📜
४. निस्सग्गियकण्डं
१. चीवरवग्गो
१. पठमकथिनसिक्खापदवण्णना
४५९. समिताविनाति ¶ ¶ समितपापेन. गोतमके चेतियेति गोतमयक्खस्स चेतियट्ठाने कतविहारो वुच्चति. परिभुञ्जितुं अनुञ्ञातं होतीति भगवता गहपतिचीवरे अनुञ्ञाते बहूनि चीवरानि लभित्वा भण्डिकं कत्वा सीसेपि खन्धेपि कटियापि ठपेत्वा आगच्छन्ते भिक्खू दिस्वा चीवरे सीमं बन्धन्तेन तिचीवरं परिभोगत्थाय अनुञ्ञातं, न पन अधिट्ठानवसेन. नहायन्ति एत्थाति नहानं, नहानतित्थं.
४६०. एको किर ब्राह्मणो चिन्तेसि ‘‘बुद्धरतनस्स च सङ्घरतनस्स च पूजा पञ्ञायति, कथं नु खो धम्मरतनं पूजितं नाम होती’’ति. सो भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छि. भगवा आह ‘‘सचेपि ब्राह्मण धम्मरतनं पूजेतुकामो, एकं बहुस्सुतं पूजेही’’ति. बहुस्सुतं भन्ते आचिक्खथाति. भिक्खुसङ्घं पुच्छाति. सो भिक्खू उपसङ्कमित्वा ‘‘बहुस्सुतं भन्ते आचिक्खथा’’ति आह. आनन्दत्थेरो ब्राह्मणाति. ब्राह्मणो थेरं सहस्सग्घनकेन चीवरेन पूजेसि. तेन वुत्तं ‘‘पटिलाभवसेन उप्पन्न’’न्ति. उप्पन्न-सद्दो निप्फन्नपरियायोपि होतीति तं पटिक्खिपन्तो आह ‘‘नो निप्फत्तिवसेना’’ति. पठममेव हि तं तन्तवायकम्मेन निप्फन्नं.
थेरस्स सन्तिके उपज्झं गाहापेत्वा सयं अनुस्सावनकम्मं करोतीति एत्थ सारिपुत्तत्थेरोपि तथेव करोतीति दट्ठब्बं. एवं एकमेकेन अत्तनो पत्तचीवरं दत्वा पब्बाजेत्वा उपज्झं गण्हापितानि ¶ पञ्च पञ्च भिक्खुसतानि अहेसुं. आयस्मन्तं आनन्दं अतिविय ममायतीति आनन्दत्थेरो ताव ममायतु अखीणासवभावतो, सारिपुत्तत्थेरो कथन्ति? न इदं ममायनं गेहस्सितपेमवसेन, अथ खो गुणसम्भावनावसेनाति नायं दोसो. नवमं वा दिवसं दसमं वाति भुम्मत्थे उपयोगवचनं ¶ , नवमे वा दसमे वा दिवसेति अत्थो. सचे भवेय्याति सचे कस्सचि एवं सिया. वुत्तसदिसमेवाति एत्थ ‘‘वुत्तदिवसमेवा’’तिपि पठन्ति. धारेतुन्ति एत्थ ‘‘आहा’’ति पाठसेसो दट्ठब्बो.
४६२-४६३. निट्ठितचीवरस्मिन्ति भुम्मवचनस्स लोपं कत्वा निद्देसोति आह ‘‘निट्ठिते चीवरस्मि’’न्ति, चीवरस्स करणपलिबोधे उपच्छिन्नेति वुत्तं होति. पासपट्टगण्ठिकपट्टपरियोसानं यं किञ्चि कातब्बं, तं कत्वाति योजेतब्बं. सूचिया पटिसामनन्ति इदं सूचिकम्मस्स सम्मा परिनिट्ठितभावदस्सनत्थं वुत्तं, सूचिकम्मनिट्ठानमेवेत्थ पमाणं. एतेसम्पीति विनट्ठादिं परामसति.
कथिने च उब्भतस्मिन्ति यं सङ्घस्स कथिनं अत्थतं, तस्मिं कथिने च उब्भतेति अत्थो. दुतियस्स पलिबोधस्स अभावं दस्सेतीति आवासपलिबोधस्स अभावं दस्सेति. एत्थ च ‘‘निट्ठितचीवरस्मिं उब्भतस्मिं कथिने’’ति इमेहि द्वीहि पदेहि द्विन्नं पलिबोधानं अभावदस्सनेन अत्थतकथिनस्स पञ्चमासब्भन्तरे याव चीवरपलिबोधो आवासपलिबोधो च न उपच्छिज्जति, ताव अनधिट्ठितं अविकप्पितं अतिरेकचीवरं दसाहतो परम्पि ठपेतुं वट्टतीति दीपेति. अत्थतकथिनस्स हि याव कथिनस्स उब्भारा अनामन्तचारो असमादानचारो यावदत्थचीवरं गणभोजनं यो च तत्थ चीवरुप्पादोति इमे पञ्चानिसंसा लब्भन्ति. पक्कमनं अन्तो अस्साति पक्कमनन्तिका. एवं सेसापि वेदितब्बा. वित्थारो पनेत्थ आगतट्ठानेयेव आवि भविस्सति.
खोमन्ति खोमसुत्तेहि वायितं खोमपटचीवरं, तथा सेसानि. साणन्ति साणवाकसुत्तेहि कतचीवरं. भङ्गन्ति खोमसुत्तादीनि सब्बानि एकच्चानि वा मिस्सेत्वा कतचीवरं. भङ्गम्पि वाकमयमेवाति केचि. दुकूलं पट्टुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्नन्ति इमानि पन छ चीवरानि एतेसंयेव अनुलोमानीति विसुं न वुत्तानि. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता. पट्टुण्णदेसे सञ्जातवत्थं पट्टुण्णं. ‘‘पट्टुण्णकोसेय्यविसेसो’’ति हि अभिधानकोसे वुत्तं. सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपटानि. पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजं एहिभिक्खूनं ¶ पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं ¶ अञ्ञतरं होतीति तेसं एव अनुलोमं. देवताहि दिन्नं चीवरं देवदिन्नं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो.
मज्झिमस्स पुरिसस्स विदत्थिं सन्धाय ‘‘द्वे विदत्थियो’’तिआदि वुत्तं. इमिना दीघतो वड्ढकीहत्थप्पमाणं वित्थारतो ततो उपड्ढप्पमाणं विकप्पनुपगन्ति दस्सेति. तथा हि ‘‘सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकीहत्थेन दियड्ढो हत्थो होती’’ति कुटिकारसिक्खापदट्ठकथायं (पारा. अट्ठ. २.३४८-३४९) वुत्तं, तस्मा सुगतङ्गुलेन द्वादसङ्गुलं वड्ढकीहत्थेन दियड्ढो हत्थोति सिद्धं. एवञ्च कत्वा सुगतङ्गुलेन अट्ठङ्गुलं वड्ढकीहत्थप्पमाणन्ति इदं आगतमेवाति.
तं अतिक्कामयतोति एत्थ तन्ति चीवरं कालं वा परामसति. तस्स यो अरुणोति तस्स चीवरुप्पाददिवसस्स यो अतिक्कन्तो अरुणो. चीवरुप्पाददिवसेन सद्धिन्ति चीवरुप्पाददिवसस्स अतिक्कन्तअरुणेन सद्धिन्ति अत्थो. दिवससद्देन हि तंदिवसनिस्सितो अरुणो वुत्तो. बन्धित्वाति रज्जुआदीहि बन्धित्वा. वेठेत्वाति वत्थादीति वेठेत्वा.
वचनीयोति सङ्घं अपेक्खित्वा वुत्तं. अञ्ञथापि वत्तब्बन्ति एत्थ ‘‘याय कायचि भासाय पदपटिपाटिया अवत्वापि अत्थमत्ते वुत्ते वट्टती’’ति वदन्ति. तेनाति आपत्तिं पटिग्गण्हन्तेन. पटिग्गाहकेन ‘‘पस्ससी’’ति वुत्ते देसकेन वत्तब्बवचनं दस्सेति ‘‘आम पस्सामी’’ति. पुन पटिग्गाहकेन वत्तब्बवचनमाह ‘‘आयतिं संवरेय्यासी’’ति. एवं वुत्ते पुन देसकेन वत्तब्बवचनं ‘‘साधु सुट्ठु संवरिस्सामी’’ति. इमिना अत्तनो आयतिं संवरे पतिट्ठितभावं दस्सेति. द्वीसु पन सम्बहुलासु वाति द्वीसु सम्बहुलासु वा आपत्तीसु पुरिमनयेनेव वचनभेदो वेदितब्बो. ञत्तियं आपत्तिं सरति विवरतीति एत्थ द्वे आपत्तियोति वा सम्बहुला आपत्तियोति वा वत्तब्बन्ति अधिप्पायो. चीवरदानेपीति निस्सट्ठचीवरस्स दानेपि. वत्थुवसेनाति चीवरगणनाय. गणस्स वुत्ता पाळियेवेत्थ पाळीति द्वीसु इमाहं आयस्मन्तानं निस्सज्जामीति वचने विसेसाभावतो वुत्तं. एवं…पे… वत्तुं वट्टतीति वत्वा तत्थ कारणमाह ‘‘इतो ¶ गरुकतरानी’’तिआदि. तत्थ इतोति इतो निस्सट्ठचीवरदानतो. ञत्तिकम्मतो ञत्तिदुतियकम्मं गरुकतरन्ति आह ‘‘इतो गरुकतरानी’’ति. इमाहं चीवरन्ति एत्थ ‘‘इमं चीवर’’न्तिपि पठन्ति.
४६८. न ¶ इध सञ्ञा रक्खतीति इदं वेमतिकं अनतिक्कन्तसञ्ञञ्च सन्धाय वुत्तं. योपि एवंसञ्ञी, तस्सपीति न केवलं अतिक्कन्ते अतिक्कन्तसञ्ञिस्स, अथ खो वेमतिकस्स अनतिक्कन्तसञ्ञिस्सपीति अत्थो. ‘‘न इध सञ्ञा रक्खती’’तिआदिना वुत्तमत्थं सेसत्तिकेपि अतिदिसति. एस नयो सब्बत्थाति एस नयो अविनट्ठादीसुपीति अञ्ञेसं चीवरेसु उपचिकादीहि खायितेसु ‘‘मय्हम्पि चीवरं खायित’’न्ति एवंसञ्ञी होतीतिआदिना योजेतब्बन्ति दस्सेति. अनट्ठतो अविलुत्तस्स विसेसमाह ‘‘पसय्हावहारवसेना’’ति. थेय्यावहारवसेन गहितञ्हि नट्ठन्ति अधिप्पेतं, पसय्हावहारवसेन गहितं विलुत्तन्ति. अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जतीति इदं निसीदनसन्थतं सन्धाय वुत्तं. यं येन हि पुराणसन्थतस्स सामन्ता सुगतविदत्थिं अनादियित्वा अञ्ञं नवं निसीदनसन्थतं कतं, तस्स तं निस्सग्गियं होति. तस्मा ‘‘अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जती’’ति इदं परस्स निस्सग्गियं अपरस्स परिभुञ्जितुं वट्टतीति इममत्थं साधेति. परिभोगं सन्धाय वुत्तन्ति अनतिक्कन्ते अतिक्कन्तसञ्ञिस्स वेमतिकस्स च परिभुञ्जन्तस्सेव दुक्कटं, न पन अपरिभुञ्जित्वा ठपेन्तस्साति अधिप्पायो.
४६९. तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं. न विकप्पेतुन्ति नामं वत्वा न विकप्पेतुं. एस नयो सब्बत्थ. तस्मा तिचीवरादीनि अधिट्ठहन्तेन ‘‘इमं सङ्घाटिं अधिट्ठामी’’तिआदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन ‘‘इमं सङ्घाटि’’न्तिआदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वाव ‘‘इमं चीवरं तुय्हं विकप्पेमी’’ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठानेयेव तिट्ठति. ततो परं विकप्पेतुन्ति ‘‘चतुमासतो परं विकप्पेत्वा परिभुञ्जितुं अनुञ्ञात’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चातुमासं, ताव ठपेतुं अनुञ्ञात’’न्तिपि वदन्ति. ‘‘ततो परं विकप्पेतुं अनुजानामीति एत्तावता वस्सिकसाटिकं कण्डुप्पटिच्छादिञ्च ¶ तं तं नामं गहेत्वा विकप्पेतुं अनुञ्ञातन्ति एवमत्थो न गहेतब्बो ततो परं वस्सिकसाटिकादिनामस्सेव अभावतो. तस्मा ततो परं विकप्पेन्तेनपि नामं गहेत्वा न विकप्पेतब्बं. उभिन्नम्पि ततो परं विकप्पेत्वा परिभोगस्स अनुञ्ञातत्ता तथा विकप्पितं अञ्ञनामेन अधिट्ठहित्वा परिभुञ्जितब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं.
पच्चुद्धरामीति ठपेमि, परिच्चजामीति वा अत्थो. इमं सङ्घाटिं अधिट्ठामीति एत्थ ‘‘इमं चीवरं सङ्घाटिं अधिट्ठामीति एवम्पि वत्तुं वट्टती’’ति गण्ठिपदेसु वुत्तं, तम्पि ‘‘इमं चीवरं परिक्खारचोळं ¶ अधिट्ठामी’’ति इमिना समेति. कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन वा चालेन्तेन वा. दुविधन्ति सम्मुखपरम्मुखभेदेसु दुविधं. हत्थपासेति इदं द्वादसहत्थं सन्धाय वुत्तं, तस्मा द्वादसहत्थब्भन्तरे ठितं ‘‘इम’’न्ति वत्वा अधिट्ठातब्बं. ततो परं ‘‘एत’’न्ति वत्वा अधिट्ठातब्बन्ति केचि वदन्ति. गण्ठिपदेसु पनेत्थ न किञ्चि वुत्तं. पाळियं अट्ठकथायञ्च सब्बत्थ ‘‘हत्थपासो’’ति अड्ढतेय्यहत्थो वुच्चति, तस्मा इध विसेसविकप्पनाय कारणं गवेसितब्बं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. ‘‘सामन्तविहारे’’ति इदं देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति. ठपितट्ठानं सल्लक्खेत्वाति च इदं ठपितट्ठानसल्लक्खणं अनुच्छविकन्ति कत्वा वुत्तं, चीवरसल्लक्खणमेवेत्थ पमाणं.
अधिट्ठहित्वा ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि. अधिट्ठानतो पुब्बे सङ्घाटिआदिवोहारस्स अभावतो ‘‘इमं पच्चुद्धरामी’’ति परिक्खारचोळस्स विसुं पच्चुद्धारविधिं दस्सेति. परिक्खारचोळनामेन पन अधिट्ठितत्ता ‘‘इमं परिक्खारचोळं पच्चुद्धरामी’’ति वुत्तेपि नेवत्थि दोसोति विञ्ञायति. पच्चुद्धरित्वा पुन अधिट्ठातब्बानीति इदञ्च सङ्घाटिआदिचीवरनामेन अधिट्ठहित्वा परिभुञ्जितुकामं सन्धाय वुत्तं. परिक्खारचोळनामेनेव अधिट्ठहित्वा परिभुञ्जन्तस्स पन पुब्बेकतअधिट्ठानमेव अधिट्ठानं. अधिट्ठानकिच्चं नत्थीति इमिना कप्पबिन्दुदानकिच्चम्पि नत्थीति दस्सेति. मुट्ठिपञ्चकादितिचीवरप्पमाणयुत्तं सन्धाय ‘‘तिचीवरं पना’’तिआदि वुत्तं. परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं. बद्धसीमायं अविप्पवाससीमासम्मुतिसब्भावतो चीवरविप्पवासेपि नेवत्थि दोसोति न तत्थ दुप्परिहारताति आह ‘‘अबद्धसीमायं दुप्परिहार’’न्ति.
अनतिरित्तप्पमाणाति ¶ सुगतविदत्थिया दीघसो छ विदत्थियो तिरियं अड्ढतेय्यविदत्थिञ्च अनतिक्कन्तप्पमाणाति अत्थो. ननु च वस्सिकसाटिका वस्सानातिक्कमेन, कण्डुप्पटिच्छादि आबाधवूपसमेन अधिट्ठानं विजहति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनपि, कण्डुप्पटिच्छादि आबाधवूपसमेनपि अधिट्ठानं विजहती’’ति वुत्तं. तस्मा ‘‘ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’’ति कस्मा वुत्तं. सति हि अधिट्ठाने पच्चुद्धारो युत्तोति? एत्थ ताव तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘पच्चुद्धरित्वाति इदं पच्चुद्धरणं सन्धाय न वुत्तं, पच्चुद्धरित्वाति पन वस्सिकसाटिकभावतो अपनेत्वाति एवमत्थो गहेतब्बो. तस्मा हेमन्तस्स पठमदिवसतो पट्ठाय ¶ अन्तोदसाहे वस्सिकसाटिकभावतो अपनेत्वा विकप्पेतब्बाति इममत्थं दस्सेतुं ‘ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’ति वुत्त’’न्ति.
केचि पन ‘‘यथा कथिनमासब्भन्तरे उप्पन्नचीवरं कथिनमासातिक्कमे निस्सग्गियं होति, एवमयं वस्सिकसाटिकापि वस्सानमासातिक्कमे निस्सग्गिया होति, तस्मा कत्तिकपुण्णमदिवसे पच्चुद्धरित्वा ततो परं हेमन्तस्स पठमदिवसे विकप्पेतब्बाति एवमत्थो गहेतब्बो. पच्चुद्धरित्वा ततो परं विकप्पेतब्बाति पदयोजना वेदितब्बा’’ति च वदन्ति, तं न युत्तं. कथिनमासे उप्पन्नञ्हि चीवरं अतिरेकचीवरट्ठाने ठितत्ता अवसानदिवसे अनधिट्ठितं कथिनमासातिक्कमे निस्सग्गियं होति. अयं पन वस्सिकसाटिका अधिट्ठहित्वा ठपितत्ता न तेन सदिसाति वस्सानातिक्कमे कथं निस्सग्गिया होति. अनधिट्ठितअविकप्पितमेव हि तंतंकालातिक्कमे निस्सग्गियं होति, तस्मा हेमन्तेपि वस्सिकसाटिका दसाहं परिहारं लभतियेव. एवं कण्डुप्पटिच्छादिपि आबाधवूपसमेन अधिट्ठानं विजहति, तस्मा ततो परं दसाहं परिहारं लभति, दसाहं पन अनतिक्कमित्वा विकप्पेतब्बाति.
केचि पन ‘‘अधिट्ठानभेदलक्खणे अवुत्तत्ता वस्सिकसाटिका वस्सानमासातिक्कमेपि, कण्डुप्पटिच्छादि आबाधे वूपसन्तेपि अधिट्ठानं न विजहति, तस्मा ‘ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’ति इदं वुत्त’’न्ति वदन्ति, तं मातिकाट्ठकथाय न समेति, समन्तपासादिकाय पन समेति. तथा हि ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनपि, कण्डुप्पटिच्छादि ¶ आबाधवूपसमेनपि अधिट्ठानं विजहती’’ति इदं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्च ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे’’ति एत्थ इदं वुत्तं ‘‘कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’ति वुत्तं, तम्पि सुवुत्तं. चातुमासं अधिट्ठातुं, ततो परं विकप्पेतुन्ति हि वुत्त’’न्ति (परि. अट्ठ. ३२३).
तत्थ महाअट्ठकथायं निवासनपच्चया दुक्कटं वुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया. तस्मा कुरुन्दियं वुत्तनयेनेव वस्सिकसाटिका वस्सानमासातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. कुरुन्दियञ्हि ‘‘वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति वचनतो यदि कत्तिकपुण्णमायं न पच्चुद्धरेय्य, अविजहिताधिट्ठाना वस्सिकसाटिका हेमन्तं सम्पत्ता विकप्पनक्खेत्ते अधिट्ठानसब्भावतो दुक्कटं जनेति, तस्मा कत्तिकपुण्णमायं एव पच्चुद्धरित्वा हेमन्ते विकप्पेतब्बाति इमिना अधिप्पायेन ‘‘कत्तिकपुण्णमदिवसे ¶ अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति वुत्तं, तस्मा वीमंसित्वा युत्ततरं गहेतब्बं.
नहानत्थाय अनुञ्ञातत्ता ‘‘वण्णभेदमत्तरत्तापि चेसा वट्टती’’ति वुत्तं. द्वे पन न वट्टन्तीति द्विन्नं अधिट्ठानाभावतो वुत्तं. ‘‘सचे वस्साने अपरा वस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वा विकप्पेत्वा च अधिट्ठातब्बा’’ति वदन्ति. पमाणयुत्तन्ति दीघसो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढा, दसा विदत्थीति इमिना पमाणेन युत्तं. पमाणिकाति सुगतविदत्थिया दीघसो चतस्सो विदत्थियो, तिरियं द्वे विदत्थियोति एवं वुत्तप्पमाणयुत्ता. पच्चुद्धरित्वा विकप्पेतब्बाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. ‘‘सकिं अधिट्ठितं अधिट्ठितमेव होति, पुन न पच्चुद्धरीयति कालपरिच्छेदाभावतो’’ति वदन्ति. अपरे पन ‘‘एकवचनेनपि वट्टतीति दस्सनत्थं ‘सकिं अधिट्ठितं अधिट्ठितमेवा’ति वुत्त’’न्ति वदन्ति. उभयत्थापि अस्स वचनस्स इध वचने अपुब्बं पयोजनं न दिस्सति, तेनेव मातिकाट्ठकथायं इमस्मिं ठाने ‘‘सकिं अधिट्ठितं अधिट्ठितमेव होती’’ति इदं पदं न वुत्तं.
‘‘अत्तनो ¶ सन्तकभावतो मोचेत्वा ठपितं सन्धाय महापच्चरियं अनापत्ति वुत्ता’’ति वदन्ति. इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामीति ठपेन्तेन अधिट्ठातब्बं, इदं भेसज्जस्स, इदं मातुयाति विस्सज्जेत्वा सकसन्तकभावतो मोचिते अधिट्ठानकिच्चं नत्थीति अधिप्पायो. सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेति एत्थ ‘‘अनिवासेत्वा अपारुपित्वा च केवलं मञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुं वट्टती’’ति वदन्ति. हेट्ठा पन ‘‘पच्चत्थरणम्पि अधिट्ठातब्बमेवा’’ति अविसेसेन वुत्तत्ता अत्तनो सन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं.
‘‘हीनायावत्तनेनाति सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेना’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्तत्ता. केचि पन ‘‘हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेना’’ति एवमत्थं गहेत्वा ‘‘भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’’ति वदन्ति, तं न गहेतब्बं ‘‘भिक्खुनिया हीनायावत्तनेना’’ति विसेसेत्वा अवुत्तत्ता. भिक्खुनिया हि गिहिभावूपगमने अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो. सिक्खापच्चक्खानेनाति पन इदं सचे भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति ¶ , तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति दस्सनत्थं वुत्तं. कनिट्ठङ्गुलिनखवसेनाति हेट्ठिमपरिच्छेदं दस्सेति. पमाणचीवरस्साति पच्छिमप्पमाणं सन्धाय वुत्तं. द्वे चीवरानि पारुपन्तस्साति अन्तरघरप्पवेसनत्थाय सुप्पटिच्छन्नसिक्खापदे वुत्तनयेन सङ्घाटिं उत्तरासङ्गञ्च एकतो कत्वा पारुपन्तस्स. सङ्घरितट्ठानेति द्वीसुपि अन्तेसु सङ्घरितट्ठाने. एस नयोति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दं अधिट्ठानं विजहति, महन्तेसु पन ततो परेन छिद्दं अधिट्ठानं न विजहतीति अयमत्थो दस्सितो. सब्बेसूति तिचीवरादिभेदेसु सब्बचीवरेसु.
