📜
१. पाराजिककण्डं (भिक्खुनीविभङ्गवण्णना)
यो ¶ ¶ ¶ भिक्खूनं विभङ्गस्स, सङ्गहितो अनन्तरं;
भिक्खुनीनं विभङ्गस्स, तस्स संवण्णनाक्कमो.
पत्तो यतो ततो तस्स, अपुब्बपदवण्णनं;
कातुं पाराजिके ताव, होति संवण्णना अयं.
१. पठमपाराजिकसिक्खापदवण्णना
६५६. तेन समयेन बुद्धो भगवा सावत्थियं विहरति…पे… साळ्हो मिगारनत्ताति एत्थ साळ्होति तस्स नामं; मिगारमातुया पन नत्ता होति, तेन वुत्तं – ‘‘मिगारनत्ता’’ति. नवकम्मिकन्ति नवकम्माधिट्ठायिकं. पण्डिताति पण्डिच्चेन समन्नागता. ब्यत्ताति वेय्यत्तिकेन समन्नागता. मेधाविनीति पाळिग्गहणे सतिपुब्बङ्गमाय पञ्ञाय अत्थग्गहणे पञ्ञापुब्बङ्गमाय सतिया समन्नागता. दक्खाति छेका; अविरज्झित्वा सीघं कत्तब्बकारिनीति अत्थो. अनलसाति आलसियविरहिता. तत्रुपायायाति तेसु तेसु कम्मेसु उपायभूताय. वीमंसायाति कत्तब्बकम्मुपपरिक्खाय ¶ . समन्नागताति सम्पयुत्ता. अलं कातुन्ति समत्था तं तं कम्मं कातुं. अलं संविधातुन्ति एवञ्च एवञ्च इदं होतूति एवं संविदहितुम्पि समत्था. कताकतं जानितुन्ति कतञ्च अकतञ्च जानितुं. तेति ते उभो; सा च सुन्दरीनन्दा सो च साळ्होति अत्थो. भत्तग्गेति परिवेसनट्ठाने. निकूटेति कोणसदिसं कत्वा दस्सिते ¶ गम्भीरे. विस्सरो मे भविस्सतीति विरूपो मे सरो ¶ भविस्सति; विप्पकारसद्दो भविस्सतीति अत्थो. पतिमानेन्तीति अपेक्खमाना. क्याहन्ति किं अहं. जरादुब्बलाति जराय दुब्बला. चरणगिलानाति पादरोगेन समन्नागता.
६५७-८. अवस्सुताति कायसंसग्गरागेन अवस्सुता; तिन्ता किलिन्नाति अत्थो. पदभाजने पनस्स तमेव रागं गहेत्वा ‘‘सारत्ता’’तिआदि वुत्तं. तत्थ सारत्ताति वत्थं विय रङ्गजातेन कायसंसग्गरागेन सुट्ठु रत्ता. अपेक्खवतीति तस्सेव रागस्स वसेन तस्मिं पुरिसे पवत्ताय अपेक्खाय समन्नागता. पटिबद्धचित्ताति तेन रागेन तस्मिं पुरिसे बन्धित्वा ठपितचित्ता विय. एस नयो दुतियपदविभङ्गेपि. पुरिसपुग्गलस्साति पुरिससङ्खातस्स पुग्गलस्स. अधक्खकन्ति अक्खकानं अधो. उब्भजाणुमण्डलन्ति जाणुमण्डलानं उपरि. पदभाजने पन पदपटिपाटिया एव ‘‘हेट्ठक्खकं उपरिजाणुमण्डल’’न्ति वुत्तं. एत्थ च उब्भकप्परम्पि उब्भजाणुमण्डलेनेव सङ्गहितं. सेसं महाविभङ्गे वुत्तनयेनेव वेदितब्बं. पुरिमायो उपादायाति साधारणपाराजिकेहि पाराजिकायो चतस्सो उपादायाति अत्थो. उब्भजाणुमण्डलिकाति इदं पन इमिस्सा पाराजिकाय नाममत्तं, तस्मा पदभाजने न विचारितं.
