च दस्सितो. हितेसिताति हितगवेसनता. अनुकम्पताति तेन ¶ हितेन संयोजना. द्वीहिपि मेत्ता च मेत्तापुब्बभागो च दस्सितो. आपत्तिवुट्ठानताति आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापना. वत्थुं चोदेत्वा सारेत्वा पटिञ्ञं आरोपेत्वा यथापटिञ्ञाय कम्मकरणं विनयपुरेक्खारता नाम. सच्चे च अकुप्पे चाति वचीसच्चे च अकुप्पताय च. चुदितकेन हि सच्चञ्च वत्तब्बं, कोपो च न कातब्बो, नेव अत्तना कुज्झितब्बो, न परो घट्टेतब्बोति अत्थो.
भुम्मप्पत्तियाति भुम्मवचने सम्पत्ते, भुम्मत्थे इदं उपयोगवचनन्ति वुत्तं होति. अधिकरीयन्ति एत्थाति अधिकरणानि. के अधिकरीयन्ति? समथा. कथं अधिकरीयन्ति? समनवसेन. अधिकरणं समेन्ति वूपसमेन्तीति हि समथा. अथ वा समनत्थाय पवत्तमानेहि समथेहि अधिकातब्बानीति अधिकरणानि. यथा हि समनवसेन समथानं विवादादीसु अधिकत्तुभावो, एवं विवादादीनं तेहि अधिकत्तब्बतापि. तेनाह ‘‘समथेहि अधिकरणीयता’’ति. इमिना अधिकरणसद्दस्स कम्मसाधनता वुत्ता. गाहन्ति ‘‘असुकं चोदेस्सामी’’ति मनसा चोदनाय गहणं. चेतनन्ति ‘‘चोदेस्सामी’’ति उप्पन्नचेतनं. अक्खन्तिन्ति चुदितके उप्पन्नं अक्खन्तिं. वोहारन्ति चोदनावसप्पत्तवचनं. पण्णत्तिन्ति चोदनावसप्पवत्तनामपण्णत्तिं. अत्तादानं गहेत्वाति चोदनं मनसा गहेत्वा. तं अधिकरणन्ति तं गाहलक्खणं अधिकरणं.
तस्मा ¶ पण्णत्ति अधिकरणन्ति अट्ठकथासु कतसन्निट्ठानं दस्सेत्वा इदानि तम्पि न युत्तन्ति दस्सेतुं ‘‘तं पनेत’’न्तिआदिमाह. तेति अट्ठकथाचरिया. पाराजिकधम्मोति पाराजिकापत्ति. अच्चन्तअकुसलत्ताति लोकवज्जभावतो पाराजिकापत्तिया एकन्तअकुसलत्ता. याय पण्णत्तियाति नामपण्णत्तिं सन्धाय वदति. अभिलापेनाति तस्सेव वेवचनं. पञ्ञत्तोति वोहारवसेन कथितो. अधिकरणे पवत्तत्ता च अधिकरणन्ति मञ्चट्ठेसु मञ्चवोहारो विय. यस्मा अमूलकेन चोदेन्तो चुदितके पुग्गले तं अधिकरणं नत्थीति सल्लक्खेति, तस्मा तस्स वचनं अभिधेय्यसुञ्ञन्ति आह ‘‘सभावतो नत्थी’’ति. तञ्च खो इधेवाति तञ्च यथावुत्तपरियायेन पण्णत्तिया अधिकरणभावो इधेव इमस्मिंयेव सिक्खापदे. ‘‘मातापि पुत्तेन विवदती’’तिआदिनयप्पवत्तस्स ¶ विवादस्स अधिकरणभावो न सम्भवति समथेहि अनधिकरणीयत्ताति आह ‘‘इधेकच्चो विवादो’’ति.
अट्ठारसभेदकरवत्थूनीति लक्खणवचनमेतं यथा ‘‘यदि मे ब्याधिता दहेय्युं, दातब्बमिदमोसध’’न्ति, तस्मा तेसु अञ्ञतरञ्ञतरं निस्साय उप्पन्नो विवादो ‘‘अट्ठारसभेदकरवत्थूनि निस्साय उप्पन्नो’’ति वुच्चति. अनुवादोति उपवदना चेव चोदना च. तत्थ उपवदना नाम अक्कोसो. पञ्चपि आपत्तिक्खन्धाति मातिकाय आगता पञ्च आपत्तिक्खन्धा. सत्ताति तेयेव पञ्च, विभङ्गे आगता थुल्लच्चयदुब्भासितापत्तियो द्वेति सत्त. किच्चयताति कत्तब्बता. करणीयताति तस्सेव वेवचनं. उभयेनपि अपलोकनादिसङ्घकम्मंयेव दस्सेति, तेनाह ‘‘अपलोकनकम्म’’न्तिआदि.
आपत्ताधिकरणं ठपेत्वा सेसाधिकरणेहि चोदनायेव नत्थीति आह ‘‘इमस्मिं पनत्थे…पे… आपत्ताधिकरणमेव अधिप्पेत’’न्ति. सपदानुक्कमनिद्देसस्साति पदानं अनुक्कमेन निद्देसो पदानुक्कमनिद्देसो, पदभाजनस्सेतं अधिवचनं. तेन सह वत्तमानं सपदानुक्कमनिद्देसं, सिक्खापदं, तस्स पदानुक्कमनिद्देससहितस्स सिक्खापदस्साति अत्थो, पदभाजनसहितस्साति वुत्तं होति.
अस्साति कत्तुअत्थे सामिवचनं, अनेनाति अत्थो. तेनाह ‘‘एतेन चोदकेना’’तिआदि. इधागतेसूति इमस्मिं सिक्खापदे आगतेसु. अञ्ञत्र आगतेसूति इतो अञ्ञत्र ओमसवादादिसिक्खापदपाळियं आगतेसु. दुस्सीलोति निस्सीलो सीलविरहितो. पापधम्मोति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावो. असुचिसङ्कस्सरसमाचारोति अपरिसुद्धकायकम्मादिताय असुचि हुत्वा सङ्काय सरितब्बसमाचारो. दुस्सीलो हि किञ्चिदेव ¶ असारुप्पं दिस्वा ‘‘इदं असुकेन कतं भविस्सती’’ति परेसं आसङ्कनीयो होति, केनचिदेव वा करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारो. पटिच्छन्नकम्मन्तोति लज्जितब्बताय पटिच्छादेतब्बकम्मन्तो. अस्समणोति ¶ न समणो. सलाकग्गहणादीसु ‘‘अहम्पि समणो’’ति मिच्छापटिञ्ञाय समणपटिञ्ञो. असेट्ठचारिताय अब्रह्मचारी. उपोसथादीसु ‘‘अहम्पि ब्रह्मचारी’’ति मिच्छापटिञ्ञाय ब्रह्मचारिपटिञ्ञो. पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूति. छद्वारेहि रागादिकिलेसानुवस्सनेन तिन्तत्ता अवस्सुतो. सञ्जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातो.
इध पाळियन्ति इमस्मिं सिक्खापदे पाळियं. जेट्ठब्बतिकोति कलिदेवीवतनियुत्तो. कलिदेवी किर सिरीदेविया जेट्ठा, तस्मा तस्सा वतधरो ‘‘जेट्ठब्बतिको’’ति वुच्चति. तं पन वतं समादियित्वा पूरेन्तो सकलसरीरे मसिं मक्खेत्वा काकपत्तानि मुट्ठियं कत्वा कलिदेविं फलके लिखापेत्वा तं काजकोटियं बन्धित्वा थोमेन्तो विचरति. यदग्गेनाति यत्तकेन. तदग्गेनाति तत्तकेन. नो कप्पेतीतिआदि वेमतिकभावदीपनत्थमेव वुत्तन्ति महापदुमत्थेरस्स अधिप्पायो. दुतियत्थेरो पन ‘‘नो कप्पेति, नस्सरति, पमुट्ठो’’ति एतेहि वेमतिकभावावत्थाय अदीपनतो अञ्ञो वेमतिकभावो, अञ्ञानि नो कप्पनादीनीति चतुन्नम्पि विभागेन अत्थं दस्सेति, तस्मा तस्स वादो युत्ततरोति पच्छा वुत्तो. दस्सने वेमतिको होतीति पुग्गले ञातेपि तस्स किरियाय सम्मा अदिट्ठभावतो चिरकालातिक्कमतो वा तं किरियं करोन्तो ‘‘एस मया दिट्ठो वा, न वा’’ति दस्सने वेमतिको होति. पुग्गले वेमतिको होतीति तेन कतकम्मे ञातेपि तं कम्मं करोन्तस्स सम्मा अदिट्ठभावतो कालन्तरभावतो वा ‘‘तस्स कम्मस्स कारको अयं वा, नो’’ति पुग्गले वेमतिको होति.
३८९. ‘‘तज्जनीयकम्मादिसत्तविधम्पि कम्मं करिस्सामा’’ति आपत्तिया चोदेन्तस्स अधिप्पायो कम्माधिप्पायो. ‘‘आपत्तितो वुट्ठापेस्सामी’’ति अधिप्पायो वुट्ठानाधिप्पायो. अनुद्धंसेन्तस्साति इमिना चावनाधिप्पायं दस्सेति. अक्कोसाधिप्पायेन वदन्तस्स पाचित्तियन्ति अक्कोसाधिप्पायेन सत्तहिपि आपत्तिक्खन्धेहि सम्मुखा वदन्तस्स पाचित्तियं. दुक्कटन्ति अक्कोसाधिप्पायेन वदन्तस्स दुक्कटं.
