📜

२. सङ्घादिसेसकण्डं (भिक्खुनीविभङ्गवण्णना)

१. पठमसङ्घादिसेससिक्खापदवण्णना

पाराजिकानन्तरस्स , अयं दानि भविस्सति;

सङ्घादिसेसकण्डस्स, अनुत्तानत्थवण्णना.

६७८. उदोसितन्ति भण्डसाला. माय्यो एवं अवचाति अय्यो मा एवं अवच. अपिनाय्याति अपिनु अय्या. अच्चावदथाति अतिक्कमित्वा वदथ; अक्कोसथाति वुत्तं होति.

६७९. उस्सयवादिकाति मानुस्सयवसेन कोधुस्सयवसेन विवदमाना. यस्मा पन सा अत्थतो अट्टकारिका होति, तस्मा ‘‘उस्सयवादिका नाम अड्डकारिका वुच्चती’’ति पदभाजने वुत्तं. एत्थ च अड्डोति वोहारिकविनिच्छयो वुच्चति, यं पब्बजिता ‘‘अधिकरण’’न्तिपि वदन्ति. दुतियं वा परियेसतीति सक्खिं वा सहायं वा परियेसति, दुक्कटं. गच्छति वाति उपस्सयो वा होतु भिक्खाचारमग्गो वा, यत्थ ठिताय ‘‘अड्डं करिस्सामी’’ति चित्तं उप्पज्जति, ततो वोहारिकानं सन्तिकं गच्छन्तिया पदवारे पदवारे दुक्कटं. एकस्स आरोचेतीति द्वीसु जनेसु यस्स कस्सचि एकस्स कथं यो कोचि वोहारिकानं आरोचेति. दुतियस्स आरोचेतीति एत्थापि एसेव नयो.

अयं पनेत्थ असम्मोहत्थाय वित्थारकथा – यत्थ कत्थचि अन्तमसो भिक्खुनुपस्सयं आगतेपि वोहारिके दिस्वा भिक्खुनी अत्तनो कथं आरोचेति, भिक्खुनिया दुक्कटं. उपासको अत्तनो कथं आरोचेति, भिक्खुनिया थुल्लच्चयं. पठमं उपासको अत्तनो कथं आरोचेति , भिक्खुनिया दुक्कटं. अथ सा अत्तनो कथं आरोचेति, थुल्लच्चयं. भिक्खुनी उपासकं वदति – ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति, सो अत्तनो वा कथं पठमं आरोचेतु भिक्खुनिया वा, पठमारोचने दुक्कटं, दुतियारोचने थुल्लच्चयं. उपासको भिक्खुनिं वदति – ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति, एत्थापि एसेव नयो.

भिक्खुनी कप्पियकारकेन कथापेति, तत्थ कप्पियकारको वा भिक्खुनिया कथं पठमं आरोचेतु, इतरो वा अत्तनो कथं, कप्पियकारको वा उभिन्नम्पि कथं, इतरो वा उभिन्नम्पि कथं आरोचेतु, यथा वा तथा वा आरोचियमाने पठमे आरोचने भिक्खुनिया दुक्कटं, दुतिये थुल्लच्चयं. यथा वा तथा वा आरोचितं पन उभिन्नम्पि कथं सुत्वा वोहारिकेहि विनिच्छये कते अड्डपरियोसानं नाम होति, तस्मिं अड्डपरियोसाने भिक्खुनिया जयेपि पराजयेपि सङ्घादिसेसो. सचे पन गतिगतं अधिकरणं होति, सुतपुब्बं वोहारिकेहि. अथ ते भिक्खुनिञ्च अड्डकारकञ्च दिस्वाव ‘‘तुम्हाकं कथनकिच्चं नत्थि, जानाम मयं एत्थ पवत्ति’’न्ति सयमेव विनिच्छिनित्वा देन्ति, एवरूपे अड्डपरियोसानेपि भिक्खुनिया अनापत्ति.

