📜

४. पाचित्तियकण्डं (भिक्खुनीविभङ्गवण्णना)

१. लसुणवग्गो

१. पठमलसुणसिक्खापदवण्णना

तिंसकानन्तरं धम्मा, छसट्ठिसतसङ्गहा;

सङ्गीता ये अयं दानि, होति तेसम्पि वण्णना.

७९३. तत्थ लसुणवग्गस्स ताव पठमसिक्खापदे – द्वे तयो भण्डिकेति द्वे वा तयो वा पोट्टलिके; सम्पुण्णमिञ्जानमेतं अधिवचनं. न मत्तं जानित्वाति पमाणं अजानित्वा खेत्तपालस्स वारेन्तस्स बहुं लसुणं हरापेसि.

अञ्ञतरं हंसयोनिन्ति सुवण्णहंसयोनिं. सो तासं एकेकन्ति सो हंसो जातिस्सरो अहोसि, अथ पुब्बसिनेहेन आगन्त्वा तासं एकेकं पत्तं देति, तं तापनतालनच्छेदनक्खमं सुवण्णमेव होति.

७९५. मागधकन्ति मगधेसु जातं. मगधरट्ठे जातलसुणमेव हि इध लसुणन्ति अधिप्पेतं, तम्पि भण्डिकलसुणमेव, न एकद्वितिमिञ्जकं. कुरुन्दियं पन जातदेसं अवत्वा ‘‘मागधकं नाम भण्डिकलसुण’’न्ति वुत्तं. अज्झोहारे अज्झोहारेति एत्थ सचे द्वे तयो भण्डिके एकतोयेव सङ्खादित्वा अज्झोहरति, एकं पाचित्तियं. भिन्दित्वा एकेकं मिञ्जं खादन्तिया पन पयोगगणनाय पाचित्तियानीति.

७९७. पलण्डुकादीनं वण्णेन वा मिञ्जाय वा नानत्तं वेदितब्बं – वण्णेन ताव पलण्डुको पण्डुवण्णो होति. भञ्जनको लोहितवण्णो. हरितको हरितपण्णवण्णो. मिञ्जाय पन पलण्डुकस्स एका मिञ्जा होति, भञ्जनकस्स द्वे, हरितकस्स तिस्सो. चापलसुणो अमिञ्जको, अङ्कुरमत्तमेव हि तस्स होति. महापच्चरियादीसु पन ‘‘पलण्डुकस्स तीणि मिञ्जानि, भञ्जनकस्स द्वे, हरितकस्स एक’’न्ति वुत्तं . एते पलण्डुकादयो सभावेनेव वट्टन्ति. सूपसम्पाकादीसु पन मागधकम्पि वट्टति. तञ्हि पच्चमानेसु मुग्गसूपादीसु वा मच्छमंसविकतिया वा तेलादीसु वा बदरसाळवादीसु वा अम्बिलसाकादीसु वा उत्तरिभङ्गेसु वा यत्थ कत्थचि अन्तमसो यागुभत्तेपि पक्खिपितुं वट्टति. सेसमेत्थ उत्तानमेव.

एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

लसुणसिक्खापदं पठमं.

२. दुतियसिक्खापदवण्णना

७९९. दुतिये – सम्बाधेति पटिच्छन्नोकासे. तस्स विभागदस्सनत्थं पन ‘‘उभो उपकच्छका मुत्तकरण’’न्ति वुत्तं. एकम्पिलोमन्ति कत्तरिया वा सण्डासकेन वा खुरेन वा येन केनचि एकपयोगेन वा नानापयोगेन वा एकं वा बहूनि वा संहरापेन्तिया पयोगगणनाय पाचित्तियानि, न लोमगणनाय.

८०१. आबाधपच्चयाति कण्डुकच्छुआदिआबाधपच्चया संहरापेन्तिया अनापत्ति. सेसं उत्तानमेव. चतुसमुट्ठानं – कायतो कायवाचतो कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

८०३-४. ततिये तलघातकेति मुत्तकरणतलघातने. अन्तमसो उप्पलपत्तेनापीति एत्थ पत्तं ताव महन्तं, केसरेनापि पहारं देन्तिया आपत्तियेव.

८०५. आबाधपच्चयाति गण्डं वा वणं वा पहरितुं वट्टति. सेसं उत्तानमेव. पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, तिवेदनन्ति.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

८०६. चतुत्थे – पुराणराजोरोधाति पुराणे गिहिभावे रञ्ञो ओरोधा. चिराचिरं गच्छतीति चिरेन चिरेन गच्छति. धारेथाति सक्कोथ. कस्सिदं कम्मन्ति वुत्ते अनारोचितेपि एता मयि आसङ्कं करिस्सन्तीति मञ्ञमाना एवमाह – ‘‘मय्हिदं कम्म’’न्ति.

८०७. जतुमट्ठकेति जतुना कते मट्ठदण्डके. वत्थुवसेनेवेतं वुत्तं, यंकिञ्चि पन दण्डकं पवेसेन्तिया आपत्तियेव. तेनाह – ‘‘अन्तमसो उप्पलपत्तम्पि मुत्तकरणं पवेसेती’’ति. एतम्पि च अतिमहन्तं, केसरमत्तम्पि पन पवेसेन्तिया आपत्ति एव. सेसं उत्तानमेव. समुट्ठानादीनि तलघातके वुत्तसदिसानेवाति.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

८१०. पञ्चमे अतिगम्भीरं उदकसुद्धिकं आदियन्तीति अतिअन्तो पवेसेत्वा उदकेन धोवनं कुरुमाना.

८१२. केसग्गमत्तम्पि अतिक्कामेतीति वित्थारतो ततियं वा चतुत्थं वा अङ्गुलं गम्भीरतो द्विन्नं पब्बानं उपरि केसग्गमत्तम्पि पवेसेन्तिया पाचित्तियन्ति अत्थो. वुत्तञ्हेतं महापच्चरियं – ‘‘एकिस्सा अङ्गुलिया तीणि पब्बानि आदातुं न लभति, तिण्णं वा चतुन्नं वा एकेकम्पि पब्बं आदातुं न लभती’’ति. सेसं उत्तानमेव. समुट्ठानादीनिपि तलघातके वुत्तसदिसानेवाति.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

८१५. छट्ठे – भत्तविस्सग्गन्ति भत्तकिच्चं. पानीयेन च विधूपनेन च उपतिट्ठित्वाति एकेन हत्थेन पानीयथालकं एकेन बीजनिं गहेत्वा बीजमाना समीपे ठत्वाति अत्थो. अच्चावदतीति पुब्बेपि तुम्हे एवं भुञ्जथ, अहं एवं उपट्ठानं करोमी’’ति पब्बजितचारित्तं अतिक्कमित्वा गेहस्सितकथं कथेतीति अत्थो.

८१७. यंकिञ्चि पानीयन्ति सुद्धउदकं वा होतु, तक्कदधिमत्थुरसखीरादीनं वा अञ्ञतरं. या काचि बीजनीति अन्तमसो चीवरकण्णोपि. हत्थपासे तिट्ठति आपत्ति पाचित्तियस्साति इध ठानपच्चयाव पाचित्तियं वुत्तं. पहारपच्चया पन खन्धके दुक्कटं पञ्ञत्तं.

८१९. देति दापेतीति पानीयं वा सूपादिं वा इमं पिवथ, इमिना भुञ्जथाति देति; तालवण्टं इमिना बीजन्ता भुञ्जथाति देति; अञ्ञेन वा उभयम्पि दापेति, अनापत्ति. अनुपसम्पन्नं आणापेतीति उपतिट्ठनत्थं सामणेरिं आणापेति, अनापत्ति. सेसं उत्तानमेव.

एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

छट्ठसिक्खापदं.

