📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

महावग्ग-अट्ठकथा

१. महाखन्धकं

बोधिकथा

उभिन्नं पातिमोक्खानं, सङ्गीतिसमनन्तरं;

सङ्गायिंसु महाथेरा, खन्धकं खन्धकोविदा.

यं तस्स दानि सम्पत्तो, यस्मा संवण्णनाक्कमो;

तस्मा होति अयं तस्स, अनुत्तानत्थवण्णना.

पदभाजनिये अत्था, येहि येसं पकासिता;

ते चे पुन वदेय्याम, परियोसानं कदा भवे.

उत्ताना चेव ये अत्था, तेसं संवण्णनाय किं;

अधिप्पायानुसन्धीहि, ब्यञ्जनेन च ये पन.

अनुत्ताना न ते यस्मा, सक्का ञातुं अवण्णिता;

तेसंयेव अयं तस्मा, होति संवण्णनानयोति.

. तेन समयेन बुद्धो भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धोति एत्थ किञ्चापि ‘‘तेन समयेन बुद्धो भगवा वेरञ्जाय’’न्तिआदीसु विय करणवचने विसेसकारणं नत्थि, विनयं पत्वा पन करणवचनेनेव अयमभिलापो आरोपितोति आदितो पट्ठाय आरुळ्हाभिलापवसेनेवेतं वुत्तन्ति वेदितब्बं. एस नयो अञ्ञेसुपि इतो परेसु एवरूपेसु.

किं पनेतस्स वचने पयोजनन्ति? पब्बज्जादीनं विनयकम्मानं आदितो पट्ठाय निदानदस्सनं. या हि भगवता ‘‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पद’’न्ति (महाव. ३४) एवं पब्बज्जा चेव उपसम्पदा च अनुञ्ञाता, यानि च राजगहादीसु उपज्झायउपज्झायवत्तआचरियआचरियवत्तादीनि अनुञ्ञातानि, तानि अभिसम्बोधिं पत्वा सत्तसत्ताहं बोधिमण्डे वीतिनामेत्वा बाराणसियं धम्मचक्कं पवत्तेत्वा इमिना अनुक्कमेन इदञ्चिदञ्च ठानं पत्वा इमस्मिञ्च इमस्मिञ्च वत्थुस्मिं पञ्ञत्तानीति एवमेतेसं पब्बज्जादीनं विनयकम्मानं आदितो पट्ठाय निदानदस्सनं एतस्स वचने पयोजनन्ति वेदितब्बं.

तत्थ उरुवेलायन्ति महावेलायं; महन्ते वालिकरासिम्हीति अत्थो. अथ वा ‘‘उरू’’ति वालिका वुच्चति; ‘‘वेला’’ति मरियादा; वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवम्पेत्थ अत्थो दट्ठब्बो. अतीते किर अनुप्पन्ने बुद्धे दससहस्सकुलपुत्ता तापसपब्बज्जं पब्बजित्वा तस्मिं पदेसे विहरन्ता एकदिवसं सन्निपतित्वा कतिकवत्तं अकंसु – ‘‘कायकम्मवचीकम्मानि नाम परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं; तस्मा यो कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स अञ्ञो चोदको नाम नत्थि, सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालिकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्म’’न्ति. ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालिकं आकिरति. एवं तत्थ अनुक्कमेन महावालिकरासि जातो, ततो नं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि. तं सन्धाय वुत्तं – ‘‘उरुवेलायन्ति महावेलायं; महन्ते वालिकरासिम्हीति अत्थो’’ति. तमेव सन्धाय वुत्तं – ‘‘अथ वा उरूति वालिका वुच्चति; वेलाति मरियादा; वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवम्पेत्थ अत्थो दट्ठब्बो’’ति.

बोधिरुक्खमूलेति बोधि वुच्चति चतूसु मग्गेसु ञाणं; तं बोधिं भगवा एत्थ पत्तोति रुक्खोपि ‘‘बोधिरुक्खो’’त्वेव नामं लभि, तस्स बोधिरुक्खस्स मूले बोधिरुक्खमूले. पठमाभिसम्बुद्धोति पठमं अभिसम्बुद्धो; अभिसम्बुद्धो हुत्वा सब्बपठमंयेवाति अत्थो. एकपल्लङ्केनाति सकिम्पि अनुट्ठहित्वा यथाआभुजितेन एकेनेव पल्लङ्केन. विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदयमानो.