पठमं आपत्ति एतस्साति पठमापत्तिको; वीतिक्कमक्खणेयेव आपज्जितब्बोति अत्थो, तं पठमापत्तिकं. पदभाजने पन अधिप्पायमत्तं दस्सेतुं ‘‘सह वत्थुज्झाचारा आपज्जति असमनुभासनाया’’ति वुत्तं. अयञ्हेत्थ अत्थो – सह वत्थुज्झाचारा यं भिक्खुनी आपज्जति, न ततियाय समनुभासनाय, अयं पठममेव सह वत्थुज्झाचारेन आपज्जितब्बत्ता पठमापत्तिकोति. भिक्खुनिसङ्घतो निस्सारेतीति निस्सारणीयो; तं निस्सारणीयं. पदभाजने पन अधिप्पायमत्तं दस्सेतुं ‘‘सङ्घम्हा निस्सारीयतीति वुत्तं. तत्थ यं आपन्ना भिक्खुनी सङ्घतो निस्सारीयति, सो निस्सारणीयोति एवमत्थो दट्ठब्बो. न हि सो एव धम्मो सङ्घम्हा केनचि निस्सारीयति. तेन पन धम्मेन भिक्खुनी निस्सारीयति, तस्मा सो निस्सारेतीति निस्सारणीयो.

आकड्ढियमाना गच्छतीति अड्डकारकमनुस्सेहि सयं वा आगन्त्वा दूतं वा पेसेत्वा एहीति वुच्चमाना वोहारिकानं सन्तिकं गच्छति, ततो अड्डकारको अत्तनो वा कथं पठमं आरोचेतु भिक्खुनिया वा, नेव पठमारोचने दुक्कटं, न दुतियारोचने थुल्लच्चयं. अमच्चेहि विनिच्छिनित्वा कते अड्डपरियोसानेपि अनापत्तियेव. सचेपि अड्डकारको भिक्खुनिं वदति ‘‘मम च तव च कथं त्वमेव कथेही’’ति; कथेन्तियापि कथं सुत्वा कते अड्डपरियोसानेपि अनापत्तियेव.

रक्खंयाचतीति धम्मिकं रक्खं याचति, अनापत्ति. इदानि यथायाचिता रक्खा धम्मिका होति, तं दस्सेतुं अनोदिस्स आचिक्खतीति आह. तत्थ अतीतं आरब्भ अत्थि ओदिस्सआचिक्खना, अत्थि अनोदिस्सआचिक्खना, अनागतं आरब्भापि अत्थि ओदिस्सआचिक्खना, अत्थि अनोदिस्सआचिक्खना.

कथं अतीतं आरब्भ ओदिस्सआचिक्खना होति? भिक्खुनुपस्सये गामदारका धुत्तादयो वा ये केचि अनाचारं वा आचरन्ति, रुक्खं वा छिन्दन्ति, फलाफलं वा हरन्ति, परिक्खारे वा अच्छिन्दन्ति. भिक्खुनी वोहारिके उपसङ्कमित्वा ‘‘अम्हाकं उपस्सये इदं नाम कत’’न्ति वदति. ‘‘केना’’ति वुत्ते ‘‘असुकेन च असुकेन चा’’ति आचिक्खति. एवं अतीतं आरब्भ ओदिस्सआचिक्खना होति, सा न वट्टति. तञ्चे सुत्वा ते वोहारिका तेसं दण्डं करोन्ति, सब्बं भिक्खुनिया गीवा होति. दण्डं गण्हिस्सन्तीति अधिप्पायेपि सति गीवायेव होति. सचे पन तस्स दण्डं गण्हथाति वदति, पञ्चमासकमत्ते गहिते पाराजिकं होति.

‘‘केना’’ति वुत्ते पन ‘‘असुकेनाति वत्तुं अम्हाकं न वट्टति, तुम्हेयेव जानिस्सथ. केवलञ्हि मयं रक्खं याचाम, तं नो देथ, अवहटभण्डञ्च आहरापेथा’’ति वत्तब्बं. एवं अनोदिस्स आचिक्खना होति, सा वट्टति. एवं वुत्ते सचेपि ते वोहारिका कारके गवेसित्वा तेसं दण्डं करोन्ति, सब्बं सापतेय्यम्पि गहितं भिक्खुनिया, नेव गीवा न आपत्ति.

परिक्खारं हरन्ते दिस्वा तेसं अनत्थकामताय चोरो चोरोति वत्तुम्पि न वट्टति. एवं वुत्तेपि हि यं तेसं दण्डं करोन्ति, सब्बम्पि भिक्खुनिया गीवा होति. अत्तनो वचनकरं पन ‘‘इमिना मे परिक्खारो गहितो, तं आहरापेहि, मा चस्स दण्डं करोही’’ति वत्तुं वट्टति. दासदासीवापिआदीनं अत्थाय अड्डं करोन्ति, अयं अकप्पियअड्डो नाम, न वट्टति.