७. सत्तमसिक्खापदवण्णना

८२२. सत्तमे भुञ्जिस्सामीति पटिग्गण्हाति आपत्ति दुक्कटस्साति इदं पयोगदुक्कटं नाम, तस्मा न केवलं पटिग्गहणेयेव होति, पटिग्गण्हित्वा पन अरञ्ञतो आहरणेपि सुक्खापनेपि वद्दलिदिवसे भज्जनत्थाय उद्धनसज्जनेपि कपल्लसज्जनेपि दब्बिसज्जनेपि दारूनि आदाय अग्गिकरणेपि कपल्लम्हि धञ्ञपक्खिपनेपि दब्बिया सङ्घट्टनेसुपि कोट्टनत्थं उदुक्खलमुसलादिसज्जनेसुपि कोट्टनपप्फोटनधोवनादीसुपि याव मुखे ठपेत्वा अज्झोहरणत्थं दन्तेहि सङ्खादति, ताव सब्बपयोगेसु दुक्कटानि, अज्झोहरणकाले पन अज्झोहरणगणनाय पाचित्तियानि. एत्थ च विञ्ञत्ति चेव भोजनञ्च पमाणं. तस्मा सयं विञ्ञापेत्वा अञ्ञाय भज्जनकोट्टनपचनानि कारापेत्वा भुञ्जन्तियापि आपत्ति. अञ्ञाय विञ्ञापेत्वा सयं भज्जनादीनि कत्वा भुञ्जन्तियापि आपत्ति. महापच्चरियं पन वुत्तं – ‘‘इदं आमकधञ्ञं नाम मातरम्पि विञ्ञापेत्वा भुञ्जन्तिया पाचित्तियमेव, अविञ्ञत्तिया लद्धं सयं भज्जनादीनि कत्वा वा कारापेत्वा वा भुञ्जन्तिया दुक्कटं. अञ्ञाय विञ्ञत्तिया लद्धं सयं वा भज्जनादीनि कत्वा ताय वा कारापेत्वा अञ्ञाय वा कारापेत्वा भुञ्जन्तियापि दुक्कटमेवा’’ति. पुनपि वुत्तं ‘‘अञ्ञाय विञ्ञत्तिया लद्धं, सयं भज्जनादीनि कत्वा भुञ्जन्तिया पाचित्तियमेव. भज्जनादीनि कारापेत्वा भुञ्जन्तिया पन दुक्कट’’न्ति. तं पुब्बापरविरुद्धं होति, न हि भज्जनादीनं करणे वा कारापने वा विसेसो अत्थि. महाअट्ठकथायं पन ‘‘अञ्ञाय विञ्ञत्तं भुञ्जन्तिया दुक्कट’’न्ति अविसेसेन वुत्तं.

८२३. आबाधपच्चयाति सेदकम्मादीनं अत्थाय धञ्ञविञ्ञत्तिया अनापत्ति. ‘‘अविञ्ञत्तिया लब्भमानं पन नवकम्मत्थाय सम्पटिच्छितुं वट्टती’’ति महापच्चरियं वुत्तं. अपरण्णं विञ्ञापेतीति ठपेत्वा सत्त धञ्ञानि मुग्गमासादिं वा लाबुकुम्भण्डादिं वा अञ्ञं यंकिञ्चि ञातकपवारितट्ठाने विञ्ञापेन्तिया अनापत्ति. आमकधञ्ञं पन ञातकपवारितट्ठाने न वट्टति. सेसं उत्तानमेव.

चतुसमुट्ठानं – कायतो कायवाचतो कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

सत्तमसिक्खापदं.

८. अट्ठमसिक्खापदवण्णना

८२४. अट्ठमे – निब्बिट्ठो राजभटो रञ्ञो भति केणि एतेनाति निब्बिट्ठराजभटो, एकं ठानन्तरं केणिया गहेत्वा ततो लद्धउदयोति अत्थो. तञ्ञेव भटपथं याचिस्सामीति रञ्ञो केणिं दत्वा पुन तंयेव ठानन्तरं याचिस्सामीति चिन्तेन्तो. परिभासीति ता भिक्खुनियो ‘‘मा पुन एवं करित्था’’ति सन्तज्जेसि.

८२६. सयं छड्डेतीति चत्तारिपि वत्थूनि एकपयोगेन छड्डेन्तिया एकाव आपत्ति, पाटेक्कं छड्डेन्तिया वत्थुगणनाय आपत्तियो. आणत्तियम्पि एसेव नयो. दन्तकट्ठछड्डनेपि भिक्खुनिया पाचित्तियमेव. भिक्खुस्स सब्बत्थ दुक्कटं. सेसं उत्तानमेव.

छसमुट्ठानं – किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

अट्ठमसिक्खापदं.

९. नवमसिक्खापदवण्णना

८३०-२. नवमे – यं मनुस्सानं उपभोगपरिभोगं रोपिमन्ति खेत्तं वा होतु नाळिकेरादिआरामो वा, यत्थ कत्थचि रोपिमहरितट्ठाने एतानि वत्थूनि छड्डेन्तिया पुरिमनयेनेव आपत्तिभेदो वेदितब्बो. खेत्ते वा आरामे वा निसीदित्वा भुञ्जमाना उच्छुआदीनि वा खादन्ती; गच्छमाना उच्छिट्ठोदकचलकादीनि हरितट्ठाने छड्डेति, अन्तमसो उदकं पिवित्वा मत्थकच्छिन्ननाळिकेरम्पि छड्डेति, पाचित्तियमेव. भिक्खुनो दुक्कटं. कसितट्ठाने पन निक्खित्तबीजे याव अङ्कुरं न उट्ठहति, ताव सब्बेसं दुक्कटं . अनिक्खित्तबीजेसु खेत्तकोणादीसु वा असञ्जातरोपिमेसु खेत्तमरियादादीसु वा छड्डेतुं वट्टति. मनुस्सानं कचवरछड्डनट्ठानेपि वट्टति. छड्डितखेत्तेति मनुस्सेसु सस्सं उद्धरित्वा गतेसु छड्डितखेत्तं नाम होति, तत्थ वट्टति. यत्थ पन लायितम्पि पुब्बण्णादि पुन उट्ठहिस्सतीति रक्खन्ति, तत्थ यथावत्थुकमेव. सेसं उत्तानमेव. छसमुट्ठानं – किरियाकिरियं…पे… तिवेदनन्ति.

नवमसिक्खापदं.

१०. दसमसिक्खापदवण्णना

८३५. दसमे यंकिञ्चि नच्चन्ति नटादयो वा नच्चन्तु सोण्डा वा, अन्तमसो मोरसुवमक्कटादयोपि, सब्बम्पेतं नच्चमेव. यंकिञ्चि गीतन्ति यंकिञ्चि नटादीनं वा गीतं होतु, अरियानं परिनिब्बानकाले रतनत्तयगुणूपसंहितं साधुकीळितगीतं वा असंयतभिक्खूनं धम्मभाणकगीतं वा, सब्बम्पेतं गीतमेव. यंकिञ्चि वादितन्ति तन्तिबद्धादिवादनीयभण्डवादितं वा होतु, कुटभेरिवादितं वा, अन्तमसो उदकभेरिवादितम्पि, सब्बम्पेतं वादितमेव.

८३६. दस्सनाय गच्छति आपत्ति दुक्कटस्साति पदवारगणनाय आपत्ति दुक्कटस्स. यत्थ ठिता पस्सति वा सुणाति वाति एकपयोगेन ओलोकेन्ती पस्सति, तेसंयेव गीतवादितं सुणाति, एकमेव पाचित्तियं. सचे पन एकं दिसं ओलोकेत्वा नच्चं पस्सति, पुन अञ्ञतो ओलोकेत्वा गायन्ते पस्सति अञ्ञतो वादेन्ते, पाटेक्का आपत्तियो. भिक्खुनी सयम्पि नच्चितुं वा गायितुं वा वादितुं वा न लभति, अञ्ञे ‘‘नच्च, गाय, वादेही’’ति वत्तुम्पि न लभति. ‘‘चेतियस्स उपहारं देथ, उपासका’’ति वत्तुम्पि ‘‘तुम्हाकं चेतियस्स उपट्ठानं करोमा’’ति वुत्ते ‘‘साधू’’ति सम्पटिच्छितुम्पि न लभति. सब्बत्थ पाचित्तियन्ति सब्बअट्ठकथासु वुत्तं. भिक्खुनो दुक्कटं. ‘‘तुम्हाकं चेतियस्स उपट्ठानं करोमा’’ति वुत्ते पन ‘‘उपट्ठानकरणं नाम सुन्दर’’न्ति वत्तुं वट्टति.