पटिच्चसमुप्पादन्ति पच्चयाकारं. पच्चयाकारो हि अञ्ञमञ्ञं पटिच्च सहिते धम्मे उप्पादेतीति ‘‘पटिच्चसमुप्पादो’’ति वुच्चति. अयमेत्थ सङ्खेपो. वित्थारो पन सब्बाकारसम्पन्नं विनिच्छयं इच्छन्तेन विसुद्धिमग्गतो गहेतब्बो. अनुलोमपटिलोमन्ति अनुलोमञ्च पटिलोमञ्च. तत्थ ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन वुत्तो अविज्जादिको पच्चयाकारो अत्तना कत्तब्बकिच्चकरणतो ‘‘अनुलोमो’’ति वुच्चति. ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदिना नयेन वुत्तो स्वेव अनुप्पादनिरोधेन निरुज्झमानो तं किच्चं न करोतीति तस्स अकरणतो ‘‘पटिलोमो’’ति वुच्चति. पुरिमनयेन वा वुत्तो पवत्तिया अनुलोमो, इतरो तस्सा पटिलोमोति एवम्पेत्थ अत्थो दट्ठब्बो. आदितो पन पट्ठाय याव अन्तं, अन्ततो च पट्ठाय याव आदिं पापेत्वा अवुत्तत्ता इतो अञ्ञेनत्थेन अनुलोमपटिलोमता न युज्जति.

मनसाकासीति मनसि अकासि. तत्थ यथा अनुलोमं मनसि अकासि, इदं ताव दस्सेतुं ‘‘अविज्जापच्चया सङ्खारा’’तिआदि वुत्तं. तत्थ अविज्जा च सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया सङ्खारा सम्भवन्तीति इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. अयमेत्थ सङ्खेपो. वित्थारो पन सब्बाकारसम्पन्नं विनिच्छयं इच्छन्तेन विसुद्धिमग्गतोव गहेतब्बो.

यथा पन पटिलोमं मनसि अकासि, इदं दस्सेतुं अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधोतिआदि वुत्तं. तत्थ अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा . सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति. एवं निरुद्धानं पन सङ्खारानं निरोधा विञ्ञाणं निरुद्धं, विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानियेव होन्तीति दस्सेतुं सङ्खारनिरोधा विञ्ञाणनिरोधोतिआदीनि वत्वा एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होतीति वुत्तं. तत्थ केवलस्साति सकलस्स; सुद्धस्स वा सत्तविरहितस्साति अत्थो. दुक्खक्खन्धस्साति दुक्खरासिस्स. निरोधो होतीति अनुप्पादो होति.

एतमत्थंविदित्वाति य्वायं ‘‘अविज्जादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स समुदयो च अविज्जानिरोधादिवसेन च निरोधो होती’’ति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. तायं वेलायन्ति तायं तस्स अत्थस्स विदितवेलायं. इमं उदानं उदानेसीति इमं तस्मिं विदिते अत्थे हेतुनो च हेतुसमुप्पन्नधम्मस्स च पजाननाय आनुभावदीपकं ‘‘यदा हवे पातुभवन्ती’’तिआदिकं सोमनस्सयुत्तञाणसमुट्ठानं उदानं उदानेसि, अत्तमनवाचं निच्छारेसीति वुत्तं होति.

तस्सत्थो – यदा हवेति यस्मिं भवे काले. पातुभवन्तीति उप्पज्जन्ति. धम्माति अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा. अथ वा पातुभवन्तीति पकासन्ति; अभिसमयवसेन ब्यत्ता पाकटा होन्ति. धम्माति चतुअरियसच्चधम्मा. आतापो वुच्चति किलेससन्तापनट्ठेन वीरियं; आतापिनोति सम्मप्पधानवीरियवतो. झायतोति आरम्मणूपनिज्झानलक्खणेन च लक्खणूपनिज्झानलक्खणेन च झानेन झायन्तस्स. ब्राह्मणस्साति बाहितपापस्स खीणासवस्स. अथस्स कङ्खा वपयन्तीति अथस्स एवं पातुभूतधम्मस्स कङ्खा वपयन्ति. सब्बाति या एता ‘‘को नु खो भन्ते फुसतीति; नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना, तथा ‘‘कतमं नु खो भन्ते जरामरणं; कस्स च पनिदं जरामरणन्ति ; नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना च नयेन पच्चयाकारे कङ्खा वुत्ता, या च पच्चयाकारस्सेव अप्पटिविद्धत्ता ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिका सोळस कङ्खा आगता, ता सब्बा वपयन्ति अपगच्छन्ति निरुज्झन्ति. कस्मा? यतो पजानाति सहेतुधम्मन्ति यस्मा अविज्जादिकेन हेतुना सहेतुकं इमं सङ्खारादिं केवलं दुक्खक्खन्धधम्मं पजानाति अञ्ञाति पटिविज्झतीति.