कथं अनागतं आरब्भ ओदिस्सआचिक्खना होति? वुत्तनयेनेव परेहि अनाचारादीसु कतेसु भिक्खुनी वोहारिके एवं वदति ‘‘अम्हाकं उपस्सये इदञ्चिदञ्च करोन्ति, रक्खं नो देथ आयतिं अकरणत्थाया’’ति. ‘‘केन एवं कत’’न्ति वुत्ते च ‘‘असुकेन असुकेन चा’’ति आचिक्खति. एवं अनागतं आरब्भ ओदिस्सआचिक्खना होति, सापि न वट्टति. तेसञ्हि दण्डे कते पुरिमनयेनेव सब्बं भिक्खुनिया गीवा. सेसं पुरिमसदिसमेव.

सचे पन वोहारिका ‘‘भिक्खुनुपस्सये एवरूपं अनाचारं करोन्तानं इमं नाम दण्डं करोमा’’ति भेरिं चरापेत्वा आणाय अतिट्ठमाने परियेसित्वा दण्डं करोन्ति, भिक्खुनिया नेव गीवा न आपत्ति.

यो चायं भिक्खुनीनं वुत्तो, भिक्खूनम्पि एसेव नयो. भिक्खुनोपि हि ओदिस्सआचिक्खना न वट्टति. यं तथा आचिक्खिते दण्डं करोन्ति, सब्बं गीवा होति. वुत्तनयेनेव दण्डं गण्हापेन्तस्स पाराजिकं. यो पन ‘‘दण्डं करिस्सन्ती’’ति जानन्तोपि अनोदिस्स कथेति, ते च परियेसित्वा दण्डं करोन्तियेव, न दोसो. विहारसीमाय रुक्खादीनि छिन्दन्तानं वासिफरसुआदीनि गहेत्वा पासाणेहि कोट्टेन्ति, न वट्टति. सचे धारा भिज्जति, कारापेत्वा दातब्बा. उपधावित्वा तेसं परिक्खारे गण्हन्ति, तम्पि न कातब्बं, लहुपरिवत्तञ्हि चित्तं, थेय्यचेतनाय उप्पन्नाय मूलच्छेज्जम्पि गच्छेय्य. सेसं उत्तानमेव.

कथिनसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

सत्तरसके पठमसिक्खापदं.

२. दुतियसङ्घादिसेससिक्खापदवण्णना

६८२. दुतिये – वरभण्डन्ति मुत्तामणिवेळुरियादि महग्घभण्डं.

६८३. अनपलोकेत्वाति अनापुच्छित्वा. गणं वाति मल्लगणभटिपुत्तगणादिकं. पूगन्ति धम्मगणं. सेणिन्ति गन्धिकसेणिदुस्सिकसेणिआदिकं. यत्थ यत्थ हि राजानो गणादीनं गामनिगमे निय्यातेन्ति ‘‘तुम्हेव एत्थ अनुसासथा’’ति, तत्थ तत्थ ते एव इस्सरा होन्ति. तस्मा ते सन्धाय इदं वुत्तं. एत्थ च राजानं वा गणादिके वा आपुच्छित्वापि भिक्खुनिसङ्घो आपुच्छितब्बोव. ठपेत्वा कप्पन्ति तित्थियेसु वा अञ्ञभिक्खुनीसु वा पब्बजितपुब्बं कप्पगतिकं ठपेत्वाति. सेसं उत्तानमेव.

चोरीवुट्ठापनसमुट्ठानं – केनचि करणीयेन पक्कन्तासु भिक्खुनीसु अगन्त्वा खण्डसीमं यथानिसिन्नट्ठानेयेव अत्तनो निस्सितकपरिसाय सद्धिं वुट्ठापेन्तिया वाचाचित्ततो समुट्ठाति, खण्डसीमं वा नदिं वा गन्त्वा वुट्ठापेन्तिया कायवाचाचित्ततो समुट्ठाति, अनापुच्छा वुट्ठापनवसेन किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

दुतियसिक्खापदं.