अञ्ञं पच्छिमप्पमाणं नाम नत्थीति सुत्ते आगतं नत्थीति अधिप्पायो. इदानि तमेव विभावेतुं ‘‘यञ्ही’’तिआदि वुत्तं. ‘‘तं अतिक्कमयतो छेदनकं पाचित्तिय’’न्ति वुत्तत्ता आह ‘‘ततो उत्तरि पटिसिद्धत्ता’’ति. तं न समेतीति परिक्खारचोळस्स विकप्पनुपगपच्छिमं पच्छिमप्पमाणन्ति गहेत्वा इतरेसं तिचीवरादीनं मुट्ठिपञ्चकादिभेदं पच्छिमप्पमाणं सन्धाय ‘‘एस ¶ नयो’’तिआदिवचनं न समेति तादिसस्स पच्छिमप्पमाणस्स सुत्ते अभावतोति अधिप्पायो. अन्धकट्ठकथायं वुत्तवचनं न समेतीति इमिनाव पटिक्खेपेन विकप्पनुपगपच्छिमस्स अन्तो यत्थ कत्थचि छिद्दं अधिट्ठानं विजहतीति अयम्पि नयो पटिक्खित्तोयेवाति दट्ठब्बं. तिचीवरञ्हि ठपेत्वा सेसचीवरेसु छिद्देन अधिट्ठानविजहनं नाम नत्थि, तस्मा अधिट्ठहित्वा ठपितेसु सेसचीवरेसु विकप्पनुपगपच्छिमं अप्पहोन्तं कत्वा खण्डाखण्डिकं छिन्नेसुपि अधिट्ठानविजहनं नत्थि. सचे पन अधिट्ठानतो पुब्बेयेव तादिसं होति, अचीवरत्ता अधिट्ठानकिच्चं नत्थि. खुद्दकं चीवरन्ति मुट्ठिपञ्चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं. महन्तं वा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानं न विजहति, तस्मिं पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानं न विजहतीति अधिप्पायो.
सम्मुखाविकप्पना परम्मुखाविकप्पनाति एत्थ सम्मुखेन विकप्पना परम्मुखेन विकप्पनाति एवमत्थो गहेतब्बो. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. आसन्नदूरभावो च अधिट्ठाने वुत्तनयेनेव वेदितब्बो. परिभोगादयोपि वट्टन्तीति एत्थ अधिट्ठानस्सपि अन्तोगधत्ता सचे सङ्घाटिआदिनामेन अधिट्ठहित्वा परिभुञ्जितुकामो होति, अधिट्ठानं कातब्बं. नो चे, न कातब्बं, विकप्पनमेव पमाणं, तस्मा अतिरेकचीवरं नाम न होति. मित्तोति दळ्हमित्तो. सन्दिट्ठोति दिट्ठमित्तो नातिदळ्हमित्तो. विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठितअधिट्ठानं वियाति अधिप्पायो अविसेसेन वुत्तवचनन्ति तिचीवरादिं अधिट्ठेति, वस्सिकसाटिकं कण्डुप्पटिच्छादिञ्च ¶ विकप्पेतीति अवत्वा सब्बचीवरानं अविसेसेन विकप्पेतीति वुत्तवचनं. तिचीवरसङ्खेपेनाति तिचीवरनीहारेन, सङ्घाटिआदिअधिट्ठानवसेनाति वुत्तं होति.
तुय्हं देमीतिआदीसु ‘‘तस्मिं काले न गण्हितुकामोपि सचे न पटिक्खिपति, पुन गण्हितुकामताय सति गहेतुं वट्टती’’ति वदन्ति. इत्थन्नामस्साति परम्मुखे ठितं सन्धाय वदति. ‘‘तुय्हं गण्हाही’’ति वुत्ते ‘‘मय्हं गण्हामी’’ति वदति, सुदिन्नं सुग्गहितञ्चाति एत्थ ‘‘यथा परतो ‘तव सन्तकं करोही’ति वुत्ते दुद्दिन्नम्पि ‘साधु, भन्ते, मय्हं गण्हामी’ति वचनेन ‘सुग्गहितं होती’ति वुत्तं, एवमिधापि ‘तुय्हं गण्हाही’ति वुत्ते सुदिन्नत्ता ¶ ‘मय्हं गण्हामी’ति अवुत्तेपि ‘सुदिन्नमेवा’’’ति वदन्ति. ‘‘गण्हाहीति च आणत्तिया गहणस्स तप्पटिबद्धताकरणवसेन पवत्तत्ता तदा गण्हामीति चित्ते अनुप्पादिते पच्छा गहेतुं न लभती’’ति वदन्ति.
तं न युज्जतीति विनयकम्मस्स करणवसेन गहेत्वा दिन्नत्ता वुत्तं. सचे पन परो सच्चतोयेव विस्सासं गण्हाति, पुन केनचि कारणेन तेन दिन्नं तस्स न वट्टतीति नत्थि. निस्सग्गियं पन चीवरं जानित्वा वा अजानित्वा वा गण्हन्तं ‘‘मा गण्हाही’’ति निवारणत्थं वुत्तं. कायवाचाहि कत्तब्बअधिट्ठानविकप्पनानं अकतत्ता होतीति आह ‘‘कायवाचातो समुट्ठाती’’ति. चीवरस्स अत्तनो सन्तकता, जातिप्पमाणयुत्तता, छिन्नपलिबोधभावो, अतिरेकचीवरता, दसाहातिक्कमोति इमानेत्थ पञ्च अङ्गानि.
पठमकथिनसिक्खापदवण्णना निट्ठिता.
२. उदोसितसिक्खापदवण्णना
४७१-४७३. दुतिये अथानन्दत्थेरो कथं ओकासं पटिलभति, किं करोन्तो च आहिण्डतीति आह ‘‘थेरो किरा’’तिआदि. अविप्पवासेति निमित्तत्थे भुम्मं, अविप्पवासत्थन्ति अत्थो, विप्पवासपच्चया या आपत्ति, तदभावत्थन्ति वुत्तं होति.
४७५-४७६. एवं छिन्नपलिबोधोति एवं इमेहि चीवरनिट्ठानकथिनुब्भारेहि छिन्नपलिबोधो. अधिट्ठितेसूति तिचीवराधिट्ठाननयेन अधिट्ठितेसु. तिचीवरेन विप्पवुत्थो होतीति ‘‘रुक्खो छिन्नो, पटो दड्ढो’’तिआदीसु विय अवयवेपि समुदायवोहारो लब्भतीति वुत्तं.
४७७-४७८. परिखाय ¶ वा परिक्खित्तोति इमिना च समन्ता नदीतळाकादिउदकेन परिक्खित्तोपि परिक्खित्तोयेवाति दस्सेति. एत्तावताति ‘‘परिक्खित्तो’’ति इमिना वचनेन. आकासे अरुणं उट्ठापेतीति घरस्स उपरि आकासे अड्ढतेय्यरतनप्पमाणं अतिक्कमित्वा अरुणं ¶ उट्ठापेति. घरं निवेसनुदोसितादिलक्खणमेव, न पन पाटियेक्कं घरं नाम अत्थीति आह ‘‘एत्थ चा’’तिआदि.
४७९. पाळियं वुत्तनयेन ‘‘सभाये’’ति अवत्वा ‘‘सभाय’’न्ति पच्चत्तवचनं सभाय-सद्दस्स नपुंसकलिङ्गताविभावनत्थं वुत्तं. सभा-सद्दपरियायोपि हि सभाय-सद्दो नपुंसकलिङ्गयुत्तो इध वुत्तोति इममत्थं दस्सेन्तो ‘‘लिङ्गब्यत्तयेन सभा वुत्ता’’ति आह. चीवरहत्थपासे वसितब्बं नत्थीति चीवरहत्थपासेयेव वसितब्बन्ति नत्थि. यं तस्सा…पे… न विजहितब्बन्ति एत्थ तस्सा वीथिया सम्मुखट्ठाने सभायद्वारानं गहणेनेव तत्थ सब्बानिपि गेहानि सा च अन्तरवीथि गहितायेव होति. अतिहरित्वा घरे निक्खिपतीति तं वीथिं मुञ्चित्वा ठिते अञ्ञस्मिं घरे निक्खिपति. पुरतो वा पच्छतो वा हत्थपासेति घरस्स हत्थपासं सन्धाय वदति.
निवेसनादीसु परिक्खित्तताय एकूपचारता, अपरिक्खित्तताय नानूपचारता च वेदितब्बाति दस्सेन्तो ‘‘एतेनेवुपायेना’’तिआदिमाह. निवेसनादीनि गामतो बहि सन्निविट्ठानि गहितानीति वेदितब्बं. अन्तोगामे ठितानञ्हि गामग्गहणेन गहितत्ता गामपरिहारोयेवाति. सब्बत्थापीति गामादीसु अज्झोकासपरियन्तेसु पन्नरससु. परिक्खेपादिवसेनाति एत्थ आदि-सद्देन अपरिक्खेपस्सेव गहणं वेदितब्बं, न एककुलादीनम्पि.
४८०-४८७. ओवरको नाम गब्भस्स अब्भन्तरे अञ्ञो गब्भोतिपि वदन्ति. मुण्डच्छदनपासादोति चन्दिकङ्गणयुत्तो पासादो.
४८९. सत्थोति जङ्घसत्थो सकटसत्थो वा. परियादियित्वाति विनिविज्झित्वा. वुत्तमेवत्थं विभावेति ‘‘अन्तोपविट्ठेन…पे… ठितो होती’’ति. तत्थ अन्तोपविट्ठेनाति गामस्स नदिया वा अन्तोपविट्ठेन. नदीपरिहारो च लब्भतीति एत्थ ‘‘विसुं नदीपरिहारस्स अवुत्तत्ता गामादीहि अञ्ञत्थ विय चीवरहत्थपासोयेव नदीपरिहारो’’ति तीसुपि गण्ठिपदेसु वुत्तं. विहारसीमन्ति अविप्पवाससीमं सन्धायाह. विहारं गन्त्वा वसितब्बन्ति अन्तोसीमाय यत्थ कत्थचि वसितब्बं. सत्थसमीपेयेवाति इदं यथावुत्तअब्भन्तरपरिच्छेदवसेन ¶ वुत्तं. पाळियं नानाकुलस्स ¶ सत्थो होति, सत्थे चीवरं निक्खिपित्वा हत्थपासा न विजहितब्बन्ति एत्थ हत्थपासो नाम सत्थस्स हत्थपासोति वेदितब्बं.
४९०. एककुलस्स खेत्तेति अपरिक्खित्तं सन्धाय वदति. यस्मा ‘‘नानाकुलस्स परिक्खित्ते खेत्ते चीवरं निक्खिपित्वा खेत्तद्वारमूले वा तस्स हत्थपासे वा वत्थब्ब’’न्ति वुत्तं, तस्मा द्वारमूलतो अञ्ञत्थ अन्तोखेत्तेपि वसन्तेन चीवरं हत्थपासे कत्वायेव वसितब्बं.
४९१-४९४. ‘‘विहारो नाम सपरिक्खित्तो वा अपरिक्खित्तो वा सकलो आवासो’’ति वदन्ति. यस्मिं विहारेति एत्थ पन एकं गेहमेव वुत्तं. एककुलनानाकुलसन्तकता चेत्थ कारापकानं वसेन वेदितब्बा. छायाय फुट्ठोकासस्स अन्तो एवाति यदा महावीथियं उजुकमेव गच्छन्तं सूरियमण्डलं मज्झन्हिकं पापुणाति, तदा यं ओकासं छाया फरति, तं सन्धाय वुत्तं. अगमनपथेति यं तदहेव गन्त्वा पुन आगन्तुं सक्का न होति, तादिसं सन्धाय वुत्तं.
४९५. नदिं ओतरतीति हत्थपासं मुञ्चित्वा ओतरति. न आपज्जतीति परिभोगपच्चया दुक्कटं नापज्जति. तेनाह ‘‘सो ही’’तिआदि. अपरिभोगारहत्ताति इमिनाव निस्सग्गियचीवरं अनिस्सज्जेत्वा परिभुञ्जन्तस्स दुक्कटं अचित्तकन्ति सिद्धं. एकं पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बन्ति इदं बहूनं सञ्चारट्ठाने एवं अकत्वा गमनं न सारुप्पन्ति कत्वा वुत्तं. बहिगामे ठपेत्वा…पे… विनयकम्मं कातब्बन्ति वुत्तत्ता अधिट्ठाने विय परम्मुखा ठितम्पि निस्सग्गियं चीवरं निस्सज्जितुं निस्सट्ठचीवरञ्च दातुं वट्टतीति वेदितब्बं.
गमने सउस्साहत्ता ‘‘निस्सयो पन न पटिप्पस्सम्भती’’ति वुत्तं. मुहुत्तं सयित्वा…पे… निस्सयो च पटिप्पस्सम्भतीति एत्थ ‘‘उस्साहे अपरिच्चत्तेपि गमनस्स उपच्छिन्नत्ता पुन उट्ठाय सउस्साहं गच्छन्तानम्पि अन्तरा अरुणे उट्ठिते निस्सयो पटिप्पस्सम्भतियेवा’’ति वदन्ति. परतो मुहुत्तं ठत्वाति एत्थापि एसेव नयो. अञ्ञमञ्ञस्स वचनं अग्गहेत्वा गताति एत्थ सचे एवं गच्छन्ता ‘‘पुरारुणा अञ्ञमञ्ञं पस्सिस्सामा’’ति उस्साहं विनाव गता होन्ति, अरुणुग्गमने निस्सयपटिप्पस्सद्धि न वत्तब्बा पठमतरंयेव पटिप्पस्सम्भनतो. अथ ‘‘पुरारुणा पस्सिस्सामा’’ति सउस्साहाव ¶ गच्छन्ति, निस्सयपटिप्पस्सद्धियेव न वत्तब्बा. एवञ्च सति ‘‘सह अरुणुग्गमना निस्सयो पटिप्पस्सम्भती’’ति कस्मा वुत्तं? वुच्चते – सउस्सहत्ता पठमतरं पटिप्पस्सद्धि न वुत्ता. सतिपि ¶ च उस्साहभावे एकतो गमनस्स उपच्छिन्नत्ता ‘‘मुहुत्तं ठत्वा’’ति एत्थ विय सह अरुणुग्गमना पटिप्पस्सद्धियेव वुत्ता.
अन्तोसीमायं गामन्ति अविप्पवाससीमासम्मुतिया पच्छा पतिट्ठापितगामं सन्धाय वदति गामं अन्तो कत्वा अविप्पवाससीमासम्मुतिया अभावतो. नेव चीवरानि निस्सग्गियानि होन्तीति अविप्पवाससीमाभावतो वुत्तं, न निस्सयो पटिप्पस्सम्भतीति सउस्साहभावतो. अन्तरामग्गेयेव च नेसं अरुणं उग्गच्छतीति धम्मं सुत्वा आगच्छन्तानं अरुणं उग्गच्छति. अस्सतिया गच्छतीति अस्सतिया अत्तनो चीवरं अपच्चुद्धरित्वा थेरस्स चीवरं अपच्चुद्धरापेत्वा गच्छति. एवं गते तस्मिं पच्छा थेरेन सरित्वा पटिपज्जितब्बविधिं दस्सेति ‘‘अत्तनो चीवरं पच्चुद्धरित्वा दहरस्स चीवरं विस्सासेन गहेत्वा ठपेतब्ब’’न्ति. गन्त्वा वत्तब्बोति आगतकिच्चं निट्ठपेत्वा विहारं गतेन पटिपज्जितब्बविधिं दस्सेति. अनधिट्ठितचीवरता, अनत्थतकथिनता, अलद्धसम्मुतिता, रत्तिविप्पवासोति इमानेत्थ चत्तारि अङ्गानि.
उदोसितसिक्खापदवण्णना निट्ठिता.
३. ततियकथिनसिक्खापदवण्णना
४९७-४९९. ततिये पाळियं चीवरपच्चासा निक्खिपितुन्ति एत्थ चीवरपच्चासाय सतिया निक्खिपितुन्ति एवमत्थो गहेतब्बो. भण्डिकाबद्धानि भण्डिकबद्धानीतिपि पठन्ति, भण्डिकं कत्वा बद्धानीति अत्थो. निट्ठितचीवरस्मिं भिक्खुनाति एत्थ पुरिमसिक्खापदे विय सामिवसेनेव करणवचनस्स अत्थो वेदितब्बो.
५००. अनत्थते कथिने चीवरमासे भिक्खुनो उप्पन्नचीवरं अनधिट्ठितं अविकप्पितं तस्मिं मासे ठपेतुं वट्टतीति आह ‘‘एकं पच्छिमकत्तिकमासं ठपेत्वा’’ति. केचि पन ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवरन्ति ¶ वचनतो अनत्थते कथिने पच्छिमकत्तिकमाससङ्खाते चीवरमासे उप्पन्नचीवरस्सपि पच्चासाचीवरे असति दसाहपरिहारोयेव, ततो परं ठपेतुं न वट्टती’’ति वदन्ति, तं अट्ठकथाय न समेति. तथा हि अच्चेकचीवरसिक्खापदट्ठकथायं (पारा. अट्ठ. २.६४६-६४९ आदयो) ‘‘पवारणमासस्स जुण्हपक्खपञ्चमियं उप्पन्नस्स अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा परिहारो’’ति वुत्तं. तमेव च परिहारं सन्धाय ¶ ‘‘छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारं लभतियेवा’’ति (पारा. अट्ठ. २.६४६-६४९) वुत्तं. तस्मा चीवरमासे दसाहतो परम्पि अनधिट्ठितं अविकप्पितम्पि ठपेतुं वट्टति.
यदि एवं ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवर’’न्ति इदं कस्मा वुत्तन्ति चे? अकालचीवरसामञ्ञतो अत्थुद्धारवसेन वुत्तं पठमानियते सोतस्स रहो विय. एकादसमासे सत्तमासे च उप्पन्नञ्हि चीवरं वुत्थवस्सेहि सेसेहि च सम्मुखीभूतेहि भाजेतुं लब्भतीति अकालचीवरं नाम जातं. काले पन ‘‘सङ्घस्स इदं अकालचीवरं दम्मी’’ति अनुद्दिसित्वा ‘‘सङ्घस्स दम्मी’’ति दिन्नं वुत्थवस्सेहियेव भाजेतब्बं, न अञ्ञेहीति कालचीवरन्ति वुच्चति. आदिस्स दिन्नं पन सम्मुखीभूतेहि सब्बेहियेव भाजेतब्बन्ति अकालचीवरं, तस्मा कालेपि आदिस्स दिन्नस्स वुत्थवस्सेहि सेसेहि च सम्पत्तेहि भाजनीयत्ता अकालचीवरसामञ्ञतो ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवर’’न्ति अत्थुद्धारवसेन वुत्तं. यदि एवं ‘‘एकपुग्गलस्स वा इदं तुय्हं दम्मीति दिन्न’’न्ति कस्मा वुत्तं. न हि पुग्गलस्स आदिस्स दिन्नं केनचि भाजनीयं होतीति? नायं विरोधो आदिस्स वचनसामञ्ञतो लब्भमानमत्थं दस्सेतुं तथा वुत्तत्ता.
एवं पन अवत्वाति ‘‘ततो चे उत्तरि’’न्ति इमस्स ‘‘मासपरमतो उत्तरि’’न्ति पदभाजनं अवत्वा. ताव उप्पन्नं पच्चासाचीवरन्ति पच्चत्तवचनं ‘‘अत्तनो गतिकं करोती’’ति करणकिरियाय कत्तुभावतो. अन्तरा उप्पन्नञ्हि पच्चासाचीवरं मासपरमं मूलचीवरं ठपेतुं अदत्वा अत्तनो दसाहपरमताय एव परिच्छिन्दतीति अत्तनो गतिकं करोति. ततो उद्धं मूलचीवरन्ति एत्थ पन मूलचीवरन्ति पच्चत्तवचनं. वीसतिमदिवसतो उद्धञ्हि उप्पन्नं ¶ पच्चासाचीवरं दसाहपरमं गन्तुं अदत्वा मूलचीवरं अत्तना सद्धिं करणसम्बन्धतामत्तेन सककालवसेन परिच्छिन्दतीति अत्तनो गतिकं करोति. पच्चासाचीवरे पन लभित्वा विसुं ठपेन्तस्स दसाहं अनतिक्कन्ते नत्थि तप्पच्चया आपत्ति. पाळियं दसाहा कारेतब्बन्ति एत्थ दसाहाति करणत्थे निस्सक्कवचनं, दसाहेनाति अत्थो. पञ्चाहुप्पन्नेतिआदिं रस्सं कत्वापि पठन्ति. एकवीसे उप्पन्ने…पे… नवाहा कारेतब्बन्तिआदि पच्चासाचीवरस्स उप्पन्नदिवसं ठपेत्वा वुत्तं.
अञ्ञं पच्चासाचीवरं…पे… कारेतब्बन्ति इदं सतिया एव पच्चासाय वुत्तन्ति वेदितब्बं. सचे पन ‘‘इतो पट्ठाय चीवरं न लभिस्सामी’’ति पच्चासा उपच्छिन्ना, मूलचीवरम्पि ¶ दसाहं चे सम्पत्तं, तदहेव अधिट्ठातब्बं. पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बन्ति पठमतरं उप्पन्नं विसभागपच्चासाचीवरं सन्धाय वदति. अञ्ञमञ्ञन्ति अञ्ञं अञ्ञं, अयमेव वा पाठो. अङ्गं पनेत्थ पठमकथिने वुत्तसदिसमेव. केवलञ्हि तत्थ दसाहातिक्कमो, इध मासातिक्कमोति अयं विसेसो.
ततियकथिनसिक्खापदवण्णना निट्ठिता.
४. पुराणचीवरसिक्खापदवण्णना
५०३. चतुत्थे भत्तविस्सग्गन्ति पाळिपदस्स भत्तकिच्चन्ति अत्थो वेदितब्बो, ‘‘भत्तसंविधान’’न्तिपि केचि. तत्थ नाम त्वन्ति इमस्सपि सो नाम त्वन्ति अत्थो वेदितब्बो, ‘‘ताय नाम त्व’’न्ति केचि.
५०५. पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसंयेव युगो पितामहयुगो, तस्मा याव सत्तमा पितामहयुगा पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो. एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितोति. ‘‘याव सत्तमा पितामहयुगा’’ति वचनतो हेट्ठा च उद्धञ्च अट्ठमयुगो ञाति नाम न होति. देसनामुखमेव चेतन्ति पितामहयुगाति पितामह-ग्गहणं देसनामुखं पितामहीमातामहीआदीनम्पि अधिप्पेतत्ता. पितु माता पितामही. मातु पिता मातामहो ¶ . मातु माता मातामही. एत्थ किञ्चापि पञ्चसतसाकियानीनं वसेन भिक्खुभावे ठत्वा परिवत्तलिङ्गाय भिक्खुनिया च वसेन एकतोउपसम्पन्ना भिक्खुनी लब्भति, तथापि पकतिनियामेनेव दस्सेतुं ‘‘भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना’’ति वुत्तं. ‘‘कप्पं कत्वाति वचनतो दिन्नकप्पमेव पाचित्तियं जनेती’’ति वदन्ति. ‘‘पुराणचीवरं नाम सकिं निवत्थम्पि सकिं पारुतम्पी’’ति इदं निदस्सनमत्तन्ति आह ‘‘अन्तमसो परिभोगसीसेना’’तिआदि. ‘‘कायेन फुसित्वा परिभोगोयेव परिभोगो नामा’’ति कुरुन्दियं अधिप्पायो.
