📜
३. अनियतकण्डं
१. पठमअनियतसिक्खापदवण्णना
४४३. पुत्तसद्देन ¶ ¶ सामञ्ञनिद्देसतो एकसेसनयेन वा पुत्तीपि गहिताति आह ‘‘बहू धीतरो चा’’ति. दानप्पदानेसूति खुद्दकेसु चेव महन्तेसु च दानेसु. छणं नाम अत्तनो गेहे कत्तब्बमङ्गलन्ति आह ‘‘आवाहविवाहमङ्गलादीसू’’ति. एत्थ आदि-सद्देन फग्गुणमासादीसु उत्तरफग्गुणादिअभिलक्खितदिवसेसु सपरिजनानं मनुस्सानं मङ्गलकरणम्पि सङ्गण्हाति. अन्तरुस्सवेसूति महुस्सवस्स अन्तरन्तरा पवत्तितउस्सवेसु. आसाळ्हीपवारणनक्खत्तादीसूति एत्थ नक्खत्तसद्दो पच्चेकं योजेतब्बो. तत्थ आसाळ्हीनक्खत्तन्ति वस्सूपगमनपूजादिवसं सन्धाय वुत्तं, पवारणनक्खत्तन्ति पवारणपूजादिवसं सन्धाय. आदि-सद्देन यस्मिं नक्खत्ते गामनिगमवासिनो तयो सत्त वा दिवसे नक्खत्तघोसनं कत्वा यथाविभवं अलङ्कतपटियत्ता भोगे परिभुञ्जन्ता नक्खत्तकीळं कीळन्ति, तम्पि सङ्गण्हाति. इमेपि दारकाति अत्तनो दारके सन्धाय वदन्ति. तदनन्तरन्ति भिक्खूनं भोजनानन्तरं.
४४४-४४५. तं कम्मन्ति तं अज्झाचारकम्मं. भिक्खु निसिन्नेति एत्थ भिक्खूति भुम्मत्थे पच्चत्तवचनं, भुम्मवचनस्स वा लोपं कत्वा निद्देसोति आह ‘‘भिक्खुम्हि निसिन्ने’’ति. पाळियं ‘‘सोतस्स रहो’’ति इदं अत्थुद्धारवसेन वुत्तं, ‘‘पटिच्छन्ने आसने’’ति पन वचनतो ‘‘सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति च वुत्तत्ता चक्खुस्स रहो इधाधिप्पेतोति दस्सेतुं ‘‘किञ्चापी’’तिआदि वुत्तं. परिच्छेदो वेदितब्बोति रहो निसज्जापत्तिया परिच्छेदो ववत्थानं वेदितब्बं. इदानि चक्खुस्स रहेनेव आपत्तिं परिच्छिन्दित्वा दस्सेन्तो ‘‘सचेपि ही’’तिआदिमाह. पिहितकवाटस्साति इमिना पटिच्छन्नभावतो चक्खुस्स रहोसब्भावं दस्सेति. अपिहितकवाटस्साति इमिना अप्पटिच्छन्नभावं दस्सेति. अप्पटिच्छन्ने च दुतियसिक्खापदे आगतनयेन सोतस्स रहवसेनपि परिच्छेदो वेदितब्बोति आह ‘‘अन्तोद्वादसहत्थेपि ओकासे’’ति ¶ . ‘‘अन्तोद्वादसहत्थे’’ति हि इदं सोतस्स रहाभावं सन्धाय वुत्तं. यदि हि चक्खुस्सेव रहाभावं सन्धाय वदेय्य ¶ , ‘‘अन्तोद्वादसहत्थे’’ति न वदेय्य अप्पटिच्छन्ने ततो दूरतरे निसिन्नेपि चक्खुस्स रहासम्भवतो. यस्मा निसीदित्वा निद्दायन्तो कपिमिद्धपरेतो कञ्चि कालं चक्खूनि उम्मीलेति, कञ्चि कालं निमीलेति, न च महानिद्दं ओक्कमति, तस्मा ‘‘निद्दायन्तोपि अनापत्तिं करोती’’ति वुत्तं. निपज्जित्वा निद्दायन्तो पन तादिसो न होतीति आह ‘‘निपज्जित्वा निद्दायन्तो न करोती’’ति, अनापत्तिं न करोतीति अत्थो.