. दुतियवारे – इमं उदानं उदानेसीति इमं तस्मिं विदिते अत्थे ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’ति एवं पकासितस्स निब्बानसङ्खातस्स पच्चयक्खयस्स अवबोधानुभावदीपकं वुत्तप्पकारं उदानं उदानेसीति अत्थो. तत्रायं सङ्खेपत्थो – यस्मा पच्चयानं खयसङ्खातं निब्बानं अवेदि अञ्ञासि पटिविज्झि, तस्मा यदास्स आतापिनो झायतो ब्राह्मणस्स वुत्तप्पकारा धम्मा पातुभवन्ति, अथस्स या निब्बानस्स अविदितत्ता उप्पज्जेय्युं, ता सब्बापि कङ्खा वपयन्तीति.

. ततियवारे – इमं उदानं उदानेसीति इमं येन मग्गेन सो दुक्खक्खन्धस्स समुदयनिरोधसङ्खातो अत्थो किच्चवसेन च आरम्मणकिरियाय च विदितो, तस्स अरियमग्गस्स आनुभावदीपकं वुत्तप्पकारं उदानं उदानेसीति अत्थो. तत्रापायं सङ्खेपत्थो – यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्मणस्स, तदा सो ब्राह्मणो तेहि वा उप्पन्नेहि बोधिपक्खियधम्मेहि, यस्स वा अरियमग्गस्स चतुसच्चधम्मा पातुभूता, तेन अरियमग्गेन विधूपयं तिट्ठति मारसेनं ‘‘कामा ते पठमा सेना’’तिआदिना नयेन वुत्तप्पकारं मारसेनं विधूपयन्तो विधमेन्तो विद्धंसेन्तो तिट्ठति. कथं? सूरियोव ओभासयमन्तलिक्खं, यथा सूरियो अब्भुग्गतो अत्तनो पभाय अन्तलिक्खं ओभासेन्तोव अन्धकारं विधमेन्तो तिट्ठति, एवं सोपि ब्राह्मणो तेहि धम्मेहि तेन वा मग्गेन सच्चानि पटिविज्झन्तोव मारसेनं विधूपयन्तो तिट्ठतीति.

एवमेत्थ पठमं उदानं पच्चयाकारपच्चवेक्खणवसेन, दुतियं निब्बानपच्चवेक्खणवसेन , ततियं मग्गपच्चवेक्खणवसेन उप्पन्नन्ति वेदितब्बं. उदाने पन ‘‘रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमं, दुतियं यामं पटिलोमं, ततियं यामं अनुलोमपटिलोम’’न्ति वुत्तं; तं सत्ताहस्स अच्चयेन ‘‘स्वे आसना वुट्ठहिस्सामी’’ति रत्तिं उप्पादितमनसिकारं सन्धाय वुत्तं. तदा हि भगवा यस्स पच्चयाकारपजाननस्स च पच्चयक्खयाधिगमस्स च आनुभावदीपिका पुरिमा द्वे उदानगाथा, तस्स वसेन एकेकमेव कोट्ठासं पठमयामञ्च मज्झिमयामञ्च मनसाकासि, इध पन पाटिपदरत्तिया एवं मनसाकासि. भगवा हि विसाखपुण्णमाय रत्तिया पठमयामे पुब्बेनिवासं अनुस्सरि, मज्झिमयामे दिब्बचक्खुं विसोधेसि, पच्छिमयामे पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसि कत्वा ‘‘इदानि अरुणो उग्गमिस्सती’’ति सब्बञ्ञुतं पापुणि. सब्बञ्ञुतप्पत्तिसमनन्तरमेव च अरुणो उग्गच्छि. ततो तं दिवसं तेनेव पल्लङ्केन वीतिनामेत्वा सम्पत्ताय पाटिपदरत्तिया तीसु यामेसु एवं मनसि कत्वा इमानि उदानानि उदानेसि. इति पाटिपदरत्तिया एवं मनसि कत्वा तं ‘‘बोधिरुक्खमूले सत्ताहं एकपल्लङ्केन निसीदी’’ति एवं वुत्तसत्ताहं तत्थेव वीतिनामेसि.

बोधिकथा निट्ठिता.