५०६. कायविकारं कत्वाति इदं याव ‘‘ओरतो ठपेती’’ति पदं, ताव सब्बपदेसु सम्बन्धितब्बं. यथा सा ‘‘धोवापेतुकामो अय’’न्ति जानाति, एवं कायविकारं कत्वाति अत्थो. ‘‘कायविकारं कत्वा’’ति वचनतो कायवाचाहि कञ्चि विकारं अकत्वा हत्थेन हत्थे देन्तस्सपि अनापत्ति. अन्तोद्वादसहत्थे ओकासेति इदं विसेसनं यथासम्भवं योजेतब्बं. तथा ¶ हि हत्थेन हत्थे देन्तस्स पादमूले च ठपेत्वा देन्तस्स ‘‘अन्तोद्वादसहत्थे ओकासे’’ति इदं वत्तब्बन्ति नत्थि अञ्ञथा असम्भवतो. सति हि सम्भवे ब्यभिचारे च विसेसनं सात्थकं होति. उपरि ‘‘खिपती’’तिआदीनि पन सन्धाय इदं विसेसनं वुत्तं, तस्मा अन्तोद्वादसहत्थे ओकासे ठत्वा उपरि खिपन्तस्स अञ्ञस्स हत्थे पेसेन्तस्स च आपत्ति. उपचारं पन मुञ्चित्वा कायवाचाहि विकारं कत्वा आणापेन्तस्सपि अनापत्ति. उपचारेति अन्तोद्वादसहत्थमेव ओकासं वदति. उपचारं मुञ्चित्वाति द्वादसहत्थूपचारं मुञ्चित्वा.
एकेन वत्थुनाति पठमं कत्वा निट्ठापितं सन्धाय वुत्तं. रजने अनापत्तीति रजनं पच्चासीसन्तस्सपि ‘‘धोवित्वा आनेही’’ति वुत्तत्ता अनापत्ति अनाणत्तिया कतत्ता. ‘‘अवुत्ता धोवती’’ति इमिना ‘‘अवुत्ता रजति, अवुत्ता आकोटेती’’ति इदम्पि वुत्तमेव होतीति आह – ‘‘अवुत्ता धोवतीति इमिना लक्खणेन अनापत्ती’’ति. सम्बहुला आपत्तियो आपज्जतीति पाचित्तियेन सद्धिं द्वे दुक्कटानि आपज्जति. यथावत्थुकमेवाति निस्सग्गियमेवाति अत्थो. पञ्च सतानि परिमाणमेतासन्ति पञ्चसता.
५०७. चीवरं ¶ धोवाति…पे… आणापेन्तस्साति एत्थ ताय धोवनं पच्चासीसन्तस्सपि अनापत्ति. पुराणचीवरता, उपचारे ठत्वा अञ्ञातिकाय भिक्खुनिया आणापनं, तस्सा धोवनादीनि चाति इमानेत्थ तीणि अङ्गानि.
पुराणचीवरसिक्खापदवण्णना निट्ठिता.
५. चीवरपटिग्गहणसिक्खापदवण्णना
५०८. पञ्चमे अपञ्ञत्ते सिक्खापदेति गणम्हा ओहीयनसिक्खापदे अपञ्ञत्ते. विहारवारन्ति विहारपटिजग्गनवारं. कोट्ठाससम्पत्तीति सकला अङ्गपच्चङ्गसम्पत्ति. सब्बपरियन्तन्ति छट्ठस्स अञ्ञचीवरस्स अभावा पञ्चन्नं चीवरानं एकमेकं सब्बेसं परियन्तन्ति सब्बपरियन्तं. अन्तरवासकादीसु हि पञ्चसु एकमेकं अञ्ञस्स छट्ठस्स अभावा पञ्चन्नं अन्तमेव होति. अथवा पञ्चसु चीवरेसु एकमेकं अत्तनो अञ्ञस्स दुतियस्स अभावा अन्तमेव होतीति सब्बमेव परियन्तन्ति सब्बपरियन्तं, सब्बसो वा परियन्तन्ति सब्बपरियन्तं. तेनाह – ‘‘अञ्ञं…पे… नत्थी’’ति. यथा तस्स मनोरथो न पूरतीति ‘‘सरीरपारिपूरिं ¶ पस्सिस्सामी’’ति तस्स उप्पन्नो मनोरथो यथा न पूरति. एवं हत्थतलेयेव दस्सेत्वाति सरीरं अदस्सेत्वाव दातब्बचीवरं हत्थतले ‘‘हन्दा’’ति दस्सेत्वा.
५१०. विहत्थतायाति विहतहत्थताय, अगणताय अप्पच्चयताय अप्पटिसरणतायाति वुत्तं होति. समभितुन्नत्ताति पीळितत्ता. परिवत्तेतब्बं परिवत्तं, परिवत्तमेव पारिवत्तकं, परिवत्तेत्वा दीयमानन्ति अत्थो.
५१२. उपचारेति द्वादसहत्थूपचारं सन्धाय वदति. उपचारं वा मुञ्चित्वा खिपन्तीति द्वादसहत्थं मुञ्चित्वा ओरतो ठपेन्ति, न पुरिमसिक्खापदे विय द्वादसहत्थब्भन्तरेयेवाति अधिप्पायो. अञ्ञत्र पारिवत्तकाति यं अन्तमसो हरीतकखण्डम्पि दत्वा वा दस्सामीति आभोगं कत्वा वा पारिवत्तकं गण्हाति, तं ठपेत्वा. अचित्तकभावेन न समेतीति यथा अञ्ञातिकाय ञातिकसञ्ञिस्स वेमतिकस्स च गण्हतो अचित्तकत्ता आपत्ति ¶ , एवमिधापि ‘‘भिक्खुनिया सन्तकं इद’’न्ति अजानित्वा गण्हतोपि आपत्तियेवाति अधिप्पायो. वस्सावासिकं देतीति पुग्गलिकं कत्वा देति. पंसुकूलं अत्तनो अत्थाय ठपितभावं जानित्वा गण्हन्तेनपि अञ्ञस्स सन्तकं गहितं नाम न होतीति आह – ‘‘सचे पन सङ्कारकूटादीसू’’तिआदि. असामिकञ्हि पंसुकूलन्ति वुच्चति. पंसुकूलं अधिट्ठहित्वाति ‘‘असामिकं इद’’न्ति सञ्ञं उप्पादेत्वा. एवं पन पंसुकूलसञ्ञं अनुप्पादेत्वा गण्हितुं न वट्टति.
५१३. अञ्ञातिकाय अञ्ञातिकसञ्ञीति तिकपाचित्तियन्ति एत्थ इति-सद्दो आदिअत्थो. तीणि परिमाणमस्साति तिकं, तिकञ्च तं पाचित्तियञ्चाति तिकपाचित्तियं, तीणि पाचित्तियानीति अत्थो.
५१४. पत्तत्थविकादिं यंकिञ्चीति अनधिट्ठानुपगं सन्धाय वदति. ‘‘चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिम’’न्ति हि वुत्तत्ता अधिट्ठानुपगं यंकिञ्चि न वट्टति. तेनेवाह – ‘‘विकप्पनुपगपच्छिमचीवरप्पमाण’’न्तिआदि. यस्मा भिसिच्छवि महन्तापि सेनासनसङ्गहितत्ता चीवरसङ्ख्यं न गच्छतीति नेव अधिट्ठानुपगा न विकप्पनुपगा च, तस्मा अनधिट्ठानुपगसामञ्ञतो वुत्तं. सचेपि मञ्चप्पमाणा भिसिच्छवि होति, वट्टतियेवाति. को पन वादो पत्तत्थविकादीसूति महतियापि ताव भिसिच्छविया अनधिट्ठानुपगत्ता अनापत्ति, ततो खुद्दकतरेसु अनधिट्ठानुपगेसु पत्तत्थविकादीसु किमेव वत्तब्बन्ति अधिप्पायो. पटिग्गहणं किरिया, ¶ अपरिवत्तनं अकिरिया. विकप्पनुपगचीवरता, पारिवत्तकाभावो, अञ्ञातिकाय हत्थतो गहणन्ति इमानेत्थ तीणि अङ्गानि.
चीवरपटिग्गहणसिक्खापदवण्णना निट्ठिता.
६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना
५१५. छट्ठे पतिकिट्ठोति निहीनो, लामकोति अत्थो. लोलजातिकोति लोलसभावो. पटुयेव पट्टो. तेनाह ‘‘छेको’’तिआदि. किस्मिं वियाति एत्थ ‘‘किस्मिं विया’’ति निपातवसेन समानत्थं ‘‘किंसु विया’’ति निपातपदन्ति आह ‘‘किंसु विया’’ति, किं वियाति ¶ अत्थो, दुक्खं वियाति अधिप्पायो. तेनाह ‘‘किलेसो विया’’तिआदि. धम्मवसेन उपचारवसेन निमन्तना धम्मनिमन्तनाति पाळिपदस्स अत्थो वेदितब्बो. सचे पन ‘‘वदेय्याथ, भन्ते, येनत्थो’’ति इदं सच्चमेव वुत्तं सिया, पवारितोयेव होति. यस्मा पन पवारेत्वापि अदातुकामो अप्पवारितट्ठानेयेव तिट्ठति, तस्मा भगवा पवारितापवारितभावं अविचारेत्वा ‘‘ञातको ते, उपनन्द, अञ्ञातको’’ति ञातकअञ्ञातकभावंयेव विचारेसि. मुसिंसूति विलुम्पिंसु.
५१७. अनुपुब्बकथाति अनुपुब्बेन विनिच्छयकथा. सेसपरिक्खारानं सद्धिविहारिकेहि गहितत्ता निवासनपारुपनमत्तमेव अवसिट्ठन्ति आह ‘‘निवासनपारुपनमत्तंयेव हरित्वा’’ति. सद्धिविहारिकानं ताव आगमनस्स वा अनागमनस्स वा अजाननताय वुत्तं ‘‘थेरेहि नेव ताव…पे… भञ्जितब्ब’’न्ति. परेसम्पि अत्थाय लभन्तीति अत्तनो चीवरं ददमाना सयं साखाभङ्गेन पटिच्छादेन्तीति तेसं अत्थायपि भञ्जितुं लभन्ति. ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति वचनतो ईदिसेसु भूतगामपातब्यतापि अनुञ्ञातायेव होतीति आह – ‘‘नेव भूतगामपातब्यताय पाचित्तियं होती’’ति. न तेसं धारणे दुक्कटन्ति तेसं तित्थियद्धजानं धारणेपि दुक्कटं नत्थि.
यानि च नेसं वत्थानि देन्तीति सम्बन्धो. थेरानं सयमेव दिन्नत्ता वुत्तं ‘‘अच्छिन्नचीवरट्ठाने ठितत्ता’’ति. यदि लद्धिं गण्हाति, तित्थियपक्कन्तको नाम होति, तस्मा वुत्तं ‘‘लद्धिं अग्गहेत्वा’’ति. ‘‘नो चे होति सङ्घस्स विहारचीवरं वा…पे… आपत्ति दुक्कटस्सा’’ति इमिना अन्तरामग्गे पविट्ठविहारतो निक्खमित्वा अञ्ञत्थ अत्तनो अभिरुचितट्ठानं ¶ गच्छन्तस्स दुक्कटं वुत्तं. इमिना च ‘‘यं आवासं पठमं उपगच्छती’’ति वुत्तं अन्तरामग्गे ठितविहारम्पि सचे नग्गो हुत्वा गच्छति, दुक्कटमेवाति वेदितब्बं. यदि एवं तत्थ कस्मा न वुत्तन्ति चे? अनोकासत्ता. तत्थ हि ‘‘अनुजानामि, भिक्खवे, अच्छिन्नचीवरस्स वा…पे… चीवरं विञ्ञापेतु’’न्ति इमिना सम्बन्धेन सङ्घिकम्पि चीवरं निवासेतुं पारुपितुञ्च अनुजानन्तो ‘‘यं आवासं पठमं…पे… गहेत्वा पारुपितु’’न्ति आह, तस्मा तत्थ अनोकासत्ता दुक्कटं न वुत्तं.
विहारचीवरन्ति ¶ सेनासनचीवरं. चिमिलिकाहीति पटपिलोतिकाहि. तस्स उपरीति भूमत्थरणस्स उपरि. विदेसगतेनाति अञ्ञं चीवरं अलभित्वा विदेसगतेन. एकस्मिं…पे… ठपेतब्बन्ति एत्थ ‘‘लेसेन गहेत्वा अगतत्ता ठपेन्तेन च सङ्घिकपरिभोगेनेव ठपितत्ता अञ्ञस्मिं सेनासने नियमितम्पि अञ्ञत्थ ठपेतुं वट्टती’’ति वदन्ति. परिभोगेनेवाति अञ्ञं चीवरं अलभित्वा परिभुञ्जनेन.
५१९-५२१. परिभोगजिण्णन्ति यथा तेन चीवरेन सरीरं पटिच्छादेतुं न सक्का, एवं जिण्णं. कप्पियवोहारेनाति कयविक्कयापत्तितो मोचनत्थं वुत्तं. ‘‘विञ्ञापेन्तस्सा’’ति इमस्सेव अत्थं विभावेति ‘‘चेतापेन्तस्स परिवत्तापेन्तस्सा’’ति. अत्तनो धनेन हि विञ्ञापनं नाम परिवत्तनमेवाति अधिप्पायो. सङ्घवसेन पवारितानं विञ्ञापने वत्तं दस्सेति ‘‘पमाणमेव वट्टती’’ति. सङ्घवसेन हि पवारिते सब्बेसं साधारणत्ता अधिकं विञ्ञापेतुं न वट्टति. यं यं पवारेतीति यं यं चीवरादिं दस्सामीति पवारेति. विञ्ञापनकिच्चं नत्थीति विना विञ्ञत्तिया दीयमानत्ता विञ्ञापेत्वा किं करिस्सतीति अधिप्पायो. अञ्ञस्सत्थायाति एत्थापि ‘‘ञातकानं पवारितान’’न्ति इदं अनुवत्ततियेवाति आह ‘‘अत्तनो ञातकपवारिते’’तिआदि. विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. ततुत्तरिसिक्खापदवण्णना
५२२. सत्तमे पाळियं पग्गाहिकसालन्ति दुस्सवाणिजकानं आपणं. ‘‘पग्गाहितसाल’’न्तिपि पठन्ति.
५२३-५२४. अभीति ¶ उपसग्गोति तस्स विसेसत्थाभावं दस्सेति. तेनाह ‘‘हरितुन्ति अत्थो’’ति. वर-सद्दस्स इच्छायं वत्तमानत्ता आह ‘‘इच्छापेय्या’’ति. दट्ठु खेमतोति एत्थ गाथाबन्धवसेन अनुनासिकलोपो दट्ठब्बो. सअन्तरन्ति अन्तरवासकसहितं. उत्तरन्ति उत्तरासङ्गं. अस्स चीवरस्साति सादितब्बचीवरस्स. अच्छिन्नसब्बचीवरेनाति अच्छिन्नानि ¶ सब्बानि तीणि चीवरानि अस्साति अच्छिन्नसब्बचीवरो, तेनाति अत्थो. यस्स हि अच्छिन्दनसमये तीणि चीवरानि सन्निहितानि होन्ति, तानि सब्बानि अच्छिन्नानीति सो ‘‘अच्छिन्नसब्बचीवरो’’ति वुच्चति. तेनेव ‘‘अच्छिन्नसब्बचीवरेन तिचीवरकेना’’ति वुत्तं. तिचीवरकेनाति हि अच्छिन्दनसमये तिचीवरस्स सन्निहितभावं सन्धाय वुत्तं, न पन विनयतेचीवरिकभावं धुतङ्गतेचीवरिकभावं वा सन्धाय. एवं पटिपज्जितब्बन्ति ‘‘सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्ब’’न्ति वुत्तविधिना पटिपज्जितब्बं. अञ्ञेनाति अच्छिन्नअसब्बचीवरेन. यस्स तीसु चीवरेसु एकं वा द्वे वा चीवरानि अच्छिन्नानि होन्ति, तेनाति अत्थो. अञ्ञथापीति ‘‘सन्तरुत्तरपरम’’न्ति वुत्तविधानतो अञ्ञथापि. यस्स हि तीसु द्वे चीवरानि अच्छिन्नानि होन्ति, एकं सादितब्बं. एकस्मिं अच्छिन्ने न सादितब्बन्ति न तस्स सन्तरुत्तरपरमसादियनं सम्भवति, अयमेव च अत्थो पदभाजनेन विभावितो. तेनाह ‘‘तं विभागं दस्सेतु’’न्ति.
केचि पन ‘‘तिचीवरकेनाति वुत्तत्ता तिचीवरं परिक्खारचोळवसेन अधिट्ठहित्वा परिभुञ्जतो तस्मिं नट्ठे बहूनिपि गहेतुं लभती’’ति वदन्ति, तं न गहेतब्बं. पदभाजनस्स हि अधिप्पायं दस्सेन्तेन यस्मा पन ‘‘अच्छिन्नसब्बचीवरेन…पे… तं विभागं दस्सेतु’’न्ति वुत्तं, पदभाजने च न तादिसो अत्थो उपलब्भति, तस्मा तं न गहेतब्बमेव. यम्पि मातिकाट्ठकथायं (कङ्खा. अट्ठ. ततुत्तरिसिक्खापदवण्णना) वुत्तं ‘‘यस्स अधिट्ठितचीवरस्स तीणि नट्ठानी’’ति, तत्थापि अधिट्ठितग्गहणं सरूपकथनमत्तन्ति गहेतब्बं, न पन तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेवाति एवमत्थो गहेतब्बो पाळियं अट्ठकथायञ्च तथा अत्थस्स असम्भवतो. न हि तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेव इदं सिक्खापदं पञ्ञत्तन्ति सक्का विञ्ञातुं. पुरिमसिक्खापदेन हि अच्छिन्नचीवरस्स अञ्ञातकविञ्ञत्तिया अनुञ्ञातत्ता पमाणं अजानित्वा विञ्ञापनवत्थुस्मिं पमाणतो सादियनं अनुजानन्तेन भगवता इदं सिक्खापदं पञ्ञत्तं, तस्मा ‘‘परिक्खारचोळिकस्स बहुम्पि सादितुं वट्टती’’ति अयमत्थो नेव पाळिया समेति, न च भगवतो अधिप्पायं अनुलोमेति.
यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानीति एत्थ यस्स तिचीवरतो अधिकम्पि चीवरं अञ्ञत्थ ¶ ठितं अत्थि, तदातस्स चीवरस्स अलब्भनीयभावतो तेनपि ¶ सादितुं वट्टतीति वेदितब्बं. पकतियाव सन्तरुत्तरेन चरतीति सासङ्कसिक्खापदवसेन वा अविप्पवाससम्मुतिवसेन वा ततियस्स अलाभेन वा चरति. ‘‘द्वे नट्ठानी’’ति अधिकारत्ता वुत्तं ‘‘द्वे सादितब्बानी’’ति. एकं सादियन्तेनेव समो भविस्सतीति तिण्णं चीवरानं द्वीसु नट्ठेसु एकं सादियन्तेन समो भविस्सति उभिन्नम्पि सन्तरुत्तरपरमताय अवट्ठानतो. यस्स एकंयेव होतीति अञ्ञेन केनचि कारणेन विनट्ठसेसचीवरं सन्धाय वुत्तं.
५२६. ‘‘सेसकं तुय्हेव होतूति देन्ती’’ति वुत्तत्ता ‘‘पमाणयुत्तं गण्हिस्साम, सेसकं आहरिस्सामा’’ति वत्वा गहेत्वा गमनसमयेपि ‘‘सेसकम्पि तुम्हाकञ्ञेव होतू’’ति वदन्ति, लद्धकप्पियमेव. पवारितानन्ति अच्छिन्नकालतो पुब्बेयेव पवारितानं. पाळिया न समेतीति सन्तरुत्तरपरमतो उत्तरि सादियने अनापत्तिदस्सनत्थं ‘‘अनापत्ति ञातकानं पवारितान’’न्ति वुत्तत्ता न समेति. सन्तरुत्तरपरमं सादियन्तस्स हि आपत्तिप्पसङ्गोयेव नत्थि, सति च सिक्खापदेन आपत्तिप्पसङ्गे अनापत्ति युत्ता दस्सेतुन्ति अधिप्पायो. केचि पन ‘‘पमाणमेव वट्टतीति इदं सल्लेखदस्सनत्थं वुत्त’’न्ति वदन्ति.
यस्मा पनिदं…पे… न वुत्तन्ति एत्थायमधिप्पायो – ‘‘अञ्ञस्सत्थाया’’ति वुच्चमाने अञ्ञेसं अत्थाय पमाणं अतिक्कमित्वापि गण्हितुं वट्टतीति आपज्जति, तञ्च अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिं पञ्ञत्तत्ता वत्थुना संसन्दियमानं न समेति. न हि यं वत्थुं निस्साय सिक्खापदं पञ्ञत्तं, तस्मिंयेव अनापत्तिवचनं युत्तन्ति. गण्ठिपदेसु पन तीसुपि ‘‘इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता ‘अञ्ञस्सत्थाया’ति वत्तुं ओकासोयेव नत्थि, तस्मा न वुत्त’’न्ति कथितं. इध ‘‘अञ्ञस्सत्थाया’’ति अवुत्तत्ता अञ्ञेसं अत्थाय ञातकपवारितेसु अधिकं विञ्ञापेन्तस्स आपत्तीति चे? न, तत्थ पुरिमसिक्खापदेनेव अनापत्तिसिद्धितो. ततुत्तरिता, अच्छिन्नादिकारणता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
ततुत्तरिसिक्खापदवण्णना निट्ठिता.
८. पठमउपक्खटसिक्खापदवण्णना
५२७. अट्ठमे ¶ ¶ अपि मय्याति पाठेपि सोयेवत्थो. अय्याति पन बहुवचनेन आमन्तनं कतं.
५२८-५२९. अपदिस्साति ‘‘इत्थन्नामस्स भिक्खुनो दस्सामी’’ति एवं अपदिसित्वा. पच्चयं कत्वाति कारणं कत्वा. उद्दिस्साति एत्थ यो कत्ताति ‘‘उद्दिस्सा’’ति इमिना वुत्तउद्दिसनकिरियाय यो कत्ता. चीवरं चेतापेन्ति परिवत्तेन्ति एतेनाति चीवरचेतापन्नं. न-कारागमं कत्वा चीवरचेतापन्नन्ति वुत्तं, ‘‘चीवरचेतापन’’न्तिपि पठन्ति. पचुरवोहारवसेनाति येभुय्यवोहारवसेन. येभुय्यवसेन हि घरसामिकं दट्ठुकामा तस्स घरं गच्छन्तीति तथेव बहुलं वोहारो. ब्यञ्जनमत्तमेवाति अत्थो नेतब्बो नत्थीति अधिप्पायो.
५३१. समकेपि पन अनापत्तीति यदग्घनकं सो दातुकामो होति, तदग्घनके अनापत्ति मूलं वड्ढेत्वा अधिकविधानं अनापन्नत्ता. एत्थ च ‘‘दातुकामोम्ही’’ति अत्तनो सन्तिके अवुत्तेपि दातुकामतं सुत्वा यदग्घनकं सो दातुकामो होति, तदग्घनकं आहरापेतुं वट्टति. अग्घवड्ढनकञ्हि इदं सिक्खापदन्ति एत्थ अग्घवड्ढनं एतस्स अत्थीति अग्घवड्ढनकं, अग्घवड्ढनं सन्धाय इदं सिक्खापदं पञ्ञत्तन्ति अधिप्पायो. चीवरं देहीति सङ्घाटिआदीसु यंकिञ्चि चीवरं सन्धाय वदति. चीवरे भिय्योकम्यता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ तीणि अङ्गानि.
पठमउपक्खटसिक्खापदवण्णना निट्ठिता.
५३२. दुतियउपक्खटे वत्तब्बं नत्थि.
१०. राजसिक्खापदवण्णना
५३७-५३९. राजसिक्खापदे पन ‘‘अज्जण्हो’’ति पाठे ‘‘अज्जुण्हो’’तिपि पठन्ति. भोगोति भुञ्जितब्बो. यं वुत्तं मातिकाट्ठकथायं ‘‘इमिना ¶ चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना ¶ कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तत्थ आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सति. सतिपि हि आगमनस्स असुद्धभावे दूतो अत्तनो कुसलताय कप्पियवोहारेन वदति, ‘‘कप्पियकारको न निद्दिसितब्बो’’ति इदं नत्थि, न च दूतेन कप्पियवोहारवसेन वुत्ते दायकेन इदं कथं पेसितन्ति ईदिसी विचारणा उपलब्भति, अविचारेत्वा च तं न सक्का जानितुं, यदि पन आगमनस्स असुद्धत्ता कप्पियकारको निद्दिसितब्बो न भवेय्य, चीवरानं अत्थाय दूतस्स हत्थे अकप्पियवत्थुस्मिं पेसिते सब्बत्थ दायकेन कथं पेसितन्ति पुच्छित्वाव कप्पियकारको निद्दिसितब्बो भवेय्य. तस्मा असतिपि आगमनसुद्धियं सचे सो दूतो अत्तनो कुसलताय कप्पियवोहारवसेन वदति, दूतस्सेव वचनं गहेतब्बं. यदि हि आगमनसुद्धियेवेत्थ पमाणं, मूलसामिकेन कप्पियवोहारवसेन पेसितस्स दूतस्स अकप्पियवोहारवसेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा सब्बत्थ दूतवचनमेव पमाणन्ति गहेतब्बं.