६५९. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि अवस्सुतादिभेदेन आपत्तिभेदं दस्सेतुं ‘‘उभतोअवस्सुते’’तिआदिमाह. तत्थ उभतोअवस्सुतेति उभतोअवस्सवे; भिक्खुनिया चेव पुरिसस्स च कायसंसग्गरागेन अवस्सुतभावे सतीति अत्थो. कायेन कायं आमसतीति भिक्खुनी यथापरिच्छिन्नेन कायेन पुरिसस्स यंकिञ्चि कायं पुरिसो वा येन केनचि कायेन भिक्खुनिया यथापरिच्छिन्नं कायं आमसति, उभयथापि भिक्खुनिया पाराजिकं. कायेन कायपटिबद्धन्ति वुत्तप्पकारेनेव अत्तनो कायेन पुरिसस्स कायपटिबद्धं. आमसतीति एत्थ सयं वा आमसतु, तस्स वा आमसनं सादियतु, थुल्लच्चयमेव. कायपटिबद्धेन कायन्ति अत्तनो वुत्तप्पकारकायपटिबद्धेन पुरिसस्स कायं. आमसतीति इधापि सयं वा आमसतु, तस्स वा आमसनं सादियतु, थुल्लच्चयमेव. अवसेसपदेसुपि इमिनाव ¶ नयेन विनिच्छयो वेदितब्बो.
सचे ¶ ¶ पन भिक्खु चेव भिक्खुनी च होति, तत्र चे भिक्खुनी आमसति, भिक्खु निच्चलो हुत्वा चित्तेन सादियति, भिक्खु आपत्तिया न कारेतब्बो. सचे भिक्खु आमसति, भिक्खुनी निच्चला हुत्वा चित्तेनेव अधिवासेति, कायङ्गं अचोपयमानापि पाराजिकक्खेत्ते पाराजिकेन, थुल्लच्चयक्खेत्ते थुल्लच्चयेन, दुक्कटक्खेत्ते दुक्कटेन कारेतब्बा. कस्मा? ‘‘कायसंसग्गं सादियेय्या’’ति वुत्तत्ता. अयं अट्ठकथासु विनिच्छयो. एवं पन सति किरियासमुट्ठानता न दिस्सति, तस्मा तब्बहुलनयेन सा वुत्ताति वेदितब्बा.
६६०. उब्भक्खकन्ति अक्खकानं उपरि. अधोजाणुमण्डलन्ति जाणुमण्डलानं हेट्ठा. एत्थ च अधोकप्परम्पि अधोजाणुमण्डलेनेव सङ्गहितं.
६६२. एकतोअवस्सुतेति एत्थ किञ्चापि एकतोति अविसेसेन वुत्तं, तथापि भिक्खुनिया एव अवस्सुते सति अयं आपत्तिभेदो वुत्तोति वेदितब्बो.
तत्रायं आदितो पट्ठाय विनिच्छयो – भिक्खुनी कायसंसग्गरागेन अवस्सुता, पुरिसोपि तथेव. अधक्खके उब्भजाणुमण्डले कायप्पदेसे कायसंसग्गसादियने सति भिक्खुनिया पाराजिकं. भिक्खुनिया कायसंसग्गरागो, पुरिसस्स मेथुनरागो वा गेहस्सितपेमं वा सुद्धचित्तं वा होतु, थुल्लच्चयमेव. भिक्खुनिया मेथुनरागो, पुरिसस्स कायसंसग्गरागो वा मेथुनरागो वा गहेस्सितपेमं वा सुद्धचित्तं वा होतु, दुक्कटं. भिक्खुनिया गेहस्सितपेमं, पुरिसस्स वुत्तेसु चतूसु यं वा तं वा होतु, दुक्कटमेव. भिक्खुनिया सुद्धचित्तं, पुरिसस्स वुत्तेसु चतूसु यं वा तं वा होतु, अनापत्ति.
सचे पन भिक्खु चेव होति भिक्खुनी च उभिन्नं कायसंसग्गरागो, भिक्खुस्स सङ्घादिसेसो, भिक्खुनिया पाराजिकं. भिक्खुनिया कायसंसग्गरागो, भिक्खुस्स मेथुनरागो वा गेहस्सितपेमं वा, भिक्खुनिया थुल्लच्चयं, भिक्खुस्स दुक्कटं. उभिन्नं मेथुनरागो वा गेहस्सितपेमं वा, उभिन्नम्पि दुक्कटमेव. यस्स यत्थ सुद्धचित्तं, तस्स तत्थ अनापत्ति. उभिन्नम्पि सुद्धचित्तं, उभिन्नम्पि अनापत्ति.
६६३. अनापत्ति ¶ असञ्चिच्चातिआदीसु विरज्झित्वा वा आमसन्तिया अञ्ञविहिताय वा ‘‘अयं पुरिसो वा इत्थी वा’’ति अजानन्तिया वा तेन फुट्ठायपि तं फस्सं असादियन्तिया वा आमसनेपि सति अनापत्ति. सेसं सब्बत्थ उत्तानमेव ¶ .
पठमपाराजिकसमुट्ठानं ¶ – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनन्ति.
पठमपाराजिकं.