‘‘एवं संवद्धा हि तस्स भगवतो परिसा यदिदं अञ्ञमञ्ञवचनेन अञ्ञमञ्ञवुट्ठापनेना’’ति वचनतो कुरुन्दट्ठकथानयं पतिट्ठपेन्तो ‘‘कुरुन्दियं ¶ पना’’तिआदिमाह ¶ . सब्बत्थेवाति सब्बअट्ठकथासु. य्य-कारे सम्पत्ते रे-कारो अतिक्कन्तो नाम होतीति आह ‘‘रे-कारे अनतिक्कन्ते’’ति. उपोसथस्स ञत्तिकम्मभावतो ञत्तिया समत्ताय उपोसथो कतो नाम होतीति आह ‘‘य्य-कारे सम्पत्ते न लब्भती’’ति.
इदञ्चिदञ्चाति ‘‘पाणातिपातं अदिन्नादान’’न्तिआदिं. ‘‘असुको च असुको च अस्समणो अनुपासको’’ति अक्कोसाधिप्पायेन परम्मुखा वदन्तस्स दुक्कटं, सम्मुखा वदन्तस्स पन पाचित्तियमेव. यथा ‘‘असूरियं पस्सति कञ्ञा’’ति एत्थ ‘‘सूरियं न पस्सति कञ्ञा’’ति अयमत्थो लब्भति, एवं ‘‘अनोकासं कारापेत्वा’’ति एत्थापि ‘‘ओकासं अकारापेत्वा’’ति अयमत्थो लब्भतीति आह ‘‘यं पना’’तिआदि. यं चोदेति, तस्स उपसम्पन्नोति सङ्ख्यूपगमनं, तस्मिं सुद्धसञ्ञिता, येन पाराजिकेन चोदेति, तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन सम्मुखा चोदना, तस्स तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि.
पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता.
९. दुतियदुट्ठदोससिक्खापदवण्णना
३९१. नवमे दिस्वाति अजिकाय विप्पटिपज्जन्तं छगलकं दिस्वा. मेत्तियं भिक्खुनिन्ति तस्सा भिक्खुनिकालं गहेत्वा भूतपुब्बवोहारेन वोहरन्ति. वेळुवनेयेवाति थेरस्स भिक्खाचारवेलं अग्गहेत्वा तेहि वुत्तभत्तुद्देसवेलंयेव सन्धाय वुत्तं. कच्चि नोति कच्चि नु. एतमत्थं आरोचेसुन्ति अञ्ञभागियस्स अधिकरणस्स कञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसितभावं आरोचेसुं.
अञ्ञभागस्साति अञ्ञकोट्ठासस्स, थेरस्स मनुस्सजातिभिक्खुभावतो अञ्ञस्स तिरच्छानजातिछगलकभावसङ्खातस्स कोट्ठासस्साति वुत्तं होति. इदन्ति सामञ्ञतो नपुंसकनिद्देसेन छगलकं निद्दिसति, इदं छगलकजातन्ति अत्थो, अयं छगलकोति वुत्तं होति. अधिकरणसद्दापेक्खो वा नपुंसकनिद्देसो, इदं छगलकसङ्खातं ¶ अधिकरणन्ति वुत्तं होति. अञ्ञभागोति यथावुत्ततिरच्छानजातिछगलकभावसङ्खातो अञ्ञभागो, अञ्ञकोट्ठासोति अत्थो. अस्साति छगलकस्स. ‘‘अञ्ञभागसम्बन्धी अञ्ञभागिय’’न्ति पठमविग्गहस्स अत्थो, ‘‘अञ्ञभागवन्तं अञ्ञभागिय’’न्ति दुतियविग्गहस्स. द्वीहिपि विग्गहेहि अञ्ञभागियन्ति छगलकोव ¶ वुत्तो. तिरच्छानजातिछगलकभावञ्च ठपेत्वा परमत्थतो विसुं छगलके असतिपि ‘‘पटिमाय सरीर’’न्तिआदीसु विय अभेदेपि भेदकप्पनाय पवत्तलोकवोहारवसेन ‘‘अञ्ञभागस्स इदं, अञ्ञभागो वा अस्स अत्थी’’ति वुत्तं.
इदानि द्वीहिपि विग्गहेहि वुत्तमत्थं वित्थारेत्वा दस्सेन्तो ‘‘यो हि सो’’तिआदिमाह. सोति सो छगलको. तस्स ‘‘होती’’ति इमिना सम्बन्धो. ततोति ततो मनुस्सजातितो भिक्खुभावतो च. सो वा अञ्ञभागोति यथावुत्ततिरच्छानजातिछगलकभावसङ्खातो अञ्ञभागो. अस्साति छगलकस्स. सो छगलको अञ्ञभागियसङ्खातं लभतीति योजेतब्बं. ‘‘अधिकरणन्ति आधारो, वत्थु अधिट्ठान’’न्ति हेट्ठा वुत्तमत्थं सरूपतो दस्सेतुं ‘‘यस्मा चा’’तिआदिमाह. तेसन्ति मेत्तियभूमजकानं. इमन्ति छगलकं. नामकरणसञ्ञायाति नामकरणसङ्खाताय सञ्ञाय सो छगलको अधिकरणन्ति वेदितब्बोति योजेतब्बं. तञ्हि सन्धायाति ‘‘अवस्सं तुम्हेहि लेसो ओड्डितो, किं वदथ, किं पस्सित्था’’ति अनुयुत्तेहि तेहि भिक्खूहि ‘‘छगलकस्स विप्पटिपत्तिं दिस्वा दब्बस्स नामं तस्स करिम्हा’’ति वुत्तत्ता तस्स नामकरणसञ्ञाय अधिट्ठानभूतं तं छगलकं सन्धाय. ते भिक्खूति ते अनुयुञ्जका भिक्खू. आपत्तिलेसम्पि पुग्गलस्मिंयेव आरोपेत्वा वुत्तत्ता ‘‘पुग्गलानंयेव लेसा’’ति वुत्तं. पदभाजने पन…पे… वेदितब्बन्ति इमिना नामकरणसञ्ञाय आधारभूतस्स छगलकसङ्खातस्स अधिकरणस्स अवचने कारणं वुत्तं.
३९३. ‘‘अञ्ञभागियस्स अधिकरणस्सा’’ति एत्थ पाळिआगतअधिकरणसद्दपतिरूपकं अञ्ञं अधिकरणसद्दं पाळिआगततदञ्ञसाधारणताय उभयपदत्थं उद्धरित्वा ‘‘अधिकरणं नाम चत्तारि अधिकरणानी’’ति वुत्तं. अत्थुद्धारवसेन हि अत्थं दस्सेन्तेन पाळियं आगतसद्दपतिरूपको अञ्ञो सद्दो उभयपदत्थो उद्धरितब्बो, न च अञ्ञं उद्धरित्वा ¶ अञ्ञस्स अत्थो वत्तब्बो, तस्मा पाळिआगतअधिकरणसद्दपतिरूपको अञ्ञोयेव उभयपदत्थसाधारणो अधिकरणसद्दो उद्धटोति दट्ठब्बं. तेनेवाह ‘‘अधिकरणन्ति वचनसामञ्ञतो अत्थुद्धारवसेन पवत्तानि चत्तारि अधिकरणानी’’ति. या च सा अवसाने…पे… चोदना वुत्ताति भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होति, सङ्घादिसेसे सङ्घादिसेसदिट्ठी होति, तञ्चे पाराजिकेन चोदेतीतिआदिचोदनं सन्धाय वदति.
मेथुनवीतिक्कमापत्तियो वत्थुतो सभागा, इतरासं पन अदिन्नादानादिआपत्तीनं समानेपि पाराजिकापत्तिभावे वत्थुतो विसभागाति आह ‘‘सभागविसभागवत्थुतो’’ति. सभावसरिक्खासरिक्खतोति ¶ सभावेन सदिसासदिसभावतो. पठमपाराजिकञ्हि पठमपाराजिकापत्तिया मेथुनरागेन सभावतो सदिसं, दोससम्पयुत्तमनुस्सविग्गहेन असदिसं. ननु च ‘‘आपत्ताधिकरणं आपत्ताधिकरणस्स सिया तब्भागियं, सिया अञ्ञभागिय’’न्ति वुत्तत्ता उद्देसानुक्कमेन तब्भागियतं अनिद्दिसित्वा अञ्ञभागियता पठमं कस्मा निद्दिट्ठाति आह ‘‘आदितो पट्ठाया’’तिआदि. वुत्तनयेनेवाति ‘‘सभागविसभागवत्थुतो’’तिआदिना वुत्तनयेन.
‘‘सङ्घकम्मानि निस्साय उप्पन्न’’न्ति वुत्तत्ता सङ्घकम्मतो किच्चाधिकरणं विसुं विय दिस्सतीति आह ‘‘किं पना’’तिआदि. ‘‘किच्चमेव किच्चाधिकरण’’न्ति वुत्तत्ता ‘‘सङ्घकम्मानमेवेतं अधिवचन’’न्ति वुत्तं. यदि एवं ‘‘सङ्घकम्मानि निस्साय उप्पन्न’’न्ति कस्मा वुत्तन्ति आह ‘‘एवं सन्तेपी’’तिआदि. तस्स तस्स सङ्घकम्मस्स भगवता वुत्तं इतिकत्तब्बतालक्खणंयेव ततो सङ्घकम्मस्स निप्फज्जनतो फलूपचारेन सङ्घकम्मन्ति वत्तब्बतं अरहतीति आह ‘‘यं कम्मलक्खणं मनसि करोति, तं निस्साय उप्पज्जनतो’’ति. परिवासादिसङ्घकम्मं निस्साय मानत्तादीनं उप्पज्जनतो उक्खेपनीयकम्मसीमासम्मुतिकम्मादीनि इस्साय ओसारणसीमासमूहननादिकम्मानं उप्पज्जनतो च ‘‘पुरिमं पुरिमं सङ्घकम्म’’न्तिआदि वुत्तं.
३९५-४००. सवत्थुकं कत्वाति पुग्गलाधिट्ठानं कत्वा. दीघादिनोति दीघरस्सकाळओदातादिनो. दिट्ठादिनोति दिट्ठसुतादिनो. लोहपत्तसदिसोति ¶ अयोपत्तसदिसो. अङ्गानि पठमदुट्ठदोसे वुत्तसदिसानि, इध पन कञ्चिदेसं लेसमत्तं उपादियना अधिका.
दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता.
१०. पठमसङ्घभेदसिक्खापदवण्णना
४१०. दसमे ये दुब्बला होन्ति अप्पथामा, न सक्कोन्ति अरञ्ञकादीनि सेवन्ता दुक्खस्सन्तं कातुं, ते सन्धायाह ‘‘बहूनं कुलपुत्तानं मग्गन्तरायाय संवत्तन्ती’’ति. अधिवासनखन्तिसम्पन्नोति ‘‘खमो होति सीतस्सा’’तिआदिना वुत्तसीतुण्हादिसहनलक्खणाय खन्तिया समन्नागतो. ब्यञ्जनपदमेव परमं अस्साति पदपरमो. यस्स हि पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति ¶ , अयं ‘‘पदपरमो’’ति वुच्चति. अभिसम्भुणित्वाति निप्फादेत्वा. नाभिसम्भुणातीति न सम्पादेति, अरञ्ञवासं सम्पादेतुं न सक्कोतीति वुत्तं होति. धम्मतो अपेतं उद्धम्मं. असब्बञ्ञू अस्साति तेसं अनुरूपस्स अजाननतो असब्बञ्ञू भवेय्य. ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) वचनतो ‘‘चत्तारो पन…पे… पटिक्खित्तमेवा’’ति वुत्तं. इदमेव वचनं सन्धाय पाळियम्पि ‘‘अट्ठ मासे खो मया देवदत्त रुक्खमूलसेनासनं अनुञ्ञात’’न्ति वुत्तं.
तीहि कोटीहीति तीहि आकारेहि, तीहि कारणेहीति अत्थो. तदुभयविमुत्तपरिसङ्कितन्ति दिट्ठं सुतन्ति इदं उभयं अनिस्साय ‘‘किं नु खो इदं भिक्खुं उद्दिस्स वधित्वा सम्पादित’’न्ति केवलमेव परिसङ्कितं. मच्छबन्धनं जालं, वागुरा मिगबन्धनी. कप्पतीति यदि तेसं वचनेन आसङ्का उपच्छिन्ना होति, वट्टति. पवत्तमंसन्ति विक्कायिकमंसं. मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिके सङ्गण्हाति. भिक्खूनंयेव अत्थायाति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं. तस्मा ‘‘भिक्खूनञ्च दस्साम, मङ्गलादीनञ्च अत्थाय भविस्सती’’ति मिस्सेत्वा कतम्पि न वट्टतीति वेदितब्बं. केचि पन ‘‘भिक्खूनंयेवाति ¶ अवधारणेन भिक्खूनञ्च अञ्ञेसञ्च अत्थाय कतं वट्टती’’ति वदन्ति, तं न सुन्दरं. यत्थ च निब्बेमतिको होतीति भिक्खूनं अत्थाय कतेपि सब्बेन सब्बं परिसङ्किताभावमाह. तमेवत्थं आविकातुं ‘‘सचे पना’’तिआदि वुत्तं. इतरेसं वट्टतीति अजानन्तानं वट्टति, जानतो एवेत्थ आपत्ति होतीति. तेयेवाति ये उद्दिस्स कतं, तेयेव. उद्दिसकतमंसपरिभोगतो अकप्पियमंसपरिभोगस्स विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तका आपत्ति, इतरस्मिं अचित्तका. तेनाह ‘‘अकप्पियमंसं अजानित्वा भुञ्जन्तस्सपि आपत्तियेवा’’ति. ‘‘परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वा परिभुञ्जितब्ब’’न्ति वचनतो अकप्पियमंसं अजानित्वा गण्हन्तस्स पटिग्गहणेन अनापत्ति सिया. अजानित्वापि भुञ्जन्तस्सेव हि आपत्ति वुत्ता. वत्तन्ति वदन्तीति इमिना आपत्ति नत्थीति दस्सेति.
सल्लेखा वुत्ति एतेसन्ति सल्लेखवुत्तिनो. बाहुलिकोति एकस्स ल-कारस्स लोपं कत्वा वुत्तं. कप्पन्ति आयुकप्पं. सङ्घभेदको हि एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं निरये तिट्ठेय्याति आयुकप्पं सन्धाय ‘‘कप्पं निरयम्हि पच्चती’’ति वुत्तं. कप्पट्ठकथायं (विभ. अट्ठ. ८०९) पन ‘‘सण्ठहन्ते हि कप्पे कप्पवेमज्झे वा सङ्घभेदं कत्वा कप्पविनासेयेव मुच्चति. सचेपि हि स्वे कप्पो विनस्सिस्सतीति अज्ज सङ्घभेदं करोति, स्वेव ¶ मुच्चति, एकदिवसमेव निरये पच्चती’’ति वुत्तं. तत्थापि कप्पविनासेयेवाति आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो. सण्ठहन्तेति इदम्पि ‘‘स्वे विनस्सिस्सती’’ति विय अभूतपरिकप्पनवसेन वुत्तं. ‘‘एकदिवसमेव निरये पच्चती’’ति एत्थापि ततो परं कप्पाभावे आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा. ब्रह्मं पुञ्ञन्ति सेट्ठं पुञ्ञं. कप्पं सग्गम्हि मोदतीति एत्थापि आयुकप्पमेव.
४११. लद्धिनानासंवासकेनाति भावप्पधानोयं निद्देसो, लद्धिनानासंवासकभावेनाति अत्थो. कम्मनानासंवासकेनाति एत्थापि एसेव नयो. अञ्ञथा नानासंवासकेन सहितस्स समानसंवासकस्सपि ¶ सङ्घस्स असमानसंवासकत्तं आपज्जेय्य. तत्थ लद्धिनानासंवासको नाम उक्खित्तानुवत्तको. सो हि अत्तनो लद्धिया नानासंवासको जातोति ‘‘लद्धिनानासंवासको’’ति वुच्चति. कम्मनानासंवासको नाम उक्खेपनीयकम्मकतो. सो हि उक्खेपनीयकम्मवसेन नानासंवासको होतीति ‘‘कम्मनानासंवासको’’ति वुच्चति. विरहितोति विमुत्तो. कायसामग्गीदानं तेसु तेसु सङ्घकम्मेसु हत्थपासूपगमनवसेन वेदितब्बं.
‘‘भेदाय परक्कमेय्या’’ति विसुं वुत्तत्ता भेदनसंवत्तनिकस्स अधिकरणस्स समादाय पग्गण्हतो पुब्बेपि पक्खपरियेसनादिवसेन सङ्घभेदाय परक्कमन्तस्स समनुभासनकम्मं कातब्बन्ति वेदितब्बं. इमानि वत्थूनीति अट्ठारस भेदकरवत्थूनि. कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहारेनाति ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदिअट्ठारसभेदकरवत्थुदीपकेन वोहारेन. अनुस्सावनायाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्याति चित्तम्पि उप्पादेतुं तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनं विय सीतलो, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन. पञ्चहि कारणेहि सङ्घभेदो होतीति एत्थ कम्ममेव उद्देसो वा सङ्घभेदे पधानकारणन्ति वेदितब्बं. वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसएन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेका वा सलाकं गहेत्वा आवेणिककम्मं वा उद्देसं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. अब्भुस्सितन्ति अब्भुग्गतं. अच्छेय्याति विहरेय्य, पवत्तेय्याति अत्थो.
‘‘लज्जी ¶ रक्खिस्सती’’ति वचनतो आपत्तिभयेन आरोचनं लज्जीनंयेव भारोति आह ‘‘लज्जीहि भिक्खूही’’ति. अलज्जिस्सपि अनारोचेन्तस्स आपत्तियेव ‘‘ये पस्सन्ति, ये सुणन्ती’’ति वचनतो. समागच्छतूति एकी ¶ भवतु. एकीभावो च समानलद्धिवसेन होतीति आह ‘‘एकलद्धिको होतू’’ति. सम्पत्तियाति सीलादिसम्पत्तिया. पटिनिस्सज्जन्तस्स अनापत्तिभावतो ‘‘सोत्थिभावो तस्स भिक्खुनो’’ति वुत्तं. अप्पटिनिस्सज्जतो दुक्कटन्ति विसुं विसुं वदन्तानं गणनाय दुक्कटं. पहोन्तेनाति गन्तुं समत्थेन अगिलानेन. सङ्घभेदस्स गरुकभावतो अवस्सं कत्तब्बतादस्सनत्थं ‘‘दूरेपि भारोयेवा’’ति वुत्तं, आपत्ति पन अद्धयोजनब्भन्तरे गन्तुं समत्थस्स अगिलानस्सेव वेदितब्बा.
४१६. असमनुभासन्तस्साति कम्मकारके कत्तुनिद्देसोति आह ‘‘असमनुभासियमानस्सा’’ति. ततियकम्मवाचाय पटिनिस्सज्जन्तो ञत्तिया दुक्कटं द्वीहि कम्मवाचाहि थुल्लच्चये च आपज्जतियेवाति आह ‘‘पटिनिस्सज्जन्तस्स सङ्घादिसेसेन अनापत्ती’’ति. अस्साति देवदत्तस्स. कतेन भवितब्बन्ति समनुभासनकम्मेन कतेन भवितब्बं. अत्तनो रुचिमत्तेन वदेय्यातिआदिकम्मिकत्ता अप्पटिनिस्सज्जन्तस्सपि अनापत्तीति अधिप्पायेन वदेय्य. अपञ्ञत्ते सिक्खापदे समनुभासनकम्मस्सेव अभावतो ‘‘न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्सा’’ति वुत्तं. सिक्खापदं पञ्ञपेन्तेनेव हि समनुभासनकम्मं अनुञ्ञातं. उद्दिस्स अनुञ्ञाततोति ‘‘अनुजानामि, भिक्खवे, रोमन्थकस्स रोमन्थन’’न्तिआदिं (चूळव. २७३) उद्दिस्स अनुञ्ञातं सन्धाय वदन्ति. अनापत्तियन्ति अनापत्तिवारे. आपत्तिं रोपेतब्बोति अनिस्सज्जनपच्चया आपन्नपाचित्तियापत्तिं उक्खेपनीयकम्मकरणत्थं आरोपेतब्बोति अत्थो.