इमिना चीवरचेतापन्नेनातिआदिना पन इममत्थं दस्सेति – कप्पिय वसेन आगतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्बन्ति. तेनेवाह – ‘‘तेन भिक्खुना सो दूतो एवमस्स वचनीयो’’तिआदि. सुवण्णं, रजतं, कहापणो, मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाळं, लोहितङ्को, मसारगल्लं, सत्त धञ्ञानि, दासिदासं, खेत्तं, वत्थु, पुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हामा’’ति वुत्तं, ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’ति इदं पन अत्तानं उद्दिस्स आभतत्ता वत्तुं वट्टति, तस्मा वुत्तं. ‘‘वेय्यावच्चकरो निद्दिसितब्बो’’ति इदं ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पन दूतो ‘‘को इमं गण्हाती’’ति वा ¶ ‘‘कस्स देमी’’ति वा वदति, न निद्दिसितब्बो. ‘‘आरामिको वा उपासको वा’’ति इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति. ‘‘एसो खो, आवुसो, भिक्खूनं वेय्यावच्चकरो’’ति इदं भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं. एवमेव हि वत्तब्बं, ‘‘एतस्स देही’’तिआदि न वत्तब्बं. सो वा चेतापेस्सति वाति एत्थ एको वा-सद्दो पदपूरणो, ‘‘सञ्ञत्तो सो मया’’तिआदि पन दूतेन एवं आरोचितेयेव तं चोदेतुं वट्टति, नेवास्स हत्थे दत्वा गतमत्तकारणेनाति दस्सनत्थं वुत्तं.
एतानि ¶ हि वचनानि…पे… न वत्तब्बोति एत्थ ‘‘एवं वदन्तो पटिक्खित्तस्स कतत्ता वत्तभेदे दुक्कटं आपज्जति, चोदना पन होतियेवा’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. उद्दिट्ठचोदनापरिच्छेदं दस्सेत्वाति ‘‘दुतियम्पि वत्तब्बो’’तिआदिना दस्सेत्वा. पुच्छियमानोति एत्थ पुच्छियमानेनाति अत्थो गहेतब्बोति आह ‘‘करणत्थे पच्चत्तवचन’’न्ति. आगतकारणं भञ्जतीति आगतकारणं विनासेति.
एत्थ केचि वदन्ति ‘‘आगतकारणं नाम चीवरग्गहणं, तं भञ्जतीति वुत्तत्ता पुन तं चीवरं येन केनचि आकारेन गहेतुं न वट्टती’’ति. केचि पन ‘‘आगतकारणं नाम कायवाचाहि चोदना, तं भञ्जतीति वुत्तत्ता पुन तं येन केनचि आकारेन चोदेतुं न लभति. सचे सयमेव देति, मूलसामिको वा दापेति, गहेतुं वट्टती’’ति वदन्ति. अपरे पन ‘‘आगतकारणं नाम ठानं, तं भञ्जतीति वुत्तत्ता यथा ‘अत्थो मे, आवुसो, चीवरेना’ति एकाय चोदनाय द्वे ठानानि भञ्जति, एवमिधापि सचे आसने निसीदति, एकाय निसज्जाय द्वे ठानानि भञ्जति. आमिसं चे पटिग्गण्हाति, एकेन पटिग्गहणेन द्वे ठानानि भञ्जति. धम्मं चे भासति, धम्मदेसनासिक्खापदे वुत्तपरिच्छेदाय एकाय वाचाय द्वे ठानानि भञ्जती’’ति वदन्ति. इमेसं पन सब्बेसम्पि वादं ‘‘अयुत्त’’न्ति पटिक्खिपित्वा तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘आगतकारणं नाम ठानमेव, तस्मा ‘न कत्तब्ब’न्ति वारितस्स कतत्ता निसज्जादीसु कतेसु छसु ठानेसु एकं ठानं भञ्जती’’ति.
तत्र ¶ तत्र ठाने तिट्ठतीति इदं चोदकस्स ठितट्ठानतो अपक्कम्म तत्र तत्र उद्दिस्स ठानंयेव सन्धाय वुत्तं. ‘‘सामं वा गन्तब्बं, दूतो वा पाहेतब्बो’’ति इदं सभावतो चोदेतुं अनिच्छन्तेनपि कातब्बमेवाति वदन्ति. मुखं विवरित्वा सयमेव कप्पियकारकत्तं उपगतोति मुखवेवटिककप्पियकारको. अविचारेतुकामतायाति इमस्मिं पक्खे ‘‘नत्थम्हाकं कप्पियकारको’’ति इदं ‘‘तादिसं करोन्तो कप्पियकारको नत्थी’’ति इमिना अधिप्पायेन वुत्तं.
‘‘मेण्डकसिक्खापदे वुत्तनयेन पटिपज्जितब्ब’’न्ति वत्वा इदानि तं मेण्डकसिक्खापदं दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह. इदमेव हि ‘‘सन्ति, भिक्खवे, सद्धा पसन्ना’’तिआदिवचनं भेसज्जक्खन्धके मेण्डकवत्थुस्मिं (महाव. २९९) वुत्तत्ता ‘‘मेण्डकसिक्खापद’’न्ति वुत्तं. तत्थ हि मेण्डकेन नाम सेट्ठिना –
‘‘सन्ति ¶ , भन्ते, मग्गा कन्तारा अप्पोदका अप्पभक्खा, न सुकरा अपाथेय्येन गन्तुं, साधु, भन्ते, भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति –
याचितेन भगवता –
‘‘अनुजानामि, भिक्खवे, पाथेय्यं परियेसितुं. तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना’’ति –
वत्वा इदं वुत्तं –
‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना अय्यस्स यं कप्पियं, तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं भिक्खवे केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति.
हिरञ्ञं ¶ उपनिक्खिपन्तीति एत्थापि भिक्खुस्स आरोचनं अत्थियेवाति गहेतब्बं. अञ्ञथा अनिद्दिट्ठकप्पियकारकत्तं भजतीति न चोदेतब्बो सिया. यदि मूलं सन्धाय चोदेति, तं सादितमेव सियाति आह ‘‘मूलं असादियन्तेना’’ति.
‘‘अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बन्ति इदं अत्तना चोदनाठानञ्च न कातब्बन्ति दस्सनत्थं वुत्तं. अञ्ञं पन कप्पियकारकं पेसेत्वा लोकचारित्तवसेन अनुयुञ्जित्वापि कप्पियवत्थुं आहरापेतुं वट्टति अत्तानं उद्दिस्स निक्खित्तस्स अत्तनो सन्तकत्ता’’ति केचि वदन्ति, तं अट्ठकथायं ‘‘अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बं. सचे सयमेव चीवरं आनेत्वा देन्ति, गहेतब्बं. नो चे, किञ्चि न वत्तब्बा’’ति दळ्हं कत्वा वुत्तत्ता न गहेतब्बन्ति अम्हाकं खन्ति. न हि अञ्ञातकअप्पवारितं सयं अविञ्ञापेत्वा अञ्ञेन विञ्ञापेतुं वट्टति, न च यत्थ अञ्ञं पेसेत्वा आहरापेतुं वट्टति, तत्थ सयं गन्त्वा न आहरापेतब्बन्ति सक्का वत्थुं. यदि चेत्थ अञ्ञेन आहरापेतुं वट्टति, ‘‘अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्ब’’न्तिआदिवचनमेव निरत्थकं सिया. ‘‘दूतेना’’ति इमस्स ब्यभिचारं दस्सेति ‘‘सयं आहरित्वापी’’ति. ददन्तेसूति इमिना सम्बन्धो ¶ . पिण्डपातादीनं अत्थायाति इमिना पन ‘‘चीवरचेतापन्न’’न्ति इमस्स ब्यभिचारं दस्सेति. ‘‘एसेव नयो’’ति वुत्तत्ता पिण्डपातादीनं अत्थाय दिन्नेपि ठानचोदनादि सब्बं हेट्ठा वुत्तनयेनेव कातब्बं.
पटिग्गहणेपि परिभोगेपि आपत्तीति पटिग्गहणे पाचित्तियं, परिभोगे दुक्कटं. स्वेव सापत्तिकोति दुक्कटापत्तिं सन्धाय वदति. इदञ्च अट्ठकथापमाणेनेव गहेतब्बं. ‘‘परस्स निद्दोसभावदस्सनत्थं स्वेव सापत्तिको सदोसोति वुत्तं होती’’तिपि वदन्ति. ‘‘चोदेतीति वुत्तत्ता पन आपत्तिया चोदेतीति कत्वा स्वेव सापत्तिकोति इदं दुक्कटंयेव सन्धाय वत्तुं युत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. पटिग्गहणेपि परिभोगेपि आपत्तियेवाति दुक्कटमेव सन्धाय वुत्तं. तळाकस्सपि खेत्तसङ्गहितत्ता तस्स पटिग्गहणेपि आपत्ति वुत्ता. चत्तारो पच्चये सङ्घो परिभुञ्जतूति देतीति एत्थ ‘‘भिक्खुसङ्घो चत्तारो पच्चये परिभुञ्चतु, तळाकं दम्मी’’ति वा ‘‘चतुपच्चयपरिभोगत्थं तळाकं ¶ दम्मी’’ति वा वदति, वट्टतियेव. ‘‘इतो तळाकतो उप्पन्ने चत्तारो पच्चये दम्मी’’ति वुत्ते पन वत्तब्बमेव नत्थि.
अम्हाकं एकं कप्पियकारकं ठपेथाति वुत्तेति इदं ईदिसंयेव सन्धाय वुत्तं. कप्पियक्कमेन सम्पटिच्छितेसु खेत्ततळाकादीसु पन अवुत्तेपि कप्पियकारकं ठपेतुं लब्भतियेव. यस्मा परसन्तकं नासेतुं भिक्खूनं न वट्टति, तस्मा ‘‘न सस्सकाले’’ति वुत्तं. ‘‘जनपदस्स सामिकोति इमिनाव यो तं जनपदं विचारेति, तेनपि अच्छिन्दित्वा दिन्नं वट्टतियेवा’’ति वदन्ति. उदकवाहकन्ति उदकमातिकं. कप्पियवोहारेपीति एत्थ ‘‘विधानं वक्खामा’’ति पाठसेसो. उदकवसेनाति उदकपरिभोगत्थं. सुद्धचित्तानन्ति केवलं उदकपरिभोगत्थमेवाति अधिप्पायो. अलज्जिना कारापिते वत्तब्बमेव नत्थीति आह ‘‘लज्जीभिक्खुना’’ति. पकतिभागो नाम इमस्मिं रट्ठे चतुअम्बणमत्तं. अकट्ठपुब्बं नवसस्सं नाम. अपरिच्छिन्नभागेति ‘‘एत्तके भूमिभागे एत्तको भागो दातब्बो’’ति एवं अपरिच्छिन्नभागे.
रज्जुया वा दण्डेन वाति एत्थ ‘‘पादेहिपि मिनितुं न वट्टती’’ति वदन्ति. खले वा ठत्वा रक्खतीति एत्थ पन थेनेत्वा गण्हन्ते दिस्वा ‘‘मा गण्हथा’’ति निवारेन्तो रक्खति नाम. सचे पन अविचारेत्वा केवलं तुण्हीभूतोव रक्खणत्थाय ओलोकेन्तो तिट्ठति, वट्टति. सचेपि तस्मिं तुण्हीभूते चोरिकाय हरन्ति, ‘‘मयं भिक्खुसङ्घस्स आरोचेस्सामा’’ति एवं वत्तुं वट्टतीति वदन्ति. नीहरापेति पटिसामेतीति एत्थापि ‘‘सचे परियायेन वदति, वट्टती’’ति ¶ वदन्ति. अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं वट्टतीति आह ‘‘तस्सेव तं अकप्पिय’’न्ति.
ननु च दुब्बिचारितमत्तेन तस्सेव तं अकप्पियं, न सब्बेसं रूपियसंवोहारे चतुत्थपत्तो विय. वुत्तञ्हि तत्थ (पारा. अट्ठ. २.५८९) ‘‘यो पन रूपियं असम्पटिच्छित्वा ‘थेरस्स पत्तं किणित्वा देही’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘इमे कहापणे गहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ता’’ति. तस्मा ¶ यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति इदं कस्मा वुत्तन्ति? एत्थ केचि वदन्ति ‘‘कहापणे सादियित्वा विचारितं सन्धाय एवं वुत्त’’न्ति. सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति तेसं अधिप्पायो. केचि पन ‘‘असादियित्वापि कहापणानं विचारितत्ता रूपियसंवोहारो कतो होति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पती’’ति वदन्ति. गण्ठिपदेसु पन तीसुपि इदं वुत्तं ‘‘चतुत्थपत्तो गिहिसन्तकानंयेव कहापणानं विचारितत्ता अञ्ञेसं कप्पति, इध पन सङ्घिकानं विचारितत्ता सब्बेसं न कप्पती’’ति. सब्बेसम्पि वादो तेन तेन परियायेन युज्जतियेव.
चतुसालद्वारेति भोजनसालं सन्धाय वुत्तं. परियायेन कथितत्ताति ‘‘गण्हा’’ति अवत्वा ‘‘सीमा गता’’ति परियायेन कथितत्ता. पकतिभूमिकरणत्थं ‘‘हेट्ठा गहितं पंसु’’न्तिआदि वुत्तं. दासं दम्मीति एत्थ ‘‘मनुस्सं दम्मीति वुत्ते वट्टती’’ति वदन्ति. कुक्कुटसूकरा…पे… वट्टतीति एत्थ कुक्कुटसूकरेसु दीयमानेसु ‘‘इमेहि अम्हाकं अत्थो नत्थि, सुखं जीवन्तु, अरञ्ञे विस्सज्जेथा’’ति वत्तुं वट्टति. ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिवचनतो (दी. नि. १.१०, १९४) खेत्तादीनं पटिग्गहणे अयं सब्बो विनिच्छयो वुत्तो. कप्पियकारकस्स भिक्खुना निद्दिट्ठभावो, दूतेन अप्पितता, ततुत्तरि वायामो, तेन वायामेन पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
राजसिक्खापदवण्णना निट्ठिता.
निट्ठितो चीवरवग्गो पठमो.
२. कोसियवग्गो
१. कोसियसिक्खापदवण्णना
५४२. पाळियं ¶ ‘‘कोसियकारके’’ति एत्थ कोसं करोन्तीति कोसकारकाति लद्धवोहारानं पाणकानं कोसतो निब्बत्तं कोसियं, तं करोन्तीति कोसियकारका, तन्तवाया. संहननं सङ्घातो ¶ , विनासोति अत्थो. कोसियमिस्सकन्ति कोसियतन्तुना मिस्सं. ‘‘अवायिम’’न्ति वुत्तत्ता वायित्वा चे करोन्ति, अनापत्ति. अनापत्ति वितानं वातिआदिना वितानादीनं अत्थाय करणेपि तेनाकारेन परिभोगेपि अनापत्ति वुत्ता.
एवम्पि मिस्सेत्वा कतमेव होतीति इमिना वातेन आहरित्वा पातितेपि अचित्तकत्ता आपत्तियेवाति दस्सेति. कोसियमिस्सकता, अत्तनो अत्थाय सन्थतस्स करणं कारापनं, पटिलाभो चाति इमानेत्थ तीणि अङ्गानि.
कोसियसिक्खापदवण्णना निट्ठिता.
५४७. सुद्धकाळकसिक्खापदं उत्तानत्थमेव.
३. द्वेभागसिक्खापदवण्णना
५५२. द्वेभागसिक्खापदे पन द्वे भागाति उक्कट्ठपरिच्छेदो काळकानं अधिकग्गहणस्स पटिक्खेपवसेन सिक्खापदस्स पञ्ञत्तत्ता. ततियं ओदातानं चतुत्थं गोचरियानन्ति अयं हेट्ठिमपरिच्छेदो तेसं अधिकग्गहणे पटिक्खेपाभावतो, तस्मा काळकानं भागद्वयतो अधिकं न वट्टति, सेसानं पन वुत्तप्पमाणतो अधिकम्पि वट्टति. ‘‘काळकानंयेव च अधिकग्गहणस्स पटिक्खित्तत्ता काळकानं उपड्ढं ओदातानं वा गोचरियानं वा उपड्ढं गहेत्वापि कातुं वट्टती’’ति वदन्ति, ‘‘अनापत्ति बहुतरं ओदातानं बहुतरं गोचरियानं आदियित्वा करोति, सुद्धं ओदातानं सुद्धं गोचरियानं आदियित्वा करोती’’ति इमिना तं समेति. ‘‘काळके ओदाते च ठपेत्वा सेसा गोचरियेसुयेव सङ्गहं गच्छन्ती’’ति वदन्ति. द्वे ¶ कोट्ठासा काळकानन्ति एत्थ पन ‘‘एकस्सपि काळकलोमस्स अतिरेकभावे निस्सग्गियं होती’’ति मातिकाट्ठकथायं (कङ्खा. अट्ठ. द्वेभागसिक्खापदवण्णना) त्तं, तं ‘‘धारयित्वा द्वे तुला आदातब्बा’’ति वचनतो तुलाधारणाय न समेति ¶ . न हि लोमे गणेत्वा तुलाधारणा करीयति, अथ गणेत्वाव धारयितब्बं सिया, किं तुलाधारणाय, तस्मा एवमेत्थ अधिप्पायो युत्तो सिया – अचित्तकत्ता सिक्खापदस्स पुब्बे तुलाय धारयित्वा ठपितेसु एकम्पि लोमं तत्थ पतेय्य, निस्सग्गियन्ति. अञ्ञथा दुब्बिञ्ञेय्यभावतो द्वे तुला नादातब्बा, ऊनकतराव आदातब्बा सियुं.
द्वेभागसिक्खापदवण्णना निट्ठिता.
४. छब्बस्ससिक्खापदवण्णना
५५७. छब्बस्ससिक्खापदे पन ‘‘येसं नो सन्थते दारका उहदन्तिपि उम्मिहन्तिपि, येसं नो सन्थता उन्दूरेहिपि खज्जन्ती’’ति एवं पाळिपदानं सम्बन्धो वेदितब्बो. हद करीसोस्सग्गे, मिह सेचनेति पनिमस्सत्थं सन्धायाह ‘‘वच्चम्पि पस्सावम्पि करोन्ती’’ति. पवारणाउपोसथपाटिपददिवसेसु सन्थतं करित्वा पुन छट्ठे वस्से परिपुण्णे पवारणाउपोसथपाटिपददिवसेसु करोन्तो ‘‘छब्बस्सानि करोती’’ति वुच्चति. दुतियदिवसतो पट्ठाय करोन्तो पन अतिरेकछब्बस्सानि करोति नाम.
छब्बस्ससिक्खापदवण्णना निट्ठिता.
५. निसीदनसन्थतसिक्खापदवण्णना
५६५-६. निसीदनसन्थतसिक्खापदे पन पञ्ञायिस्सतीति सचे सा कतिका मनापा भविस्सति, मनापताय भिक्खुसङ्घो सन्दिस्सिस्सति. सचे अमनापा, अमनापताय सन्दिस्सिस्सतीति अधिप्पायो, आरञ्ञकङ्गादीनि तीणि पाळियं पधानङ्गवसेन वुत्तानि, सेसानिपि ते समादियिंसुयेवाति वेदितब्बं. तेनेवाह ‘‘सन्थते चतुत्थचीवरसञ्ञिताया’’ति. उज्झित्वाति विस्सज्जेत्वा.
५६७. निसीदनसन्थतत्ता ¶ निवासनपारुपनकिच्चं नत्थीति आह ‘‘सकिं निसिन्नञ्चेव निपन्नञ्चा’’ति ¶ . विदत्थिमत्तन्ति सुगतविदत्थिं सन्धाय वदति. इदञ्च हेट्ठिमपरिच्छेददस्सनत्थं वुत्तं. ‘‘वितानादीनंयेव अत्थाय करणे अनापत्तिवचनतो सचे निपज्जनत्थाय करोन्ति, आपत्तियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. अकप्पियत्ता पन ‘‘परिभुञ्जितुं न वट्टती’’ति वुत्तं. इदञ्च निसीदनसन्थतं नाम निसीदनचीवरमेव, नाञ्ञन्ति वदन्ति. निसीदनसिक्खापदेपि निसीदनं नाम सदसं वुच्चतीति च अट्ठकथायञ्चस्स ‘‘सन्थतसदिसं सन्थरित्वा एकस्मिं अन्ते सुगतविदत्थिया विदत्थिमत्ते पदेसे द्वीसु ठानेसु फालेत्वा तिस्सो दसा करीयन्ति, ताहि दसाहि सदसं नाम वुच्चती’’ति (पाचि. अट्ठ. ५३१) वचनतो इधापि ‘‘निसीदनं नाम सदसं वुच्चती’’ति च ‘‘सन्थते चतुत्थचीवरसञ्ञिताया’’ति च वचनतो तं युत्तं विय दिस्सति. केचि पन ‘‘निसीदनसन्थतं एळकलोमानि सन्थरित्वा सन्थतं विय करोन्ति, तं अवायिमं अनधिट्ठानुपगं, निसीदनचीवरं पन छन्नं चीवरानं अञ्ञतरेन करोति अधिट्ठानुपगं, तं करोन्ता च नन्तकानि सन्थरित्वा सन्थतसदिसं करोन्ती’’ति वदन्ति, वीमंसित्वा युत्ततरं गहेतब्बं.
निसीदनसन्थतसिक्खापदवण्णना निट्ठिता.
६. एळकलोमसिक्खापदवण्णना
५७१. एळलोमसिक्खापदे पन आसुम्भीति एत्थ ‘‘असुम्भी’’ति पठन्ति. किलन्ताति इमिना किलन्तताय ते ओनमित्वा पातेतुं न सक्कोन्तीति दस्सेति. अद्धानमग्गप्पटिपन्नस्साति इदं वत्थुमत्तदीपनवसेन पाळियं वुत्तं. यत्थ कत्थचि पन धम्मेन लभित्वा गण्हितुं वट्टतियेव. तियोजनपरमन्ति च गहितट्ठानतो तियोजनप्पमाणं देसन्ति एवमत्थो गहेतब्बो.
५७२. सहत्थाति करणत्थे निस्सक्कवचनन्ति आह ‘‘सहत्थेना’’ति. असन्ते हारकेति पाळियं भिक्खुनो अनुरूपतादस्सनत्थं वुत्तं, न पन हारके विज्जमाने तियोजनब्भन्तरे सहत्था हरन्तस्स आपत्तिदस्सनत्थं. तियोजनतो बहि बहितियोजनन्ति आह ‘‘तियोजनतो बहि पातेती’’ति. तेन हरितेपि आपत्तियेवाति सउस्साहत्ता अनाणत्तिया हटत्ता च. सतिपि हि सउस्साहभावे आणत्तिया ¶ चे हरति, अनापत्ति ‘‘अञ्ञं हरापेती’’ति वचनतो. अञ्ञो हरिस्सतीति अधिप्पायाभावतो ‘‘सुद्धचित्तेन ठपित’’न्ति वुत्तं. सउस्साहत्ताति तियोजनातिक्कमने सउस्साहत्ता. इदञ्च ‘‘अञ्ञो हरिस्सती’’ति असुद्धचित्तेन ठपितं सन्धाय ¶ वुत्तं, अचित्तकत्ताति इदं पन सुद्धचित्तेन ठपितं सन्धाय. अनापत्ति पाळिया न समेतीति ‘‘तियोजनं हरती’’तिआदिपाळिया, विसेसतो ‘‘अञ्ञं हरापेती’’ति पाळिया च न समेति.