२. दुतियपाराजिकसिक्खापदवण्णना
६६४. दुतिये पाराजिके – कच्चि नो साति कच्चि नु सा. अवण्णोति अगुणो. अकित्तीति निन्दा. अयसोति परिवारविपत्ति; परम्मुखगरहा वा.
६६५. वज्जपटिच्छादिकाति इदम्पि इमिस्सा पाराजिकाय नाममत्तमेव, तस्मा पदभाजने न विचारितं. सेसमेत्थ उत्तानमेव.
६६६. सा वा आरोचेतीति या पाराजिकं आपन्ना, सा सयं आरोचेति. अट्ठन्नं पाराजिकानं अञ्ञतरन्ति भिक्खूहि साधारणानं चतुन्नं असाधारणानञ्च चतुन्नमेव अञ्ञतरं. इदञ्च पाराजिकं पच्छा पञ्ञत्तं, तस्मा ‘‘अट्ठन्न’’न्ति विभङ्गे वुत्तं. पुरिमेन पन सद्धिं युगळत्ता इमस्मिं ओकासे ठपितन्ति वेदितब्बं. धुरं निक्खित्तमत्तेति धुरे निक्खित्तमत्ते. वित्थारकथा पनेत्थ सप्पाणकवग्गम्हि दुट्ठुल्लसिक्खापदे वुत्तनयेनेव वेदितब्बा. तत्र हि पाचित्तियं, इध पाराजिकन्ति अयमेव विसेसो. सेसं तादिसमेव. वज्जपटिच्छादिकाति इदम्पिइमिस्सा पाराजिकाय नाममत्थामेव, तस्मा पदभाजने न विचारितं. सेसमेत्थ उत्तानमेव.
धुरनिक्खेपसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
दुतियपाराजिकं.
३. ततियपाराजिकसिक्खापदवण्णना
६६९. ततिये ¶ – धम्मेनाति भूतेन वत्थुना. विनयेनाति चोदेत्वा सारेत्वा. पदभाजनं पनस्स ‘‘येन धम्मेन येन विनयेन उक्खित्तो सुउक्खित्तो होती’’ति इमं अधिप्पायमत्तं दस्सेतुं वुत्तं. सत्थुसासनेनाति ञत्तिसम्पदाय चेव अनुसावनसम्पदाय च. पदभाजने ¶ पनस्स ‘‘जिनसासनेन बुद्धसासनेना’’ति वेवचनमत्तमेव वुत्तं. सङ्घं वा गणं वातिआदीसु येन सङ्घेन कम्मं कतं, तं सङ्घं वा तत्थ सम्बहुलपुग्गलसङ्खातं ¶ गणं वा, एकपुग्गलं वा तं कम्मं वा न आदियति, न अनुवत्तति, न तत्थ आदरं जनेतीति अत्थो. समानसंवासका भिक्खू वुच्चन्ति सहाया, सो तेहि सद्धिं नत्थीति एत्थ ‘‘एककम्मं एकुद्देसो समसिक्खता’’ति अयं ताव संवासो; समानो संवासो एतेसन्ति समानसंवासका.एवरूपा भिक्खू भिक्खुस्स तस्मिं संवासे सह अयनभावेन सहायाति वुच्चन्ति. इदानि येन संवासेन ते समानसंवासकाति वुत्ता, सो संवासो तस्स उक्खित्तकस्स तेहि सद्धिं नत्थि. येहि च सद्धिं तस्स सो संवासो नत्थि, न तेन ते भिक्खू अत्तनो सहाया कता होन्ति. तस्मा वुत्तं ‘‘समानसंवासका भिक्खू वुच्चन्ति सहाया, सो तेहि सद्धिं नत्थि, तेन वुच्चति अकतसहायो’’ति. सेसं सङ्घभेदसिक्खापदादीसु वुत्तनयत्ता उत्तानत्थमेव.
समनुभासनसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
ततियपाराजिकं.