अजपालकथा

. अथखो भगवा सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमीति एत्थ न भगवा तम्हा समाधिम्हा वुट्ठहित्वा अनन्तरमेव बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. यथा पन ‘‘भुत्वा सयती’’ति वुत्ते न ‘‘हत्थे अधोवित्वा मुखं अविक्खालेत्वा सयनसमीपं अगन्त्वा अञ्ञं किञ्चि आलापसल्लापं अकत्वा सयति’’च्चेव वुत्तं होति, भोजनतो पन पच्छा सयति, न नसयतीति इदमेवत्थ दीपितं होति. एवमिधापि ‘‘न तम्हा समाधिम्हा वुट्ठहित्वा अनन्तरमेव पक्कामी’’ति वुत्तं होति, वुट्ठानतो च पन पच्छा पक्कामि, न नपक्कामीति इदमेवेत्थ दीपितं होति.

अनन्तरं पन अपक्कमित्वा भगवा किं अकासीति? अपरानिपि तीणि सत्ताहानि बोधिसमीपेयेव वीतिनामेसि. तत्रायं अनुपुब्बिकथा – भगवति किर बुद्धत्तं पत्वा सत्ताहं एकपल्लङ्केन निसिन्ने ‘‘न भगवा वुट्ठाति; किं नु खो अञ्ञेपि बुद्धत्तकरा धम्मा अत्थी’’ति एकच्चानं देवतानं कङ्खा उदपादि. अथ भगवा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च उपचितानं पारमीनं बलाधिगमनट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा पुरत्थिमतो च पच्छिमतो च आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं मापयिंसु. तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयं समन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं.

एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. तस्स किर निग्रोधस्स छायाय अजपालका गन्त्वा निसीदन्ति; तेनस्स अजपालनिग्रोधोत्वेव नामं उदपादि. सत्ताहं विमुत्तिसुखपटिसंवेदीति तत्रापि धम्मं विचिनन्तोयेव विमुत्तिसुखं पटिसंवेदेन्तो निसीदि. बोधितो पुरत्थिमदिसाभागे एस रुक्खो होति. एवं निसिन्ने च पनेत्थ भगवति एको ब्राह्मणो गन्त्वा पञ्हं पुच्छि. तेन वुत्तं ‘‘अथ खो अञ्ञतरो’’तिआदि. तत्थ हुंहुङ्कजातिकोति सो किर दिट्ठमङ्गलिको नाम , मानवसेन कोधवसेन च ‘‘हुंहु’’न्ति करोन्तो विचरति, तस्मा ‘‘हुंहुङ्कजातिको’’ति वुच्चति. ‘‘हुहुक्कजातिको’’तिपि पठन्ति.

एतमत्थं विदित्वाति एतं तेन वुत्तस्स वचनस्स सिखापत्तमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि. तस्सत्थो – यो बाहितपापधम्मताय ब्राह्मणो न दिट्ठमङ्गलिकताय, हुंहुङ्कारकभावादिपापधम्मयुत्तो हुत्वा केवलं जातिमत्तकेन ब्रह्मञ्ञं पटिजानाति, सो ब्राह्मणो बाहितपापधम्मत्ता हुंहुङ्कारप्पहानेन निहुंहुङ्को, रागादिकसावाभावेन निक्कसावो, भावनानुयोगयुत्तचित्तताय यतत्तो, सीलसंवरेन वा सञ्ञतचित्तताय यतत्तो, चतुमग्गञाणसङ्खातेहि वेदेहि अन्तं, वेदानं वा अन्तं गतत्ता वेदन्तगू, मग्गब्रह्मचरियस्स वुसितत्ता वुसितब्रह्मचरियो. धम्मेन ब्रह्मवादं वदेय्य, ‘‘ब्राह्मणो, अह’’न्ति एतं वादं धम्मेन वदेय्य, यस्स सकले लोकसन्निवासे कुहिञ्चि एकारम्मणेपि रागुस्सदो दोसुस्सदो मोहुस्सदो मानुस्सदो दिट्ठुस्सदोति इमे उस्सदा नत्थीति.

अजपालकथा निट्ठिता.

