📜
५. पाटिदेसनीयकण्डं (भिक्खुनीविभङ्गवण्णना)
पाटिदेसनीयसिक्खापदवण्णना
पाटिदेसनीया ¶ नाम, खुद्दकानं अनन्तरा;
ये धम्मा अट्ठ आरुळ्हा, सङ्खेपेनेव सङ्गहं;
तेसं पवत्तते एसा, सङ्खेपेनेव वण्णना.
१२२८. यानि हि एत्थ पाळियं सप्पितेलादीनि निद्दिट्ठानि, तानियेव विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीया. पाळिविनिमुत्तकेसु पन सब्बेसु दुक्कटं. सेसमेत्थ उत्तानमेव. अट्ठविधम्पि पनेतं पाटिदेसनीयं चतुसमुट्ठानं – कायतो कायवाचतो कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
पाटिदेसनीयवण्णना निट्ठिता.
पाटिदेसनीयकण्डं निट्ठितं.
सेखिया पन उद्दिट्ठा, ये धम्मा पञ्चसत्तति;
तेसं अनन्तरायेव, सत्ताधिकरणव्हया.
महाविभङ्गे ¶ यो वुत्तो, तेसं अत्थविनिच्छयो;
भिक्खुनीनं विभङ्गेपि, तादिसंयेव तं विदू.
यस्मा ¶ ¶ तस्मा विसुं तेसं, धम्मानं अत्थवण्णना;
न वुत्ता तत्थ या वुत्ता, वुत्तायेव हि सा इधाति.
समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुनीविभङ्गवण्णना निट्ठिता.
सब्बासवपहं एसा, निट्ठिता वण्णना यथा;
सब्बासवपहं मग्गं, पत्वा पस्सन्तु निब्बुतिन्ति.
उभतोविभङ्गट्ठकथा निट्ठिता.