आपत्तियेव न जाताति सङ्घादिसेसापत्ति न जातायेवाति अत्थो. सा पनेसाति सा पन एसा अनापत्ति. तिवङ्गिकन्ति कायवाचाचित्तवसेन तिवङ्गिकं, कायवाचाचित्ततो समुट्ठातीति वुत्तं होति. ‘‘नप्पटिनिस्सज्जामी’’ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं. सचित्तकन्ति ‘‘नप्पटिनिस्सज्जामी’’ति जाननचित्तेन सचित्तकं. भेदाय परक्कमनं, धम्मकम्मेन समनुभासनं, कम्मवाचापरियोसानं, अप्पटिनिस्सज्जनन्ति इमानेत्थ चत्तारि अङ्गानि.
पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता.
११. दुतियसङ्घभेदसिक्खापदवण्णना
४१७-४१८. एकादसमे ¶ ¶ यं वचनं समग्गेपि वग्गे अवयवभूते करोति भिन्दति, तं कलहकारकवचनं इध वग्गन्ति वुच्चतीति आह ‘‘वग्गं असामग्गिपक्खियवचनं वदन्ती’’ति. असामग्गिपक्खे भवा असामग्गिपक्खिया, कलहका. तेसं वचनं असामग्गिपक्खियवचनं, असामग्गिपक्खे वा भवं वचनं असामग्गिपक्खियवचनं. यस्मा उब्बाहिकादिकम्मं बहूनम्पि कातुं वट्टति, तस्मा ‘‘न हि सङ्घो सङ्घस्स कम्मं करोती’’ति इदं निग्गहवसेन कत्तब्बकम्मं सन्धाय वुत्तन्ति वेदितब्बं. अङ्गानि पनेत्थ भेदाय परक्कमनं पहाय अनुवत्तनं पक्खिपित्वा हेट्ठा वुत्तसदिसानेव.
दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता.
१२. दुब्बचसिक्खापदवण्णना
४२४. द्वादसमे वम्भनवचनन्ति गरहवचनं. अपसादेतुकामोति खिपितुकामो, तज्जेतुकामो वा, घट्टेतुकामोति वुत्तं होति. सटसद्दो पतितसद्देन समानत्थो. विसेसनस्स च परनिपातं कत्वा तिणकट्ठपण्णसटन्ति वुत्तन्ति आह ‘‘तत्थ तत्थ पतितं तिणकट्ठपण्ण’’न्ति. केनापीति वातसदिसेन नदीसदिसेन च केनापि.
४२५-४२६. वत्तुं असक्कुणेय्योति किस्मिञ्चि वुच्चमाने असहनतो ओवदितुं असक्कुणेय्यो. दुक्खं वचो एतस्मिं विप्पटिकूलग्गाहे विपच्चनीकवादे अनादरे पुग्गलेति दुब्बचो. तेनाह ‘‘दुक्खेन किच्छेन वदितब्बो’’तिआदि. दुब्बचभावकरणीयेहीति दुब्बचभावकारकेहि. कत्तुअत्थे अनीयसद्दो दट्ठब्बो. तेनेवाह ‘‘ये धम्मा दुब्बचं पुग्गलं करोन्ती’’तिआदि. पापिका इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता, असन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्ञुता पापिच्छताति वेदितब्बा. अत्तुक्कंसका च ते परवम्भका चाति अत्तुक्कंसकपरवम्भका. ये अत्तानं उक्कंसन्ति उक्खिपन्ति उच्चे ठाने ठपेन्ति, परञ्च वम्भेन्ति गरहन्ति नीचे ठाने ठपेन्ति, तेसमेतं अधिवचनं. तेसं भावो अत्तुक्कंसकपरवम्भकता. कुज्झनसीलो कोधनो, तस्स भावो कोधनता. कुज्झनलक्खणस्स कोधस्सेतं अधिवचनं.
पुब्बकाले ¶ ¶ कोधो, अपरकाले उपनाहोति आह ‘‘कोधहेतु उपनाहिता’’ति. तत्थ उपनहनसीलो, उपनाहो वा एतस्स अत्थीति उपनाही, तस्स भावो उपनाहिता. पुनप्पुनं चित्तपरियोनद्धलक्खणस्स कोधस्सेवेतं अधिवचनं. सकिञ्हि उप्पन्नो कोधो कोधोयेव, ततुत्तरि उपनाहो. अभिसङ्गोति दुम्मोचनीयो बलवउपनाहो. सो अस्स अत्थीति अभिसङ्गी, तस्स भावो अभिसङ्गिता. दुम्मोचनीयस्स बलवउपनाहस्सेतं अधिवचनं. चोदकं पटिप्फरणताति चोदकस्स पटिविरुद्धेन पच्चनीकेन हुत्वा अवट्ठानं. चोदकं अपसादनताति ‘‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम भणितब्बं मञ्ञिस्ससी’’ति एवं चोदकस्स घट्टना. चोदकस्स पच्चारोपनताति ‘‘त्वम्पि खोसि इत्थन्नामं आपत्तिं आपन्नो, तं ताव पटिकरोही’’ति एवं चोदकस्स उपरि पटिआरोपनता.
अञ्ञेन अञ्ञं पटिचरणताति अञ्ञेन कारणेन, वचनेन वा अञ्ञस्स कारणस्स, वचनस्स वा पटिच्छादनवसेन चरणता. पटिच्छादनत्थो एव वा चरसद्दो अनेकत्थत्ता धातूनन्ति पटिच्छादनताति अत्थो. ताय समन्नागतो हि पुग्गलो यं चोदकेन दोसविभावनकारणं, वचनं वा वुत्तं, तं ततो अञ्ञेनेव चोदनाय अमूलिकभावदीपनेन कारणेन, तदत्थबोधकेन वचनेन वा पटिच्छादेति. ‘‘आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कं भणथ, किं भणथा’’ति वा वत्वा ‘‘एवरूपं किञ्चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं वा उपनामेत्वा विक्खेपं करोन्तोपि अञ्ञेनञ्ञं पटिच्छादेति. ‘‘इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुट्ठे ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ततो ‘‘राजगहं गतोम्ही’’ति वत्वा ‘‘राजगहं वा याहि ब्राह्मणगहं वा, आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वत्वा बहिद्धा कथाविक्खिपनम्पि अत्थतो अञ्ञेनञ्ञं पटिचरणमेवाति विसुं न गहितं.
अपदानेनाति अत्तनो चरियाय. अपदीयन्ति हि दोसा एतेन दक्खीयन्ति, लुयन्ति छिज्जन्तीति वा अपदानं, सत्तानं सम्मा मिच्छा वा वत्तप्पयोगो. न सम्पायनताति ‘‘आवुसो, त्वं कुहिं वससि, कं निस्साय वससी’’ति वा ‘‘यं त्वं वदेसि ‘मया एस आपत्तिं आपज्जन्तो दिट्ठो’ति, त्वं ¶ तस्मिं समये किं करोसि, अयं किं करोति, कत्थ च त्वं अहोसि, कत्थ अय’’न्ति वा आदिना नयेन चरियं पुट्ठेन सम्पादेत्वा अकथनं.
मक्खिपळासिताति एत्थ परगुणमक्खनलक्खणो मक्खो, सो एतस्स अत्थीति मक्खी. तादिसो ¶ पुग्गलो अगारियो अनगारियो वा समानो परेसं सुकतकरणं विनासेति. अगारियोपि हि केनचि अनुकम्पकेन दलिद्दो समानो उच्चट्ठाने ठपितो, अपरेन समयेन ‘‘किं तया मय्हं कत’’न्ति तस्स सुकतकरणं विनासेति. अनगारियोपि सामणेरकालतो पभुति आचरियेन वा उपज्झायेन वा चतूहि पच्चयेहि उद्देसपरिपुच्छादीहि च अनुग्गहेत्वा धम्मकथानयपकरणकोसल्लादीनि सिक्खापितो, अपरेन समयेन राजराजमहामत्तादीहि सक्कतो गरुकतो आचरियुपज्झायेसु अचित्तीकतो चरमानो ‘‘अयं अम्हेहि दहरकाले एव अनुग्गहितो संवद्धितो च, अथ च पनिदानि निस्सिनेहो जातो’’ति वुच्चमानो ‘‘किं मय्हं तुम्हेहि कत’’न्ति तेसं सुकतकरणं विनासेति.
‘‘बहुस्सुतेपि पुग्गले अज्झोत्थरित्वा ईदिसस्स चेव बहुस्सुतस्स अनियता गति, तव वा मम वा को विसेसो’’तिआदिना नयेन उप्पज्जमानो युगग्गाहलक्खणो पळासो. सो परगुणेहि अत्तनो गुणानं समकरणरसो. तथा हेस परेसं गुणे डंसित्वा विय अत्तनो गुणेहि समे करोतीति पळासोति वुच्चति, सो एतस्स अत्थीति पळासी. मक्खी च पळासी च मक्खिपळासिनो, तेसं भावो मक्खिपळासिता. अत्थतो पन मक्खो चेव पळासो च.
