📜

८. सत्ताधिकरणसमथा

६५५. अधिकरणसमथेसु सत्ताति तेसं धम्मानं सङ्ख्यापरिच्छेदो. चतुब्बिधं अधिकरणं समेन्ति वूपसमेन्तीति अधिकरणसमथा. तेसं वित्थारो खन्धके च परिवारे च वुत्तो, तस्सत्थं तत्थेव वण्णयिस्साम. सेसं सब्बत्थ उत्तानमेवाति.

समन्तपासादिकाय विनयसंवण्णनाय

भिक्खुविभङ्गवण्णना निट्ठिता.

अनन्तरायेन यथा, निट्ठिता वण्णना अयं;

अनन्तरायेन तथा, सन्तिं पप्पोन्तु पाणिनो.

चिरं तिट्ठतु सद्धम्मो, काले वस्सं चिरं पजं;

तप्पेतु देवो धम्मेन, राजा रक्खतु मेदनिन्ति.

महाविभङ्गो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

भिक्खुनीविभङ्गवण्णना