सचे सामिकं जानापेत्वा ठपेति, आणत्तिया हरापेति नामाति आह ‘‘सामिकस्स अजानन्तस्सेवा’’ति. अगच्छन्तेपीति गमनं उपच्छिन्दित्वा ठितयानेपि. हेट्ठा वा गच्छन्तोति भूमियं गच्छन्तो. अञ्ञं हरापेतीति एत्थ अञ्ञ-ग्गहणेन सामञ्ञतो तिरच्छानगतापि सङ्गहिताति आह – ‘‘अञ्ञं हरापेतीति वचनतो अनापत्ती’’ति. सुङ्कघाते आपत्ति होतीति अञ्ञं हरापेन्तस्स आपत्ति. तत्थ अनापत्तीति अञ्ञविहितस्स थेय्यचित्ताभावतो अनापत्ति.
५७५. ‘‘तं हरन्तस्साति पुन तियोजनं हरन्तस्सा’’ति महागण्ठिपदे वुत्तं. तं पन मातिकाट्ठकथायं अङ्गेसु ‘‘पठमप्पटिलाभो सति इमिना वचनेन न समेति. ‘‘पठमप्पटिलाभो’’ति हि इदं दुतियप्पटिलाभो आपत्तिया अङ्गं न होतीति दीपेति, तस्मा पाळियं अट्ठकथायञ्च विसेसाभावतो अच्छिन्नं पटिलभित्वा हरन्तस्स पुन तियोजनातिक्कमेपि अनापत्ति वुत्ताति अम्हाकं खन्ति. अञ्ञथा अच्छिन्नं पटिलभित्वा पुन तियोजनं हरतीति वदेय्य. वीमंसित्वा युत्ततरं गहेतब्बं. अनापत्ति कतभण्डन्ति एत्थ ‘‘कम्बलकोजवादिकतभण्डम्पि. पकतिचीवरे लग्गलोमानि आपत्तिं जनेन्तियेवा’’ति वदन्ति. तनुकपत्तत्थविकन्तरे अघट्टनत्थं पक्खिपन्ति. पक्खित्तन्ति कण्णच्छिद्दे पक्खित्तं. निधानमुखं नामाति इमिना कतभण्डसङ्ख्यं न गच्छतीति दस्सेति. एळकलोमानं अकतभण्डता, पठमप्पटिलाभो, अत्तना आदाय वा अञ्ञस्स अजानन्तस्स याने पक्खिपित्वा वा तियोजनातिक्कमनं, आहरणपच्चाहरणं, अवासाधिप्पायताति इमानेत्थ पञ्च अङ्गानि.
एळकलोमसिक्खापदवण्णना निट्ठिता.
५७६. एळकलोमधोवापनसिक्खापदं ¶ उत्तानत्थमेव.
८. रूपियसिक्खापदवण्णना
५८३-५८४. रूपियसिक्खापदे पन सत्थुवण्णोति सत्थुना समानवण्णो. सत्थुनो वण्णो सत्थुवण्णो, सत्थुवण्णो विय वण्णो अस्साति सत्थुवण्णोति मज्झपदलोपीसमासो दट्ठब्बो. पाकतिको ¶ नाम एतरहि पकतिकहापणो. रुक्खफलबीजमयोति तिन्तिणिकादिरुक्खानं फलबीजेन कतो. इच्चेतं सब्बम्पीति यथावुत्तभेदं सब्बम्पि चतुब्बिधं निस्सग्गियवत्थु होतीति सम्बन्धो. जातरूपमासकोति सुवण्णकहापणो.
गण्हेय्याति अत्तनो अत्थाय दीयमानं वा कत्थचि ठितं वा निप्परिग्गहं दिस्वा सयं गण्हेय्य. ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा ‘‘असुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं अत्थि, तं तुय्हं होतू’’ति एवं परम्मुखा ठितं वा केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्चत्तस्स कायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम. ‘‘सादियती’’ति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति. ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खितब्बन्ति पच्चयपरिभोगंयेव सन्धाय आचिक्खितब्बं. ‘‘इध निक्खिपाही’’ति वुत्ते ‘‘उग्गण्हापेय्य वा’’ति वुत्तलक्खणेन निस्सग्गियं होतीति आह – ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति. परतो ‘‘इमं गण्हा’’ति न वत्तब्बन्ति एत्थापि एसेव नयो. कप्पियञ्च अकप्पियञ्च निस्साय ठितमेव होतीति यस्मा ततो उप्पन्नपच्चयपरिभोगो कप्पति, तस्मा कप्पियं निस्साय ठितं. यस्मा पन दुब्बिचारणाय ततो उप्पन्नपच्चयपरिभोगोपि न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं.
न तेन किञ्चि कप्पियभण्डं चेतापितन्ति एत्थ चेतापितं चे, नत्थि परिभोगुपायो, तस्मा एवं वुत्तं. अकप्पियञ्हि निस्सग्गियं वत्थुं उग्गण्हित्वा तं अनिस्सज्जित्वाव चेतापितं कप्पियभण्डं सङ्घस्स निस्सट्ठम्पि सब्बेसं न कप्पति. केचि पन ‘‘यस्मा निस्सग्गियं वत्थुं पटिग्गहेत्वा चेतापितं कप्पियभण्डं सङ्घस्स निस्सज्जामीति निस्सट्ठं विनाव उपायं परिभुञ्जितुं वट्टति, तस्मा ¶ ‘न तेन किञ्चि कप्पियभण्डं चेतापित’न्ति वुत्त’’न्ति वदन्ति. ‘‘आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तं. सचे पन तेन अञ्ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्जितुं वट्टती’’ति मज्झिमगण्ठिपदे चूळगण्ठिपदे च वुत्तं. ततो हरित्वाति अञ्ञेसं पत्तभागतो हरित्वा. कसिणपरिकम्मन्ति आलोककसिणपरिकम्मं. मञ्चपीठादीनि वाति एत्थ ‘‘ततो गहितमञ्चपीठादीनि परिवत्तेत्वा अञ्ञं चे गहितं, वट्टती’’ति वदन्ति. छायापीति भोजनसालादीनं छायापि. परिच्छेदातिक्कन्ताति गेहपरिच्छेदं अतिक्कन्ता, छायाय गतगतट्ठानं गेहं नाम न होतीति अधिप्पायो. मग्गेनपीति एत्थ ‘‘सचे अञ्ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टती’’ति वदन्ति. कीतायाति तेन वत्थुना कीताय. उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जतीति सचे उपासको ‘‘अतिबहु एतं हिरञ्ञं, इदं, भन्ते, अज्जेव न विनासेतब्ब’’न्ति वत्वा सयं ¶ उपनिक्खेपं ठपेति, अञ्ञेन वा ठपापेति, एतं उपनिक्खेपं ठपेत्वा ततो उदयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति, तेन वत्थुना गहितत्ता ‘‘अकप्पिय’’न्ति वुत्तं.
५८५. पतितोकासं असमन्नाहरन्तेन पातेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं, तस्मा पतितट्ठाने ञातेपिस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्ति वेदितब्बं. असन्तसम्भावनायाति अत्तनि अविज्जमानउत्तरिमनुस्सधम्मारोचनं सन्धाय वुत्तं. थेय्यपरिभोगो नाम अनरहस्स परिभोगो. भगवता हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स. दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो. इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो. तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति. चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पुरेभत्त…पे… पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो. तथा असक्कोन्तेन यथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्चवेक्खितब्बं.
सचस्स ¶ अपच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘‘हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे… हिरिकोपीनप्पटिच्छादनत्थं, हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायातिआदिना सचे अतीतपरिभोगपच्चवेक्खणं न करेय्य, इणपरिभोगट्ठाने तिट्ठती’’ति वदन्ति, वीमंसितब्बं. सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. एवं पन असक्कोन्तेन पुरेभत्तादीसु पच्चवेक्खितब्बं. तं हेट्ठा वुत्तनयेनेव सक्का विञ्ञातुन्ति इध विसुं न वुत्तं. सतिपच्चयताति सतिया पच्चयभावो, पटिग्गहणस्स परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति, पच्चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्जितब्बञ्चाति अत्थो. तेनेवाह ‘‘सतिं कत्वा’’तिआदि. एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि. अपरे पनाहु ‘‘सतिपच्चयताति सतिभेसज्जपरिभोगस्स पच्चयभावे पच्चयेति अत्थो. एवं सन्तेपीति पच्चये सतिपी’’ति, तं तेसं मतिमत्तं. तथा हि पच्चयसन्निस्सितसीलं पच्चवेक्खणाय विसुज्झति, न पच्चयसब्भावमत्तेन.
ननु च ‘‘परिभोगे करोन्तस्स अनापत्ती’’ति इमिना पातिमोक्खसंवरसीलं वुत्तं, तस्मा ¶ पच्चयसन्निस्सितसीलस्स पातिमोक्खसंवरसीलस्स च को विसेसोति? वुच्चते – पुरिमेसु ताव तीसु पच्चयेसु विसेसो पाकटोयेव, गिलानपच्चये पन यथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानियेव होन्ति, एवमेव पच्चवेक्खणाय पच्चयसन्निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्नं नाम होति. गिलानपच्चयं अपच्चवेक्खित्वा परिभुञ्जन्तस्स सीलं भिज्जमानं पातिमोक्खसंवरसीलमेव भिज्जति, पच्चयसन्निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अपच्चवेक्खन्तस्सेव भिज्जति. पुरेभत्तञ्हि अपच्चवेक्खित्वापि गिलानपच्चयं परिभुञ्जन्तस्स अनापत्ति, इदमेतेसं नानाकरणं.
एवं पच्चयसन्निस्सितसीलस्स विसुद्धिं दस्सेत्वा तेनेव पसङ्गेन सब्बापि सुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह. तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि. वुट्ठानस्सपि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो. छिन्नमूलापत्तीनं पन अभिक्खुतापटिञ्ञाव देसना. अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि. धम्मेन समेन ¶ पच्चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि. चतूसु पच्चयेसु वुत्तविधिना पच्चवेक्खणाव सुद्धि पच्चवेक्खणसुद्धि. एस ताव सुद्धीसु समासनयो. सुद्धिमन्तेसु सीलेसु देसना सुद्धि एतस्साति देसनासुद्धि. सेसेसुपि एसेव नयो. न पुन एवं करिस्सामीति एत्थ एवन्ति संवरभेदं सन्धायाह. पहायाति वज्जेत्वा, अकत्वाति अत्थो. दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव च परिभोगसब्भावभावतो भिक्खूहि परिभुञ्जितब्बपच्चया भगवतो सन्तका. धम्मदायादसुत्तञ्चेत्थ साधकन्ति –
‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा, ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’’ति (म. नि. १.२९) –
एवं पवत्तं धम्मदायादसुत्तञ्च एत्थ एतस्मिं अत्थे साधकं.
अवीतरागानं तण्हापरवसताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसब्भावतो. तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन अप्पटिकूलम्पि पटिकूलाकारेन तदुभयम्पि वज्जेत्वा अज्झुपेक्खनाकारेन पच्चये ¶ परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति. तेनाह – ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ती’’ति. यो पनायं सीलवतो पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आणण्यपरिभोगो नाम होति. यथा हि इणायिको अत्तनो रुचिया इच्छितदेसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो आणण्यपरिभोगोति वुच्चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो. सो इध विसुं न वुत्तो, दायज्जपरिभोगेयेव वा सङ्गहं गच्छतीति. सीलवापि हि इमाय सिक्खाय समन्नागतत्ता सेक्खोत्वेव वुच्चति. सब्बेसन्ति अरियानं पुथुज्जनानञ्च.
कथं ¶ पुथुज्जनानं इमे परिभोगा सम्भवन्तीति? उपचारवसेन. यो हि पुथुज्जनस्सपि सल्लेखप्पटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति. सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति दायकानं मनोरथस्स अविराधनतो. तेनेव वुत्तं ‘‘दायज्जपरिभोगेयेव वा सङ्गहं गच्छती’’ति. कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि तस्स सेक्खसङ्गहतो. सेक्खसुत्तञ्हेतस्स अत्थस्स साधकं.
लज्जिना सद्धिं परिभोगो नाम लज्जिस्स सन्तकं गहेत्वा परिभोगो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसुयेव आसङ्का न कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. सोपि निवारेतब्बोति यो पस्सति, तेन निवारेतब्बो. यस्मा अलज्जीपरिभोगो नाम लज्जिनो वुच्चति, तस्मा आपत्ति नाम नत्थि उभिन्नम्पि अलज्जीभावतो, ‘‘अलज्जीपरिभोगो’’ति इदं नाममत्तमेव न लब्भतीति वुत्तं होति. ‘‘आपत्ति पन अत्थियेवाति वदन्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं.
अधम्मियोति अनेसनादीहि उप्पन्नो. धम्मियोति भिक्खाचरियादीहि उप्पन्नो. सङ्घस्सेव देतीति भत्तं अग्गहेत्वा अत्तना लद्धसलाकंयेव देति. सचे पन लज्जी अलज्जिं पग्गण्हाति…पे… अन्तरधापेतीति एत्थ केवलं पग्गण्हितुकामताय एवं कातुं न वट्टति, धम्मस्स पन सासनस्स सोतूनञ्च अनुग्गहत्थाय वट्टतीति वेदितब्बं. पुरिमनयेन ‘‘सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता इमस्स आपत्तियेवाति वदन्ति. उद्देसग्गहणादिना धम्मस्स परिभोगो धम्मपरिभोगो. धम्मानुग्गहेन गण्हन्तस्स आपत्तिया अभावेपि थेरो तस्स अलज्जिभावंयेव ¶ सन्धाय ‘‘पापो किराय’’न्तिआदिमाह. तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके.
५८६. राजोरोधादयोतिआदि ‘‘इदं गण्हिस्सामी’’ति चेतनामत्तसम्भवतो वुत्तं. अस्सतिया दिन्नन्ति एत्थ अस्सतिया दिन्नं नाम अपरिच्चत्तं होति, तस्मा दसन्ते बद्धकहापणादि अस्सतिया दिन्नं भिक्खुना ¶ वत्थसञ्ञाय पटिग्गहितञ्च, ततो नेव रूपियं दिन्नं, नापि पटिग्गहितञ्च होतीति एत्थ आपत्तिदेसनाकिच्चं नत्थि, तं पन दायकानमेव पटिदातब्बं. तेन अकप्पियवत्थुना ते चे दायका सप्पिआदीनि किणित्वान सङ्घस्स तस्स च भिक्खुनो देन्ति, सब्बेसं कप्पति दायकानंयेव सन्तकत्ता. अट्ठकथायं पन पुञ्ञकामेहि परिच्चजित्वा दिन्नमेव सन्धाय ‘‘पुञ्ञकामा…पे… रूपिये अरूपियसञ्ञी रूपियं पटिग्गण्हातीति वेदितब्बो’’ति वुत्तं, तस्मा परिच्चजित्वा दिन्नं वत्थसञ्ञाय गण्हतोपि निस्सग्गियमेव. तेन यदि ते दायका नो आगन्त्वा गण्हन्ति, दायके पुच्छित्वा अत्तनो अत्थाय चे परिच्चत्तं, सङ्घे निस्सज्जित्वा आपत्ति देसेतब्बा. तव चोळकं पस्साहीहि इमिना गिहिसन्तकेपि ‘‘इदं गण्हथा’’तिआदिअकप्पियवोहारेन विधानं भिक्खुनो न कप्पतीति दीपेति. एकपरिच्छेदानीति किरियाकिरियभावतो एकपरिच्छेदानि. जातरूपरजतभावो, अत्तुद्देसिकता, कहापणादीसु अञ्ञतरभावोति इमानेत्थ तीणि अङ्गानि.
रूपियसिक्खापदवण्णना निट्ठिता.
९. रूपियसंवोहारसिक्खापदवण्णना
५८७. रूपियसंवोहारसिक्खापदे जातरूपादिचतुब्बिधम्पि निस्सग्गियवत्थु इध रूपियग्गहणेनेव गहितन्ति आह ‘‘जातरूपरजतपरिवत्तन’’न्ति. पटिग्गहितपरिवत्तनेति सादितरूपियस्स परिवत्तने, असादियित्वा वा कप्पियेन गाहेन पटिग्गहितरूपियपरिवत्तने.
५८९. ग-कारस्स क-कारं कत्वा ‘‘सीसूपक’’न्ति लिखितं, पदभाजने घनकतन्ति पिण्डं कतं. सत्थुवण्णोतिआदीसु ‘‘सत्थुवण्णो च कहापणो च…पे… ये च वोहारं गच्छन्ती’’ति एवं सब्बत्थ समुच्चयो वेदितब्बो. रूपिये रूपियसञ्ञीति सकसन्तकं वदति. रूपियं चेतापेतीति परसन्तकं वदति. ‘‘निस्सग्गियवत्थुना दुक्कटवत्थुं वा कप्पियवत्थुं वा चेतापेन्तस्सपि एसेव नयो’’ति इदं कस्मा वुत्तं. न ¶ हि ‘‘रूपिये रूपियसञ्ञी अरूपियं चेतापेति ¶ , निस्सग्गियं पाचित्तिय’’न्तिआदित्तिको पाळियं वुत्तोति आह ‘‘यो ही’’तिआदि. तस्सानुलोमत्ताति एत्थायमधिप्पायो – रूपियसंवोहारो नाम न केवलं रूपियेन रूपियपरिवत्तनमेव, अथ खो ‘‘अरूपिये रूपियसञ्ञी रूपियं चेतापेती’’ति वुत्तत्ता अरूपियेन रूपियचेतापनम्पि रूपियसंवोहारो नाम होतीति एतस्मिं पक्खेपि रूपिये सति रूपियसंवोहारोयेव होतीति अयमत्थो अवुत्तोपि विञ्ञायतीति. अरूपियं नाम दुक्कटवत्थुकप्पियवत्थूनि. एकन्तेन रूपियपक्खेति एकेन अन्तेन रूपियपक्खेति अयं अत्थो गहेतब्बो. ‘‘एकतो रूपियपक्खे’’ति वा पाठो वेदितब्बो. ‘‘एकरूपियपक्खे’’तिपि पठन्ति, तत्थापि एकतो रूपियपक्खेति अयमेवत्थो गहेतब्बो.
कप्पियवत्थुना कप्पियवत्थुनो कयविक्कयेपि ताव निस्सग्गियं होति, दुक्कटवत्थुना दुक्कटवत्थुनो कयविक्कये कस्मा न होतीति अन्धकट्ठकथाय अधिप्पायो. इदं सिक्खापदं…पे… अरूपियेन च रूपियचेतापनं सन्धाय वुत्तन्ति सम्बन्धो. इधाति इमस्मिं रूपियसंवोहारसिक्खापदे. तत्थाति कयविक्कयसिक्खापदे. तेनेवाति कप्पियवत्थुनायेव.
पुन कप्पियभावं नेतुं असक्कुणेय्यत्ता ‘‘महाअकप्पियो नामा’’ति वुत्तं. ‘‘न सक्का केनचि उपायेन कप्पियो कातुन्ति इदं पञ्चन्नंयेव सहधम्मिकानं अन्तरे परिवत्तनं सन्धाय वुत्तं, गिहीहि पन गहेत्वा अत्तनो सन्तकं कत्वा दिन्नं सब्बेसं कप्पती’’ति वदन्ति. ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति पन इमिनाव पटिग्गहितरूपियं अनिस्सज्जित्वाव तेन चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं न वट्टतीति सिद्धं.
ये पन ‘‘पटिग्गहितरूपियं अनिस्सज्जित्वापि तेन परिवत्तितं कप्पियभण्डं सङ्घस्स निस्सट्ठं परिभुञ्जितुं वट्टती’’ति वदन्ति, तेसं ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति इदं न युज्जति. ते पनेत्थ एवं वदन्ति ‘‘यस्मा निस्सज्जितब्बवत्थुं अनिस्सज्जित्वाव उपरूपरि अञ्ञं अञ्ञंयेव कतं, तस्मा परिच्छेदाभावतो इध निस्सज्जितुं अवत्वा ‘न सक्का केनचि उपायेन कप्पियो कातु’न्ति वुत्तं, परिच्छेदाभावतोयेव ‘मूले मूलसामिकानं ¶ , पत्ते च पत्तसामिकानं दिन्ने कप्पियो होती’ति च न वुत्त’’न्ति. यदि पटिग्गहितरूपियं अनिस्सज्जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं वट्टति, एवं सन्ते इधापि अवसानवत्थुं गहेत्वा सङ्घस्स निस्सट्ठं कस्मा न वट्टति, ‘‘यो पन रूपियं उग्गण्हित्वा…पे… पत्ते च पत्तसामिकानं दिन्ने कप्पियो होती’’ति इमिनापि पटिग्गहितरूपियं ¶ अनिस्सज्जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं न वट्टतीति सिद्धं. यदि तं निस्सट्ठं परिभुञ्जितुं वट्टेय्य, ‘‘मूले मूलसामिकानं, पत्ते च पत्तसामिकानं दिन्ने कप्पियो होती’’ति न वदेय्य. अपरे पनेत्थ एवं वदन्ति ‘‘यदि सङ्घस्स निस्सट्ठं होति, रूपियपटिग्गाहकस्स न वट्टति, तस्मा तस्सपि यथा वट्टति, तथा दस्सनत्थं ‘मूले मूलसामिकान’न्तिआदि वुत्त’’न्ति.
दुतियपत्तसदिसोयेवाति इमिना पञ्चन्नम्पि सहधम्मिकानं न कप्पतीति दस्सेति. तत्थ कारणमाह ‘‘मूलस्स सम्पटिच्छितत्ता’’ति. अथ मूलस्स सम्पटिच्छितत्ता रूपियपटिग्गाहकस्स ताव अकप्पियो होतु, सेसानं पन कस्मा न कप्पतीति मञ्ञमानो पुच्छति ‘‘कस्मा सेसानं न कप्पती’’ति. कारणमाह ‘‘मूलस्स अनिस्सट्ठत्ता’’ति. पत्तस्स कप्पियभावेपि सम्पटिच्छितमूलस्स निस्सज्जितब्बस्स अनिस्सट्ठत्ता तेन गहितपत्तो सेसानम्पि न कप्पति. यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टति. अपरे पन ‘‘मूलं सम्पटिच्छित्वा गहितपत्तोपि यदि सङ्घस्स निस्सट्ठो, सेसानं कप्पती’’ति वदन्ति. एवं सन्ते ‘‘मूलस्स अनिस्सट्ठत्ता’’ति न वत्तब्बं, ‘‘सङ्घस्स अनिस्सट्ठत्ता’’ति एवमेव वत्तब्बं.
दुब्बिचारितत्ताति इमिना रूपियसंवोहारो अनेन कतोति दस्सेति. अञ्ञेसं पन वट्टतीति यस्मानेन रूपियसंवोहारमत्तमेव कतं, न मूलं सम्पटिच्छितं, तस्मा विनयकम्मवसेन सङ्घस्स निस्सट्ठकालतो पट्ठाय अञ्ञेसं वट्टति. इमस्मिंयेव च अत्थे पमाणं दस्सेन्तो ‘‘महासुमत्थेरस्स किरा’’तिआदिमाह. अपरे पन ‘‘दुब्बिचारितत्ताति इमिना केवलं गिहिसन्तकभावेन ठिते दुब्बिचारितमत्तं वुत्तं, न रूपियसंवोहारापज्जनं, तस्मा रूपियसंवोहाराभावतो सो पत्तो निस्सज्जितुं न सक्काति तस्स न कप्पति, अनिस्सट्ठोपि अञ्ञेसं ¶ कप्पति. अनिस्सट्ठस्सेव च अञ्ञेसं कप्पियभावदस्सनत्थं ‘महासुमत्थेरस्स किरा’तिआदिवत्थूनि उदाहटानि. सङ्घस्स निस्सज्जीति इदञ्च अञ्ञेसं कप्पियत्ता केवलं सङ्घस्स परिच्चत्तभावं सन्धाय वुत्तं, न पन विनयकम्मवसेन सङ्घस्स निस्सट्ठभावं. इमस्स च अत्थस्स सप्पिस्स पूरेत्वाति इदं वचनं साधक’’न्ति वदन्ति.