इस्सति परसम्पत्तिं न सहतीति इस्सुकी. मच्छरायति अत्तनो सम्पत्तिं निगूहति, परेसं साधारणभावं न सहति, मच्छेरं वा एतस्स अत्थीति मच्छरी. सठयति न सम्मा भासतीति सठो, अत्तनो अविज्जमानगुणप्पकासनलक्खणेन साठेय्येन समन्नागतो केराटिकपुग्गलो. केराटिको च आनन्दमच्छो विय होति. आनन्दमच्छो नाम किर मच्छानं नङ्गुट्ठं दस्सेति, सप्पानं सीसं ‘‘तुम्हेहि सदिसो अह’’न्ति जानापेतुं, एवमेव केराटिको पुग्गलो यं यं सुत्तन्तिकं वा आभिधम्मिकं ¶ वा उपसङ्कमति, तं तं एवं वदति ‘‘अहं तुम्हाकं अन्तेवासी, तुम्हे मय्हं अनुकम्पका, नाहं तुम्हे मुञ्चामी’’ति ‘‘एवमेते ‘सगारवो अयं अम्हेसु सप्पतिस्सो’ति मञ्ञिस्सन्ती’’ति. साठेय्येन हि समन्नागतस्स पुग्गलस्स असन्तगुणसम्भावनेन चित्तानुरूपकिरियाविहरतो ‘‘एवंचित्तो एवंकिरियो’’ति दुविञ्ञेय्यत्ता कुच्छिं वा पिट्ठिं वा जानितुं न सक्का. यतो सो –
‘‘वामेन सूकरो होति, दक्खिणेन अजामिगो;
सरेन नेलको होति, विसाणेन जरग्गवो’’ति. (दी. नि. अट्ठ. २.२९६; विभ. अट्ठ. ८९४; महानि. अट्ठ. १६६) –
एवं ¶ वुत्तयक्खसूकरसदिसो होति. कतपापपटिच्छादनलक्खणा माया, सा अस्स अत्थीति मायावी.
थम्भसमङ्गिताय थद्धो. वातभरितभस्तासदिसथद्धभावपग्गहितसिरअनिवातवुत्तिकारकरोति थम्भो. येन समन्नागतो पुग्गलो गिलितनङ्गलसदिसो विय अजगरो, वातभरितभस्ता विय च थद्धो हुत्वा गरुट्ठानिये दिस्वा ओनमितुम्पि न इच्छति, परियन्तेनेव चरति. अब्भुन्नतिलक्खणो अतिमानो, सो एतस्स अत्थीति अतिमानी.
सं अत्तनो दिट्ठिं परामसति सभावं अतिक्कमित्वा परतो आमसतीति सन्दिट्ठिपरामासी. आधानं गण्हातीति आधानग्गाही. ‘‘आधान’’न्ति दळ्हं वुच्चति, दळ्हग्गाहीति अत्थो. युत्तं कारणं दिस्वाव लद्धिं पटिनिस्सज्जतीति पटिनिस्सग्गी, दुक्खेन किच्छेन कसिरेन बहुम्पि कारणं दस्सेत्वा न सक्का पटिनिस्सग्गिं कातुन्ति दुप्पटिनिस्सग्गी, यो अत्तनो दिट्ठिं ‘‘इदमेव सच्च’’न्ति दळ्हं गण्हित्वा अपि बुद्धादीहि कारणं दस्सेत्वा वुच्चमानो न पटिनिस्सज्जति, तस्सेतं अधिवचनं. तादिसो हि पुग्गलो यं यदेव धम्मं वा अधम्मं वा सुणाति, तं सब्बं ‘‘एवं अम्हाकं आचरियेहि कथितं, एवं अम्हेहि सुत’’न्ति कुम्मोव अङ्गानि सके कपाले अन्तोयेव समोदहति. यथा हि कच्छपो अत्तनो पादादिके अङ्गे केनचि घट्टिते सब्बानि अङ्गानि अत्तनो कपालेयेव समोदहति, न बहि नीहरति, एवमयम्पि ‘‘न सुन्दरो तव गाहो, छड्डेहि न’’न्ति वुत्तो तं न विस्सज्जेति, अन्तोयेव अत्तनो हदये एव ठपेत्वा विचरति. यथा कुम्भीला गहितं न पटिनिस्सज्जन्ति, एवं कुम्भीलग्गाहं गण्हाति, न विस्सज्जेति. मक्खिपळासितादियुगळत्तयेन ¶ दस्सिते मक्खपळासादयो छ धम्मे विसुं विसुं गहेत्वा ‘‘एकूनवीसति धम्मा’’ति वुत्तं. अनुमानसुत्तट्ठकथायं (म. नि. अट्ठ. १.१८१) पन मक्खपळासादयोपि युगळवसेन एकं कत्वा ‘‘सोळस धम्मा’’ति वुत्तं.
पकारेहि आवहनं पदक्खिणं, ततो पदक्खिणतो गहणसीलो पदक्खिणग्गाही, न पदक्खिणग्गाही अप्पदक्खिणग्गाही. यो वुच्चमानो ‘‘तुम्हे मं कस्मा वदथ, अहं अत्तनो कप्पियाकप्पियं सावज्जानवज्जं अत्थानत्थं जानामी’’ति वदति, अयं अनुसासनिं पदक्खिणतो न गण्हाति, वामतोव गण्हाति, तस्मा ‘‘अप्पदक्खिणग्गाही’’ति वुच्चति, तेनाह ‘‘यथानुसिट्ठ’’न्तिआदि.
उद्देसेति ¶ पातिमोक्खुद्देसे. अथ सब्बानेव सिक्खापदानि कथं पातिमोक्खुद्देसपरियापन्नानीति आह ‘‘यस्स सिया आपत्ति, सो आविकरेय्याति एवं सङ्गहितत्ता’’ति. ‘‘यस्स सिया आपत्ती’’ति हि इमिना सब्बापि आपत्तियो निदानुद्देसे सङ्गहितायेव होन्ति. पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ताति लब्भमानवसेन वुत्तं. सहधम्मिकेन सहकारणेनातिपि अत्थो दट्ठब्बो. ‘‘वचनाया’’ति निस्सक्के सम्पदानवचनन्ति आह ‘‘ततो मम वचनतो’’ति. अङ्गानि चेत्थ पठमसङ्घभेदसदिसानि. अयं पन विसेसो – यथा तत्थ भेदाय परक्कमनं, एवं इध अवचनीयकरणता दट्ठब्बा.
दुब्बचसिक्खापदवण्णना निट्ठिता.
१३. कुलदूसकसिक्खापदवण्णना
४३१. तेरसमे कीटागिरीति तस्स निगमस्स नामं. तञ्हि सन्धाय परतो ‘‘न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्ब’’न्ति वुत्तं. तेन पन योगतो सो जनपदोपि ‘‘कीटागिरि’’इच्चेव सङ्ख्यं गतोति आह ‘‘एवंनामके जनपदे’’ति. आवासे नियुत्ता आवासिका, निबद्धवासिनो. ते अकतं सेनासनं करोन्ति, जिण्णं पटिसङ्खरोन्ति, कते इस्सरा होन्ति. तेनाह ‘‘सो येसं आयत्तो…पे… ते आवासिका’’ति ¶ . निवासो निवासमत्तं एतेसं अत्थीति नेवासिकाति आह ‘‘ये पन केवल’’न्तिआदि. तेति अस्सजिपुनब्बसुका. छ जनाति पण्डुको लोहितको मेत्तियो भूमजको अस्सजि पुनब्बसुकोति इमे छ जना. सम्माति आलपनवचनमेतं. आयमुखभूताति आयस्स मुखभूता. धुरट्ठानेति सावत्थिया अविदूरे ठाने. वस्साने हेमन्ते चाति द्वीसु उतूसु वस्सनतो ‘‘द्वीहि मेघेही’’ति वुत्तं. दियड्ढभिक्खुसहस्सतो गणाचरियानं छन्नं जनानं अधिकत्ता ‘‘समधिक’’न्ति वुत्तं, साधिकन्ति अत्थो. म-कारो पदसन्धिवसेन आगतो. अकतवत्थुन्ति अकतपुब्बं अभिनववत्थुं.
कणिकारादयो पुप्फरुक्खा, जातिसुमनादयो पुप्फगच्छा. कोट्टनन्ति सयं छिन्दनं. कोट्टापनन्ति ‘‘इमं छिन्द भिन्दा’’ति अञ्ञेहि छेदापनं. आळिया बन्धनन्ति यथा गच्छमूले उदकं सन्तिट्ठति, तथा समन्ततो बन्धनं. उदकस्साति अकप्पियउदकस्स. कप्पियउदकसिञ्चनन्ति इमिनाव सिञ्चापनम्पि सङ्गहितन्ति दट्ठब्बं. ननु ‘‘उदकस्स सेचनं सेचापन’’न्ति इमिनाव सामञ्ञतो कप्पियाकप्पियउदकसिञ्चनादिं सक्का सङ्गहेतुं, तस्मा कप्पियउदकसिञ्चनादि ¶ कस्मा विसुं वुत्तन्ति? ‘‘आरामादिअत्थं रोपिते अकप्पियवोहारेसुपि कप्पियउदकसिञ्चनादि वट्टती’’ति वक्खमानत्ता इधापि विभागं कत्वा कप्पियउदकसिञ्चनादि विसुं दस्सितं. हत्थमुखपादधोवनन्हानोदकसिञ्चनन्ति इमिनापि पकारन्तरेन कप्पियउदकसिञ्चनमेव दस्सेति. ‘‘अकप्पियवोहारो’’ति कोट्टनखणनादिवसेन सयं करणस्सपि कथं सङ्गहोति? अकप्पियन्ति वोहरीयतीति अकप्पियवोहारोति अकप्पियभूतं करणकारापनादि सब्बमेव सङ्गहितं, न पन अकप्पियवचनमत्तन्ति दट्ठब्बं. कप्पियवोहारेपि एसेव नयो. सुक्खमातिकाय उजुकरणन्ति इमिना पुराणपण्णादिहरणम्पि सङ्गहितन्ति दट्ठब्बं. कुदालादीनि भूमियं ठपेत्वा ठानतो हत्थेन गहेत्वा ठानमेव पाकटतरन्ति ‘‘ओभासो’’ति वुत्तं.
