📜
६. पाटिदेसनीयकण्डं
१. पठमपाटिदेसनीयसिक्खापदवण्णना
पाटिदेसनीया ¶ ¶ ¶ धम्मा, खुद्दकानं अनन्तरा;
ठपिता ये अयं दानि, तेसं भवति वण्णना.
५५२. पठमपाटिदेसनीये ताव पटिक्कमनकालेति पिण्डाय चरित्वा पटिआगमनकाले. सब्बेव अग्गहेसीति सब्बमेव अग्गहेसि. पवेधेन्तीति कम्पमाना. अपेहीति अपगच्छ.
५५३-५. गारय्हं आवुसोतिआदि पटिदेसेतब्बाकारदस्सनं. रथिकाति रच्छा. ब्यूहन्ति अनिब्बिज्झित्वा ठिता गतपच्चागतरच्छा. सिङ्घाटकन्ति चतुक्कोणं वा तिकोणं वा मग्गसमोधानट्ठानं. घरन्ति कुलघरं. एतेसु यत्थ कत्थचि ठत्वा गण्हन्तस्स गहणे दुक्कटं, अज्झोहारे अज्झोहारगणनाय पाटिदेसनीयं. हत्थिसालादीसु गण्हन्तस्सापि एसेव नयो. भिक्खुनी रथिकाय ठत्वा देति, भिक्खु सचेपि अन्तरारामादीसु ठत्वा गण्हाति, आपत्तियेव. ‘‘अन्तरघरं पविट्ठाया’’ति हि वचनतो भिक्खुनिया अन्तरघरे ठत्वा ददमानाय वसेनेत्थ आपत्ति वेदितब्बा, भिक्खुस्स ठितट्ठानं पन अप्पमाणं. तस्मा सचेपि वीथिआदीसु ठितो भिक्खु अन्तरारामादीसु ठत्वा ददमानाय भिक्खुनिया गण्हाति, अनापत्तियेव.
यामकालिकं सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्स. अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्साति इदं आमिसेन असम्भिन्नं सन्धाय वुत्तं, सम्भिन्ने पन ¶ एकरसे पाटिदेसनीयमेव. एकतो उपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाय. भिक्खूनं सन्तिके उपसम्पन्नाय पन यथावत्थुकमेव.
५५६. दापेति न देतीति अञ्ञातिका अञ्ञेन केनचि दापेति तं गण्हन्तस्स अनापत्ति. उपनिक्खिपित्वा देतीति भूमियं ठपेत्वा ‘‘इदं अय्य तुम्हाकं दम्मी’’ति देति, एवं दिन्नं ‘‘साधु भगिनी’’ति सम्पटिच्छित्वा ताय एव वा भिक्खुनिया अञ्ञेन वा केनचि पटिग्गहापेत्वा भुञ्जितुं वट्टति. सिक्खमानाय ¶ सामणेरियाति एतासं ददमानानं गण्हन्तस्स अनापत्ति. सेसमेत्थ उत्तानमेव.
एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.
पठमपाटिदेसनीयं.
२. दुतियपाटिदेसनीयसिक्खापदवण्णना
५५८. दुतिये ¶ – अपसक्क ताव भगिनीतिआदि अपसादेतब्बाकारदस्सनं.
५६१. अत्तनो भत्तं दापेति न देतीति एत्थ सचेपि अत्तनो भत्तं देति, इमिना सिक्खापदेन अनापत्तियेव, पुरिमसिक्खापदेन आपत्ति. अञ्ञेसं भत्तं देति न दापेतीति एत्थ सचेपि दापेय्य, इमिना सिक्खापदेन आपत्ति भवेय्य. देन्तिया पन नेव इमिना न पुरिमेन आपत्ति. सेसमेत्थ उत्तानमेव. कथिनसमुट्ठानं – किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
दुतियपाटिदेसनीयं.
३. ततियपाटिदेसनीयसिक्खापदवण्णना
५६२. ततिये – उभतोपसन्नन्ति द्वीहि पसन्नं उपासकेनपि उपासिकायपि. तस्मिं किर कुले उभोपि ते सोतापन्नायेव. भोगेन हायतीति एदिसञ्हि कुलं सचेपि असीतिकोटिधनं ¶ होति, भोगेहि हायतियेव. कस्मा? यस्मा तत्थ नेव उपासिका न उपासको भोगे रक्खति.