५९१. रूपियपटिग्गहणरूपियसंवोहारेसु येन एकेकमेव कतं, तेन तत्थ तत्थ वुत्तनयेनेव निस्सज्जितब्बं. येन पन पटिग्गहितरूपियेनेव संवोहारो कतो, तेन कथं निस्सज्जितब्बन्ति? नयिदं दुक्करं, ‘‘अहं, भन्ते, नानप्पकारकं रूपियसंवोहारं समापज्जि’’न्ति एवमेव ¶ निस्सज्जितब्बं. ‘‘इमस्मिं सिक्खापदेपि ‘अरूपिये रूपियसञ्ञी, आपत्ति दुक्कटस्सा’तिआदित्तिकस्स अवसानपदे अनापत्तिया वुत्तत्ता कप्पियवत्थुवसेनेव इदं तिकं वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अरूपियग्गहणेन कप्पियवत्थुदुक्कटवत्थूनं सङ्गहोति पुरिमपदद्वयं कप्पियवत्थुदुक्कटवत्थूनं वसेन वुत्तं, अवसानपदमेव कप्पियवत्थुवसेन वुत्त’’न्ति वदन्ति, तं न युज्जति अनापत्तिमिस्सिते अवसानत्तिके सञ्ञानानत्तं ठपेत्वा वत्थुनानत्तस्स अभावतो. दुक्कटवत्थुना पन दुक्कटवत्थुनो चेतापनं नेव इध, न तत्थ पाळियं वुत्तन्ति वचनमेत्थ साधकं. यं अत्तनो धनेन परिवत्तति, तस्स वा धनस्स वा रूपियभावो चेव, परिवत्तनञ्चाति इमानेत्थ द्वे अङ्गानि.
रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.
१०. कयविक्कयसिक्खापदवण्णना
५९३. कयविक्कयसिक्खापदे पाळियं जानाहीति एत्थ उपधारेहीति अत्थो, सुट्ठु उपधारेत्वा गण्ह, इदं न मनापन्ति पुन दातुं न सक्खिस्ससीति अधिप्पायो.
५९४-५९५. कयन्ति परभण्डस्स गहणं. विक्कयन्ति अत्तनो भण्डस्स दानं. तेनाह ‘‘इमिना इमं देही’’तिआदि. यस्मा कयितं नाम परस्स ¶ हत्थतो गहितं वुच्चति, विक्कीतञ्च परस्स हत्थे दिन्नं, तस्मा ‘‘कयितञ्च होति परभण्डं अत्तनो हत्थगतं करोन्तेन, विक्कीतञ्च अत्तनो भण्डं परहत्थगतं करोन्तेना’’ति वुत्तं. यदि एवं पाळियं परतो ‘‘कयितञ्च होति विक्कयितञ्चा’’ति वत्वा ‘‘अत्तनो भण्डं परहत्थगतं परभण्डं अत्तनो हत्थगत’’न्ति कस्मा वुत्तन्ति आह ‘‘इमिना इमन्तिआदिवचनानुरूपतो पना’’तिआदि. इमिनाति हि सकसन्तकं वुत्तं. तदनुरूपतो पाळियं पठमं अत्तनो भण्डं दस्सितं, न कयविक्कयपदानुरूपतो. तञ्हि विपरीततो परसन्तकग्गहणं पुरक्खत्वा ठितं.
कामं सेसञातकेपि ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति, सद्धादेय्यविनिपातनस्सपि पन अभावं दस्सेतुकामो ‘‘मातरं पन पितरं वा’’ति आह. विञ्ञत्ति न होतीति इदं विसुं विञ्ञापनं सन्धाय वुत्तं. अञ्ञं किञ्चि अवत्वा एवं वदन्तो अञ्ञातकं विञ्ञापेति नामाति आह – ‘‘अञ्ञातकं ‘इमं देही’ति वदतो विञ्ञत्ती’’ति. ¶ अञ्ञं किञ्चि अवत्वा ‘‘इमं गण्हाही’’ति दिन्नं अञ्ञातकस्स दिन्नं नाम होतीति वुत्तं ‘‘सद्धादेय्यविनिपातन’’न्ति. तिस्सो आपत्तियोति अञ्ञातकविञ्ञत्तिसद्धादेय्यविनिपातनकयविक्कयापत्तिसङ्खाता तिस्सो आपत्तियो.
इमं नाम करोहीति वदति, वट्टतीति एत्थ भुत्तोसि, इदानि कस्मा न करोसीति वत्थुम्पि वट्टति. ‘‘निस्सग्गियं पाचित्तिय’’न्ति किञ्चापि सतियेव निस्सग्गियवत्थुम्हि पाचित्तियं वुत्तं, असतिपि पन तस्मिं पाचित्तियन्ति इदं अट्ठकथापमाणेन गहेतब्बन्ति दस्सेतुं ‘‘किञ्चापी’’तिआदि वुत्तं. परिभुत्तेति सप्पिआदिं सन्धाय वुत्तं. यं अत्तनो धनेन परिवत्तेति, येन च परिवत्तेति, तेसं कप्पियवत्थुता, असहधम्मिकता, कयविक्कयापज्जनञ्चाति इमानेत्थ तीणि अङ्गानि.
कयविक्कयसिक्खापदवण्णना निट्ठिता.
निट्ठितो कोसियवग्गो दुतियो.
३. पत्तवग्गो
१. पत्तसिक्खापदवण्णना
५९८-६०२. पत्तवग्गस्स ¶ पठमे भण्डन्ति विक्केतब्बभण्डं. यस्मा वण्णसद्दो सण्ठानजातिरूपायतनकारणपमाणगुणपसंसादीसु दिस्सति. ‘‘महन्तं सप्पराजवण्णं अभिनिम्मिनित्वा’’तिआदीसु (सं. नि. १.१४२) हि सण्ठानं वुच्चति. ‘‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो’’तिआदीसु (म. नि. २.४०२) जाति. ‘‘परमाय वण्णपोक्खरताय समन्नागतो’’तिआदीसु (दी. नि. १.३०३) रूपायतनं.
‘‘न हरामि न भञ्जामि, आरा सिङ्घामि वारिजं;
अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती’’ति. (सं. नि. १.२३४; जा. १.६.११६) –
आदीसु ¶ कारणं. ‘‘तयो पत्तस्स वण्णा’’तिआदीसु (पारा. ६०२) पमाणं. ‘‘कदा सञ्ञुळ्हा पन ते गहपति इमे समणस्स गोतमस्स वण्णा’’तिआदीसु (म. नि. २.७७) गुणो. ‘‘वण्णारहस्स वण्णं भासती’’तिआदीसु (अ. नि. ४.३) पसंसा. तस्मा वुत्तं ‘‘तयो पत्तस्स वण्णाति तीणि पत्तस्स पमाणानी’’ति.
अड्ढतेरसपला होतीति एत्थ ‘‘मासानं अड्ढतेरसपलानि गण्हाती’’ति वदन्ति. ‘‘मगधनाळि नाम छपसता नाळी’’ति केचि. ‘‘अट्ठपसता’’ति अपरे. तत्थ पुरिमानं मतेन तिपसताय नाळिया द्वे नाळियो एका मगधनाळि होति, पच्छिमानं चतुपसताय नाळिया द्वे नाळियो एका मगधनाळि. आचरियधम्मपालत्थेरेन पन ‘‘पकतिया चतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळिकं, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्ती’’ति वुत्तं, तस्मा तेन नयेन ‘‘मगधनाळि नाम पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय मुट्ठिया ततियञ्च भागं गण्हाती’’ति वेदितब्बं.
सब्बसम्भारसङ्खतोति जीरकादिसब्बसम्भारेहि सङ्खतो. आलोपस्स आलोपस्स अनुरूपन्ति एत्थ ‘‘ब्यञ्जनस्स मत्ता नाम ओदनचतुत्थो भागो’’ति ब्रह्मायुसुत्तस्स अट्ठकथायं (म. नि. अट्ठ. २.३८७) वुत्तत्ता आलोपस्स चतुत्थभागप्पमाणं ब्यञ्जनं आलोपस्स अनुरूपन्ति गहेतब्बं. इध पन सूपस्सेव ओदनचतुत्थभागप्पमाणतं ¶ दस्सेत्वा एतस्स लक्खणे दस्सिते इतरस्सपि दस्सितमेव होतीति ब्यञ्जनस्स तथा विसेसेत्वा पमाणं न दस्सितं.
मगधनाळिया उपड्ढप्पमाणो इध पत्थोति आह ‘‘पत्थोदनन्ति मगधनाळिया उपड्ढनाळिकोदन’’न्ति. इमिना च ‘‘पत्थद्वयं मगधनाळी’’ति दस्सितं होति. पत्थो च ‘‘चतुपलो कुडुवो, चतुकुडुवो पत्थो’’ति इमिना लोकियवोहारेन वेदितब्बो. भाजनपरिभोगेनाति उदकाहरणादिना भाजनपरिभोगेन.
६०७. धोतेति परिभोगावसानदस्सनत्थं वुत्तं, न पन धोतेयेव दुक्कटं आपज्जति ततो पुरेतरं परिभोगकालेयेव आपज्जनतो.
६०८. पञ्चहि द्वीहीति इदं ‘‘एत्तावता काळवण्णता सम्पज्जती’’ति दस्सनत्थं वुत्तं. ‘‘यदि पन एकेनपि पाकेन काळवण्णो होति, अधिट्ठानुपगोयेवा’’ति वदन्ति. हत्थानागतस्सपि अधिट्ठातब्बभावदस्सनत्थं ‘‘यदिही’’तिआदि वुत्तं. इमिना च दूरे ठितम्पि अधिट्ठातुं ¶ विकप्पेतुञ्च लभति, ठपितट्ठानसल्लक्खणञ्च न पमाणन्ति वेदितब्बं. सुत्वा वाति पत्तकारकेन पेसितभिक्खुना अनाणत्तो केवलं तस्स कथेन्तस्स वचनमत्तं सुत्वा. न पमाणन्ति तेन अपेसितत्ता. सामन्तविहारेति इदं उपचारमत्तं, ततो दूरे ठितम्पि अधिट्ठातुं वट्टतियेव. ठपितट्ठानं सल्लक्खेत्वाति इदम्पि उपचारमत्तं, पत्तसल्लक्खणमेवेत्थ पमाणं. पत्ते वा छिद्दं होतीति मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थ कत्थचि छिद्दं होति. सेसमेत्थ पठमकथिने वुत्तनयमेव.
पत्तसिक्खापदवण्णना निट्ठिता.
२. ऊनपञ्चबन्धनसिक्खापदवण्णना
६१०. दुतियसिक्खापदे हत्थेसु पिण्डाय चरतीति पाळिपदस्स हत्थेसु लभितब्बपिण्डत्थाय चरतीति अत्थो वेदितब्बो.
६१२-६१३. ‘‘तस्स ¶ सो अपत्तोति वचनतो सो पत्तो अधिट्ठानम्पि विजहति अपत्तत्ता. अपत्तभावतोयेव हि ‘पञ्चबन्धनं पत्तं चेतापेती’ति पाळियं न वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अपत्तोति इदं ‘अञ्ञं पत्तं विञ्ञापेतुं वट्टती’ति दस्सनत्थं वुत्तं, सो पन पत्तो अधिट्ठानं न विजहती’’ति वदन्ति, तं युत्तं विय दिस्सति ‘‘यस्स पञ्च एकायेव वा दसङ्गुला, सो बद्धोपि अबद्धोपि अपत्तोयेवा’’ति वक्खमानत्ता. न हि मुखवट्टिया पञ्चसु ठानेसु द्वङ्गुलमत्ताहि राजीहि अधिट्ठानं विजहतीति सक्का वत्तुं, एकाय पन राजिया दसङ्गुलाय सचे तत्थ वुत्तप्पमाणो छिद्दो पञ्ञायति, छिद्देनेव अधिट्ठानविजहनं सियाति युत्तं वत्तुं. बन्धनोकासे सति असति वा बन्धनविरहितो पत्तो अबन्धनोति वुत्तो, बन्धनोकासविरहितोयेव पन अबन्धनोकासोति वुत्तो.
तिपुसुत्तकेन वा बन्धित्वाति एत्थ ‘‘बन्धितब्बो’’ति पाठो गहेतब्बो. पुराणपोत्थकेपि हि अयमेव पाठो दिस्सति. सुद्धेहि…पे… न वट्टतीति इदं उण्हभोजने पक्खित्ते विलीयमानत्ता वुत्तं. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टतीति पासाणचुण्णेन सद्धिं फाणितं पचित्वा तथापक्केन पासाणचुण्णेन बन्धितुं वट्टति.
६१५. अनुकम्पाय न गण्हन्तस्स दुक्कटन्ति वुत्तत्ता यस्स सो पत्तो न रुच्चति, तस्सपि ¶ अगण्हन्तस्स अनापत्ति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. ऊनपञ्चबन्धनसीक्खापदवण्णना) वुत्तं ‘‘सचे थेरस्स पत्तो न रुच्चति, अप्पिच्छताय वा न गण्हाति, वट्टती’’ति. पत्तपरियन्तोति परियन्तपत्तो, अवसानपत्तोति अत्थो. ‘‘सङ्घमज्झे पत्तं गाहापेन्तेन अलज्जिं अगाहापेतुं वट्टती’’ति वदन्ति. ‘‘अनुजानामि भिक्खवे आधारकन्ति वुत्तत्ता पीठादीसु यत्थ कत्थचि आधारं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारठपनोकासस्स अनियमितत्ता’’ति वदन्ति. अपरिभोगेनाति अयुत्तपरिभोगेन.
६१६. पाळियं ‘‘अबन्धनेन पत्तेन अबन्धनं पत्तं. एकबन्धनं पत्तं… द्विबन्धनं पत्तं… तिबन्धनं… चतुबन्धनं… अबन्धनोकासं… एक… द्वि… ति… चतुबन्धनोकासं पत्तं चेतापेती’’ति एवं एकेकेन पत्तेन दसधा दसविधं पत्तं चेतापनवसेन ¶ एकनिस्सग्गियपाचित्तियसतं वुत्तं. इमस्मिं सिक्खापदे पमाणयुत्तं अग्गहितकाळवण्णम्पि पत्तं विञ्ञापेन्तस्स आपत्तियेवाति दट्ठब्बं. अधिट्ठानुपगपत्तस्स ऊनपञ्चबन्धनता, अत्तुद्देसिकता, अकतविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.
३. भेसज्जसिक्खापदवण्णना
६२२. ततियसिक्खापदे येसं मंसं कप्पतीति इदं निस्सग्गियवत्थुदस्सनत्थं वुत्तं, न पन येसं मंसं न कप्पति, तेसं सप्पिआदीनि न कप्पन्तीति दस्सनत्थं. मनुस्सखीरादीनिपि हि नो न कप्पन्ति, कुतो ससस्स सप्पीति आह ‘‘येसञ्हि खीरं अत्थि, सप्पिपि तेसं अत्थियेवा’’ति. ‘‘इदञ्च येभुय्येन वुत्त’’न्ति वदन्ति. उग्गहितकं कत्वा निक्खित्तन्ति अप्पटिग्गहितं सयमेव गहेत्वा निक्खित्तं. सयंकतं निरामिसमेव वट्टतीति तदहुपुरेभत्तमेव सन्धाय वुत्तं. अथ सयंकतं निरामिसं भुञ्जन्तस्स कस्मा सामंपाको न होतीति आह – ‘‘नवनीतं तापेन्तस्स हि सामंपाको न होती’’ति. सवत्थुकपटिग्गहितस्स वत्थुगतिकत्ता आह – ‘‘सवत्थुकस्स पटिग्गहितत्ता’’ति. पच्छाभत्तं पटिग्गहितेहीति पच्छाभत्तं पटिग्गहितखीरदधीहि. पुरेभत्तम्पि च उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति सम्बन्धो. उभयेसम्पीति पच्छाभत्तं पटिग्गहितखीरदधीहि च पुरेभत्तं उग्गहितकेहि च कतानं. एसेव नयोति निस्सग्गियं होतीति अत्थो. अकप्पियमंससप्पिम्हीति अकप्पियमंससत्तानं ¶ सप्पिम्हि. कारणपतिरूपकं वत्वाति सजातियानं सप्पिभावतोति कारणपतिरूपकं वत्वा.
सप्पिनयेनेव वेदितब्बन्ति निरामिसमेव सत्ताहं वट्टतीति अत्थो. एत्थाति नवनीते. धोतं वट्टतीति अधोतं चे, सवत्थुकपटिग्गहितं होति, तस्मा धोतं पटिग्गहेत्वा सत्ताहं निक्खिपितुं वट्टतीति थेरानं अधिप्पायो. तक्कतो उद्धटमत्तमेव खादिंसूति एत्थ तक्कतो उद्धटमत्तं अधोतम्पि पटिग्गहेत्वा परिभुञ्जन्ता धोवित्वा पचित्वा ¶ वा परिभुञ्जिंसूति एवमत्थो गहेतब्बो. थेरस्स हि दधिगुळिकादिसहितम्पि पटिग्गहितं पच्छा धोवित्वा पचित्वा वा परिभुञ्जन्तस्स सवत्थुकपटिग्गहणे दोसो नत्थीति अधिप्पायो, तेनेव थेरस्स अधिप्पायं दस्सेन्तेन ‘‘तस्मा नवनीतं परिभुञ्जन्तेन…पे… अयमेत्थ अधिप्पायो’’ति वुत्तं. केचि पन ‘‘तक्कतो उद्धटमत्तमेव खादिंसू’’ति वचनस्स अधिप्पायं अजानन्ता ‘‘तक्कतो उद्धटमत्तं अधोतम्पि दधिगुळिकादिसहितं विकालेपि परिभुञ्जितुं वट्टती’’ति वदन्ति, तं न गहेतब्बं. न हि दधिगुळिकादिआमिसेन संसट्ठरसं नवनीतं परिभुञ्जितुं वट्टतीति सक्का वत्तुं. नवनीतं परिभुञ्जन्तेनाति अधोवित्वा पटिग्गहितनवनीतं परिभुञ्जन्तेन. दधि एव दधिगतं यथा ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९). खयं गमिस्सतीति वचनतो खीरं पक्खिपित्वा पक्कसप्पिआदिपि विकाले कप्पतीति वेदितब्बं. कुक्कुच्चायन्ति कुक्कुच्चकाति इमिना अत्तनापि तत्थ कुक्कुच्चसब्भावं दीपेति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) ‘‘निब्बट्टितसप्पि वा नवनीतं वा पचितुं वट्टती’’ति वुत्तं. तानि पटिग्गहेत्वाति तानि खीरदधीनि पटिग्गहेत्वा.
पटिग्गहेत्वा ठपितभेसज्जेहीति पटिग्गहेत्वा ठपितयावजीविकभेसज्जेहि. वुत्तनयेन यथा तण्डुलादीनि न पच्चन्ति, तथा लज्जीयेव सम्पादेत्वा देतीति लज्जीसामणेरग्गहणं, अपिच अलज्जिना अज्झोहरितब्बं यं किञ्चि अभिसङ्खरापेतुं न वट्टति, तस्मापि एवमाह. तिले पटिग्गहेत्वा कततेलन्ति अत्तना भज्जनादीनि अकत्वा गहिततेलं. तेनेव ‘‘सामिसम्पि वट्टती’’ति वुत्तं. निब्बट्टितत्ताति यावकालिकवत्थुतो विवेचितत्ता. उभयम्पीति अत्तना च परेन च कतं. याव अरुणस्स उग्गमना तिट्ठति, निस्सग्गियन्ति सत्तमदिवसे कततेलं सचे याव अरुणुग्गमना तिट्ठति, निस्सग्गियं.
६२३. अच्छवसन्ति दुक्कटवत्थुनो वसाय अनुञ्ञातत्ता तंसदिसानं दुक्कटवत्थूनंयेव अकप्पियमंससत्तानं वसा अनुञ्ञाता, न थुल्लच्चयवत्थूनं मनुस्सानं वसाति आह ‘‘ठपेत्वा मनुस्सवस’’न्ति ¶ . संसट्ठन्ति परिस्सावितं. ‘‘काले पटिग्गहितं विकाले अनुपसम्पन्नेनपि निप्पक्कं संसट्ठञ्च परिभुञ्जन्तस्स द्वेपि दुक्कटानि होन्तियेवा’’ति वदन्ति. यस्मा खीरदधिआदीनि पक्खिपित्वा तेलं पचन्ति, तस्मा कसटं न वट्टति, तेलमेव ¶ वट्टति. तेन वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. ‘‘सचे वसाय सद्धिं पक्कत्ता न वट्टति, इदं कस्मा वट्टती’’ति पुच्छन्ता ‘‘भन्ते’’तिआदिमाहंसु. एतं वट्टतीति ननु एतं दधिगुळिकादीहि पक्कं नवनीतं वट्टतीति अत्थो.
‘‘मधुकरीहि नाम मधुमक्खिकाहीति अयं खुद्दकमक्खिकानं भमरमक्खिकानञ्च सामञ्ञनिद्देसो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘दण्डकेसु मधुकरा मधुकरी मक्खिका नामा’’ति वत्वा ‘‘ताहि मधुकरीआदीहि तीहि मक्खिकाहि कतं मधु नामा’’ति वदन्ति. भमरमक्खिकाहीति महाभमरमक्खिकाहि. सिलेससदिसन्ति घनपक्कं वुत्तं. इतरन्ति तनुकमधु. मधुपटलन्ति मधुरहितं केवलं मधुपटलं. ‘‘सचे मधुसहितं पटलं पटिग्गहेत्वा निक्खिपन्ति, पटलस्स भाजनट्ठानियत्ता मधुनो वसेन सत्ताहातिक्कमे निस्सग्गियं होती’’ति वदन्ति, ‘‘मधुमक्खितं पन मधुगतिकमेवा’’ति इमिना तं न समेति.
‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति पाळियं अविसेसेन वुत्तत्ता अट्ठकथायञ्च ‘‘उच्छुरसं उपादाय…पे… अवत्थुका उच्छुविकति ‘फाणित’न्ति वेदितब्बा’’ति वचनतो उच्छुरसोपि निक्कसटो सत्ताहकालिकोति वेदितब्बो. केनचि पन ‘‘मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि चा’’ति वत्वा ‘‘समक्खिकण्डसेळकं यावकालिकं, अनेळकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नं सत्ताहकालिकं, मधुसित्थं परिसुद्धं यावजीविकं, तथा उच्छु वा रसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको, सुद्धकसटं यावजीविक’’न्ति च वत्वा उत्तरिपि बहुधा पपञ्चितं. तत्थ ‘‘उदकसम्भिन्नं मधु वा उच्छुरसो वा उदकसम्भिन्नो यामकालिको’’ति इदं नेव पाळियं, न अट्ठकथायं दिस्सति. ‘‘यावकालिकं समानं गरुतरम्पि मुद्दिकाजातिरसं अत्तना संसट्ठं लहुकं यामकालिकभावं उपनेन्तं उदकं लहुतरं सत्ताहकालिकं अत्तना संसट्ठं गरुतरं यामकालिकभावं उपनेती’’ति एत्थ कारणं सोयेव पुच्छितब्बो, सब्बत्थ पाळियं अट्ठकथायञ्च उदकसम्भेदेन गरुतरस्सपि लहुभावोपगमनंयेव दस्सितं. पाळियम्पि हि ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति (महाव. २८४) वदन्तेन ¶ अगिलानेन परिभुञ्जितुं अयुत्तोपि गुळो उदकसम्भिन्नो अगिलानस्सपि वट्टतीति अनुञ्ञातो.