८३७. आरामे ठिताति आरामे ठत्वा अन्तरारामे वा बहिआरामे वा नच्चादीनि पस्सति वा सुणाति वा, अनापत्ति. सति करणीयेति सलाकभत्तादीनं वा अत्थाय अञ्ञेन वा केनचि करणीयेन गन्त्वा गतट्ठाने पस्सति वा सुणाति वा, अनापत्ति. आपदासूति तादिसेन उपद्दवेन उपद्दुता समज्जट्ठानं पविसति, एवं पविसित्वा पस्सन्तिया वा सुणन्तिया वा अनापत्ति. सेसं उत्तानमेव.

एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, तिवेदनन्ति.

दसमसिक्खापदं.

लसुणवग्गो पठमो.

२. अन्धकारवग्गो

१. पठमसिक्खापदवण्णना

८३९. अन्धकारवग्गस्स पठमसिक्खापदे – अप्पदीपेति पदीपचन्दसूरियअग्गीसु एकेनापि अनोभासिते. तेनेवस्स पदभाजने ‘‘अनालोके’’ति वुत्तं. सल्लपेय्य वाति गेहस्सितकथं कथेय्य.

८४१. अरहोपेक्खा अञ्ञविहिताति न रहोअस्सादापेक्खा रहोअस्सादतो अञ्ञविहिताव हुत्वा ञातिं वा पुच्छति, दाने वा पूजाय वा मन्तेति. सेसं उत्तानमेव. थेय्यसत्थसमुट्ठानं – कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति.

पठमसिक्खापदं.

२. दुतियसिक्खापदवण्णना

८४२. दुतिये – पटिच्छन्ने ओकासेति इदमेव नानं. सेसं सब्बं पुरिमसदिसमेवाति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

८४६. ततिये अज्झोकासेति नानं, सेसं सब्बं तादिसमेवाति.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

८५०-३. चतुत्थे निकण्णिकन्ति कण्णमूलं वुच्चति; कण्णमूले जप्पेय्याति वुत्तं होति. सति करणीयेति सलाकभत्तादीनं आहरणत्थाय विहारे वा दुन्निक्खित्तं पटिसामनत्थाय. सेसं उत्तानमेव. समुट्ठानादीनि पुरिमसदिसानेवाति.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

८५४. पञ्चमे घरं सोधेन्ताति तेसं किर एतदहोसि – ‘‘थेरिया कोचि कायिकवाचसिको वीतिक्कमो न दिस्सति, घरम्पि ताव सोधेमा’’ति, ततो घरं सोधेन्ता नं अद्दसंसु.

८५६. अनोवस्सकं अतिक्कामेन्तियाति पठमं पादं अतिक्कामेन्तिया दुक्कटं, दुतियं अतिक्कामेन्तिया पाचित्तियं, उपचारातिक्कमे एसेव नयो.

८५८. गिलानायाति या तादिसेन गेलञ्ञेन आपुच्छितुं न सक्कोति. आपदासूति घरे अग्गि वा उट्ठितो होति, चोरा वा; एवरूपे उपद्दवे अनापुच्छा पक्कमति, अनापत्ति. सेसमेत्थ उत्तानमेव.

कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

८६०. छट्ठे – अभिनिसीदेय्याति निसीदेय्य. निसीदित्वा गच्छन्तिया एका आपत्ति, अनिसीदित्वा निपज्जित्वा गच्छन्तिया एका, निसीदित्वा निपज्जित्वा गच्छन्तिया द्वे.

८६३. धुवपञ्ञत्तेति भिक्खुनीनं अत्थाय निच्चपञ्ञत्ते. सेसं उत्तानमेव. कथिनसमुट्ठानं…पे… तिवेदनन्ति.

छट्ठसिक्खापदं.

७. सत्तमसिक्खापदवण्णना

८६४. सत्तमेपि – सब्बं छट्ठे वुत्तनयेनेव वेदितब्बं.

सत्तमसिक्खापदं.

८. अट्ठमसिक्खापदवण्णना

८६९. अट्ठमे – सब्बं उत्तानमेव. तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं अकुसलचित्तं, दुक्खवेदनन्ति.

अट्ठमसिक्खापदं.

९. नवमसिक्खापदवण्णना

८७५. नवमे – अभिसपेय्याति सपथं करेय्य. निरयेन अभिसपति नाम ‘‘निरये निब्बत्तामि, अवीचिम्हि निब्बत्तामि, निरये निब्बत्ततु, अवीचिम्हि निब्बत्ततू’’ति एवमादिना नयेन अक्कोसति. ब्रह्मचरियेन अभिसपति नाम ‘‘गिहिनी होमि, ओदातवत्था होमि, परिब्बाजिका होमि, इतरा वा एदिसा होतू’’ति एवमादिना नयेन अक्कोसति; वाचाय वाचाय पाचित्तियं. ठपेत्वा पन निरयञ्च ब्रह्मचरियञ्च ‘‘सुनखी सूकरी काणा कुणी’’तिआदिना नयेन अक्कोसन्तिया वाचाय वाचाय दुक्कटं.

८७८. अत्थपुरेक्खारायाति अट्ठकथं कथेन्तिया. धम्मपुरेक्खारायाति पाळिं वाचेन्तिया. अनुसासनिपुरेक्खारायाति ‘‘इदानिपि त्वं एदिसा, साधु विरमस्सु, नो चे विरमसि, अद्धा पुन एवरूपानि कम्मानि कत्वा निरये उप्पज्जिस्ससि, तिरच्छानयोनिया उप्पज्जिस्ससी’’ति एवं अनुसासनियं ठत्वा वदन्तिया अनापत्ति. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

नवमसिक्खापदं.

१०. दसमसिक्खापदवण्णना

८७९. दसमे – सब्बं उत्तानमेव. धुरनिक्खेपसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलकम्मं, दुक्खवेदनन्ति.

दसमसिक्खापदं.

अन्धकारवग्गो दुतियो.

३. नग्गवग्गो

१. पठमसिक्खापदवण्णना

८८३-६. नग्गवग्गस्स पठमसिक्खापदे – ब्रह्मचरियं चिण्णेनाति ब्रह्मचरियेन चिण्णेन; अथ वा ब्रह्मचरियस्स चरणेनाति; एवं करणत्थे वा सामिअत्थे वा उपयोगवचनं वेदितब्बं. अच्छिन्नचीवरिकायाति इदं उदकसाटिकं सन्धाय वुत्तं, न अञ्ञं चीवरं. तस्मा उदकसाटिकाय अच्छिन्नाय वा नट्ठाय वा नग्गाय न्हायन्तिया अनापत्ति. सचेपि उदकसाटिकचीवरं महग्घं होति, न सक्का निवासेत्वा बहि गन्तुं, एवम्पि नग्गाय न्हायितुं वट्टति. सेसमेत्थ उत्तानमेव.

एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

पठमसिक्खापदं.

२. दुतियसिक्खापदवण्णना

८८७. दुतिये – सब्बं उत्तानमेव. छसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

८९३-४. ततिये – अनन्तरायिकिनीति दससु अन्तरायेसु एकेनपि अन्तरायेन अनन्तराया. धुरं निक्खित्तमत्तेति धुरं निक्खिपित्वा सचेपि पच्छा सिब्बति, आपत्तियेवाति अत्थो. सेसं उत्तानमेव.

धुरनिक्खेपसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

८९८-९. चतुत्थे – पञ्च अहानि पञ्चाहं, पञ्चाहमेव पञ्चाहिकं. सङ्घाटीनं चारो सङ्घाटिचारो; परिभोगवसेन वा ओतापनवसेन वा सङ्घटितट्ठेन सङ्घाटीति लद्धनामानं पञ्चन्नं चीवरानं परिवत्तनन्ति अत्थो. तस्मायेव पदभाजने ‘‘पञ्चमं दिवसं पञ्च चीवरानी’’तिआदिमाह. आपत्ति पाचित्तियस्साति एत्थ च एकस्मिं चीवरे एका आपत्ति; पञ्चसु पञ्च.

