📜

३. निस्सग्गियकण्डं (भिक्खुनीविभङ्गवण्णना)

पठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

तिंस निस्सग्गिया धम्मा, भिक्खुनीनं पकासिता;

ये तेसं दानि भवति, अयं संवण्णनाक्कमो.

७३३. आमत्तिकापणन्ति अमत्तानि वुच्चन्ति भाजनानि; तानि ये विक्किणन्ति, ते वुच्चन्ति आमत्तिका; तेसं आपणो आमत्तिकापणो; तं वा पसारेस्सन्तीति अत्थो.

७३४. पत्तसन्निचयं करेय्याति पत्तसन्निधिं करेय्य; एकाहं अनधिट्ठहित्वा वा अविकप्पेत्वा वा पत्तं ठपेय्याति अत्थो. सेसं महाविभङ्गे वुत्तनयेनेव वेदितब्बं. अयमेव हि विसेसो – तत्थ दसाहं परिहारो, इध एकाहम्पि नत्थि. सेसं तादिसमेव.

इदम्पि कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पठमसिक्खापदं.

दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७३८. दुतिये – दुच्चोळाति विरूपचोळा; जिण्णचोळाति अत्थो. अपय्याहीति अपि अय्याहि.

७४०. आदिस्सदिन्नन्ति सम्पत्ता भाजेन्तूति वत्वापि इदं गणस्स इदं तुम्हाकं दम्मीति वत्वा वा दातुकम्यताय पादमूले ठपेत्वा वा दिन्नम्पि आदिस्स दिन्नं नाम होति. एतं सब्बम्पि अकालचीवरं. अय्याय दम्मीति एवं पटिलद्धं पन यथादानेयेव उपनेतब्बं. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.

दुतियसिक्खापदं.

ततियनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७४३-५. ततिये हन्दाति गण्ह. सयं अच्छिन्दतीति एकं दत्वा एकं अच्छिन्दन्तिया एकं निस्सग्गियं, बहूसु बहूनि. सचे संहरित्वा ठपितानि एकतो अच्छिन्दति, वत्थुगणनाय आपत्तियो. बन्धित्वा ठपितेसु पन एकाव आपत्ति. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

ततियसिक्खापदं.

चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७४८. चतुत्थे – कयेनाति मूलेन. न मे आवुसो सप्पिना अत्थो; तेलेन मे अत्थोति इदं किर सा आहटसप्पिं दत्वा तेलम्पि आहरिस्सतीति मञ्ञमाना आह. विञ्ञापेत्वाति जानापेत्वा; इदं नाम आहराति याचित्वा वा.

७५२. तञ्ञेव विञ्ञापेतीति यं पठमं विञ्ञत्तं तं थोकं नप्पहोति, तस्मा पुन तञ्ञेव विञ्ञापेतीति अत्थो. अञ्ञञ्च विञ्ञापेतीति सचे पठमं सप्पिविञ्ञत्तं, यमकं पचितब्बन्ति च वेज्जेन वुत्तत्ता तेलेन अत्थो होति, ततो तेलेनापि मे अत्थोति एवं अञ्ञञ्च विञ्ञापेति. आनिसंसं दस्सेत्वाति सचे कहापणस्स सप्पि आभतं होति, इमिना मूलेन दिगुणं तेलं लब्भति, तेनापि च इदं किच्चं निप्फज्जति, तस्मा तेलं आहराति एवं आनिसंसं दस्सेत्वा विञ्ञापेतीति. सेसं उत्तानमेव.

छसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

चतुत्थसिक्खापदं.

पञ्चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७५३. पञ्चमे न मे सिक्खमानेति इदं किर सा कुलधीता ‘‘अयं अद्धा एवं वुत्ता इदं तेलं ठपेत्वा सप्पिम्पि मे अत्तनो कुलघरा आहरिस्सती’’ति मञ्ञमाना आह. चेतापेत्वाति जानापेत्वा इच्चेव अत्थो. सेसं सब्बत्थ चतुत्थसदिसमेवाति.

पञ्चमसिक्खापदं.

छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७५८. छट्ठे छन्दकन्ति ‘‘इदं नाम धम्मकिच्चं करिस्साम, यं सक्कोथ; तं देथा’’ति एवं परेसं छन्दञ्च रुचिञ्च उप्पादेत्वा गहितपरिक्खारस्सेतं अधिवचनं. अञ्ञदत्थिकेनाति अञ्ञस्सत्थाय दिन्नेन. अञ्ञुद्दिसिकेनाति अञ्ञं उद्दिसित्वा दिन्नेन. सङ्घिकेनाति सङ्घस्स परिच्चत्तेन.

७६२. सेसकं उपनेतीति यदत्थाय दिन्नो, तं चेतापेत्वा अवसेसं अञ्ञस्सत्थाय उपनेति. सामिके अपलोकेत्वाति ‘‘तुम्हेहि चीवरत्थाय दिन्नो, अम्हाकञ्च चीवरं अत्थि, तेलादीहि पन अत्थो’’ति एवं आपुच्छित्वा उपनेति. आपदासूति तथारूपेसु उपद्दवेसु; भिक्खुनियो विहारं छड्डेत्वा पक्कमन्ति, एवरूपासु आपदासु यं वा तं वा चेतापेतुं वट्टति. सेसं उत्तानमेव.

छसमुट्ठानं – किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

छट्ठसिक्खापदं.

सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७६४. सत्तमे – सञ्ञाचिकेनाति सयं याचितकेन. एतदेवेत्थ नानाकरणं. सेसं छट्ठसदिसमेवाति.

सत्तमसिक्खापदं.

अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७६९. अट्ठमे महाजनिकेनाति गणस्स परिच्चत्तेन. एतदेवेत्थ नानाकरणं.

अट्ठमसिक्खापदं.

नवमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७७४. नवमसिक्खापदे – सञ्ञाचिकेनाति इदं पदं इतो अधिकतरं.

नवमसिक्खापदं.

दसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७७८. दसमे – परिवेणं उन्द्रियतीति परिवेणं विनस्सति; परिपततीति अत्थो. इदञ्च पदं पुग्गलिकेन सञ्ञाचिकेनाति इदञ्च एत्तकमेव नानाकरणं. सेसं पुब्बसदिसमेवाति.

दसमसिक्खापदं.

एकादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७८४. एकादसमे गरुपावुरणन्ति सीतकाले पावुरणं. चतुक्कंसपरमन्ति एत्थ कंसो नाम चतुक्कहापणिको होति; तस्मा पदभाजने ‘‘सोळसकहापणग्घनक’’न्ति वुत्तं.

एकादसमसिक्खापदं.

द्वादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना

७८९. द्वादसमे – लहुपावुरणन्ति उण्हकाले पावुरणं. सेसं सिक्खापदद्वयेपि उत्तानमेव.

छसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

द्वादसमसिक्खापदं.

उद्दिट्ठा खो अय्यायो तिंस निस्सग्गिया पाचित्तिया धम्माति एत्थ महाविभङ्गे चीवरवग्गतो धोवनञ्च पटिग्गहणञ्चाति द्वे सिक्खापदानि अपनेत्वा अकालचीवरं कालचीवरन्ति अधिट्ठहित्वा भाजितसिक्खापदेन च परिवत्तेत्वा अच्छिन्नचीवरेन च पठमवग्गो पूरेतब्बो. पुन एळकलोमवग्गस्स आदितो सत्त सिक्खापदानि अपनेत्वा सत्त अञ्ञदत्थिकानि पक्खिपित्वा दुतियवग्गो पूरेतब्बो. ततियवग्गतो पठमपत्तं वस्सिकसाटिकं आरञ्ञकसिक्खापदन्ति इमानि तीणि अपनेत्वा पत्तसन्निचयगरुपावुरणलहुपावुरणसिक्खापदेहि ततियवग्गो पूरेतब्बो. इति भिक्खुनीनं द्वादस सिक्खापदानि एकतोपञ्ञत्तानि, अट्ठारस उभतोपञ्ञत्तानीति एवं सब्बेपि पातिमोक्खुद्देसमग्गेन ‘‘उद्दिट्ठा खो अय्यायो तिंस निस्सग्गिया पाचित्तिया धम्मा’’ति एवमेत्थ अत्थो दट्ठब्बो. सेसं वुत्तनयमेवाति.

समन्तपासादिकाय विनयसंवण्णनाय भिक्खुनीविभङ्गे

तिंसकवण्णना निट्ठिता.

निस्सग्गियकण्डं निट्ठितं.