पटिलद्धसोतापत्तिफलाति अन्तिमपरिच्छेदतो अरियसाविकं दस्सेति. पटिविद्धचतुसच्चाति सोतापत्तिमग्गेन पटिविद्धचतुसच्चा. तिण्णं धम्मानं अञ्ञतरेन कारेतब्बोति निसज्जं पटिजानमानस्स तिण्णं धम्मानं अञ्ञतरसमायोगो होतियेवाति वुत्तं. पाराजिकेन पन सङ्घादिसेसेन च पाचित्तियेन च तेनाकारेन निसज्जं पटिजानमानोव कारेतब्बो. न अप्पटिजानमानोति अलज्जीपि अप्पटिजानमानो आपत्तिया न कारेतब्बोति अविसेसेन वुत्तं. सो हि याव न पटिजानाति, ताव नेव सुद्धो, न असुद्धोति वा वत्तब्बो, वत्तानुसन्धिना पन कारेतब्बो. वुत्तञ्हेतं –
‘‘पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति;
बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन कारये’’ति. (परि. ३५९);
येन वा सा सद्धेय्यवचसा उपासिका वदेय्य, तेन सो भिक्खु कारेतब्बोति एत्थ ‘‘पटिजानमानो’’ति अवुत्तेपि अधिकारत्ता ‘‘पटिजानमानोव तेन सो भिक्खु कारेतब्बो’’ति वुत्तं. तथारूपाय उपासिकाय वचनेन अञ्ञथत्ताभावतो दिट्ठं नाम तथापि होति, अञ्ञथापि होतीति दस्सनेन अञ्ञथत्तसम्भवं दस्सेति. एवं महिद्धिका नाम…पे… वदापेथाति इदं ‘‘एवं महिद्धिकापि तुम्हे एवरूपे आसङ्कनीये ठाने कस्मा अनुपपरिक्खित्वा निसिन्नत्थ, तुम्हादिसेहि नाम अन्तरघरे निसीदन्तेहि उपपरिक्खित्वा पतिरूपे ठाने निसीदितब्ब’’न्ति थेरं ओवदन्तो आह, न पन असद्दहन्तो. थेरो अत्तनो अनुपपरिक्खित्वा अनिसिन्नभावं दस्सेन्तो ‘‘अन्तरघरस्सेवेसो आवुसो दोसो’’ति आह. एवमकासिन्ति अत्तनो निगूहितब्बम्पि गुणं पकासेन्तो एवं ¶ विय इद्धिपाटिहारियं अकासिं. रक्खेय्यासि मन्ति ‘‘मा मं अञ्ञेपि एवं जानन्तू’’ति अत्तनो गुणं अजानापेतुकामो वदति.
४४६-४५१. मातुगामस्स मेथुनं धम्मं पटिसेवन्तोति एत्थ ‘‘मग्गे’’ति पाठसेसो दट्ठब्बोति ¶ आह ‘‘मातुगामस्स मग्गे’’ति. रहो निसज्जस्सादस्स असतिपि मेथुनरागभावे तप्पटिबद्धकिलेसत्ता वुत्तं ‘‘मेथुनधम्मसन्निस्सितकिलेसो वुच्चती’’ति, तेनेव सन्निस्सितग्गहणं कतं. तं सन्धाय अगतेपि असुद्धचित्तेन गतत्ता ‘‘अस्सादे उप्पन्ने पाचित्तिय’’न्ति वुत्तं. रहस्सादो उप्पज्जति अनापत्तीति सुद्धचित्तेन गन्त्वा निसिन्नत्ता चित्तुप्पादमत्तेनेत्थ आपत्ति न होतीति वुत्तं. अयं धम्मो अनियतोति एत्थ तिण्णं आपत्तीनं यं आपत्तिं वा वत्थुं वा पटिजानाति, तस्स वसेन कारेतब्बताय अनियतोति अयमत्थो पाकटोयेवाति न वुत्तो. यं आपत्तिं पटिजानाति, तस्सा वसेनेत्थ अङ्गभेदो वेदितब्बो.
पठमअनियतसिक्खापदवण्णना निट्ठिता.
२. दुतियअनियतसिक्खापदवण्णना
४५२. ‘‘एको’’ति वुत्तत्ता ‘‘निसज्जं कप्पेतुं पटिक्खित्त’’न्ति इमिना सम्बन्धो न घटतीति आह ‘‘यं एको…पे… सम्बन्धो वेदितब्बो’’ति. एतं पच्चत्तवचनन्ति ‘‘एको’’ति इदं पच्चत्तवचनं.
४५३. बहि परिक्खित्तन्ति बहि पाकारादिना परिक्खित्तं. परिवेणङ्गणन्ति परिवेणमाळकं सन्धाय वुत्तं. इत्थीपि पुरिसोपीति एत्थ पठमे कस्मा इत्थिसतम्पि अनापत्तिं न करोति, इध एकापि कस्मा अनापत्तिं करोतीति? वुच्चते – पठमसिक्खापदं ‘‘सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति वुत्तत्ता मेथुनधम्मवसेन आगतं, न च मेथुनस्स मातुगामो दुतियो होति. इत्थियो हि अञ्ञमञ्ञिस्सा वज्जं पटिच्छादेन्ति, तेनेव वेसालियं महावने द्वारं विवरित्वा निपन्ने भिक्खुम्हि सम्बहुला इत्थियो यावदत्थं कत्वा पक्कमिंसु, तस्मा तत्थ ‘‘इत्थिसतम्पि अनापत्तिं न करोती’’ति वुत्तं. इदं पन सिक्खापदं दुट्ठुल्लवाचावसेन आगतं ‘‘अलञ्च खो होति मातुगामं दुट्ठुल्लाहि वाचाहि ओभासितु’’न्ति ¶ वुत्तत्ता. दुट्ठुल्लवाचञ्च सुत्वा मातुगामोपि न पटिच्छादेति. तेनेव दुट्ठुल्लवाचासिक्खापदे या ता इत्थियो हिरिमना, ता निक्खमित्वा भिक्खू उज्झापेसुं, तस्मा इध ‘‘इत्थीपि अनापत्तिं करोती’’ति वुत्तं. इध अप्पटिच्छन्नत्ता इत्थीपि अनापत्तिं करोति, तत्थ पटिच्छन्नत्ता इत्थिसतम्पि अनापत्तिं न करोतीति च वदन्ति.