५६९. घरतो नीहरित्वा देन्तीति आसनसालं वा विहारं वा आनेत्वा देन्ति. सचेपि अनागते भिक्खुम्हि पठमंयेव नीहरित्वा द्वारे ठपेत्वा पच्छा सम्पत्तस्स देन्ति, वट्टति. भिक्खुं पन दिस्वा अन्तोगेहतो नीहरित्वा दिय्यमानं न वट्टतीति महापच्चरियं वुत्तं. सेसमेत्थ उत्तानमेव ¶ . एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं तिचित्तं, तिवेदनन्ति.
ततियपाटिदेसनीयं.
४. चतुत्थपाटिदेसनीयसिक्खापदवण्णना
५७०. चतुत्थे – अवरुद्धा होन्तीति पटिविरुद्धा होन्ति.
५७३. पञ्चन्नं पटिसंविदितन्ति पञ्चसु सहधम्मिकेसु यंकिञ्चि पेसेत्वा खादनीयं भोजनीयं आहरिस्सामाति पटिसंविदितं कतम्पि अप्पटिसंविदितमेवाति अत्थो. आरामं आरामूपचारं ठपेत्वाति आरञ्ञकसेनासनारामञ्च तस्स उपचारञ्च ¶ ठपेत्वा; उपचारतो निक्खन्तं अन्तरामग्गे भिक्खुं दिस्वा वा गामं आगतस्स वा पटिसंविदितं कतम्पि अप्पटिसंविदितमेव होतीति वेदितब्बं. सचे सासङ्कं होति सासङ्कन्ति आचिक्खितब्बन्ति कस्मा आचिक्खितब्बं? आरामे चोरे वसन्ते अम्हाकं नारोचेन्तीति वचनपटिमोचनत्थं. चोरा वत्तब्बा मनुस्सा इधूपचरन्तीति कस्मा वत्तब्बं? अत्तनो उपट्ठाकेहि अम्हे गण्हापेन्तीति वचनपटिमोचनत्थं.
यागुया पटिसंविदिते तस्सा परिवारो आहरिय्यतीति यागुया पटिसंविदितं कत्वा ‘‘किं सुद्धयागुया दिन्नाय पूवभत्तादीनिपि एतिस्सा यागुया परिवारं कत्वा दस्सामा’’ति एवं यं किञ्चि आहरन्ति, सब्बं पटिसंविदितमेव होति. भत्तेन पटिसंविदितेतिआदीसुपि एसेव नयो. असुकं नाम कुलं पटिसंविदितं कत्वा खादनीयादीनि गहेत्वा गच्छतीति सुत्वा अञ्ञानिपि तेन सद्धिं अत्तनो देय्यधम्मं आहरन्ति, वट्टति. यागुया पटिसंविदितं कत्वा पूवं वा भत्तं वा आहरन्ति, एतम्पि वट्टतीति कुरुन्दियं वुत्तं.
५७५. गिलानस्साति ¶ अप्पटिसंविदितेपि गिलानस्स अनापत्ति. पटिसंविदिते वा गिलानस्स वा सेसकन्ति एकस्सत्थाय पटिसंविदितं कत्वा आहटं, तस्स सेसकं अञ्ञस्सापि भुञ्जितुं वट्टति. चतुन्नं पञ्चन्नं वा पटिसंविदितं कत्वा बहुं आहटं होति, अञ्ञेसम्पि दातुं इच्छन्ति, एतम्पि ¶ पटिसंविदितसेसकमेव, सब्बेसम्पि वट्टति. अथ अधिकमेव होति, सन्निधिं मोचेत्वा ठपितं दुतियदिवसेपि वट्टति. गिलानस्स आहटावसेसेपि एसेव नयो. यं पन अप्पटिसंविदितमेव कत्वा आभतं, तं बहिआरामं पेसेत्वा पटिसंविदितं कारेत्वा आहरापेतब्बं, भिक्खूहि वा गन्त्वा अन्तरामग्गे गहेतब्बं. यम्पि विहारमज्झेन गच्छन्ता वा वनचरकादयो वा वनतो आहरित्वा देन्ति, पुरिमनयेनेव पटिसंविदितं कारेतब्बं. तत्थजातकन्ति आरामे जातकमेव; मूलखादनीयादिं अञ्ञेन कप्पियं कत्वा दिन्नं परिभुञ्जतो अनापत्ति. सचे पन तं गामं हरित्वा पचित्वा आहरन्ति, न वट्टति. पटिसंविदितं कारेतब्बं. सेसमेत्थ उत्तानमेव.
कथिनसमुट्ठानं – किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
चतुत्थपाटिदेसनीयं ¶ .
समन्तपासादिकाय विनयसंवण्णनाय
पाटिदेसनीयवण्णना निट्ठिता.
पाटिदेसनीयकण्डं निट्ठितं.