३. ततियसङ्घादिसेससिक्खापदवण्णना

६९२. ततिये परिक्खेपं अतिक्कामेन्तियाति एत्थ एकं पादं अतिक्कामेन्तिया थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो. अपरिक्खित्तस्स गामस्स उपचारन्ति एत्थ परिक्खेपारहट्ठानं एकेन पादेन अतिक्कमति थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो. अपिचेत्थ सकगामतो निक्खमन्तिया गामन्तरपच्चया अनापत्ति, निक्खमित्वा पन गामन्तरं गच्छन्तिया पदवारे पदवारे दुक्कटं, एकेन पादेन इतरस्स गामस्स परिक्खेपे वा उपचारे वा अतिक्कन्तमत्ते थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो. ततो निक्खमित्वा पुन सकगामं पविसन्तियापि एसेव नयो. सचे पन खण्डपाकारेन वा वतिछिद्देन वा भिक्खुनिविहारभूमियेव सक्का होति पविसितुं, एवं पविसमानाय कप्पियभूमिं नाम पविट्ठा होति, तस्मा वट्टति. सचेपि हत्थिपिट्ठिआदीहि वा इद्धिया वा पविसति, वट्टतियेव. पदसा गमनमेव हि इधाधिप्पेतं. तेनेव ‘‘पठमं पादं अतिक्कामेन्तिया’’तिआदिमाह.

द्वे गामा भिक्खुनिविहारेन सम्बद्धवतिका होन्ति, यस्मिं गामे भिक्खुनिविहारो, तत्थ पिण्डाय चरित्वा पुन विहारं पविसित्वा सचे विहारमज्झेन इतरस्स गामस्स मग्गो अत्थि, गन्तुं वट्टति. ततो पन गामतो तेनेव मग्गेन पच्चागन्तब्बं. सचे गामद्वारेन निक्खमित्वा आगच्छति, पुरिमनयेनेव आपत्तिभेदो वेदितब्बो. सकगामतो केनचि करणीयेन भिक्खुनीहि सद्धिं निक्खन्ताय पुन पविसनकाले हत्थि वा मुच्चति, उस्सारणा वा होति, इतरा भिक्खुनियो सहसा गामं पविसन्ति, याव अञ्ञा भिक्खुनी आगच्छति, ताव बहिगामद्वारे ठातब्बं. सचे न आगच्छति, दुतियिका भिक्खुनी पक्कन्ता नाम होति, पविसितुं वट्टति.

पुब्बे महागामो होति, मज्झे भिक्खुनिविहारो. पच्छा तं गामं चत्तारो जना लभित्वा विसुं विसुं वतिपरिक्खेपं कत्वा विभजित्वा भुञ्जन्ति, विहारतो एकं गामं गन्तुं वट्टति. ततो अपरं गामं द्वारेन वा वतिछिद्देन वा पविसितुं न वट्टति. पुन विहारमेव पच्चागन्तुं वट्टति. कस्मा? विहारस्स चतुगामसाधारणत्ता.

अन्तरवासको तेमियतीति यत्थ यथा तिमण्डलपटिच्छादनं होति; एवं निवत्थाय भिक्खुनिया वस्सकाले तित्थेन वा अतित्थेन वा ओतरित्वा यत्थ कत्थचि उत्तरन्तिया एकद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति. सेसं नदीलक्खणं नदीनिमित्तकथाय आवि भविस्सति. एवरूपं नदिं तित्थेन वा अतित्थेन वा ओतरित्वा उत्तरणकाले पठमं पादं उद्धरित्वा तीरे ठपेन्तिया थुल्लच्चयं, दुतियपादुद्धारे सङ्घादिसेसो. सेतुना गच्छति, अनापत्ति. पदसा ओतरित्वा उत्तरणकाले सेतुं आरोहित्वा उत्तरन्तियापि अनापत्ति. सेतुना पन गन्त्वा उत्तरणकाले पदसा गच्छन्तिया आपत्तियेव. याननावाआकासगमनादीसुपि एसेव नयो. ओरिमतीरतो पन परतीरमेव अक्कमन्तिया अनापत्ति. रजनकम्मत्थं गन्त्वा दारुसङ्कड्ढनादिकिच्चेन द्वे तिस्सो उभयतीरेसु विचरन्ति, वट्टति. सचे पनेत्थ काचि कलहं कत्वा इतरं तीरं गच्छति, आपत्ति. द्वे एकतो उत्तरन्ति, एका मज्झे नदिया कलहं कत्वा निवत्तित्वा ओरिमतीरमेव आगच्छति, आपत्ति. इतरिस्सा पन अयं पक्कन्तट्ठाने ठिता होति, तस्मा परतीरं गच्छन्तियापि अनापत्ति. न्हायितुं वा पातुं वा ओतिण्णा तमेव तीरं पच्चुत्तरति, अनापत्ति.