यम्पि ¶ च ‘‘उच्छु चे यावकालिको, उच्छुरसो चे यामकालिको, फाणितं चे सत्ताहकालिकं, तचो चे यावजीविको’’ति अट्ठकथावचनं दस्सेत्वा ‘‘उच्छुरसो उदकसम्भिन्नो यामकालिको’’ति अञ्ञेन केनचि वुत्तं, तम्पि तथाविधस्स अट्ठकथावचनस्स इमिस्सा समन्तपासादिकाय विनयट्ठकथाय अभावतो न सारतो पच्चेतब्बं. ततोयेव च ‘‘उच्छुरसो उदकेन सम्भिन्नोपि असम्भिन्नोपि सत्ताहकालिकोयेवा’’ति केचि आचरिया वदन्ति. भेसज्जक्खन्धके च ‘‘अनुजानामि, भिक्खवे, उच्छुरस’’न्ति (महाव. ३००) एत्थ तीसुपि गण्ठिपदेसु अविसेसेन वुत्तं ‘‘उच्छुरसो सत्ताहकालिको’’ति.
सयंकतं निरामिसमेव वट्टतीति एत्थ अपरिस्सावितं पटिग्गहितम्पि करणसमये परिस्सावेत्वा कसटं अपनेत्वाव अत्तना कतन्ति गहेतब्बं. झामउच्छुफाणितन्ति अग्गिना दड्ढे उच्छुखेत्ते झामउच्छुना कतफाणितं. कोट्टितउच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वा कोट्टेत्वा निप्पीळेत्वा पक्कं येभुय्येन च सकसटं फाणितं. तादिसस्स च कसटस्स अब्बोहारिकत्ता ‘‘तं युत्त’’न्ति वुत्तं. सीतुदकेन कतन्ति मधुकपुप्फानि सीतोदके पक्खिपित्वा मद्दित्वा पुप्फरसे उदकगते सति तं उदकं गहेत्वा पचित्वा कतफाणितं. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकन्ति एत्थ खीरं पक्खिपित्वा पक्कतेलं कस्मा विकाले वट्टतीति चे? तेले पक्खित्तखीरं तेलमेव होति, अञ्ञं पन खीरं पक्खिपित्वा कतं खीरभावं गण्हातीति इदमेत्थ कारणं. यदि एवं खण्डसक्खरम्पि खीरं पक्खिपित्वा करोन्ति, तं कस्मा वट्टतीति आह ‘‘खण्डसक्खरं पना’’तिआदि. तत्थ खीरजल्लिकन्ति खीरफेणं.
भेसज्जोदिस्सं दस्सेन्तेन ‘‘सत्तविधञ्हि ओदिस्सं नामा’’तिआदिना इतरानिपि अत्थुद्धारवसेन वुत्तानि. विकटानीति अपकतिभेसज्जत्ता विकटानि, विरूपानीति अत्थो. दुक्कटवत्थूनम्पि अकप्पियमंसानं वसाय अनुञ्ञातत्ता ‘‘वसोदिस्स’’न्ति वुत्तं. ओळारिकानम्पि आहारत्थं फरितुं समत्थानं सप्पिआदीनं भेसज्जनामेन अनुञ्ञातत्ता ‘‘भेसज्जोदिस्स’’न्ति वुत्तं ¶ . ‘‘पच्छाभत्ततो पट्ठाय सति पच्चयेति वुत्तत्ता पटिग्गहितभेसज्जानि दुतियदिवसतो पट्ठाय पुरेभत्तम्पि सति पच्चये परिभुञ्जितब्बानि, न आहारत्थं भेसज्जत्थाय पटिग्गहितत्ता’’ति वदन्ति.
६२४. द्वारवातपानकवाटेसूति महाद्वारस्स वातपानानञ्च कवाटफलकेसु. कसावे पक्खित्तानि तानि अत्तनो सभावं परिच्चजन्ति, तस्मा ‘‘मक्खेतब्बानी’’ति वुत्तं, घुणपाणकादिपरिहारत्थं मक्खेतब्बानीति अत्थो. अधिट्ठेतीति ‘‘इदानि मय्हं अज्झोहरणीयं न भविस्सति ¶ , बाहिरपरिभोगत्थाय गमिस्सती’’ति चित्तं उप्पादेतीति अत्थो. तेनेवाह – ‘‘सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा’’तिआदि. ‘‘एवं अधिट्ठितञ्च पटिग्गहणं विजहती’’ति वदन्ति.
६२५. सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, परिभुञ्जितुं पन न वट्टतीति एत्थ मज्झे पाठो परिहीनो, एवं पनेत्थ पाठो वेदितब्बो ‘‘सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टती’’ति. अञ्ञथा पन सद्दप्पयोगोपि न सङ्गच्छति. गण्ठिपदेपि च अयमेव पाठो दस्सितो. तत्थ द्विन्नम्पि अनापत्तीति यथा अञ्ञस्स सन्तकं एकेन पटिग्गहितं सत्ताहातिक्कमेन निस्सग्गियं न होति परसन्तकभावतो, एवमिदम्पि अविभत्तत्ता उभयसाधारणम्पि अविनिब्भोगभावतो निस्सग्गियं न होतीति अधिप्पायो. परिभुञ्जितुं पन न वट्टतीति भिक्खुना पटिग्गहितत्ता सत्ताहातिक्कमे यस्स कस्सचि भिक्खुनो परिभुञ्जितुं न वट्टति पटिग्गहितसप्पिआदीनं परिभोगस्स सत्ताहेनेव परिच्छिन्नत्ता. ‘‘तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानी’’ति हि वुत्तं. गण्ठिपदेसु पन तीसुपि इध पाठस्स परिहीनभावं असल्लक्खेत्वा ‘‘परिभुञ्जितुं पन न वट्टतीति इदं अन्तोसत्ताहे परिभोगं सन्धाय वुत्तन्ति सञ्ञाय विस्सासग्गाहाभावतो परिभुञ्जितुं न वट्टती’’ति एवमत्थो वुत्तो, सो न गहेतब्बो.
आवुसो, इमं तेलं सत्ताहमत्तं परिभुञ्ज त्वन्ति इमिना येन पटिग्गहितं, तेन अन्तोसत्ताहेयेव परस्स विस्सज्जितभावं दस्सेति. कस्स आपत्तीति पठमं ताव उभिन्नं साधारणत्ता अनापत्ति वुत्ता. इदानि ¶ पन एकेन इतरस्स विस्सट्ठभावतो उभयसाधारणता नत्थीति विभत्तसदिसं हुत्वा ठितं, तस्मा एत्थ पटिग्गहितस्स सत्ताहातिक्कमे एकस्स आपत्तिया भवितब्बन्ति मञ्ञमानो ‘‘किं पटिग्गहणपच्चया पटिग्गाहकस्स आपत्ति, उदाहु यस्स सन्तकं जातं, तस्सा’’ति पुच्छति. निस्सट्ठभावतोयेव च इध ‘‘अविभत्तभावतो’’ति कारणं अवत्वा ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वुत्तं. इदञ्च विस्सट्ठभावतो उभयसाधारणतं पहाय एकस्स सन्तकं होन्तम्पि येन पटिग्गहितं, ततो अञ्ञस्स सन्तकं जातं, तस्मा परसन्तकपटिग्गहणे विय पटिग्गाहकस्स पटिग्गहणपच्चया नत्थि आपत्तीति दस्सनत्थं वुत्तं, न पन ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वचनतो अविस्सज्जिते सति अविभत्तेपि सत्ताहातिक्कमे आपत्तीति दस्सनत्थं अविस्सज्जिते अविभत्तभावतोयेव अनापत्तिया सिद्धत्ता. सचे पन इतरो येन पटिग्गहितं, तस्सेव अन्तोसत्ताहे अत्तनो भागम्पि ¶ विस्सज्जेति, सत्ताहातिक्कमे सिया आपत्ति येन पटिग्गहितं, तस्सेव सन्तकभावमापन्नत्ता इतरस्स अप्पटिग्गहितत्ता. इमिना तस्स सन्तकभावेपि अञ्ञेन पटिग्गहितसकसन्तके विय तेन अप्पटिग्गहितभावतो अनापत्तीति दीपेति. इदं पन अधिप्पायं अजानित्वा इतो अञ्ञथा गण्ठिपदकारादीहि पपञ्चितं, न तं सारतो पच्चेतब्बं.
अपरिभोगं होतीति कस्सचि अमनुञ्ञस्स पतितत्ता परिभोगारहं न होति. येन चित्तेनाति येन परिच्चजितुकामताचित्तेन. ‘‘अन्तोसत्ताहे’’ति अधिकारत्ता ‘‘अन्तोसत्ताहे अनपेक्खो दत्वा पटिलभित्वा परिभुञ्जती’’ति इमं सम्बन्धं सन्धाय महासुमत्थेरेन ‘‘एवं अन्तोसत्ताहे दत्वा’’तिआदि वुत्तं. महापदुमत्थेरो पन यदि एवं ‘‘विस्सज्जेती’’ति इमिनाव तं सिद्धं, सत्ताहातिक्कन्तं पन निस्सट्ठं पटिलभित्वा परिभुञ्जितुं न वट्टति, तस्मा तस्स परिभोगमुखदस्सनमिदन्ति आह – ‘‘नयिदं याचितब्ब’’न्तिआदि. अञ्ञेन भिक्खुनाति एत्थ सुद्धचित्तेन दिन्नत्ता सयम्पि आहरापेत्वा परिभुञ्जितुं वट्टतियेव. सप्पिआदीनं पटिग्गहितभावो, अत्तनो सन्तकता, सत्ताहातिक्कमोति इमानेत्थ तीणि अङ्गानि.
भेसज्जसिक्खापदवण्णना निट्ठिता.
४. वस्सिकसाटिकसिक्खापदवण्णना
६२७. चतुत्थे ¶ सिब्बनरजनकप्पपरियोसानेन निट्ठापेत्वाति सूचिकम्मनिट्ठानेन सकिम्पि वण्णभेदमत्तरजनेन कप्पबिन्दुकरणेन च निट्ठापेत्वा. समयेति वस्सानसमये.
६२८. कुच्छिसमयोति अन्तोसमयो. ‘‘अयमेको अड्ढमासो परियेसनक्खेत्तञ्चेव करणक्खेत्तञ्च. एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं लद्धं कातुञ्च वट्टति, निवासेतुं अधिट्ठातुञ्च न वट्टती’’ति पोत्थकेसु पाठो दिस्सति, सो अपाठो. एवं पनेत्थ पाठेन भवितब्बं ‘‘अयमेको अड्ढमासो परियेसनक्खेत्तं. एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं वट्टति, लद्धं कातुं निवासेतुं अधिट्ठातुञ्च न वट्टती’’ति. न हि गिम्हानं पच्छिममासस्स पठमो अड्ढमासो करणक्खेत्तं होति. ‘‘अड्ढमासो सेसो गिम्हानन्ति कत्वा निवासेतब्ब’’न्ति वचनतो पन गिम्हानं पच्छिममासस्स पच्छिमो अड्ढमासो करणक्खेत्तञ्चेव निवासनक्खेत्तञ्च होति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. वहिसकसाटिकसिक्खापदवण्णना) ‘‘गिम्हानं पच्छिमो मासो परियेसनक्खेत्तं, पच्छिमो अड्ढमासो ¶ करणनिवासनक्खेत्तम्पी’’ति वुत्तं. तस्मा पाळिया मातिकाट्ठकथाय च अविरोधं इच्छन्तेन वुत्तनयेनेव पाठो गहेतब्बो.
‘‘विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्ती’’ति वदन्तेन ‘‘पिट्ठिसमयत्ता इमिना सिक्खापदेन आपत्ती’’ति दीपिता होति. न हि ञातकपवारितट्ठानतो पिट्ठिसमये सतुप्पादकरणमत्तेनपि सम्भवन्ती आपत्ति ततो गरुकतराय विञ्ञत्तिया न होतीति सक्का वत्तुं. तेनेव भदन्तबुद्धदत्ताचरियेन वुत्तं –
‘‘कत्वा पन सतुप्पादं, वस्सिकसाटिचीवरं;
निप्फादेन्तस्स भिक्खुस्स, समये पिट्ठिसम्मते.
‘‘होति निस्सग्गियापत्ति, ञातकाञातकादिनो;
तेसुयेव च विञ्ञत्तिं, कत्वा निप्फादने तथा’’ति.
केनस्स ¶ होति आपत्तीति अस्स मातरं चीवरं याचन्तस्स केन सिक्खापदेन आपत्तीति पुच्छति. ‘‘परिणतं विञ्ञापेन्तस्स परिणामनसिक्खापदेन आपत्ती’’ति चोदनाभावं दस्सेति नो च सङ्घे परिणतन्ति. अथ अञ्ञातकविञ्ञत्तिसिक्खापदेनाति चे, एतम्पि नत्थीति आह ‘‘अनापत्ति च ञातके’’ति. ‘‘ञातके विञ्ञापेन्तस्सा’’ति पाठसेसो. इममत्थं सन्धायाति पिट्ठिसमये वस्सिकसाटिकत्थं ञातकपवारितट्ठाने सतुप्पादकरणेन आपत्तिं, अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्तिञ्च सन्धाय.
अञ्ञातकअप्पवारितट्ठानतो…पे… दुक्कटन्ति इदं वस्सिकसाटिकं अदिन्नपुब्बे सन्धाय वुत्तं. तेनेवेत्थ वत्तभेदे दुक्कटं वुत्तं, दिन्नपुब्बेसु पन वत्तभेदो नत्थि. तेनेवाह – ‘‘ये मनुस्सा…पे… वत्तभेदो नत्थी’’ति. इदन्ति यथावुत्तनिस्सग्गियपाचित्तियं. विञ्ञत्तिं कत्वा निप्फादेन्तस्साति अञ्ञातकअप्पवारितट्ठानतो विञ्ञत्तिं कत्वा निप्फादेन्तस्स. पकतिया वस्सिकसाटिकदायका नाम सङ्घवसेन वा पुग्गलवसेन वा अपवारेत्वा अनुसंवच्छरं वस्सिकसाटिकानं दायका. अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्तीति एत्थ इमिनापि सिक्खापदेन अनापत्तीति वेदितब्बं. कुच्छिसमये हि अत्तनो ञातकपवारितट्ठानतो ‘‘देथ मे वस्सिकसाटिक’’न्तिआदिना विञ्ञापेन्तस्सपि अनापत्ति. तेनेवाह – ‘‘न वत्तब्बा देथ मेति इदञ्हि परियेसनकाले अञ्ञातकअप्पवारिते एव सन्धाय वुत्त’’न्ति. मातिकाट्ठकथायञ्हि (कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना) वुत्तं ¶ ‘‘अत्तनो ञातकपवारितट्ठानतो पन ‘देथ मे वस्सिकसाटिकचीवर’न्तिआदिकाय विञ्ञत्तियापि परियेसितब्ब’’न्ति.
६२९. ‘‘आकासतो पतितउदकेनेवाति वचनतो छदनकोटिया पतितउदकेन नहायन्तस्स अनापत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं.
६३०. छ मासे परिहारं लभतीति एतेन अन्तोवस्सेपि याव वस्सानस्स पच्छिमदिवसा अकता परिहारं लभतीति दीपितं होति. यस्मा मूलचीवरं करोन्तेन हेमन्तस्स पच्छिमुपोसथदिवसेयेव कातब्बं, तस्मा गिम्हानतो एकूनतिंसदिवसे परिहारं लभति, एवं सन्तेपि ¶ अप्पकं ऊनमधिकं वा गणनूपगं न होतीति कत्वा ‘‘ततो परम्पि…पे… एकमास’’न्ति वुत्तं. एकाहद्वीहादिवसेन…पे… लद्धा चेव निट्ठिता चाति इमिना एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च, द्वीहानागताय…पे… दसाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च, अन्तोवस्से वा लद्धा चेव निट्ठिता चाति अयमत्थो दस्सितो. तत्थ आसाळ्हिमासस्स जुण्हपक्खपुण्णमियं लद्धा चेव निट्ठिता च वस्सिकसाटिका ‘‘एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता चा’’ति वुच्चति. एतेनेव नयेन जुण्हपक्खस्स छट्ठियं लद्धा चेव निट्ठिता च ‘‘दसाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता चा’’ति वुच्चति. याव पठमकत्तिकतेमासपुण्णमी, ताव अन्तोतेमासे लद्धा चेव निट्ठिता च ‘‘अन्तोवस्से लद्धा चेव निट्ठिता चा’’ति वुच्चति. पठमकत्तिकतेमासपुण्णमितो परञ्हि लद्धा चेव निट्ठिता च याव चीवरकालो नातिक्कमति, ताव अनधिट्ठहित्वा ठपेतुं वट्टतीति न तत्रायं विचारणा सम्भवति.
तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बाति अविसेसेन वुत्तेपि वस्सानतो पुब्बे एकाहद्वीहादिवसेन अनागताय वस्सूपनायिकाय लद्धा तेहि दिवसेहि सद्धिं दसाहं अनतिक्कमन्तेन वस्सूपनायिकदिवसतो पट्ठाय अधिट्ठानक्खेत्तं सम्पत्तायेव अधिट्ठातब्बा, न ततो पुब्बे अधिट्ठानस्स अखेत्तत्ता. अन्तोवस्से पन लद्धा तस्मिंयेव अन्तोवस्से लद्धदिवसतो पट्ठाय दसाहं अनतिक्कामेत्वा अधिट्ठातब्बा.
ननु च वस्सानतो पुब्बे अनधिट्ठहित्वा दसाहं अतिक्कामेतुं वट्टतियेव, तस्मा अधिट्ठानस्स अखेत्तभूतेपि दिवसे गहेत्वा ‘‘अन्तोदसाहे अधिट्ठातब्ब’’न्ति कस्मा वुत्तं? यथा ‘‘अन्तोवस्से लद्धापि याव न निट्ठाति, ताव अनधिट्ठहित्वा दसाहं अतिक्कामेतुं वट्टती’’ति अकताय ¶ अनधिट्ठानक्खेत्तसदिसापि अतिक्कन्तदिवसा दसाहं अतिक्कामेत्वा निट्ठिताय गणनूपगा होन्तीति निट्ठितदिवसेयेव अधिट्ठातब्बा, एवमिधापि वस्सानतो पुब्बे अनधिट्ठानक्खेत्तभूतापि दिवसा लद्धदिवसतो पट्ठाय गणनूपगा होन्तीति दस्सनत्थं वुत्तं. यदि एवं ‘‘तस्मिंयेव अन्तोदसाहे’’ति अविसेसेन वुत्तत्ता दसाहानागताय वस्सूपनायिकाय ¶ छट्ठियं लद्धा पुण्णमियं अधिट्ठातब्बाति आपज्जतीति? नापज्जति ‘‘चातुमासं अधिट्ठातु’’न्ति वचनेनेव पटिक्खित्तत्ता. एवं सन्ते ‘‘दसाहानागताया’’ति इमिना किं पयोजनन्ति चे? वस्सानतो पुब्बेयेव दसाहे अतिक्कन्ते वस्सूपनायिकदिवसे निट्ठिता तदहेव अधिट्ठातब्बाति दस्सनत्थं वुत्तन्ति इदमेत्थ पयोजनं. तेनेवाह – ‘‘दसाहातिक्कमे निट्ठिता तदहेव अधिट्ठातब्बा’’ति.
दसाहे अप्पहोन्ते चीवरकालं नातिक्कमेतब्बाति तेमासब्भन्तरे दसाहे अप्पहोन्ते लद्धा चेव निट्ठिता च चीवरकालं नातिक्कमेतब्बाति अत्थो. इदं वुत्तं होति ‘‘पठमकत्तिकतेमासपुण्णमितो पुब्बे सत्तमितो पट्ठाय लद्धा चेव निट्ठिता च वस्सिकसाटिका दसाहे अनतिक्कन्तेयेव चीवरकालं ओतिण्णत्ता तत्थ अनधिट्ठहित्वापि ठपेतुं वट्टती’’ति. इमिना च इमं दीपेति – अकता चे वस्सिकसाटिका, वस्सानं चातुमासं अकतत्तायेव परिहारं लभति, कताय पन दसाहपरमसिक्खापदं अविकोपेत्वा परिहारो वत्तब्बोति.
यदा वा तदा वा अधिट्ठातुं वट्टतीति चातुमासब्भन्तरे दसाहे अतिक्कन्तेपि नत्थि दोसोति अधिप्पायो. ‘‘कदा अधिट्ठातब्बा…पे… यदि नप्पहोति, याव कत्तिकपुण्णमा परिहारं लभती’’ति इमिनापि कुरुन्दिवचनेन अकताय वस्सिकसाटिकाय चातुमासं परिहारो, कताय दसाहमेव परिहारोति अयमत्थो दीपितोयेवाति आह ‘‘अपिचा’’तिआदि.
पाळियं अच्छिन्नचीवरस्स नट्ठचीवरस्सातिआदिना निस्सग्गियेन अनापत्ति वुत्ता, उदाहु नग्गस्स नहायतो दुक्कटेन अनापत्ति वुत्ताति? किमेत्थ पुच्छितब्बं. सब्बसिक्खापदेसु हि यत्थ यत्थ मूलसिक्खापदेन आपत्तिप्पसङ्गो, तत्थ तत्थ अनापत्तिदस्सनत्थं अनापत्तिवारो आरभीयतीति इधापि निस्सग्गियेन अनापत्तिदस्सनत्थन्ति युत्तं वत्तुं. न हि मूलापत्तिया अनापत्तिं अदस्सेत्वा अन्तरा वुत्ताय एव आपत्तिया अनापत्तिदस्सनत्थं अनापत्तिवारो आरभीयतीति. तेनेव तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘अच्छिन्नचीवरस्स नट्ठचीवरस्स चाति एत्थ अच्छिन्नसेसचीवरस्स नट्ठसेसचीवरस्स च असमये निवासेन्तस्स परियेसन्तस्स च अनापत्ति ¶ . आपदासूति एत्थ अनिवत्थं चोरा ¶ हरन्तीति असमये निवासेन्तस्स अनापत्ती’’ति. मातिकाट्ठकथायम्पि (कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना) वुत्तं ‘‘अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अनिवत्थं चोरा हरन्तीति एवं आपदासु वा निवासयतो उम्मत्तकादीनञ्च अनापत्ती’’ति. अट्ठकथायं पन नग्गस्स नहायतो दुक्कटेनेव अनापत्तिं सन्धाय ‘‘अच्छिन्नचीवरस्साति एतं वस्सिकसाटिकमेव सन्धाय वुत्तं. तेसञ्हि नग्गानं कायोवस्सापने अनापत्ति. एत्थ च महग्घवस्सिकसाटिकं निवासेत्वा नहायन्तस्स चोरुपद्दवो आपदा नामा’’ति यं वुत्तं, तत्थ कारणं परियेसितब्बं.
अथ उभयेनपि अनापत्तिदस्सनत्थं ‘‘अच्छिन्नचीवरस्सा’’तिआदि आरद्धन्ति एवमधिप्पायो सिया, एवम्पि ‘‘अच्छिन्नचीवरस्साति एतं वस्सिकसाटिकमेव सन्धाय वुत्त’’न्तिआदिना विसेसेत्वा न वत्तब्बं. एवञ्हि वत्तब्बं सिया ‘‘अच्छिन्नसेसचीवरस्स नट्ठसेसचीवरस्स वा असमये निवासेन्तस्स परियेसन्तस्स च निस्सग्गियेन अनापत्ति, अच्छिन्नवस्सिकसाटिकस्स नट्ठवस्सिकसाटिकस्स वा नग्गस्स नहायतो दुक्कटेन अनापत्ति, आपदासु अनिवत्थं चोरा हरन्तीति असमये निवासयतो निस्सग्गियेन अनापत्ति, महग्घवस्सिकसाटिकं निवासेत्वा नहायन्तस्स चोरा हरन्ति, नग्गस्स नहायतो दुक्कटेन अनापत्ती’’ति. सेसमेत्थ उत्तानमेव.
अङ्गेसु पन वस्सिकसाटिकाय अत्तुद्देसिकता, असमये परियेसनता, ताय च पटिलाभोति इमानि ताव परियेसनापत्तिया तीणि अङ्गानि. सचीवरता, आपदाभावो, वस्सिकसाटिकाय सकभावो, असमये निवासनन्ति इमानि निवासनापत्तिया चत्तारि अङ्गानि.
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.