महापच्चरिवादम्हि पतिट्ठपेतुकामो पच्छा वदति. वनत्थायाति इदं केचि ‘‘वतत्थाया’’ति पठन्ति, तेसं वतिअत्थायाति अत्थो. अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं ‘‘न केवलञ्च सेस’’न्तिआदिमाह. यं किञ्चि मातिकन्ति सुक्खमातिकं वा असुक्खमातिकं वा. ‘‘कप्पियउदकं ¶ सिञ्चितु’’न्ति इमिना ‘‘कप्पियउदकं सिञ्चथाति वत्तुम्पि वट्टती’’ति दस्सेति. सयं रोपेतुम्पि वट्टतीति इमिना ‘‘रोपेहीति वत्तुं वट्टती’’तिपि सिद्धं. अञ्ञत्थाय वा करोन्तस्साति वत्थुपूजादिअत्थं करोन्तस्स. कस्मा न अनापत्तीति वत्थुपूजनत्थाय गन्थनादीसु कस्मा न अनापत्ति. अनापत्तियेवाति पटिवचनं दत्वा इदानि तमेव अनापत्तिभावं दस्सेतुं ‘‘यथाही’’तिआदि वुत्तं. तत्थाति आरामादिअत्थाय रुक्खरोपने. तथा वत्थुपूजनत्थायपि अनापत्तियेवाति रतनत्तयपूजनत्थायपि कप्पियवोहारेन परियायादीहि च गन्थापने अनापत्तियेवाति अत्थो.
‘‘तथा वत्थुपूजनत्थाया’’ति हि सामञ्ञतो वुत्तेपि ‘‘यथा हि तत्थ कप्पियवोहारेन परियायादीहि चा’’ति वुत्तत्ता कप्पियवोहारादीहि गन्थापने एव अनापत्ति विञ्ञायति, न सयं गन्थने, तेनेव परो सयं गन्थनम्पि कस्मा न वट्टतीति चोदेन्तो ‘‘ननु चा’’तिआदिमाह. यथा आरामादिअत्थं कप्पियपथवियं सयं रोपेतुम्पि वट्टति, तथा वत्थुपूजनत्थाय सयं गन्थनेपि कस्मा न वट्टतीति चोदकस्स अधिप्पायो. वुत्तन्तिआदि आचरियस्स परिहारो. अथ ‘‘न पन महाअट्ठकथाय’’न्ति कस्मा वदति. महापच्चरिआदीसु वुत्तम्पि हि पमाणमेवाति नायं विरोधो, महाअट्ठकथायं अवुत्तम्पि तत्थेव वुत्तेन संसन्दित्वा पमाणमेवाति पतिट्ठापेतुं वुत्तत्ता. तं कथन्ति मञ्ञेय्यासीति सम्बन्धो. महाअट्ठकथायञ्च कप्पियउदकसेचनं वुत्तं, तं कथन्ति एत्थायमधिप्पायो. किञ्चापि महाअट्ठकथायं आरामादिअत्थाय ¶ कप्पियपथवियं सयं रोपनं न वुत्तं, कप्पियउदकस्स पन सयं सिञ्चनं वुत्तमेव, तस्मा यथा आरामादिअत्थाय कप्पियउदकं सयं सिञ्चितुम्पि वट्टति, तथा वत्थुपूजनत्थाय सयं गन्थनम्पि कस्मा न वट्टतीति. तम्पि न विरुज्झतीति यदेतं आरामादिअत्थाय सयं रोपनं कप्पियउदकसिञ्चनञ्च वुत्तं, तम्पि न विरुज्झति. कथं तं न विरुज्झतीति आह ‘‘तत्रही’’तिआदि. एतं वुत्तन्ति मालावच्छं रोपेन्तिपि रोपापेन्तिपि सिञ्चन्तिपि सिञ्चापेन्तिपीति एतं वुत्तं. अञ्ञत्र पन परियायो अत्थीति ‘‘मालावच्छं रोपेन्तिपि रोपापेन्तिपि सिञ्चन्तिपि सिञ्चापेन्तिपी’’ति कुलसङ्गहत्थाय रोपनसिञ्चनं सन्धाय वुत्तत्ता ततो अञ्ञत्र आरामादिअत्थाय मालावच्छरोपने परियायो अत्थि. तत्थ परियायं इध ¶ च परियायाभावं ञत्वाति तत्थ ‘‘मालावच्छं रोपेन्ती’’तिआदीसु ‘‘मालावच्छ’’न्ति विसेसवचनसब्भावतो परियायं, इध ‘‘गन्थेन्ती’’तिआदीसु तथाविधविसेसवचनाभावतो परियायाभावञ्च ञत्वा.
ननु च यथा ‘‘गन्थेन्ती’’ति सामञ्ञतो वुत्तत्ता परियायो न लब्भतीति यस्स कस्सचि अत्थाय सयं गन्थनं न वट्टति, एवं ‘‘गन्थापेन्ती’’ति सामञ्ञतो वुत्तत्ता परियायेन गन्थापनम्पि न वट्टतीति आपज्जति. एवञ्च सति परतो ‘‘एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति, तथा करोहीतिआदिना कप्पियवचनेन कारेतुं वट्टती’’ति इदं विरुज्झतीति? न विरुज्झति, परियायेन हि कारापनं गन्थापनमेव न होति, तस्मा यथावुत्तनयेन परियायतो कारापनं वट्टति. सब्बं वुत्तनयेनेव वेदितब्बन्ति हेट्ठा वुत्तं विनिच्छयमेव सङ्खेपतो निगमेति. हरणादीसु कस्मा अनापत्तीति वत्थुपूजनत्थाय हरणादीसु कस्मा अनापत्ति. कुलित्थिआदीनं अत्थाय हरणतोति कुलित्थिआदीनं हरणस्स तत्थ वुत्तत्ताति अधिप्पायो. तेनेवाह ‘‘हरणाधिकारे ही’’तिआदि. मालन्ति पुप्फदामं. मञ्जरी वियाति कुसुममञ्जरी विय. हारसदिसन्ति मुत्ताहारसदिसं.
पाचित्तियञ्चेव दुक्कटञ्चाति पथवीखणनपच्चया पाचित्तियं, कुलसङ्गहपच्चया दुक्कटं. अकप्पियवोहारेनाति ‘‘इदं खण, इदं रोपेही’’तिआदिअकप्पियवोहारेन. दुक्कटमेवाति कुलसङ्गहपच्चया दुक्कटं. उभयत्थाति कप्पियाकप्पियपथवियं. सब्बत्थाति कुलसङ्गहपरिभोगआरामादिअत्थाय रोपिते. दुक्कटम्पीति न केवलं पाचित्तियमेव. कप्पियेनाति कप्पियेन उदकेन. तेसंयेव द्विन्नन्ति कुलदूसनपरिभोगानं. दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने कप्पियवोहारेन अकप्पियवोहारेन वा सिञ्चापने च दुक्कटं, परिभोगत्थाय पन सयं सिञ्चने अकप्पियवोहारेन सिञ्चापने च दुक्कटं. आपत्तिबहुलता वेदितब्बाति एत्थ सयं सिञ्चने ¶ धारापच्छेदगणनाय आपत्तिगणना वेदितब्बा. सिञ्चापने पन पुनप्पुनं आणापेन्तस्स वाचाय वाचाय आपत्ति, सकिं आणत्तस्स बहूनं सिञ्चनेपि एकाव.
दुक्कटपाचित्तियानीति कुलसङ्गहपच्चया दुक्कटं, भूतगामपातब्यताय पाचित्तियं. अञ्ञत्थाति वत्थुपूजादिअत्थाय ओचिनने. सकिं आणत्तोति अकप्पियवोहारेन आणत्तो. पाचित्तियमेवाति अकप्पियवचनेन ¶ आणत्तत्ता पाचित्तियं. कप्पियवचनेन पन वत्थुपूजादिअत्थाय ओचिनापेन्तस्स अनापत्तियेव.
गन्थनेन निब्बत्तं गन्तिमं. एस नयो सेसेसुपि. न वट्टतीति कुलसङ्गहत्थाय वत्थुपूजादिअत्थाय वा वुत्तनयेन करोन्तस्स च कारापेन्तस्स च दुक्कटन्ति अत्थो. पुरिमनयेनेवाति ‘‘भिक्खुस्स वा’’तिआदिना वुत्तनयेन. धम्मासनविताने बद्धकण्टकेसु पुप्फानि विज्झित्वा ठपेन्तीति सम्बन्धो. उपरूपरि विज्झित्वा छत्तसदिसं कत्वा आवुणनतो ‘‘छत्तातिछत्तं विया’’ति वुत्तं. ‘‘कदलिक्खन्धम्ही’’तिआदिना वुत्तं सब्बमेव सन्धाय ‘‘तं अतिओळारिकमेवा’’ति वुत्तं, सयं करोन्तस्स अकप्पियवचनेनेव कारापेन्तस्स च दुक्कटमेवाति अत्थो. पुप्फविज्झनत्थन्ति वुत्तत्ता पुप्फानि विज्झितुंयेव कण्टकं बन्धितुं न वट्टति, पुप्फदामादिबन्धनत्थं पन वट्टति. कण्टकम्पि बन्धितुं न वट्टतीति च इदं अट्ठकथाचरियप्पमाणेन गहेतब्बं. पवेसेतुं न वट्टतीति वुत्तत्ता पुप्फच्छिद्दे अपवेसेत्वा उपरूपरि ठपेतुं वट्टति. जालमयं वितानं जालवितानं. नागदन्तकम्पि सच्छिद्दकंयेव गहेतब्बं. पुप्फपटिच्छकं दण्डादीहि कतपुप्फाधारणं, तम्पि सच्छिद्दमेव इध वुत्तं. असोकपिण्डियाति असोकपुप्फमञ्जरिकाय. ‘‘धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फपवेसनत्थं आविज्झित्वा बद्धरज्जू’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं, तस्मा तथाबद्धाय रज्जुया चेतियस्स च अन्तरे पुप्फानि पवेसेतुं वट्टतीति विञ्ञायति. गण्ठिपदे पन ‘‘धम्मरज्जुन्ति सिथिलं वट्टिकं रज्जुं कत्वा बोधिं वा चेतियं वा परिक्खिपित्वा धम्मासने वा लम्बित्वा तत्थ पुप्फानि पवेसेन्ती’’ति वुत्तं, तस्मा सिथिलवट्टिकाय रज्जुया अन्तरेपि पुप्फानि पवेसेतुं वट्टतीति विञ्ञायति, वीमंसित्वा युत्ततरं गहेतब्बं. उभयत्थापि पनेत्थ नेवत्थि विरोधोति अम्हाकं खन्ति.