४. चतुत्थपाराजिकसिक्खापदवण्णना
६७५. चतुत्थे – अवस्सुताति लोकस्सादमित्तसन्थववसेन कायसंसग्गरागेन अवस्सुता. दुतियपदेपि एसेव नयो. पुरिसपुग्गलस्स हत्थग्गहणं वातिआदीसु पन यं पुरिसपुग्गलेन हत्थे गहणं कतं, तं पुरिसपुग्गलस्स हत्थग्गहणन्ति वुत्तं. एसेव नयो सङ्घाटिकण्णग्गहणेपि. हत्थग्गहणन्ति एत्थ च हत्थग्गहणञ्च अञ्ञम्पि अपाराजिकक्खेत्ते गहणञ्च ¶ एकज्झं कत्वा हत्थग्गहणन्ति वुत्तन्ति वेदितब्बं. तेनेवस्स पदभाजने ‘‘हत्थग्गहणं वा सादियेय्याति हत्थो नाम कप्परं उपादाय याव अग्गनखा, एतस्स असद्धम्मस्स पटिसेवनत्थाय उब्भक्खकं अधोजाणुमण्डलं गहणं सादियति, आपत्ति थुल्लच्चयस्सा’’ति वुत्तं. एत्थ च असद्धम्मोति कायसंसग्गो वेदितब्बो, न मेथुनधम्मो. न हि मेथुनस्स सामन्ता ¶ थुल्लच्चयं होति. ‘‘विञ्ञू पटिबलो कायसंसग्गं समापज्जितुन्ति वचनम्पि चेत्थ साधकं.
‘‘तिस्सित्थियो मेथुनं तं न सेवे,
तयो पुरिसे तयो च अनरियपण्डके;
न ¶ चाचरे मेथुनं ब्यञ्जनस्मिं,
छेज्जा सिया मेथुनधम्मपच्चया;
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);
इमाय परिवारे वुत्ताय सेदमोचकगाथाय विरुज्झतीति चे? न; मेथुनधम्मस्स पुब्बभागत्ता. परिवारेयेव हि ‘‘मेथुनधम्मस्स पुब्बभागो जानितब्बो’’ति ‘‘वण्णावण्णो कायसंसग्गो दुट्ठुल्लवाचा अत्तकामपारिचरियागमनुप्पादन’’न्ति एवं सुक्कविस्सट्ठिआदीनि पञ्च सिक्खापदानि मेथुनधम्मस्स पुब्बभागोति वुत्तानि. तस्मा कायसंसग्गो मेथुनधम्मस्स पुब्बभागत्ता पच्चयो होति. इति छेज्जा सिया मेथुनधम्मपच्चयाति एत्थ इमिना परियायेन अत्थो वेदितब्बो. एतेनुपायेन सब्बपदेसु विनिच्छयो वेदितब्बो. अपिच ‘‘सङ्केतं वा गच्छेय्या’’ति एतस्स पदभाजने ‘‘इत्थन्नामं आगच्छा’’ति. एवंनामकं ठानं आगच्छाति अत्थो.
६७६. अट्ठमं वत्थुं परिपूरेन्ती अस्समणी होतीति अनुलोमतो वा पटिलोमतो वा एकन्तरिकाय वा येन तेन नयेन अट्ठमं वत्थुं परिपूरेन्तीयेव अस्समणी होति. या पन एकं वा वत्थुं सत्त वा वत्थूनि सतक्खत्तुम्पि पूरेति, नेव अस्समणी होति. आपन्ना आपत्तियो देसेत्वा मुच्चति. अपिचेत्थ गणनूपिका आपत्ति वेदितब्बा. वुत्तञ्हेतं ‘‘अत्थापत्ति देसिता गणनूपिका, अत्थापत्ति देसिता न गणनूपिका’’ति. तत्रायं विनिच्छयो – इदानि नापज्जिस्सामीति धुरनिक्खेपं कत्वा देसिता गणनूपिका देसितगणनं उपेति पाराजिकस्स अङ्गं न ¶ होति. तस्मा या एकं आपन्ना धुरनिक्खेपं कत्वा देसेत्वा पुन किलेसवसेन आपज्जति, पुन देसेति, एवं अट्ठ वत्थूनि पूरेन्तीपि पाराजिका न होति. या पन आपज्जित्वा पुनपि अञ्ञं वत्थुं आपज्जिस्सामीति ¶ सउस्साहाव देसेति, तस्सा सा आपत्ति नगणनूपिका, देसितापि अदेसिता होति, देसितगणनं न गच्छति, पाराजिकस्सेव अङ्गं होति. अट्ठमे वत्थुम्हि परिपुण्णमत्ते पाराजिका होति. सेसं उत्तानमेवाति.
धुरनिक्खेपसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति.
चतुत्थपाराजिकं.
उद्दिट्ठा ¶ खो अय्यायो अट्ठ पाराजिका धम्माति भिक्खू आरब्भ पञ्ञत्ता साधारणा चत्तारो इमे च चत्तारोति एवं पातिमोक्खुद्देसमग्गेन उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्माति एवमेत्थ अत्थो दट्ठब्बो. सेसं महाविभङ्गे वुत्तनयमेवाति.
समन्तपासादिकाय विनयसंवण्णनाय भिक्खुनीविभङ्गे
पाराजिककण्डवण्णना निट्ठिता.
पाराजिककण्डं निट्ठितं.