९००. आपदासूति महग्घं चीवरं, न सक्का होति चोरभयादीसु परिभुञ्जितुं; एवरूपे उपद्दवे अनापत्ति. सेसं उत्तानमेव. कथिनसमुट्ठानं – अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

९०३. पञ्चमे – चीवरसङ्कमनीयन्ति सङ्कमेतब्बं चीवरं; अञ्ञिस्सा सन्तकं अनापुच्छा गहितं पुन पटिदातब्बचीवरन्ति अत्थो.

९०६. आपदासूति सचे अपारुतं वा अनिवत्थं वा चोरा हरन्ति, एवरूपासु आपदासु धारेन्तिया अनापत्ति. सेसं उत्तानमेव. कथिनसमुट्ठानं – किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

९०९-१०. छट्ठे – अञ्ञं परिक्खारन्ति यंकिञ्चि थालकादीनं वा सप्पितेलादीनं वा अञ्ञतरं. आनिसंसन्ति ‘‘कित्तकं अग्घनकं दातुकामत्था’’ति पुच्छति, ‘‘एत्तकं नामा’’ति वदन्ति, ‘‘आगमेथ ताव, इदानि वत्थं महग्घं, कतिपाहेन कप्पासे आगते समग्घं भविस्सती’’ति एवं वत्वा निवारेन्तिया अनापत्ति. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.

छट्ठसिक्खापदं.

७. सत्तमसिक्खापदवण्णना

९११. सत्तमे पक्कमिंसूति अञ्ञासम्पि आगमनं आगमेन्ती ‘‘अद्धा अम्हाकम्पि आगमेस्सती’’ति तत्थ तत्थ अगमंसु. पटिबाहेय्याति पटिसेधेय्य.

९१५. आनिसंसन्ति ‘‘एकिस्सा एकं साटकं नप्पहोति, आगमेथ ताव, कतिपाहेन उप्पज्जिस्सति, ततो भाजेस्सामी’’ति एवं आनिसंसं दस्सेत्वा पटिबाहन्तिया अनापत्ति. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

सत्तमसिक्खापदं.

८. अट्ठमसिक्खापदवण्णना

९१६-८. अट्ठमे नटा नाम ये नाटकं नाटेन्ति. नटका नाम ये नच्चन्ति. लङ्घका नाम ये वंसवरत्तादीसु लङ्घनकम्मं करोन्ति. सोकज्झायिका नाम मायाकारा. कुम्भथूणिका नाम घटकेन कीळनका; बिम्बिसकवादकातिपि वदन्ति. देति आपत्ति पाचित्तियस्साति एत्थ चीवरगणनाय आपत्तियो वेदितब्बा. सेसं उत्तानमेव.

छसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

अट्ठमसिक्खापदं.

९. नवमसिक्खापदवण्णना

९२१-४. नवमे दुब्बलचीवरपच्चासायाति दुब्बलाय चीवरपच्चासाय. आनिसंसन्ति किञ्चापि ‘‘न मयं अय्ये सक्कोमा’’ति वदन्ति, ‘‘इदानि पन तेसं कप्पासो आगमिस्सति , सद्धो पसन्नो पुरिसो आगमिस्सति, अद्धा दस्सती’’ति एवं आनिसंसं दस्सेत्वा निवारेन्तिया अनापत्ति. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.

नवमसिक्खापदं.

१०. दसमसिक्खापदवण्णना

९२७. दसमे – कथिनुद्धारं न दस्सन्तीति कीदिसो कथिनुद्धारो दातब्बो, कीदिसो न दातब्बोति? यस्स अत्थारमूलको आनिसंसो महा, उब्भारमूलको अप्पो, एवरूपो न दातब्बो. यस्स पन अत्थारमूलको आनिसंसो अप्पो, उब्भारमूलको महा, एवरूपो दातब्बो. समानिसंसोपि सद्धापरिपालनत्थं दातब्बोव.

९३१. आनिसंसन्ति भिक्खुनिसङ्घो जिण्णचीवरो, कथिनानिसंसमूलको महालाभोति एवरूपं आनिसंसं दस्सेत्वा पटिबाहन्तिया अनापत्ति. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.

दसमसिक्खापदं.

नग्गवग्गो ततियो.

४. तुवट्टवग्गो

१. पठमसिक्खापदवण्णना

९३३. तुवट्टवग्गस्स पठमसिक्खापदे – तुवट्टेय्युन्ति निपज्जेय्युं. सेसं उत्तानमेव. एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

पठमसिक्खापदं.

२. दुतियसिक्खापदवण्णना

९३७. दुतिये – एकं अत्थरणञ्चेव पावुरणञ्च एतासन्ति एकत्थरणपावुरणा; संहारिमानं पावारत्थरणकटसारकादीनं एकं अन्तं अत्थरित्वा एकं पारुपित्वा तुवट्टेन्तीनमेतं अधिवचनं.

९४०. ववत्थानं दस्सेत्वाति मज्झे कासावं वा कत्तरयट्ठिं वा अन्तमसो कायबन्धनम्पि ठपेत्वा निपज्जन्तीनं अनापत्तीति अत्थो. सेसं उत्तानमेव. एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

९४१. ततिये – उळारसम्भाविताति उळारकुला पब्बजितत्ता गुणेहि च उळारत्ता उळाराति सम्भाविता. इस्सापकताति इस्साय अपकता; अभिभूताति अत्थो. सञ्ञत्ति बहुला एतासन्ति सञ्ञत्तिबहुला; दिवसं महाजनं सञ्ञापयमानाति अत्थो. विञ्ञत्ति बहुला एतासन्ति विञ्ञत्तिबहुला. विञ्ञत्तीति हेतूदाहरणादीहि विविधेहि नयेहि ञापना वेदितब्बा, न याचना.

९४३. चङ्कमने निवत्तनगणनाय आपत्तियो वेदितब्बा. तिट्ठति वातिआदीसु पयोगगणनाय. उद्दिसति वातिआदीसु पदादिगणनाय. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियाकिरियं , सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

९४९. चतुत्थे – सति अन्तरायेति दसविधे अन्तराये सति. परियेसित्वा न लभतीति अञ्ञं उपट्ठायिकं न लभति. गिलानायाति सयं गिलानाय. आपदासूति तथारूपे उपद्दवे सति अनापत्ति. सेसं उत्तानमेव.

धुरनिक्खेपसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

९५२. पञ्चमे – अञ्ञं आणापेतीति एत्थ सचे निक्कड्ढाति आणत्ता एकपयोगेन बहूनिपि द्वारानि अतिक्कामेति, एका आपत्ति. अथ इमञ्चिमञ्च द्वारं अतिक्कामेहीति एवं आणत्ता अतिक्कामेति, द्वारगणनाय आपत्तियो. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

९५५. छट्ठे – सब्बं उत्तानमेव. समनुभासनसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

छट्ठसिक्खापदं.

७-८-९. सत्तमअट्ठमनवमसिक्खापदवण्णना

९६१. सत्तमअट्ठमनवमेसु सब्बं उत्तानमेव. सब्बानि एळकलोमसमुट्ठानानि, किरियानि, नोसञ्ञाविमोक्खानि, अचित्तकानि, पण्णत्तिवज्जानि, कायकम्मानि, तिचित्तानि तिवेदनानीति.

सत्तमअट्ठमनवमसिक्खापदानि.

१०. दसमसिक्खापदवण्णना

९७३. दसमे – आहुन्दरिकाति सम्बाधा.

९७५. धुरं निक्खित्तमत्तेति सचेपि धुरं निक्खिपित्वा पच्छा पक्कमति, आपत्तियेवाति अत्थो. पवारेत्वा पञ्च योजनानि गच्छन्तियापि अनापत्ति. छसु वत्तब्बमेव नत्थि. सचे पन तीणि गन्त्वा तेनेव मग्गेन पच्चागच्छति, न वट्टति. अञ्ञेन मग्गेन आगन्तुं वट्टति.

९७६. अन्तरायेति दसविधे अन्तराये – परं गच्छिस्सामीति निक्खन्ता, नदीपूरो पन आगतो, चोरा वा मग्गे होन्ति, मेघो वा उट्ठाति, निवत्तितुं वट्टति. सेसं उत्तानमेव. पठमपाराजिकसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

दसमसिक्खापदं.