मत्थकदामन्ति धम्मासनादिमत्थके लम्बकदामं. पुप्फेहि वेठेन्तीति पुप्फदामेन वेठेन्ति. तेसंयेवाति उप्पलादीनंयेव. वाकेन वा दण्डकेन वाति विसुं अच्छिन्नेन पुप्फसहितेनेव वाकेन वा दण्डकेन वा. खन्धे ठपितकासावस्साति खन्धे ठपितसङ्घाटिं सन्धाय वुत्तं. तञ्हि तथा बन्धितुं ¶ सक्का भवेय्य. इमिनाव अञ्ञम्पि तादिसं कासावं वा वत्थं वा वुत्तनयेन बन्धित्वा तत्थ पुप्फानि पक्खिपितुं वट्टतीति सिद्धं. अंसभण्डिकं पसिब्बके पक्खित्तसदिसत्ता वेठिमं नाम न जातं, तस्मा सिथिलबन्धस्स अन्तरन्तरा पक्खिपितुं वट्टतीति वदन्ति.
पुप्फपटे ¶ च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेन पूरणं सन्धाय वुत्तं. तिरियतो हरणं पन वायिमं नाम होति, न पूरिमं. पुरिमट्ठानं अतिक्कामेतीति एत्थ ‘‘अफुसापेत्वापि अतिक्कामेन्तस्स आपत्तियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. ‘‘पुरिमट्ठानं अतिक्कामेती’’ति अविसेसेन वुत्तत्ता तं युत्तं. केचि पन ‘‘अञ्ञमञ्ञं अफुसापेत्वा अनेकक्खत्तुं परिक्खिपितुं वट्टती’’ति वदन्तीति वुत्तं, तत्थ कारणं न दिस्सति. बन्धितुं वट्टतीति पुप्फरहिताय सुत्तकोटिया वाककोटिया वा बन्धितुं वट्टति. एकवारं हरित्वा वा परिक्खिपित्वा वाति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं पुप्फपटकरणञ्च सन्धाय वुत्तं, तस्मा चेतियं वा बोधिं वा परिक्खिपन्तेन एकवारं परिक्खिपित्वा पुरिमट्ठानं सम्पत्ते अञ्ञस्स दातब्बं, तेनपि एकवारं परिक्खिपित्वा तथेव कातब्बं. पुप्फपटं करोन्तेन च एकवारं हरित्वा अञ्ञस्स दातब्बं, तेनपि तथेव कातब्बं. सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति.
पूरितन्ति दीघतो पसारणवसेन पूरितं. वायितुं न लभतीति दीघतो पसारिते तिरियतो हरणं वायनं नाम होतीति एकवारम्पि पुप्फगुणं तिरियतो हरितुं न वट्टति. पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि ठपेन्तेन. पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टतीति वदन्ति. घटिकदामओलम्बकोति अन्ते घटिकाकारयुत्तो यमकदामओलम्बको. एकेकं पन दामं निक्खन्तसुत्तकोटियाव बन्धित्वा ओलम्बितुं वट्टति, पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटिं सङ्घटितुं वट्टति. अड्ढचन्दाकारेन मालागुणपरिक्खेपोति अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनं. तेनेव तं पूरिमे पविट्ठं, तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरितं न वट्टति. एकवारं पन अड्ढचन्दाकारेन मालागुणं हरितुं वट्टतीति वदन्ति. पुप्फदामकरणन्ति एत्थ सुत्तकोटियं गहेत्वापि एकतो कातुं न वट्टतीति वदन्ति. गेण्डुकखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति.
‘‘लासियनाटकं ¶ ¶ नाटेन्ती’’ति वत्वा तमेव परियायन्तरेन दस्सेतुं ‘‘रेचकं देन्ती’’ति वुत्तं, अभिनयं दस्सेन्तीति अत्थो, अत्तनो अधिप्पायं पकासेत्वा ‘‘एवं नच्चितब्ब’’न्ति पठमं उट्ठहित्वा नच्चनाकारं दस्सेन्तीति वुत्तं होति. केचि पन ‘‘मुखे अङ्गुलियो पक्खिपित्वा सद्दं करोन्ता चक्कमिव अत्तानं भमयमाना रेचकं देन्ति नामा’’ति वदन्ति. एकेकाय पन्तिया अट्ठ अट्ठ पदानि अस्साति अट्ठपदं. ‘‘अट्ठापद’’न्तिपि पठन्ति. दसपदेपि एसेव नयो. पदानीति च सारिआदीनं पतिट्ठानट्ठानानि. दसपदं नाम द्वीहि पन्तीहि वीसतिया पदेहि कीळनजूतं. आकासेयेव कीळन्तीति ‘‘अयं सारी असुकपदं मया नीता, अयं असुकपद’’न्ति केवलं मुखेनेव वदन्ता आकासेयेव जूतं कीळन्ति. जूतफलकेति जूतमण्डले. पासककीळाय कीळन्तीति पासकं वुच्चति छसु पस्सेसु एकेकं याव छक्कं दस्सेत्वा कतकीळनं, तं वड्ढेत्वा यथालद्धएककादिवसेन सारियो अपनेन्ता उपनेन्ता च कीळन्ति. घटेन कीळा घटिकाति एके.
मञ्जट्ठिया वाति मञ्जट्ठिरुक्खसारं गहेत्वा पक्ककसावं सन्धाय वदति. सलाकहत्थन्ति तालहीरादीनं कलापस्सेतं अधिवचनं. बहूसु सलाकासु विसेसरहितं एकं सलाकं गहेत्वा तासु पक्खिपित्वा पुन तंयेव उद्धरन्ता सलाकहत्थेन कीळन्तीति केचि. पण्णेन वंसाकारेन कता नाळिका पण्णनाळिका. तेनेवाह ‘‘तं धमन्ता’’ति. पुच्छन्तस्स मुखागतं अक्खरं गहेत्वा नट्ठमुट्ठिलाभालाभादिजाननकीळा अक्खरिकातिपि वदन्ति. हत्थिस्मिन्ति निमित्तत्थे भुम्मं, हत्थिनिमित्तसिप्पेति अत्थो. अस्सस्मिन्तिआदीसुपि एसेव नयो. ‘‘उस्सेळेन्ति अप्फोटेन्ती’’ति द्विन्नं पदानं अत्थो पाकटोयेवाति न वुत्तो. तत्थ उस्सेळेन्तीति मुखेन उस्सेळनसद्दं पमुञ्चन्ति, महन्तं कत्वा अब्यत्तसद्दं पवत्तेन्तीति अत्थो. ‘‘अजानं सञ्ञं देन्ता अजपालका विय मुखेन वातं निच्छारेन्ता सुखुमं अब्यत्तनादं पवत्तेन्ती’’तिपि वदन्ति. अप्फोटेन्तीति भुजहत्थसङ्घट्टनसद्दं पवत्तेन्ति, वामहत्थं उरे ठपेत्वा दक्खिणेन पाणिना तत्थ ताळनेन सद्दं करोन्तीति अत्थो. मुखडिण्डिमन्ति मुखभेरिया एतं अधिवचनं.
४३२. पसादावहेनाति ¶ पसादजननकेन. अभिक्कमनं अभिक्कन्तन्ति आह ‘‘गमनेना’’ति. पटिक्कमनं पटिक्कन्तं. निवत्तनेनाति निवत्तिमत्तं दस्सेति. निवत्तेत्वा पन गमनं गमनमेव. अभिमुखं लोकितं आलोकितन्ति आह ‘‘पुरतो दस्सनेना’’ति. इतो चितो च दस्सनेनाति अनुदिसापेक्खनं दस्सेति. यंदिसाभिमुखो गच्छति तिट्ठति निसीदति, तदभिमुखं पेक्खनं आलोकितं, तदनुगतदिसालोकनं ‘‘विलोकित’’न्ति हि वुच्चति. अञ्ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकितउल्लोकितापलोकितानि नाम होन्ति. तानि ¶ पन न समणसारुप्पानि अप्पसादावहानि, तेनेवेत्थ आलोकितविलोकितानेव गहितानि. तेसन्ति समासे गुणीभूतानिपि पब्बानि परामसति. ‘‘पब्बसङ्कोचनेना’’ति हि वुत्तत्ता पब्बानि तत्थ गुणीभूतानि सङ्कोचनस्स पधानत्ता. सतिसम्पजञ्ञेहीति सात्थकतादिपरिग्गाहिकाय सतिया तथापवत्तसम्पजञ्ञेन च समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, तस्स भावो सम्पजञ्ञं. तथापवत्तञाणस्सेतं अधिवचनं. अभिसङ्खतत्ताति सम्मा पवत्तितत्ता. हेट्ठाखित्तचक्खूति खन्धं अनामेत्वाव अधोखित्तचक्खु. खन्धं नामेत्वा हि हेट्ठावलोकनं न समणसारुप्पं. ‘‘ओक्खित्तचक्खू’’ति च इमिना युगमत्तदस्सिता वुत्ता.
बोन्दोति लोलो मन्दधातुकोति अत्थो. भकुटिं कत्वाति भमुकभेदं कत्वा. साखल्येन युत्ताति ‘‘तत्थ कतमं साखल्यं? या सा वाचा नेला कण्णसुखा’’तिआदिना (ध. स. १३५०) नयेन वुत्तसाखल्येन समन्नागता, मुदुवचनाति अत्थो. नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिना विज्झनं विय कण्णसूलं न जनेति. दाननिबद्धानीति निबद्धदानानि.