५. चीवरअच्छिन्दनसिक्खापदवण्णना
६३१. पञ्चमे यम्पि त्याहन्ति एत्थ यन्ति कारणवचनं, तस्मा एवमेत्थ सम्बन्धो वेदितब्बो – मया सद्धिं जनपदचारिकं पक्कमिस्सतीति यं कारणं निस्साय अहं ते, आवुसो, चीवरं अदासिं, तं न करोसीति कुपितो ¶ अनत्तमनो अच्छिन्दीति. यन्ति वा चीवरं ¶ परामसति, तत्थ ‘‘मया सद्धिं जनपदचारिकं पक्कमिस्सतीति यम्पि ते अहं चीवरं अदासिं, तं चीवरं गण्हिस्सामीति कुपितो अनत्तमनो अच्छिन्दी’’ति सम्बन्धितब्बं.
६३३. आणत्तो बहूनि गण्हाति, एकं पाचित्तियन्ति ‘‘चीवरं गण्हा’’ति आणत्तिया एकचीवरविसयत्ता एकमेव पाचित्तियं. वाचाय वाचाय दुक्कटन्ति एत्थ अच्छिन्नेसु वत्थुगणनाय पाचित्तियानि. एकवाचाय सम्बहुला आपत्तियोति इदं अच्छिन्नेसु वत्थुगणनाय आपज्जितब्बं पाचित्तियापत्तिं सन्धाय वुत्तं. आणत्तिया आपज्जितब्बं पन दुक्कटं एकमेव.
६३४. एवन्ति इमिना ‘‘वत्थुगणनाय दुक्कटानी’’ति इदं परामसति. एसेव नयोति सिथिलं गाळ्हञ्च पक्खित्तासु आपत्तिया बहुत्तं एकत्तञ्च अतिदिस्सति.
६३५. आवुसो, मयन्तिआदीसु गण्हितुकामताय एवं वुत्तेपि तेनेव दिन्नत्ता अनापत्ति. अम्हाकं सन्तिके उपज्झं गण्हिस्सतीति इदं सामणेरस्सपि दानं दीपेति. तस्मा किञ्चापि पाळियं ‘‘भिक्खुस्स सामं चीवरं दत्वा’’ति वुत्तं, तथापि अनुपसम्पन्नकाले दत्वापि उपसम्पन्नकाले अच्छिन्दन्तस्स पाचित्तियमेवाति वेदितब्बं. अच्छिन्दनसमये उपसम्पन्नभावोयेव हेत्थ पमाणं. देतीति तुट्ठो वा कुपितो वा देति. रुन्धथाति निवारेथ. एवं पन दातुं न वट्टतीति एत्थ एवं दिन्नं न ताव तस्स सन्तकन्ति अनधिट्ठहित्वाव परिभुञ्जितब्बन्ति वेदितब्बं. आहरापेतुं पन वट्टतीति एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टति. चजित्वा दिन्नन्ति वुत्तनयेन अदत्वा अनपेक्खेन हुत्वा तस्सेव दिन्नं. भण्डग्घेन कारेतब्बोति सकसञ्ञाय विना गण्हन्तो भण्डं अग्घापेत्वा आपत्तिया कारेतब्बो. विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानि.
चीवरअच्छिन्दनसिक्खापदवण्णना निट्ठिता.
६. सुत्तविञ्ञत्तिसिक्खापदवण्णना
६३६. छट्ठे ¶ पाळियं चीवरकारसमयेति इमिना वस्संवुत्थभिक्खूनं चीवरकम्मसमयत्ता चीवरमासो वुत्तो, अथञ्ञोपि पन चीवरकम्मकालो चीवरकारसमयोति वत्तुं वट्टति.
६३८. पञ्चहिपि ¶ मिस्सेत्वाति खोमादीहि पञ्चहि मिस्सेत्वा. वीतवीतट्ठानं यत्थ संहरित्वा ठपेन्ति, तस्स तुरीति अधिवचनं. सुत्तं पवेसेत्वा येन आकोटेन्ता घनभावं सम्पादेन्ति, तं वेमन्ति वुच्चति. यं यन्ति यं यं पयोगं. तन्तूनं अत्तनो सन्तकत्ता वीतवीतट्ठानं पटिलद्धमेव होतीति आह ‘‘दीघतो…पे… वीते निस्सग्गियं पाचित्तिय’’न्ति. पाळियम्पि हि इमिनाव अधिप्पायेन ‘‘पटिलाभेन निस्सग्गिय’’न्ति वुत्तं, तस्मा याव चीवरं वड्ढति, ताव इमिना पमाणेन आपत्तियो वड्ढन्ति.
सेसो कप्पियोति एत्थ हत्थकम्मयाचनवसेन. पुब्बे वुत्तनयेन निस्सग्गियन्ति दीघसो विदत्थिमत्ते तिरियं हत्थमत्ते च वीते निस्सग्गियं. तेनेवाति अकप्पियतन्तवायेन. तथेव दुक्कटन्ति परिच्छेदे परिच्छेदे दुक्कटं. केदारबद्धादीहीति आदि-सद्देन अच्छिमण्डलबद्धादि गहितं. तन्ते ठितंयेव अधिट्ठातब्बन्ति एत्थ ‘‘पच्छा वीतट्ठानं अधिट्ठितगतिकमेव होति, पुन अधिट्ठानकिच्चं नत्थि. सचे पन परिच्छेदं दस्सेत्वा अन्तरन्तरा अवीतं होति, पुन अधिट्ठातब्ब’’न्ति वदन्ति. एसेव नयोति विकप्पनुपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बन्ति अत्थो. चीवरत्थाय विञ्ञापितसुत्तं, अत्तुद्देसिकता, अकप्पियतन्तवायेन वायापनन्ति इमानेत्थ तीणि अङ्गानि.
मातिकाट्ठकथायं (कङ्खा. अट्ठ. सुत्तविञ्ञत्तिसिक्खापदवण्णना) पन वायापेय्याति एत्थ ‘‘चीवरं मे, आवुसो, वायथाति अकप्पियविञ्ञत्तिया वायापेय्या’’ति अत्थं वत्वा अङ्गेसुपि ‘‘अकप्पियतन्तवायेन अकप्पियविञ्ञत्तिया वायापन’’न्ति विसेसेत्वा वुत्तं, तथाविधं पन विसेसवचनं नेव पाळियं, न अट्ठकथायं उपलब्भति. पाळियम्पि ‘‘ञातकानं पवारितान’’न्ति एत्तकमेव अनापत्तिवारे वुत्तं, अट्ठकथायञ्च सुत्ततन्तवायानमेव कप्पियाकप्पियभावेन बहुधा नयो दस्सितो ¶ , न कप्पियाकप्पियविञ्ञत्तिवसेनाति. ‘‘अकप्पियविञ्ञत्तिया वायापेय्या’’ति च विसेसेत्वा वदन्तेन अयं नाम कप्पियविञ्ञत्तीति विसुं न दस्सितं, तस्मा वीमंसित्वा गहेतब्बं.
सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. महापेसकारसिक्खापदवण्णना
६४२. सत्तमे किञ्चिमत्तं अनुपदज्जेय्याति इदं तस्स कत्तब्बाकारमत्तदस्सनं, दानं पनेत्थ ¶ अङ्गं न होति सुत्तवड्ढनवसेनेव आपज्जितब्बत्ता. तेनेव पदभाजनेपि ‘‘तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा करोति, पयोगे दुक्कटं, पटिलाभेन निस्सग्गिय’’न्ति सुत्तवड्ढनाकारमेव दस्सेत्वा आपत्ति वुत्ता. मातिकाट्ठकथायम्पि (कङ्खा. अट्ठ. महापेसकारसिक्खापदवण्णना) वुत्तं ‘‘न भिक्खुनो पिण्डपातदानमत्तेन तं निस्सग्गियं होति. सचे पन ते तस्स वचनेन चीवरसामिकानं हत्थतो सुत्तं गहेत्वा ईसकम्पि आयतं वा वित्थतं वा अप्पितं वा करोन्ति, अथ तेसं पयोगे भिक्खुनो दुक्कटं, पटिलाभेन निस्सग्गियं होती’’ति. आयतादीसु सत्तसु आकारेसु आदिम्हि तयो आकारे सुत्तवड्ढनेन विना न सक्का कातुन्ति आह ‘‘सुत्तवड्ढनआकारमेव दस्सेती’’ति. सुवीतादयो हि आकारे विनापि सुत्तवड्ढनेन सक्का कातुं. सेसमेत्थ उत्तानमेव. अञ्ञातकअप्पवारितानं तन्तवाये उपसङ्कमित्वा विकप्पमापज्जनता, चीवरस्स अत्तुद्देसिकता, तस्स वचनेन सुत्तवड्ढनं, चीवरस्स पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
महापेसकारसिक्खापदवण्णना निट्ठिता.
८. अच्चेकचीवरसिक्खापदवण्णना
६४६. अट्ठमे असम्मोहत्थन्ति दसाहानागतपदे असम्मोहत्थं. पठमपदस्साति दसाहानागतपदस्स. तानि दिवसानीति तेसु दिवसेसु. उप्पज्जेय्याति सङ्घतो वा गणतो वा उजुकं अत्तनोयेव वा उप्पज्जेय्य. पञ्चमितोति एत्थ वस्सं वसन्तस्स सङ्घस्स पञ्चमितो पुब्बे उप्पन्नं ¶ अच्चेकचीवरं पञ्चमियं विभजित्वा गहितं अच्चेकचीवरपरिहारमेव लभति. उजुकं अत्तनोयेव उप्पन्नं चे, पञ्चमियं उप्पन्नमेव अच्चेकचीवरपरिहारं लभति, न ततो पुब्बेति दट्ठब्बं.
सद्धामत्तकन्ति धम्मस्सवनादीहि तङ्खणुप्पन्नं सद्धामत्तकं. आरोचितं चीवरन्ति आरोचेत्वा दिन्नचीवरं. छट्ठियं उप्पन्नचीवरस्स एकादसमो अरुणो चीवरकाले उट्ठातीति आह ‘‘छट्ठितो पट्ठाया’’तिआदि. ठपितचीवरम्पीति पधानचीवरदस्सनमुखेन सब्बम्पि अतिरेकचीवरं वुत्तं. अथ ‘‘चीवरमासेपि अतिरेकचीवरं निक्खिपितुं वट्टती’’ति इदं कुतो लद्धन्ति चे? ‘‘विसुं अननुञ्ञातेपि इमस्मिं सिक्खापदे ‘चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्च मासा’ति वदन्तेन ततियकथिनसिक्खापदे ‘अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्न’न्ति ¶ वदन्तेन च अनुञ्ञातमेव होती’’ति वदन्ति. ‘‘अट्ठकथावचनप्पमाणेन गहेतब्ब’’न्ति च केचि.
६५०. इदानि पठमकथिनादिसिक्खापदेहि तस्स तस्स चीवरस्स लब्भमानं परिहारं इधेव उपसंहरित्वा दस्सेन्तो ‘‘इति अतिरेकचीवरस्स दसाहं परिहारो’’तिआदिमाह. ‘‘अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा’’ति अयमेव पाठो गहेतब्बो. केचि पनेत्थ ‘‘कामञ्चेस ‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’न्ति इमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपित’’न्ति पाठं वत्वा ‘‘दसदिवसाधिको मासो, दसदिवसाधिका पञ्च मासाति पाठेन भवितब्ब’’न्ति वदन्ति, तं न गहेतब्बं तस्स पमादपाठत्ता. न हि दसाहेन असम्पत्ताय कत्तिकतेमासिकपुण्णमाय चीवरकालतो पुब्बे दस दिवसा अधिका होन्ति. एवञ्हि सति ‘‘नवाहानागतं कत्तिकतेमासिकपुण्णम’’न्ति वत्तब्बं.
मातिकाट्ठकथायम्पि (कङ्खा. अट्ठ. अच्चेकचीवरसिक्खापदवण्णना) ‘‘पवारणमासस्स जुण्हपक्खपञ्चमितो पट्ठाय उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होती’’ति वत्वा ‘‘कामञ्चेस ‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’न्ति इमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपित’’न्ति पाठो ¶ दस्सितो, सोपि पमादपाठोयेव. ‘‘जुण्हपक्खपञ्चमितो पट्ठाया’’ति च वुत्तत्ता तत्थेव पुब्बापरविरोधोपि सिया, छट्ठितो पट्ठायाति वत्तब्बं. एवञ्हि सति ‘‘दसाहपरमसिक्खापदेनेव सिद्ध’’न्ति सक्का वत्तुं. इममेव च पमादपाठं गहेत्वा भदन्तबुद्धदत्ताचरियेन च –
‘‘तस्साच्चायिकवत्थस्स, कथिने तु अनत्थते;
परिहारेकमासोव, दसाहपरमो मतो.
‘‘अत्थते कथिने तस्स, पञ्च मासा पकासिता;
परिहारो मुनिन्देन, दसाहपरमा पना’’ति. –
वुत्तं.
अच्चेकचीवरकाले उप्पन्नत्ता ‘‘अच्चेकचीवरसदिसे’’ति वुत्तं. ‘‘पञ्चमियं उप्पन्नं अनच्चेकचीवरं ¶ दसाहं अतिक्कामयतो चीवरकालतो पुब्बेयेव आपत्ति होति, न चीवरकालातिक्कमे, तस्मा चीवरकालातिक्कमे पुन आपज्जितब्बाय आपत्तिया अभावं सन्धाय ‘अनच्चेकचीवरे अनच्चेकचीवरसञ्ञी अनापत्ती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. विकप्पनुपगपच्छिमप्पमाणस्स अच्चेकचीवरस्स अत्तनो सन्तकता, दसाहानागताय कत्तिकतेमासिकपुण्णमाय उप्पन्नभावो, अनधिट्ठितअविकप्पितता, चीवरकालातिक्कमोति इमानेत्थ चत्तारि अङ्गानि.
अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.
९. सासङ्कसिक्खापदवण्णना
६५२. नवमे अन्तरघरेति अन्तरे घरानि एत्थ, एतस्साति वा अन्तरघरन्ति लद्धवोहारे गोचरगामे. तेनाह ‘‘अन्तोगामे’’ति. पाळियं विप्पवसन्तीति इदं यस्मिं विहारे वसन्ता अन्तरघरे चीवरं निक्खिपिंसु, ततो अञ्ञत्थ वसन्ते सन्धाय वुत्तं. तस्मिञ्हि विहारे अन्तरघरे चीवरं निक्खिपित्वा वसितुं अनुञ्ञातत्ता तत्थ वासो विप्पवासो नाम न होति. दुब्बलचोळा दुच्चोळा विरूपचोळा वा, दुच्चोळत्ता एव लूखचीवरा.
६५३. ‘‘पठमं झानं उपसम्पज्ज विहरती’’ति इमस्स विभङ्गे ‘‘उपसम्पज्जा’’ति उद्धरितब्बे ‘‘उपसम्पज्ज’’न्ति उद्धरित्वा ‘‘यो पठमस्स झानस्स लाभो पटिलाभो’’तिआदि ¶ वुत्तं, तं सन्धायाह ‘‘उपसम्पज्जन्तिआदीसु विया’’ति. आदि-सद्देन ‘‘अनापुच्छं वा पक्कमेय्या’’तिआदीनं सङ्गहो दट्ठब्बो. उपगन्त्वाति उप-सद्दस्स अत्थमाह. वसित्वाति अखण्डं वसित्वा. ‘‘येन यस्स हि सम्बन्धो, दूरट्ठम्पि च तस्स त’’न्ति वचनतो ‘‘इमस्स…पे… इमिना सम्बन्धो’’ति वुत्तं. तत्थ इमस्साति ‘‘उपवस्स’’न्ति पदस्स. निक्खिपेय्याति ठपेय्य.
एत्तावता च पुरिमिकाय उपगन्त्वा अखण्डं कत्वा वुत्थवस्सेन आरञ्ञकेसु सेनासनेसु विहरन्तेन सकलं कत्तिकमासं तिचीवरेन विप्पवसितुं अनुञ्ञातं होति. अनत्थतकथिनस्स हि चीवरमासे विप्पवासो न वट्टति अत्थतकथिनानंयेव असमादानचारस्स अनुञ्ञातत्ता. केचि पन ‘‘अनत्थतकथिनानं चीवरमासेपि असमादानचारो लब्भती’’ति वत्वा बहुधा पपञ्चेन्ति, तं न गहेतब्बं. ब्यञ्जनविचारणन्ति ‘‘उपवस्स उपवस्सित्वा’’तिआदिविचारणं ¶ . तस्सपीति ‘‘वुत्थवस्सान’’न्ति विभङ्गपदस्स. वुत्थवस्सानन्ति च निद्धारणे सामिवचनं. तेनाह – ‘‘एवरूपानं भिक्खूनं अब्भन्तरे’’ति. सेनासनेसूति एत्थ तथारूपेसूति सम्बन्धितब्बं.
परिक्खेपारहट्ठानतोति एत्थ ‘‘परिक्खेपारहट्ठानं नाम द्वे लेड्डुपाता’’ति वदन्ति, तं न गहेतब्बं. अपरिक्खित्तस्स पन गामस्स परियन्ते ठितघरूपचारतो पट्ठाय एको लेड्डुपातो परिक्खेपारहट्ठानन्ति इदमेत्थ सन्निट्ठानं. तेनेव विसुद्धिमग्गेपि (विसुद्धि. १.३१) वुत्तं ‘‘अपरिक्खित्तस्स पठमलेड्डुपाततो पट्ठाया’’ति. सब्बपठमन्ति गामाभिमुखदिसाभागतो सब्बपठमं. तं परिच्छेदं कत्वाति तं पठमसेनासनादिं परिच्छेदं कत्वा. इदञ्च विनयधरानं मतेन वुत्तं, मज्झिमभाणकानं मतेन पन ‘‘सेनासनादीनं उपचारे ठितस्स एकलेड्डुपातं मुञ्चित्वा मिनितब्ब’’न्ति मज्झिमभाणका वदन्ति. तेनेव मज्झिमनिकायट्ठकथायं ‘‘विहारस्सपि गामस्सेव उपचारं नीहरित्वा उभिन्नं लेड्डुपातानं अन्तरा मिनितब्ब’’न्ति वुत्तं. पञ्चधनुसतिकन्ति आरोपितेन आचरियधनुना पञ्चधनुसतप्पमाणं. ततो ततो मग्गं पिदहतीति तत्थ तत्थ खुद्दकमग्गं पिदहति. धुतङ्गचोरोति इमिना इमस्सपि सिक्खापदस्स अङ्गसम्पत्तिया अभावं दीपेति.
‘‘सासङ्कानी’’ति सम्मतानीति चोरानं निविट्ठोकासादिदस्सनेन ‘‘सासङ्कानी’’ति सम्मतानि. सन्निहितबलवभयानीति चोरेहि मनुस्सानं हतविलुत्ताकोटितभावदस्सनतो ¶ सन्निहितबलवभयानीति अत्थो. सचे पच्छिमिकायातिआदिना वुत्तमेवत्थं ब्यतिरेकमुखेन विभावेति. यत्र हि पिण्डायातिआदिना वुत्तप्पमाणमेव विसेसेत्वा दस्सेति. सासङ्कसप्पटिभयमेवाति एत्थ सासङ्कं वा सप्पटिभयं वा होतु, वट्टतियेव.
पाळियं ‘‘सिया च तस्स भिक्खुनो कोचिदेव पच्चयो तेन चीवरेन विप्पवासाय, छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्ब’’न्ति इमिना अन्तरघरे चीवरं निक्खिपित्वा तस्मिं विहारे वसन्तस्स अञ्ञत्थ गमनकिच्चे सति विहारतो बहि छारत्तं विप्पवासो अनुञ्ञातो. वसनट्ठानतो हि अञ्ञत्थ छारत्तं विप्पवासो वुत्तो, न तस्मिं विहारे वसन्तस्स. तेन च ‘‘पुन गामसीमं ओक्कमित्वाति एत्थ सचे गोचरगामतो पुरत्थिमाय दिसाय सेनासनं, अयञ्च पच्छिमदिसं गतो होती’’तिआदि वुत्तं. ततोयेव च मातिकाट्ठकथायम्पि (कङ्खा. अट्ठ. सासङ्कसिक्खापदवण्णना) ‘‘ततो चे उत्तरि विप्पवसेय्या’’ति ¶ एत्थ ‘‘छारत्ततो उत्तरि तस्मिं सेनासने सत्तमं अरुणं उट्ठापेय्या’’ति अत्थो वुत्तो. भदन्तबुद्धदत्ताचरियेन पन पाकटतरं कत्वा अयमेवत्थो वुत्तो. वुत्तञ्हि तेन –
‘‘यं गामं गोचरं कत्वा, भिक्खु आरञ्ञके वसे;
तस्मिं गामे ठपेतुं तं, मासमेकन्तु वट्टति.
‘‘अञ्ञत्थेव वसन्तस्स, छारत्तपरमं मतं;
अयमस्स अधिप्पायो, पटिच्छन्नो पकासितो’’ति.
‘‘कोसम्बियं अञ्ञतरो भिक्खु गिलानो होती’’ति आगतत्ता ‘‘कोसम्बकसम्मुति अनुञ्ञाता’’ति वुत्तं. कोसम्बकस्स भिक्खुनो सम्मुति कोसम्बकसम्मुति. सेनासनं आगन्त्वाति वुसितविहारस्सेव सन्धाय वुत्तत्ता तस्मिं गामूपचारेपि अञ्ञस्मिं विहारे अरुणं उट्ठापेतुं न वट्टति. वसित्वाति अरुणं उट्ठापेत्वा. गतट्ठानस्स अतिदूरत्ता ‘‘एवं असक्कोन्तेना’’ति वुत्तं. तत्थेवाति तस्मिंयेव गतट्ठाने.
सासङ्कसिक्खापदवण्णना निट्ठिता.
१०. परिणतसिक्खापदवण्णना
६५७-६५९. दसमे ¶ उद्दिस्स ठपितभागेति अत्तनो घरेपि उद्दिसित्वा विसुं ठपितकोट्ठासे. ‘‘एकं मय्हं, एकं इमस्स देही’’ति एवं एकवाचाय आपज्जितब्बत्ता ‘‘आपज्जेय्य एकतो’’ति वुत्तं. तुम्हाकं सप्पिआदीनि आभतानीति तुम्हाकं अत्थाय आभतानि सप्पिआदीनि. परिणतभावं जानित्वापि वुत्तविधिना विञ्ञापेन्तेन तेसं सन्तकमेव विञ्ञापितं नाम होतीति आह – ‘‘मय्हम्पि देथाति वदति, वट्टती’’ति.
६६०. पुप्फम्पि आरोपेतुं न वट्टतीति इदं परिणतं सन्धाय वुत्तं. सचे पन एकस्मिं चेतिये पूजितं पुप्फं गहेत्वा अञ्ञस्मिं चेतिये पूजेति, वट्टति. ठितं दिस्वाति सेसकं गहेत्वा ठितं दिस्वा. इमस्स सुनखस्स मा देहि, एतस्स देहीति इदं परिणतेयेव. तिरच्छानगतस्स परिच्चजित्वा दिन्ने पन तं पलापेत्वा अञ्ञं भुञ्जापेतुं वट्टति. ‘‘कत्थ देमातिआदिना एकेनाकारेन पाळियं अनापत्ति दस्सिता, एवं पन अपुच्छितेपि अपरिणतं इदन्ति ¶ जानन्तेन अत्तनो रुचिया यत्थ इच्छति, तत्थ दापेतुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. यत्थ इच्छथ, तत्थ देथाति एत्थापि ‘‘तुम्हाकं रुचिया’’ति वुत्तत्ता यत्थ इच्छति, तत्थ दापेतुं लभति. पाळियं आगतनयेनेवाति ‘‘यत्थ तुम्हाकं देय्यधम्मो’’तिआदिना नयेन. सङ्घपरिणतभावो, तं ञत्वा अत्तनो परिणामनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि.
परिणतसिक्खापदवण्णना निट्ठिता.
निट्ठितो पत्तवग्गो ततियो.
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं
निस्सग्गियवण्णना निट्ठिता.
दुतियो भागो निट्ठितो.