मुचलिन्दकथा

. अकालमेघोति असम्पत्ते वस्सकाले उप्पन्नमेघो. अयं पन गिम्हानं पच्छिमे मासे उदपादि. सत्ताहवद्दलिकाति तस्मिं उप्पन्ने सत्ताहं अविच्छिन्नवुट्ठिका अहोसि. सीतवातदुद्दिनीति सा च पन सत्ताहवद्दलिका उदकफुसितसम्मिस्सेन सीतवातेन समन्ता परिब्भमन्तेन दूसितदिवसत्ता सीतवातदुद्दिनी नाम अहोसि. अथ खो मुचलिन्दो नागराजाति तस्सेव मुचलिन्दरुक्खस्स समीपे पोक्खरणिया निब्बत्तो महानुभावो नागराजा. सत्तक्खत्तुं भोगेहि परिक्खिपित्वाति एवं भोगेहि परिक्खिपित्वा उपरिमुद्धनि महन्तं फणं करित्वाव ठिते; तस्मिं तस्स परिक्खेपब्भन्तरं लोहपासादे भण्डागारगब्भप्पमाणं अहोसि, तस्मा भगवा निवाते पिहितद्वारवातपाने कूटागारे निसिन्नो विय जातो. मा भगवन्तं सीतन्तिआदि तस्स तथा करित्वा ठानकारणपरिदीपनं. सो हि ‘‘मा भगवन्तं सीतं बाधयित्थ, मा उण्हं, मा डंसादिसम्फस्सो बाधयित्था’’ति तथा करित्वा अट्ठासि. तत्थ किञ्चापि सत्ताहवद्दलिकाय उण्हमेव नत्थि, सचे पन अन्तरन्तरा मेघो विगच्छेय्य उण्हं भवेय्य , तम्पि नं मा बाधयित्थाति एवं तस्स चिन्तेतुं युत्तं. विद्धन्ति उब्बिद्धं; मेघविगमेन दूरीभूतन्ति अत्थो. विगतवलाहकन्ति अपगतमेघं. देवन्ति आकासं. सकवण्णन्ति अत्तनो रूपं.

सुखो विवेकोति निब्बानसङ्खातो उपधिविवेको सुखो. तुट्ठस्साति चतुमग्गञाणसन्तोसेन सन्तुट्ठस्स. सुतधम्मस्साति पकासितधम्मस्स. पस्सतोति तं विवेकं यं वा किञ्चि पस्सितब्बं नाम, तं सब्बं अत्तनो वीरियबलाधिगतेन ञाणचक्खुना पस्सन्तस्स. अब्यापज्जन्ति अकुप्पनभावो; एतेन मेत्तापुब्बभागो दस्सितो. पाणभूतेसु संयमोति सत्तेसु च संयमो; अविहिंसनभावो सुखोति अत्थो. एतेन करुणापुब्बभागो दस्सितो. सुखा विरागता लोकेति वीतरागतापि सुखाति दीपेति. कामानं समतिक्कमोति या ‘‘कामानं समतिक्कमो’’ति वुच्चति; सा विरागतापि सुखाति अत्थो. एतेन अनागामिमग्गो कथितो. अस्मिमानस्स यो विनयोति इमिना पन अरहत्तं कथितं; अरहत्तञ्हि अस्मिमानस्स ‘‘पस्सद्धिविनयो’’ति वुच्चति. इतो परञ्च सुखं नाम नत्थि, तेनाह ‘‘एतं वे परमं सुख’’न्ति.

मुचलिन्दकथा निट्ठिता.

राजायतनकथा

. मुचलिन्दमूलाति महाबोधितो पाचीनकोणे ठितमुचलिन्दरुक्खमूला. राजायतनन्ति दक्खिणदिसाभागे ठितं राजायतनरुक्खं उपसङ्कमि . तेन खो पन समयेनाति कतरेन समयेन. भगवतो किर राजायतनमूले सत्ताहं एकपल्लङ्केन निसिन्नस्स समाधितो वुट्ठानदिवसे अरुणुग्गमनवेलायमेव ‘‘भोजनकिच्चेन भवितब्ब’’न्ति ञत्वा सक्को देवराजा ओसधहरीतकं उपनेसि. भगवा तं परिभुञ्जि, परिभुत्तमत्तस्सेव सरीरकिच्चं अहोसि. सक्को मुखोदकं अदासि. भगवा मुखं धोवित्वा तस्मिंयेव रुक्खमूले निसीदि. एवं उग्गते अरुणम्हि निसिन्ने भगवति.

तेन खो पन समयेन तपुस्सभल्लिका वाणिजाति तपुस्सो च भल्लिको चाति द्वे भातरो वाणिजा. उक्कलाति उक्कलजनपदतो. तं देसन्ति यस्मिं देसे भगवा विहरति. कतरस्मिञ्च देसे भगवा विहरति? मज्झिमदेसे. तस्मा मज्झिमदेसं गन्तुं अद्धानमग्गप्पटिपन्ना होन्तीति अयमेत्थ अत्थो. ञातिसालोहिता देवताति तेसं ञातिभूतपुब्बा देवता. एतदवोचाति सा किर नेसं सब्बसकटानि अप्पवत्तीनि अकासि. ततो ते किं इदन्ति मग्गदेवतानं बलिं अकंसु. तेसं बलिकम्मकाले सा देवता दिस्समानेनेव कायेन एतं अवोच. मन्थेन च मधुपिण्डिकाय चाति अबद्धसत्तुना च सप्पिमधुफाणितादीहि योजेत्वा बद्धसत्तुना च. पतिमानेथाति उपट्ठहथ. तं वोति तं पतिमाननं तुम्हाकं भविस्सति दीघरत्तं हिताय सुखाय. यं अम्हाकन्ति यं पटिग्गहणं अम्हाकं अस्स दीघरत्तं हिताय सुखाय. भगवतो एतदहोसीति यो किरस्स पधानानुयोगकाले पत्तो अहोसि, सो सुजाताय पायासं दातुं आगच्छन्तिया एव अन्तरधायि. तेनस्स एतदहोसि – ‘‘पत्तो मे नत्थि, पुरिमकापि च न खो तथागता हत्थेसु पटिग्गण्हन्ति, किम्हि नु खो अहं पटिग्गण्हेय्यं मन्थञ्च मधुपिण्डकञ्चा’’ति.