तुवट्टवग्गो चतुत्थो.

५. चित्तागारवग्गो

१. पठमसिक्खापदवण्णना

९७८. चित्तागारवग्गस्स पठमसिक्खापदे – राजागारन्ति रञ्ञो कीळनघरं. चित्तागारन्ति कीळनचित्तसालं. आरामन्ति कीळनउपवनं. उय्यानन्ति कीळनुय्यानं. पोक्खरणीन्ति कीळनपोक्खरणिं. तस्मायेव पदभाजने ‘‘यत्थ कत्थचि रञ्ञो कीळितु’’न्तिआदि वुत्तं. दस्सनाय गच्छति आपत्ति दुक्कटस्साति एत्थ पदवारगणनाय दुक्कटं. यत्थ ठिता पस्सतीति एत्थ पन सचे एकस्मिंयेव ठाने ठिता पदं अनुद्धरमाना पञ्चपि पस्सति, एकमेव पाचित्तियं. तं तं दिसाभागं ओलोकेत्वा पस्सन्तिया पन पाटेक्का आपत्तियो. भिक्खुस्स पन सब्बत्थ दुक्कटं.

९८१. आरामे ठिताति अज्झारामे राजागारादीनि करोन्ति, तानि पस्सन्तिया अनापत्ति. गच्छन्ती वा आगच्छन्ती वाति पिण्डपातादीनं अत्थाय गच्छन्तिया मग्गो होति, तानि पस्सति, अनापत्ति. सति करणीये गन्त्वाति रञ्ञो सन्तिकं केनचि करणीयेन गन्त्वा पस्सति, अनापत्ति. आपदासूति केनचि उपद्दुता पविसित्वा पस्सति, अनापत्ति. सेसं उत्तानमेव.

एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, तिवेदनन्ति.

पठमसिक्खापदं.

२. दुतियसिक्खापदवण्णना

९८२. दुतिये – अभिनिसीदनाभिनिपज्जनेसु पयोगगणनाय आपत्तियो वेदितब्बा. सेसं उत्तानमेव.

एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

९८८. ततिये उज्जवुज्जवेति यत्तकं हत्थेन अञ्छितं होति, तस्मिं तक्कम्हि वेठिते एका आपत्ति. कन्तनतो पन पुब्बे कप्पासविचिननं आदिं कत्वा सब्बपयोगेसु हत्थवारगणनाय दुक्कटं.

९८९. कन्तितसुत्तन्ति दसिकसुत्तादिं सङ्घाटेत्वा कन्तति, दुक्कन्तितं वा पटिकन्तति. सेसं उत्तानमेव. एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

९९२. चतुत्थे – यागुं वातिआदीसु तण्डुलकोट्टनं आदिं कत्वा सब्बेसु पुब्बपयोगेसु पयोगगणनाय दुक्कटं. यागुभत्तेसु भाजनगणनाय, खादनीयादीसु रूपगणनाय पाचित्तियानि.

९९३. यागुपानेति मनुस्सेहि सङ्घस्सत्थाय करियमाने यागुपाने वा सङ्घभत्ते वा तेसं सहायिकभावेन यंकिञ्चि पचन्तिया अनापत्ति. चेतियपूजाय सहायिका हुत्वा गन्धादीनि पूजेति, वट्टति. अत्तनो वेय्यावच्चकरस्साति सचेपि मातापितरो आगच्छन्ति, यंकिञ्चि बीजनिं वा सम्मुञ्जनिदण्डकं वा कारापेत्वा वेय्यावच्चकरट्ठाने ठपेत्वाव यंकिञ्चि पचितुं वट्टति. सेसं उत्तानमेव. समुट्ठानादीनि ततियसदिसानेवाति.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

९९६. पञ्चमे असति अन्तरायेति दसविधे अन्तराये असति. धुरं निक्खिपित्वा पच्छा विनिच्छिनन्ती आपत्तिं आपज्जित्वाव विनिच्छिनाति.

९९८. परियेसित्वान लभतीति सहायिका भिक्खुनियो न लभति. सेसं उत्तानमेव. धुरनिक्खेपसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं दुक्खवेदनन्ति.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

९९९. छट्ठे – सब्बं नग्गवग्गे आगारिकसिक्खापदे वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो, तं छसमुट्ठानं. इदं ‘‘सहत्था’’ति वुत्तत्ता एळकलोमसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

छट्ठसिक्खापदं.

७. सत्तमसिक्खापदवण्णना

१००७. सत्तमे – पुन परियायेनाति पुनवारे. आपदासूति महग्घचीवरं सरीरतो मोचेत्वा सुपटिसामितम्पि चोरा हरन्ति, एवरूपासु आपदासु अनिस्सज्जित्वा निवासेन्तिया अनापत्ति. सेसं उत्तानमेवाति.

कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

सत्तमसिक्खापदं.

८. अट्ठमसिक्खापदवण्णना

१००८. अट्ठमे अनिस्सज्जित्वाति रक्खणत्थाय अदत्वा; ‘‘इमं जग्गेय्यासी’’ति एवं अनापुच्छित्वाति अत्थो.

१०१२. परियेसित्वा न लभतीति पटिजग्गिकं न लभति. गिलानायाति वचीभेदं कातुं असमत्थाय. आपदासूति रट्ठे भिज्जन्ते आवासे छड्डेत्वा गच्छन्ति, एवरूपासु आपदासु अनापत्ति. सेसं उत्तानमेव. समुट्ठानादीनि अनन्तरसिक्खापदसदिसानेवाति.

अट्ठमसिक्खापदं.

९. नवमसिक्खापदवण्णना

१०१५-६. नवमे – बाहिरकं अनत्थसंहितन्ति हत्थिअस्सरथधनुथरुसिप्पआथब्बणखीलनवसीकरणसोसापनमन्तागदप्पयोगादिभेदं परूपघातकरं. परित्तन्ति यक्खपरित्तनागमण्डलादिभेदं सब्बम्पि वट्टति. सेसं उत्तानमेव.

पदसोधम्मसमुट्ठानं – वाचतो वाचाचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

नवमसिक्खापदं.

१०. दसमसिक्खापदवण्णना

१०१८. दसमे वाचेय्याति पदं विसेसो, सेसं नवमे वुत्तनयेनेव वेदितब्बं सद्धिं समुट्ठानादीहीति.

दसमसिक्खापदं.

चित्तागारवग्गो पञ्चमो.

६. आरामवग्गो

१. पठमसिक्खापदवण्णना

१०२५. आरामवग्गस्स पठमसिक्खापदे – परिक्खेपं अतिक्कामेन्तिया, उपचारं ओक्कमन्तियाति एत्थ पठमपादे दुक्कटं, दुतियपादे पाचित्तियं.

१०२७. सीसानुलोकिकाति पठमं पविसन्तीनं भिक्खुनीनं सीसं अनुलोकेन्ती पविसति, अनापत्ति. यत्थ भिक्खुनियोति यत्थ भिक्खुनियो पठमतरं पविसित्वा सज्झायचेतियवन्दनादीनि करोन्ति, तत्थ तासं सन्तिकं गच्छामीति गन्तुं वट्टति. आपदासूति केनचि उपद्दुता होति, एवरूपासु आपदासु पविसितुं वट्टति. सेसं उत्तानमेव.

धुरनिक्खेपसमुट्ठानं – किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पठमसिक्खापदं.

२. दुतियसिक्खापदवण्णना

१०२८. दुतिये – आयस्मा कप्पितकोति अयं जटिलसहस्सब्भन्तरो थेरो. संहरीति सङ्कामेसि. संहटोति सङ्कामितो. कासावटोति न्हापिता कासावं निवासेत्वा कम्मं करोन्ति, तं सन्धायाहंसु. सेसं उत्तानमेव.

तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

१०३६. ततिये अनुसासनिपुरेक्खारायाति इदानिपि त्वं बाला अब्यत्तातिआदिना नयेन अनुसासनिपक्खे ठत्वा वदन्तिया अनापत्ति. सेसं उत्तानमेव. समुट्ठानादीनि अनन्तरसिक्खापदसदिसानेवाति.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

१०३७. चतुत्थे – सब्बं उत्तानमेव. चतुसमुट्ठानं – कायतो कायवाचतो कायचित्ततो कायवाचाचित्ततो च समुट्ठाति. निमन्तिताय अनापुच्छा भुञ्जन्तिया आपत्तिसम्भवतो सिया किरियाकिरियं, पवारिताय कप्पियं कारेत्वापि अकारेत्वापि भुञ्जन्तिया आपत्तिसम्भवतो सिया किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

१०४३. पञ्चमे – कुले मच्छरो कुलमच्छरो, कुलमच्छरो एतिस्सा अत्थीति कुलमच्छरिनी कुलं वा मच्छरायतीति कुलमच्छरिनी. कुलस्स अवण्णन्ति तं कुलं अस्सद्धं अप्पसन्नन्ति. भिक्खुनीनं अवण्णन्ति भिक्खुनियो दुस्सीला पापधम्माति.

१०४५. सन्तंयेव आदीनवन्ति कुलस्स वा भिक्खुनीनं वा सन्तं अगुणं. सेसं उत्तानमेव. तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं दुक्खवेदनन्ति.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

१०४८. छट्ठे ओवादायाति गरुधम्मत्थाय. संवासायाति उपोसथपवारणापुच्छनत्थाय. अयमेत्थ सङ्खेपो. वित्थारो पन भिक्खुनोवादकसिक्खापदवण्णनायं वुत्तोयेव.

एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

छट्ठसिक्खापदं.

७. सत्तमसिक्खापदवण्णना

१०५३. सत्तमे परियेसित्वा न लभतीति भिक्खुनिं न लभति. सेसं उत्तानमेव. इमस्सापि वित्थारो भिक्खुनोवादके वुत्तोयेव.

धुरनिक्खेपसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

सत्तमसिक्खापदं.

८. अट्ठमसिक्खापदवण्णना

१०५६. अट्ठमे – एककम्मन्तिआदीहि उपोसथपवारणायेव वुत्ता. सेसं उत्तानमेव. इमस्सापि वित्थारो भिक्खुनोवादके वुत्तोयेव.

पठमपाराजिकसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

अट्ठमसिक्खापदं.

९. नवमसिक्खापदवण्णना

१०५८. नवमे – सब्बं उत्तानमेव. इमस्सापि वित्थारो भिक्खुनोवादके वुत्तोयेव.

धुरनिक्खेपसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

नवमसिक्खापदं.

१०. दसमसिक्खापदवण्णना

१०६२. दसमे – पसाखेति अधोकाये. अधोकायो हि यस्मा ततो रुक्खस्स साखा विय उभो ऊरू पभिज्जित्वा गता, तस्मा पसाखोति वुच्चति.

१०६५. भिन्दातिआदीसु सचे ‘‘भिन्द, फालेही’’ति सब्बानि आणापेति, सो च तथेव करोति, छ आणत्तिदुक्कटानि छ च पाचित्तियानि आपज्जति. अथापि एवं आणापेति – ‘‘उपासक, यंकिञ्चि एत्थ कातब्बं, तं सब्बं करोही’’ति, सो च सब्बानिपि भेदनादीनि करोति; एकवाचाय छ दुक्कटानि छ पाचित्तियानीति द्वादस आपत्तियो. सचे पन भेदनादीसुपि एकंयेव वत्वा ‘‘इदं करोही’’ति आणापेति, सो च सब्बानि करोति, यं आणत्तं, तस्सेव करणे पाचित्तियं. सेसेसु अनापत्ति. सेसं उत्तानमेव.

कथिनसमुट्ठानं – किरियाकिरियं, नोसञ्ञाविमोक्खं , अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

दसमसिक्खापदं.

आरामवग्गो छट्ठो.

७. गब्भिनिवग्गो

१. पठमसिक्खापदवण्णना

१०६९. गब्भिनिवग्गस्स पठमसिक्खापदे – आपन्नसत्ताति कुच्छिपविट्ठसत्ता.

पठमसिक्खापदं.

२. दुतियसिक्खापदवण्णना

१०७३-४. दुतिये – पायन्तिन्ति थञ्ञं पायमानं. माता वा होतीति यं दारकं पायेति, तस्स माता वा होति धाति वा. सेसं उत्तानमेव. उभयम्पि तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

१०७७. ततिये – सिक्खासम्मुतिं दातुन्ति कस्मा दापेसि? ‘‘मातुगामो नाम लोलो होति द्वे वस्सानि छसु धम्मेसु असिक्खित्वा सीलानि पूरयमानो किलमति, सिक्खित्वा पन पच्छा न किलमिस्सति, नित्थरिस्सती’’ति दापेसि.

१०७९. पाणातिपातावेरमणिं द्वे वस्सानि अवीतिक्कम्म समादानं समादियामीति यं तं पाणातिपाता वेरमणीति पञ्ञत्तं सिक्खापदं, तं पाणातिपाता वेरमणिसिक्खापदं द्वे वस्सानि अवीतिक्कमितब्बसमादानं कत्वा समादियामीति अत्थो. एस नयो सब्बत्थ. इमा छ सिक्खायो सट्ठिवस्सायपि पब्बजिताय दातब्बायेव, न एतासु असिक्खिता उपसम्पादेतब्बा.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

१०८४. चतुत्थे – सब्बं उत्तानमेव. सचे पन पठमं वुट्ठानसम्मुति न दिन्ना होति, उपसम्पदमाळकेपि दातब्बायेव. इमा द्वेपि महासिक्खमाना नाम.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

१०९०. पञ्चमे – किञ्चापि ऊनद्वादसवस्सं परिपुण्णसञ्ञाय वुट्ठापेन्तिया अनापत्ति, सा पन अनुपसम्पन्नाव होति. सेसं उत्तानमेव.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

१०९५. छट्ठे – दसवस्साय गिहिगताय सिक्खासम्मुतिं दत्वा परिपुण्णद्वादसवस्सं उपसम्पादेतुं वट्टति.

छट्ठसिक्खापदं.

७. सत्तमसिक्खापदवण्णना

११०१. सत्तमे – सब्बं उत्तानमेव. समुट्ठानादीनिपि सब्बेसु दुतिये वुत्तसदिसानेव. अयं पन विसेसो – यत्थ सम्मुति अत्थि, तत्थ किरियाकिरियं होतीति.

सत्तमसिक्खापदं.

८. अट्ठमसिक्खापदवण्णना

११०८. अट्ठमे न अनुग्गण्हापेय्याति ‘‘इमिस्सा अय्ये उद्देसादीनि देही’’ति एवं उद्देसादीहि न अनुग्गण्हापेय्य.

१११०. परियेसित्वाति अञ्ञं परियेसित्वा न लभति, सयं गिलाना होति, न सक्कोति उद्देसादीनि दातुं, तस्सा अनापत्ति. सेसं उत्तानमेव. धुरनिक्खेपसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

अट्ठमसिक्खापदं.

९. नवमसिक्खापदवण्णना

१११३. नवमे – न उपट्ठहेय्याति चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेनाति एवं तेन तेन करणीयेन न उपट्ठहेय्य. सेसं उत्तानमेव. पठमपाराजिकसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

नवमसिक्खापदं.

१०. दसमसिक्खापदवण्णना

१११६. दसमे – नेव वूपकासेय्याति न गहेत्वा गच्छेय्य. न वूपकासापेय्याति ‘‘इमं अय्ये गहेत्वा गच्छा’’ति अञ्ञं न आणापेय्य. सेसमेत्थ उत्तानमेव. धुरनिक्खेपसमुट्ठानं – अकिरियं, सञ्ञाविमोक्खं , सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

दसमसिक्खापदं.

गब्भिनिवग्गो सत्तमो.

