📜

५. पाटिदेसनीयकण्डं (भिक्खुनीविभङ्गवण्णना)

पाटिदेसनीयसिक्खापदवण्णना

पाटिदेसनीया नाम, खुद्दकानं अनन्तरा;

ये धम्मा अट्ठ आरुळ्हा, सङ्खेपेनेव सङ्गहं;

तेसं पवत्तते एसा, सङ्खेपेनेव वण्णना.

१२२८. यानि हि एत्थ पाळियं सप्पितेलादीनि निद्दिट्ठानि, तानियेव विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीया. पाळिविनिमुत्तकेसु पन सब्बेसु दुक्कटं. सेसमेत्थ उत्तानमेव. अट्ठविधम्पि पनेतं पाटिदेसनीयं चतुसमुट्ठानं – कायतो कायवाचतो कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पाटिदेसनीयवण्णना निट्ठिता.

पाटिदेसनीयकण्डं निट्ठितं.

सेखिया पन उद्दिट्ठा, ये धम्मा पञ्चसत्तति;

तेसं अनन्तरायेव, सत्ताधिकरणव्हया.

महाविभङ्गे यो वुत्तो, तेसं अत्थविनिच्छयो;

भिक्खुनीनं विभङ्गेपि, तादिसंयेव तं विदू.

यस्मा तस्मा विसुं तेसं, धम्मानं अत्थवण्णना;

न वुत्ता तत्थ या वुत्ता, वुत्तायेव हि सा इधाति.

समन्तपासादिकाय विनयसंवण्णनाय

भिक्खुनीविभङ्गवण्णना निट्ठिता.

सब्बासवपहं एसा, निट्ठिता वण्णना यथा;

सब्बासवपहं मग्गं, पत्वा पस्सन्तु निब्बुतिन्ति.

उभतोविभङ्गट्ठकथा निट्ठिता.