परिवितक्कमञ्ञायाति इतो पुब्बेव भगवतो सुजाताय दिन्नभोजनंयेव ओजानुप्पबन्धनवसेन अट्ठासि, एत्तकं कालं नेव जिघच्छा न पिपासा न कायदुब्बल्यं अहोसि. इदानि पनस्स आहारं पटिग्गहेतुकामताय ‘‘न खो तथागता’’तिआदिना नयेन परिवितक्को उदपादि . तं एवं उप्पन्नं अत्तनो चेतसा भगवतो चेतोपरिवितक्कमञ्ञाय. चतुद्दिसाति चतूहि दिसाहि. सेलमये पत्तेति मुग्गवण्णसेलमये पत्ते. इदंयेव भगवा पटिग्गहेसि, तेयेव सन्धाय वुत्तं. चत्तारो पन महाराजानो पठमं इन्दनीलमणिमये पत्ते उपनामेसुं, न ते भगवा अग्गहेसि. ततो इमे चत्तारोपि मुग्गवण्णसिलामये पत्ते उपनामेसुं, भगवा चत्तारोपि पत्ते अग्गहेसि तेसं पसादानुरक्खणत्थाय, नो महिच्छताय. गहेत्वा च पन चत्तारोपि यथा एकोव पत्तो होति तथा अधिट्ठहि, चतुन्नम्पि एकसदिसो पुञ्ञविपाको अहोसि. एवं एकं कत्वा अधिट्ठिते पटिग्गहेसि भगवा पच्चग्घे सेलमये पत्ते मन्थञ्च मधुपिण्डिकञ्च. पच्चग्घेति पच्चग्घस्मिं; पाटेक्कं महग्घस्मिन्ति अत्थो. अथ वा पच्चग्घेति अभिनवे अब्भुण्हे; तङ्खणे निब्बत्तस्मिन्ति अत्थो. द्वे वाचा एतेसं अहेसुन्ति द्वेवाचिका. अथ वा द्वीहि वाचाहि उपासकभावं पत्ताति अत्थो . ते एवं उपासकभावं पटिवेदेत्वा भगवन्तं आहंसु – ‘‘कस्स दानि भन्ते अम्हेहि अज्ज पट्ठाय अभिवादनपच्चुट्ठानं कातब्ब’’न्ति? अथ भगवा सीसं परामसि, केसा हत्थे लग्गिंसु. ते तेसं अदासि ‘‘इमे तुम्हे परिहरथा’’ति. ते केसधातुयो लभित्वा अमतेनेव अभिसित्ता हट्ठतुट्ठा भगवन्तं वन्दित्वा पक्कमिंसु.

राजायतनकथा निट्ठिता.

ब्रह्मयाचनकथा

. अथ खो भगवा सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा वुत्तप्पकारमेतं सब्बं किच्चं निट्ठापेत्वा राजायतनमूला पुनपि येन अजपालनिग्रोधो तेनुपसङ्कमि. परिवितक्को उदपादीति तस्मिं निसिन्नमत्तस्सेव सब्बबुद्धानं आचिण्णसमाचिण्णो अयं चेतसो परिवितक्को उदपादि. कस्मा पनायं सब्बबुद्धानं उप्पज्जतीति? धम्मस्स महन्तभावं गरुभावं भारियभावं पच्चवेक्खणाय ब्रह्मुना याचिते देसेतुकामताय च. जानन्ति हि बुद्धा ‘‘एवं परिवितक्किते ब्रह्मा आगन्त्वा धम्मदेसनं याचिस्सति, ततो सत्ता धम्मे गारवं उप्पादेस्सन्ति, ब्रह्मगरुको हि लोकसन्निवासो’’ति. इति इमेहि द्वीहि कारणेहि अयं वितक्को उप्पज्जतीति.