सह अरुणुग्गमनाति एत्थ सचे सज्झायं वा पधानं वा अञ्ञं वा किञ्चि कम्मं कुरुमाना पुरेअरुणेयेव दुतियिकाय सन्तिकं गमिस्सामीति आभोगं करोति, अजानन्तिया एव चस्सा अरुणो उग्गच्छति, अनापत्ति. अथ पन ‘‘याव अरुणुग्गमना इधेव भविस्सामी’’ति वा अनाभोगेन वा विहारस्स एकदेसे अच्छति, दुतियिकाय हत्थपासं न ओतरति, अरुणुग्गमने सङ्घादिसेसो. हत्थपासोयेव हि इध पमाणं, हत्थपासातिक्कमे एकगब्भोपि न रक्खति.

अगामकेअरञ्ञेति एत्थ ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति एवं वुत्तलक्खणमेव अरञ्ञं. तं पनेतं केवलं गामाभावेन ‘‘अगामक’’न्ति वुत्तं, न विञ्झाटविसदिसताय. तादिसे अरञ्ञे ओक्कन्ते दस्सनूपचारे विजहिते सचेपि सवनूपचारो अत्थि, आपत्ति. तेनेव वुत्तं अट्ठकथायं ‘‘सचे भिक्खुनीसु महाबोधिअङ्गणं पविसन्तीसु एका बहि तिट्ठति, तस्सापि आपत्ति. लोहपासादं पविसन्तीसुपि परिवेणं पविसन्तीसुपि एसेव नयो. महाचेतियं वन्दमानासु एका उत्तरद्वारेन निक्खमित्वा गच्छति, तस्सापि आपत्ति. थूपारामं पविसन्तीसु एका बहि तिट्ठति, तस्सापि आपत्ती’’ति. एत्थ च दस्सनूपचारो नाम यत्थ ठितं दुतियिका पस्सति. सचे पन साणिपाकारन्तरिकापि होति, दस्सनूपचारं विजहति नाम. सवनूपचारो नाम यत्थ ठिता मग्गमूळ्हसद्देन विय धम्मसवनारोचनसद्देन विय च ‘‘अय्ये’’ति सद्दायन्तिया सद्दं सुणाति. अज्झोकासे दूरेपि दस्सनूपचारो नाम होति. सो एवरूपे सवनूपचारे विजहिते न रक्खति, विजहितमत्तेव आपत्ति सङ्घादिसेसस्स.

एका मग्गं गच्छन्ती ओहीयति. सउस्साहा चे हुत्वा इदानि पापुणिस्सामीति अनुबन्धति, अनापत्ति. सचे पुरिमायो अञ्ञेन मग्गेन गच्छन्ति, पक्कन्ता नाम होन्ति, अनापत्तियेव. द्विन्नं गच्छन्तीनं एका अनुबन्धितुं असक्कोन्ती ‘‘गच्छतु अय’’न्ति ओहीयति, इतरापि ‘‘ओहीयतु अय’’न्ति, गच्छति, द्विन्नम्पि आपत्ति. सचे पन गच्छन्तीसु पुरिमापि अञ्ञं मग्गं गण्हाति, पच्छिमापि अञ्ञं, एका एकिस्सा पक्कन्तट्ठाने तिट्ठति, द्विन्नम्पि अनापत्ति.

६९३. पक्खसङ्कन्ता वाति तित्थायतनं सङ्कन्ता, सेसं उत्तानमेव. पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

ततियसिक्खापदं.

४. चतुत्थसङ्घादिसेससिक्खापदवण्णना

६९४-८. चतुत्थे पादपीठं नाम धोतपादट्ठपनकं. पादकठलिका नाम अधोतपादट्ठपनकं . अनञ्ञाय गणस्स छन्दन्ति तस्सेव कारकगणस्स छन्दं अजानित्वा. वत्ते वत्तन्तिन्ति तेचत्तालीसप्पभेदे नेत्थारवत्ते वत्तमानं. सेसं उत्तानमेव.

धुरनिक्खेपसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं , लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

चतुत्थसिक्खापदं.

५. पञ्चमसङ्घादिसेससिक्खापदवण्णना

७०१. पञ्चमे – एकतो अवस्सुतेति एत्थ ‘‘भिक्खुनिया अवस्सुतभावो दट्ठब्बो’’ति महापच्चरियं वुत्तं. महाअट्ठकथायं पनेतं न वुत्तं, तं पाळिया समेति. सेसं उत्तानमेव.

पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनन्ति.

पञ्चमसिक्खापदं.