८. कुमारिभूतवग्गो

१-२-३. पठमदुतियततियसिक्खापदवण्णना

१११९. कुमारिभूतवग्गस्स पठमदुतियततियसिक्खापदानि तीणि तीहि गिहिगतसिक्खापदेहि सदिसानि. या पन ता सब्बपठमा द्वे महासिक्खमाना, ता अतिक्कन्तवीसतिवस्साति वेदितब्बा. ता गिहिगता वा होन्तु अगिहिगता वा, सिक्खमाना इच्चेव वत्तब्बा, गिहिगताति वा कुमारिभूताति वा न वत्तब्बा. गिहिगताय दसवस्सकाले सिक्खासम्मुतिं दत्वा द्वादसवस्सकाले उपसम्पदा कातब्बा. एकादसवस्सकाले दत्वा तेरसवस्सकाले कातब्बा, द्वादसतेरसचुद्दसपन्नरससोळससत्तरसअट्ठारसवस्सकाले सम्मुतिं दत्वा वीसतिवस्सकाले उपसम्पदा कातब्बा. अट्ठारसवस्सकालतो पट्ठाय च पनायं गिहिगतातिपि कुमारिभूतातिपि वत्तुं वट्टति, कुमारिभूता पन गिहिगताति न वत्तब्बा, कुमारिभूता इच्चेव वत्तब्बा. महासिक्खमाना पन गिहिगतातिपि वत्तुं न वट्टति, कुमारिभूतातिपि वत्तुं न वट्टति, सिक्खासम्मुतिदानवसेन पन तिस्सोपि सिक्खमानाति वत्तुं वट्टति.

पठमदुतियततियानि.

४-५-६. चतुत्थपञ्चमछट्ठसिक्खापदवण्णना

११३६. चतुत्थपञ्चमछट्ठेसु सब्बं उत्तानमेव. सब्बानि तिसमुट्ठानानि चतुत्थं किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति. पञ्चमं किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं , कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति. यञ्चेत्थ सङ्घेन परिच्छिन्दितब्बाति वुत्तं, तस्स उपपरिक्खितब्बाति अत्थो. छट्ठं किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं दुक्खवेदनन्ति. यं पनेत्थ ‘‘परिच्छिन्दित्वा’’ति वुत्तं, तस्स उपपरिक्खित्वाति अत्थो.

चतुत्थपञ्चमछट्ठसिक्खापदानि

७. सत्तमसिक्खापदवण्णना

११५०. सत्तमे – सब्बं उत्तानमेव. धुरनिक्खेपसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

सत्तमसिक्खापदं.

८. अट्ठमसिक्खापदवण्णना

११५४. अट्ठमेपि – सब्बं उत्तानमेव. समुट्ठानादीनिपि अनन्तरसदिसानेवाति.

अट्ठमसिक्खापदं.

९. नवमसिक्खापदवण्णना

११५८. नवमे – सोकावासन्ति सङ्केतं कत्वा अगच्छमाना पुरिसानं अन्तो सोकं पवेसेतीति सोकावासा, तं सोकावासं. तेनेवाह – ‘‘सोकावासा नाम परेसं दुक्खं उप्पादेती’’ति. अथ वा घरं विय घरसामिका, अयम्पि पुरिससमागमं अलभमाना सोकं आविसति. इति यं आविसति, स्वास्सा आवासो होतीति सोकावासा. तेनाह – ‘‘सोकं आविसती’’ति. अजानन्तीति एदिसा अयन्ति अजानमाना. सेसं उत्तानमेव. तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

नवमसिक्खापदं.

१०. दसमसिक्खापदवण्णना

११६४. दसमे – अनापुच्छाति अनापुच्छित्वा. भिक्खुनीहि द्विक्खत्तुं आपुच्छितब्बं – पब्बज्जाकाले च उपसम्पदाकाले च, भिक्खूनं पन सकिं आपुच्छितेपि वट्टति.

११६५. अजानन्तीति मातादीनं अत्थिभावं अजानन्ती. सेसं उत्तानमेव. इदं अपुब्बसमुट्ठानसीसं. चतुसमुट्ठानं – वाचतो कायवाचतो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति. कथं? अब्भानकम्मादीसु केनचिदेव करणीयेन खण्डसीमायं निसिन्ना ‘‘पक्कोसथ सिक्खमानं, इधेव नं उपसम्पादेस्सामा’’ति उपसम्पादेति; एवं वाचतो समुट्ठाति. उपस्सयतो पट्ठाय उपसम्पादेस्सामीति वत्वा खण्डसीमं गच्छन्तिया कायवाचतो समुट्ठाति. द्वीसुपि ठानेसु पण्णत्तिभावं जानित्वाव वीतिक्कमं करोन्तिया वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति. अननुजानापेत्वा उपसम्पादनतो किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

दसमसिक्खापदं.

११. एकादसमसिक्खापदवण्णना

११६७-८. एकादसमे – पारिवासिकछन्ददानेनाति पारिवासियेन छन्ददानेन. तत्थ चतुब्बिधं पारिवासियं – परिसपारिवासियं , रत्तिपारिवासियं, छन्दपारिवासियं, अज्झासयपारिवासियन्ति. तत्थ परिसपारिवासियं नाम भिक्खू केनचिदेव करणीयेन सन्निपतिता होन्ति, अथ मेघो वा उट्ठाति, उस्सारणा वा करियति, मनुस्सा वा अज्झोत्थरन्ता आगच्छन्ति, भिक्खू ‘‘अनोकासा मयं अञ्ञत्र गच्छामा’’ति छन्दं अविस्सज्जेत्वाव उट्ठहन्ति. इदं परिसपारिवासियं. किञ्चापि परिसपारिवासियं, छन्दस्स पन अविस्सट्ठत्ता कम्मं कातुं वट्टति.

पुन भिक्खू ‘‘उपोसथादीनि करिस्सामा’’ति रत्तिं सन्निपतित्वा ‘‘याव सब्बे सन्निपतन्ति, ताव धम्मं सुणिस्सामा’’ति एकं अज्झेसन्ति, तस्मिं धम्मकथं कथेन्तेयेव अरुणो उग्गच्छति. सचे ‘‘चातुद्दसिकं उपोसथं करिस्सामा’’ति निसिन्ना ‘‘पन्नरसो’’ति कातुं वट्टति. सचे पन्नरसिकं कातुं निसिन्ना पाटिपदे अनुपोसथे उपोसथं कातुं न वट्टति, अञ्ञं पन सङ्घकिच्चं कातुं वट्टति. इदं रत्तिपारिवासियं नाम.

पुन भिक्खू ‘‘किञ्चिदेव अब्भानादिसङ्घकम्मं करिस्सामा’’ति निसिन्ना होन्ति, तत्रेको नक्खत्तपाठको भिक्खु एवं वदति – ‘‘अज्ज नक्खत्तं दारुणं, मा इमं कम्मं करोथा’’ति. ते तस्स वचनेन छन्दं विस्सज्जेत्वा तत्थेव निसिन्ना होन्ति. अथञ्ञो आगन्त्वा ‘‘नक्खत्तं पटिमानेन्तं अत्थो बालं उपच्चगा’’ति (जा. १.१.४९) वत्वा ‘‘किं नक्खत्तेन करोथा’’ति वदति. इदं छन्दपारिवासियञ्चेव अज्झासयपारिवासियञ्च. एतस्मिं पारिवासिये पुन छन्दपारिसुद्धिं अनानेत्वा कम्मं कातुं न वट्टति.

वुट्ठिताय परिसायाति छन्दं विस्सज्जेत्वा कायेन वा वाचाय वा छन्दविस्सज्जनमत्तेनेव वा उट्ठिताय परिसाय.

११६९. अनापत्ति अवुट्ठिताय परिसायाति छन्दं अविस्सज्जेत्वा अवुट्ठिताय अनापत्ति. सेसं उत्तानमेव. तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं , कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

एकादसमसिक्खापदं.

१२. द्वादसमसिक्खापदवण्णना

११७०. द्वादसमे – उपस्सयो न सम्मतीति वसनोकासो नप्पहोति. सेसं उत्तानमेव. समुट्ठानादीनि अनन्तरसदिसानेवाति.

द्वादसमसिक्खापदं.

१३. तेरसमसिक्खापदवण्णना

११७५. तेरसमे एकं वस्सं द्वेति एकन्तरिके एकस्मिं संवच्छरे द्वे वुट्ठापेति. सेसं उत्तानमेव. समुट्ठानादीनिपि वुत्तसदिसानेवाति.