कायसंसग्गवसेन अनन्धो वुत्तो, दुट्ठुल्लवाचावसेन अबधिरो. अन्तोद्वादसहत्थे ओकासेति सोतस्स रहाभावो वुत्तो, एतेन ‘‘सोतस्स रहो द्वादसहत्थेन परिच्छिन्दितब्बो’’ति दस्सेति ¶ . तस्मा द्वादसहत्थतो बहि निसिन्नो अनापत्तिं न करोति सतिपि चक्खुस्स रहाभावे सोतस्स रहसब्भावतो. इमस्मिञ्हि सिक्खापदे अप्पटिच्छन्नत्ता सोतस्स रहोयेव अधिप्पेतो. पाळियं पन ‘‘चक्खुस्स रहो’’ति अत्थुद्धारवसेन वुत्तं. केनचि पन ‘‘द्वेपि रहा इध अधिप्पेता’’ति वुत्तं, तं न गहेतब्बं. न हि अप्पटिच्छन्ने ओकासे चक्खुस्स रहो सम्भवति द्वादसहत्थतो बहि दस्सनविसये दूरतरे निसिन्नस्सपि दट्ठुं सक्कुणेय्यभावतो. निद्दायन्तोपीति इमिना ‘‘निपज्जित्वा निद्दायन्तोपि गहितोयेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. ‘‘निपज्जित्वा निद्दायन्तेपि सतिपि चक्खुस्स रहे अबधिरत्ता सोतस्स रहो नत्थी’’ति गण्ठिपदकारानं अधिप्पायो. यथा पन निपज्जित्वा निद्दायन्तो अन्धो विय किञ्चि न पस्सतीति चक्खुस्स रहो सम्भवति, तथा बधिरो विय किञ्चि सद्दं न सुणातीति सोतस्स रहोपि सम्भवतीति सक्का वत्तुं. अट्ठकथायञ्च ठितो वा निसिन्नो वाति एत्तकमेव वुत्तं, पठमसिक्खापदे विय ‘‘निपज्जित्वा निद्दायन्तोपि अनापत्तिं न करोती’’ति इदं पन न वुत्तं, तस्मा वीमंसित्वा यथा न विरुज्झति, तथा गहेतब्बं.
सोतस्स रहस्सेव इधाधिप्पेतत्ता ‘‘बधिरो पन चक्खुमापी’’ति वुत्तं. अन्धस्स अप्पटिच्छन्नम्पि पटिच्छन्नपक्खं भजतीति पठमसिक्खापदस्स विसयत्ता वुत्तं ‘‘अन्धो वा अबधिरोपि न करोती’’ति. यथेव हि तत्थ अपिहितकवाटस्स गब्भस्स अन्तो समीपेपि ठितो अन्धो अनापत्तिं न करोति, एवमयम्पीति दट्ठब्बं. उभयत्थापीति द्वीसुपि अनियतेसु. यस्मा द्वीहि सिक्खापदेहि उदायित्थेरं आरब्भ विसुं पञ्ञत्ता काचि आपत्ति नाम नत्थि, तस्मा तस्स तस्स सिक्खापदस्स आदिकम्मिके सन्धाय आदिकम्मिकानं अनापत्ति वुत्ता. उपनन्दत्थेरादयो हि रहो निसज्जादीनं ¶ आदिकम्मिका. भगवता पन पठमं पञ्ञत्तसिक्खापदानियेव गहेत्वा उपनन्दवत्थुस्मिं अनियतक्कमो दस्सितो. यदि इमेहि सिक्खापदेहि विसुं पञ्ञत्ता आपत्ति नाम नत्थि, अथ कस्मा भगवता अनियतद्वयं पञ्ञत्तन्ति? एवरूपायपि उपासिकाय वुच्चमानो पटिजानमानोयेव आपत्तिया कारेतब्बो, न अप्पटिजानमानोति दस्सेन्तेन भगवता याय कायचि आपत्तिया येन केनचि चोदिते पटिञ्ञातकरणंयेव दळ्हं कत्वा विनयविनिच्छयलक्खणं ठपितं. अथ भिक्खुनीनं अनियतं कस्मा न वुत्तन्ति? इदमेव लक्खणं सब्बत्थ अनुगतन्ति न वुत्तं.
दुतियअनियतसिक्खापदवण्णना निट्ठिता.
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं
अनियतवण्णना निट्ठिता.