६. छट्ठसङ्घादिसेससिक्खापदवण्णना

७०५-६. छट्ठे – यतो त्वन्ति यस्मा त्वं. उय्योजेति आपत्ति दुक्कटस्सातिआदिका सङ्घादिसेसपरियोसाना आपत्तियो कस्सा होन्तीति? उय्योजिकाय. वुत्तञ्चेतं परिवारेपि –

‘‘न देति न पटिग्गण्हाति, पटिग्गहो तेन न विज्जति;

आपज्जति गरुकं न लहुकं, तञ्च परिभोगपच्चया;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);

अयञ्हि गाथा इमं उय्योजिकं सन्धाय वुत्ता. इतरिस्सा पन आपत्तिभेदो पठमसिक्खापदे विभत्तोति. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.

छट्ठसिक्खापदं.

७. सत्तमसङ्घादिसेससिक्खापदवण्णना

७०९. सत्तमे – यावततियकपदत्थो महाविभङ्गे वुत्तनयेनेव वेदितब्बो. सेसं उत्तानमेवाति.

समनुभासनसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

सत्तमसिक्खापदं.

८. अट्ठमसङ्घादिसेससिक्खापदवण्णना

७१५. अट्ठमे – किस्मिञ्चिदेव अधिकरणेति चतुन्नं अञ्ञतरस्मिं. पदभाजने पन केवलं अधिकरणविभागं दस्सेतुं ‘‘अधिकरणं नाम चत्तारि अधिकरणानी’’तिआदि वुत्तं. सेसं उत्तानमेव सद्धिं समुट्ठानादीहीति.

अट्ठमसिक्खापदं.

९. नवमसङ्घादिसेससिक्खापदवण्णना

७२३. नवमे – संसट्ठाति मिस्सीभूता. अननुलोमिकेनाति पब्बजितानं अननुलोमेन कायिकवाचसिकेन. संसट्ठाति गिहीनं कोट्टनपचनगन्धपिसनमालागन्थनादिना कायिकेन सासनपटिसासनाहरणसञ्चरित्तादिना वाचसिकेन च संसट्ठा. पापो कित्तिसद्दो एतासन्ति पापसद्दा. पापो आजीवसङ्खातो सिलोको एतासन्ति पापसिलोका. सेसं उत्तानमेव सद्धिं समुट्ठानादीहीति.

नवमसिक्खापदं.

१०. दसमसङ्घादिसेससिक्खापदवण्णना

७२७. दसमे एवाचाराति एवंआचारा. यादिसो तुम्हाकं आचारो, तादिसा आचाराति अत्थो. एस नयो सब्बत्थ. उञ्ञायाति अवञ्ञाय नीचं कत्वा जाननाय. परिभवेनाति किं इमा करिस्सन्तीति एवं परिभवित्वा जाननेन. अक्खन्तियाति असहनताय; कोधेनाति अत्थो. वेभस्सियाति बलवभस्सभावेन; अत्तनो बलप्पकासनेन समुत्रासनेनाति अत्थो. दुब्बल्याति तुम्हाकं दुब्बलभावेन. सब्बत्थ उञ्ञाय च परिभवेन चाति एवं समुच्चयत्थो दट्ठब्बो. विविच्चथाति विना होथ. सेसं उत्तानमेव सद्धिं समुट्ठानादीहीति.

दसमसिक्खापदं.

उद्दिट्ठा खो अय्यायो सत्तरस सङ्घादिसेसाति एत्थ छन्नं पठमापत्तिकानं अनन्तरा सञ्चरित्तं, द्वे दुट्ठदोसाति इमानि तीणि सिक्खापदानि महाविभङ्गतो पक्खिपित्वा नव पठमापत्तिका, चतुन्नं यावततियकानं अनन्तरा महाविभङ्गतोपि चत्तारो यावततियके पक्खिपित्वा अट्ठ यावततियका वेदितब्बा. एवं सब्बेपि पातिमोक्खुद्देसमग्गेन उद्दिट्ठा खो अय्यायो सत्तरस सङ्घादिसेसा धम्माति एवमेत्थ अत्थो दट्ठब्बो. सेसं उत्तानमेव अञ्ञत्र पक्खमानत्ता. तं पन खन्धके वित्थारेन वण्णयिस्सामाति.

समन्तपासादिकाय विनयसंवण्णनाय भिक्खुनीविभङ्गे

सत्तरसकवण्णना निट्ठिता.

सङ्घादिसेसकण्डं निट्ठितं.