तत्थ अधिगतो खो म्यायन्ति अधिगतो खो मे अयं. आलयरामाति सत्ता पञ्च कामगुणे अल्लीयन्ति, तस्मा ते ‘‘आलया’’ति वुच्चन्ति. तेहि आलयेहि रमन्तीति आलयरामा. आलयेसु रताति आलयरता. आलयेसु सुट्ठुमुदिताति आलयसम्मुदिता. यदिदन्ति निपातो. तस्स ठानं सन्धाय ‘‘यं इद’’न्ति पटिच्चसमुप्पादं सन्धाय ‘‘यो अय’’न्ति एवमत्थो दट्ठब्बो. इदप्पच्चयतापटिच्चसमुप्पादोति इमेसं पच्चया इदप्पच्चया, इदप्पच्चयाव इदप्पच्चयता, इदप्पच्चयता च सा पटिच्चसमुप्पादो चाति इदप्पच्चयतापटिच्चसमुप्पादो. सो ममस्स किलमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स; सा मम विहेसा अस्साति अत्थो. भगवन्तन्ति भगवतो. अनच्छरियाति अनु अच्छरिया. पटिभंसूति पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसुं, परिवितक्कयितब्बभावं पापुणिंसु.

हलन्ति एत्थ हकारो निपातमत्तो; अलन्ति अत्थो. पकासितुन्ति देसितुं. अलं दानि मे इमं किच्छेन अधिगतं धम्मं देसेतुन्ति वुत्तं होति. पटिसोतगामिन्ति पटिसोतं वुच्चति निब्बानं; निब्बानगामिन्ति अत्थो. रागरत्ताति कामरागभवरागदिट्ठिरागेन रत्ता. न दक्खन्तीति न पस्सिस्सन्ति. तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थटा. अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन; अदेसेतुकामतायाति अत्थो.

. यत्र हि नामाति यस्मिं नाम लोके. भगवतो पुरतो पातुरहोसीति धम्मदेसनायाचनत्थं दससु चक्कवाळसहस्सेसु महाब्रह्मानो गहेत्वा आगम्म भगवतो पुरतो पातुरहोसि . अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं रागदोसमोहरजं एतेसं एवंसभावाति अप्परजक्खजातिका. भविस्सन्ति धम्मस्स अञ्ञातारोति पटिविज्झितारो.

पातुरहोसीति पातुभवि. समलेहि चिन्तितोति रागादीहि मलेहि समलेहि छहि सत्थारेहि चिन्तितो. अपापुरेतन्ति विवर एतं. अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गं. सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्चधम्मं सुणन्तु.

सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि यथाठितोव यथा चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य, त्वम्पि सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पञ्ञामयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतञ्च जनतं अवेक्खस्सु उपधारय.

उट्ठेहीति भगवतो धम्मदेसनत्थं चारिकचरणं याचन्तो भणति. वीरातिआदीसु भगवा वीरियवन्तताय वीरो. देवपुत्तमच्चुकिलेसाभिसङ्खारमारानं विजितत्ता विजितसङ्गामो. जातिकन्तारादिनित्थरणसमत्थताय सत्थवाहो. कामच्छन्दइणस्स अभावतो अणणो.

. अज्झेसनन्ति याचनं. बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नामं. अप्परजक्खाति पञ्ञाचक्खुम्हि रागादिरजं अप्पं येसं, ते अप्परजक्खा. येसं तं महन्तं ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि ते तिक्खिन्द्रिया. येसं तानि मुदूनि ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा ते स्वाकारा. येसं तेयेव सद्धादयो आकारा असुन्दरा ते द्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं ते सुविञ्ञापया. ये परलोकञ्च वज्जञ्च भयतो पस्सन्ति ते परलोकवज्जभयदस्साविनो. उप्पलिनियन्ति उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि उदकस्स अन्तो निमुग्गानेव पोसयन्ति. समोदकं ठितानीति उदकेन समं ठितानि. उदकं अच्चुग्गम्म ठितानीति उदकं अतिक्कमित्वा ठितानि.

अपारुताति विवटा. अमतस्स द्वाराति अरियमग्गो. सो हि अमतसङ्खातस्स निब्बानस्स द्वारं. पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु. पच्छिमपदद्वये अयमत्थो , अहञ्हि अत्तनो पगुणं सुप्पवत्तिम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा मनुजेसु देवमनुस्सेसु न भासिन्ति.

ब्रह्मयाचनकथा निट्ठिता.