तेरसमसिक्खापदं.

कुमारिभूतवग्गो अट्ठमो.

९. छत्तुपाहनवग्गो

१. पठमसिक्खापदवण्णना

११८१. छत्तवग्गस्स पठमसिक्खापदे – सकिम्पि धारेति आपत्ति पाचित्तियस्साति मग्गगमने एकपयोगेनेव दिवसम्पि धारेति, एकाव आपत्ति. सचे कद्दमादीनि पत्वा उपाहना ओमुञ्चित्वा छत्तमेव धारेन्ती गच्छति, दुक्कटं. अथापि गच्छादीनि दिस्वा छत्तं अपनामेत्वा उपाहनारुळ्हाव गच्छति, दुक्कटमेव. सचे छत्तम्पि अपनामेत्वा उपाहनापि ओमुञ्चित्वा पुन धारेति, पुन पाचित्तियं. एवं पयोगगणनाय आपत्तियो वेदितब्बा. सेसं उत्तानमेव. एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

पठमसिक्खापदं.

२. दुतियसिक्खापदवण्णना

११८४. दुतिये – यानेन यायन्तीति एत्थापि ओरोहित्वा पुनप्पुनं अभिरुहन्तिया पयोगगणनाय आपत्तियो वेदितब्बा. सेसं पठमे वुत्तनयमेवाति.

दुतियसिक्खापदं.

३. ततियसिक्खापदवण्णना

११९०. ततिये विप्पकिरियिंसूति मणयो विप्पकिण्णा. इधापि ओमुञ्चित्वा धारेन्तिया पयोगगणनाय आपत्तियो. समुट्ठानादीनि वुत्तनयानेव. केवलं इध अकुसलचित्तं होतीति.

ततियसिक्खापदं.

४. चतुत्थसिक्खापदवण्णना

११९४. चतुत्थे – सीसूपगादीसु यं यं धारेति, तस्स तस्स वसेन वत्थुगणनाय आपत्तियो वेदितब्बा. सेसं ततिये वुत्तनयमेवाति.

चतुत्थसिक्खापदं.

५. पञ्चमसिक्खापदवण्णना

११९९. पञ्चमे – गन्धवण्णकेनाति गन्धेन च वण्णकेन च. सेसं उत्तानमेव. समुट्ठानादीनि ततियसदिसानेवाति.

पञ्चमसिक्खापदं.

६. छट्ठसिक्खापदवण्णना

१२०२. छट्ठे – सब्बं पञ्चमे वुत्तसदिसमेवाति.

छट्ठसिक्खापदं.

७. सत्तमसिक्खापदवण्णना

१२०८-९. सत्तमे – उम्मद्दापेति आपत्ति पाचित्तियस्साति एत्थ हत्थं अमोचेत्वा उम्मद्दने एकाव आपत्ति, मोचेत्वा मोचेत्वा उम्मद्दने पयोगगणनाय आपत्तियो. सम्बाहनेपि एसेव नयो. गिलानायाति अन्तमसो मग्गगमनपरिस्समेनापि साबाधाय. आपदासूति चोरभयादीहि सरीरकम्पनादीसु. सेसं उत्तानमेव. समुट्ठानादीनि ततियसदिसानेवाति.

सत्तमसिक्खापदं.

८-९-१०. अट्ठमनवमदसमसिक्खापदवण्णना

१२१०. अट्ठमादीसु तीसु सिक्खमानाय सामणेरिया, गिहिनियाति इदमेव नानाकरणं, सेसं सत्तमे वुत्तसदिसमेवाति.

अट्ठमनवमदसमसिक्खापदानि.

११. एकादसमसिक्खापदवण्णना

१२१४. एकादसमे – भिक्खुस्स पुरतोति अभिमुखमेवाति अत्थो. इदं पन उपचारं सन्धाय कथितन्ति वेदितब्बं. सेसं उत्तानमेव. कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

एकादसमसिक्खापदं.

१२. द्वादसमसिक्खापदवण्णना

१२१९-२३. द्वादसमे – अनोकासकतन्ति असुकस्मिं नाम ठाने पुच्छामीति एवं अकतओकासं. तेनेवाह – ‘‘अनोकासकतन्ति अनापुच्छा’’ति . अनोदिस्साति असुकस्मिं नाम ठाने पुच्छामीति एवं अनियमेत्वा केवलं ‘‘पुच्छितब्बं अत्थि, पुच्छामि अय्या’’ति एवं वत्वा. सेसं उत्तानमेव. पदसोधम्मसमुट्ठानं – वाचतो वाचाचित्ततो च समुट्ठाति, किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

द्वादसमसिक्खापदं.

१३. तेरसमसिक्खापदवण्णना

१२२६. तेरसमे परिक्खेपं अतिक्कामेन्तियाति एकेन पादेन अतिक्कन्ते दुक्कटं, दुतियेन पाचित्तियं. उपचारेपि एसेव नयो.

१२२७. अच्छिन्नचीवरिकायातिआदीसु सङ्कच्चिकचीवरमेव चीवरन्ति वेदितब्बं. आपदासूति महग्घं होति सङ्कच्चिकं, पारुपित्वा गच्छन्तियाव उपद्दवो उप्पज्जति, एवरूपासु आपदासु अनापत्ति. सेसं उत्तानमेव. एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

तेरसमसिक्खापदं.

छत्तुपाहनवग्गो नवमो.

उद्दिट्ठा खो अय्यायो छसट्ठिसतं पाचित्तिया धम्माति एत्थ सब्बानेव भिक्खुनीनं खुद्दकेसु छन्नवुति, भिक्खूनं द्वेनवुतीति अट्ठासीतिसतं सिक्खापदानि, ततो सकलं भिक्खुनीवग्गं, परम्परभोजनं, अनतिरित्तभोजनं, अनतिरित्तेन अभिहट्ठुं पवारणं, पणीतभोजनविञ्ञत्ति, अचेलकसिक्खापदं, दुट्ठुल्लपटिच्छादनं, ऊनवीसतिवस्सुपसम्पादनं, मातुगामेन सद्धिं संविधाय अद्धानगमनं, राजन्तेपुरप्पवेसनं, सन्तं भिक्खुं अनापुच्छा विकाले गामप्पवेसनं, निसीदनं वस्सिकसाटिकन्ति इमानि द्वावीसति सिक्खापदानि अपनेत्वा सेसानि सतञ्च छसट्ठि च सिक्खापदानि पातिमोक्खुद्देसमग्गेन उद्दिट्ठानि होन्तीति वेदितब्बानि. तेनाह – ‘‘उद्दिट्ठा खो अय्यायो छसट्ठिसतं पाचित्तिया धम्मा…पे… एवमेतं धारयामी’’ति.

तत्रायं सङ्खेपतो समुट्ठानविनिच्छयो – गिरग्गसमज्जं, चित्तागारसिक्खापदं, सङ्घाणि, इत्थालङ्कारो, गन्धवण्णको, वासितकपिञ्ञाको, भिक्खुनीआदीहि उम्मद्दनपरिमद्दनानीति इमानि दस सिक्खापदानि अचित्तकानि लोकवज्जानि. अयं पनेत्थ अधिप्पायो – विनापि चित्तेन आपज्जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्जितब्बत्ता लोकवज्जानि. अवसेसानि अचित्तकानि, पण्णत्तिवज्जानेव. चोरीवुट्ठापनं, गामन्तरं, आरामसिक्खापदं गब्भिनिवग्गे आदितो पट्ठाय सत्त, कुमारिभूतवग्गे आदितो पट्ठाय पञ्च, पुरिससंसट्ठं पारिवासियछन्ददानं, अनुवस्सवुट्ठापनं, एकन्तरिकवुट्ठापनन्ति इमानि एकूनवीसति सिक्खापदानि सचित्तकानि पण्णत्तिवज्जानि, अवसेसानि सचित्तकानि लोकवज्जानेवाति.

समन्तपासादिकाय विनयसंवण्णनाय भिक्खुनीविभङ्गे

खुद्दकवण्णना निट्ठिता.

पाचित्तियकण्डं निट्ठितं.