‘‘सारिपुत्तमोग्गल्लाने आमन्तेसी’’ति वत्वा ‘‘गच्छथ तुम्हे सारिपुत्ता’’ति वचनतो ‘‘सारिपुत्ता’’ति इदं एकसेसनयेन वुत्तन्ति अयमत्थो पाकटोयेवाति न वुत्तो. ‘‘सारिपुत्ता’’ति हि इदं एकसेसनयेन वुत्तं विरूपेकसेसस्सपि इच्छितत्ता, तेनेवेत्थ बहुवचननिद्देसो कतोति. सद्धस्स पसन्नस्साति रतनत्तयस्स सद्धाय ¶ समन्नागतस्स ततोयेव च पसन्नस्स, कम्मफलसद्धाय वा समन्नागतत्ता सद्धस्स रतनत्तयप्पसादबहुलताय पसन्नस्स.
४३३. आपत्तिं रोपेतब्बाति कुलदूसककम्मेन आपन्नापत्तिं रोपेतब्बा. तस्मिं विहारेति बहिगामे विहारं सन्धाय वुत्तं. अन्तोगामे विहारो पन ‘‘तस्मिं गामे न वसितब्ब’’न्ति इमिनाव सङ्गहितो गामग्गहणेनेव गहितत्ता. ‘‘तस्मिं विहारे’’ति वचनतो तस्स गामस्स सामन्ता अञ्ञस्मिं विहारे वसितुं वट्टति. सामन्तगामे पिण्डाय न चरितब्बन्ति तस्मिं विहारे वासस्स पटिक्खित्तत्ता यदि तत्थ वसति, तेन सामन्तगामेपि पिण्डाय न चरितब्बन्ति अधिप्पायो. तस्मिं गामे पिण्डाय न चरितब्बन्ति यस्मिं गामे कुलदूसककम्मं कतं, तस्मिं गामे न चरितब्बं. यस्मिञ्हि गामे वा निगमे वा कुलदूसककम्मं कतं, यस्मिञ्च विहारे वसति, नेव तस्मिं गामे वा निगमे वा चरितुं लब्भति, न विहारे वसितुं. सामन्तविहारे वसन्तेन पन सामन्तगामे चरितुं वट्टति तत्थ वासस्स अप्पटिक्खित्तत्ता.
४३५. अट्ठारस ¶ वत्तानीति ‘‘न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेन भिक्खुनियो न ओवदितब्बा, याय आपत्तिया सङ्घेन पब्बाजनीयकम्मं कतं होति, न सा आपत्ति आपज्जितब्बा अञ्ञा वा तादिसिका ततो वा पापिट्ठतरा, कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा, न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति एवमागतानि अट्ठारस वत्तानि.
अस्सजिपुनब्बसुकप्पधाना अस्सजिपुनब्बसुकाति वुत्ता सहचरणञायेन. अनुलोमपटिपदं अप्पटिपज्जनतायाति यथापञ्ञत्तसम्मावत्तसङ्खातं अनुलोमपटिपदं अप्पटिपज्जनताय, येन वत्तेन चिण्णेन सङ्घो अनुलोमिको होति, तस्मिं अवत्तनतोति वुत्तं होति. न पन्नलोमा होन्तीति पतितलोमा न होन्ति, अनुकूलवुत्तिनो न होन्तीति ¶ अत्थो. नित्थरणमग्गं न पटिपज्जन्तीति अनुलोमवत्तसङ्खातं नित्थरणूपायं न पटिपज्जन्ति, येन वत्तेन चिण्णेन सापत्तिकभावतो नित्तिण्णा होन्ति, तस्मिं नित्थरणकवत्तस्मिं न वत्तन्ति, आपत्तिवुट्ठानत्थं तुरिततुरिता छन्दजाता न होन्तीति वुत्तं होति. दसहि अक्कोसवत्थूहीति जातिनामगोत्तकम्मसिप्पआबाधलिङ्गकिलेसआपत्तिहीनसङ्खातेहिदसहि अक्कोसकारणेहि. छन्दगामिता पापेन्तीतिआदीसु य-कारो ‘‘सयं अभिञ्ञा’’तिआदीसु विय लुत्तनिद्दिट्ठोति आह ‘‘छन्दगामितायपि पापेन्ती’’तिआदि. तेसन्ति अस्सजिपुनब्बसुकानं गणपामोक्खानं.
४३६-४३७. निगमस्स अपाकटत्ता तं दस्सेतुं ‘‘तत्था’’तिआदिमाह. परसन्तकं देति, दुक्कटमेवाति विस्सासग्गाहेन परसन्तकं गहेत्वा देन्तं सन्धाय वुत्तं. तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि देन्तेन वत्थुपूजनत्थाय एव दातब्बन्ति दस्सेति. ‘‘मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थायाति एत्तकमेव वुत्तत्ता इमं विक्किणित्वा जीविकम्पि कप्पेस्सन्तीति मातुआदीनं दातुं वट्टती’’ति वदन्ति. कस्सचिपीति ञातकस्स अञ्ञातकस्स वा कस्सचिपि. ञातिसामणेरेहेवाति अनुच्छविकत्ता वुत्तं. सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टतीति सङ्घिकस्स लाभस्स उपचारसीमगतानं सामणेरानम्पि सन्तकत्ता तेसम्पि उपड्ढभागो लब्भतेवाति कत्वा वुत्तं. चूळकन्ति उपड्ढभागतोपि उपड्ढं. चतुत्थभागस्सेतं अधिवचनं.
‘‘सामणेरा…पे… ठपेन्ती’’ति इदं वस्सग्गेन अभाजियं सन्धाय वुत्तं. तत्थ तत्थाति मग्गे ¶ वा चेतियङ्गणे वा. दापेतुं न लभन्तीति सामणेरेहि दापेतुं अननुच्छविकत्ता वुत्तं. न हि तं पुप्फदानं नाम सिया. यदि हि तथा आगतानं तेसं दानं पुप्फदानं भवेय्य, सामणेरेहिपि दातुं न लब्भेय्य. सयमेवाति सामणेरा सयमेव. यागुभत्तादीनि आदायाति इदं भिक्खूनं अत्थाय यागुभत्तादिसम्पादनं सन्धाय वुत्तत्ता ‘‘न वट्टती’’ति अविसेसेन वुत्तं.
वुत्तनयेनेवाति मातापितूनं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव. मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बं, इतरे पन यदि सयमेव इच्छन्ति, वट्टतीति इमं पुप्फे वुत्तनयं फलेपि ¶ अतिदिसति, तस्मा फलम्पि मातापितूनं हरणहरापनादिना दातुं वट्टति, सेसञातीनं पक्कोसापेत्वाव. इदानि ‘‘यो हरित्वा वा हरापेत्वा वा…पे… इस्सरवताय ददतो थुल्लच्चय’’न्ति इमं पुप्फे वुत्तनयं फलेपि सङ्खिपित्वा दस्सेन्तो ‘‘कुलसङ्गहत्थाय पना’’तिआदिमाह. खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तं. फलपरिच्छेदेन वाति ‘‘एत्तकानि फलानि दातब्बानी’’ति एवं फलपरिच्छेदेन वा. रुक्खपरिच्छेदेन वाति ‘‘इमेहि रुक्खेहि दातब्बानी’’ति एवं रुक्खपरिच्छेदेन वा. परिच्छिन्नेसुपि रुक्खेसु ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति वदन्तेन कुलसङ्गहो कतो नाम होतीति आह ‘‘एवं पन न वत्तब्ब’’न्ति.
रुक्खच्छल्लीति रुक्खत्तचो. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनिकं. तेनाह ‘‘गिहीनं दूतेय्यं सासनहरणकम्म’’न्ति. दूतस्स कम्मं दूतेय्यं. पठमं सासनं अग्गहेत्वापि…पे… पदे पदे दुक्कटन्ति इदं तस्स सासनं आरोचेस्सामीति इमिना अधिप्पायेन गमनं सन्धाय वुत्तं, तस्स पन सासनं पटिक्खिपित्वा सयमेव कारुञ्ञे ठितो गन्त्वा अत्तनो पतिरूपं सासनं आरोचेति, अनापत्ति. पुब्बे वुत्तप्पकारन्ति ‘‘मम वचनेन भगवतो पादे वन्दथा’’तिआदिना वुत्तप्पकारं सिक्खापदे पठमं वुत्तं. पक्कमतायस्माति इदं पब्बाजनीयकम्मवसेन वुत्तं. पुन पक्कमतायस्माति इदं पन पब्बाजनीयकम्मकतस्स वत्तवसेन वुत्तं. पठमसङ्घभेदसदिसानेवाति एत्थ अङ्गेसुपि यथा तत्थ परक्कमनं, एवं इध छन्दादीहि पापनं दट्ठब्बं. सेसं तादिसमेवाति.
कुलदूसकसिक्खापदवण्णना निट्ठिता.
निगमनवण्णना
४४२. पठमं ¶ आपत्ति आपज्जनं एतेसन्ति पठमापत्तिका. तत्तकानि अहानीति पटिच्छादितदिवसतो पट्ठाय याव आरोचितदिवसो, ताव दिवसपक्खमाससंवच्छरवसेन यत्तको कालो अतिक्कन्तो, तत्तकं कालन्ति अत्थो. अकामेन अवसेनाति एत्थ अप्पटिकम्मकताय आपत्तिया सग्गमोक्खावरणभावतो अनिच्छन्तेनपि परिवसितब्बन्ति ¶ अधिप्पायो. अव्हातब्बोति अब्भानकम्मवसेन पक्कोसितब्बो. ते च भिक्खू गारय्हाति एत्थ ये ऊनभावं ञत्वा अब्भेन्ति, ते भिक्खू च गरहितब्बा सातिसारा सदोसा, दुक्कटं आपज्जन्तीति अयमत्थो पाकटोयेवाति न वुत्तो. सामीचीति वत्तं.
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं
तेरसकवण्णना निट्ठिता.