पञ्चवग्गियकथा

१०. पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति वेय्यत्तियेन समन्नागतो. मेधावीति ठानुप्पत्तिया पञ्ञाय समन्नागतो. अप्परजक्खजातिकोति समापत्तिया विक्खम्भितत्ता निक्किलेसजातिको विसुद्धसत्तो. आजानिस्सतीति सल्लक्खेस्सति पटिविज्झिस्सति. भगवतोपि खो ञाणं उदपादीति सब्बञ्ञुतञ्ञाणं उप्पज्जि ‘‘इतो सत्तमदिवसमत्थके कालंकत्वा आकिञ्चञ्ञायतने निब्बत्तो’’ति. महाजानियोति सत्तदिवसब्भन्तरे पत्तब्बमग्गफलतो परिहीनत्ता महती जानि अस्साति महाजानियो अक्खणे निब्बत्तत्ता. अभिदोसकालंकतोति हिय्यो कालंकतो, सोपि नेवसञ्ञानासञ्ञायतने निब्बत्तोति अद्दस. बहूकाराति बहूपकारा. पधानपहितत्तं उपट्ठहिंसूति पधानत्थाय पेसितत्तभावं मुखोदकदानादिना उपट्ठहिंसु.

११. अन्तरा च गयं अन्तरा च बोधिन्ति उपको बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस. अद्धानमग्गप्पटिपन्नन्ति अद्धानमग्गं पटिपन्नं.

सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो. सब्बविदूति सब्बं चतुभूमकधम्मं अवेदिं अञ्ञासिं. सब्बेसु धम्मेसु अनूपलित्तोति सब्बेसु तेभूमकधम्मेसु किलेसलेपेन अलित्तो. सब्बञ्जहोति सब्बं तेभूमकधम्मं जहित्वा ठितो. तण्हक्खये विमुत्तोति तण्हक्खये निब्बाने आरम्मणतो विमुत्तो. सयं अभिञ्ञायाति सब्बं चतुभूमकधम्मं अत्तनाव जानित्वा. कमुद्दिसेय्यन्ति कं अञ्ञं ‘‘अयं मे आचरियो’’ति उद्दिसेय्यं.

न मे आचरियो अत्थीति लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थि. नत्थि मे पटिपुग्गलोति मय्हं पटिभागपुग्गलो नाम नत्थि. सीतिभूतोति सब्बकिलेसग्गिनिब्बापनेन सीतिभूतो. किलेसानंयेव निब्बुतत्ता निब्बुतो.

कासीनंपुरन्ति कासिरट्ठे नगरं. आहञ्छं अमतदुन्दुभिन्ति धम्मचक्कप्पटिलाभाय अमतभेरिं पहरिस्सामीति गच्छामि.

अरहसि अनन्तजिनोति अनन्तजिनो भवितुं युत्तो. हुपेय्यपावुसोति आवुसो एवम्पि नाम भवेय्य. सीसं ओकम्पेत्वाति सीसं चालेत्वा.

१२. सण्ठपेसुन्ति कतिकं अकंसु. बाहुल्लिकोति चीवरबाहुल्लादीनं अत्थाय पटिपन्नो. पधानविब्भन्तोति पधानतो विब्भन्तो भट्ठो परिहीनो. आवत्तो बाहुल्लायाति चीवरादिबहुलभावत्थाय आवत्तो. ओदहथ भिक्खवे सोतन्ति उपनेथ भिक्खवे सोतं; सोतिन्द्रियं धम्मसवनत्थं अभिमुखं करोथाति अत्थो. अमतमधिगतन्ति अमतं निब्बानं मया अधिगतन्ति दस्सेति. इरियायाति दुक्करइरियाय. पटिपदायाति दुक्करपटिपदाय. अभिजानाथ मे नोति अभिजानाथ नु मे समनुपस्सथ. एवरूपं भासितमेतन्ति एतं एवरूपं वाक्यं भासितन्ति अत्थो. असक्खि खो भगवा पञ्चवग्गिये भिक्खू सञ्ञापेतुन्ति ‘‘अहं बुद्धो’’ति जानापेतुं असक्खि.

१३. चक्खुकरणीति पञ्ञाचक्खुं सन्धायाह. इतो परं सब्बं पदत्थतो उत्तानमेव. अधिप्पायानुसन्धियोजनादिभेदतो पन पपञ्चसूदनिया मज्झिमट्ठकथायं वुत्तनयेन वेदितब्बं. इतो पट्ठाय हि अतिवित्थारभीरुकस्स महाजनस्स चित्तं अनुरक्खन्ता सुत्तन्तकथं अवण्णयित्वा विनयकथंयेव वण्णयिस्साम.

१८. साव तस्स आयस्मतो उपसम्पदा अहोसीति आसाळ्हीपुण्णमाय अट्ठारसहि देवताकोटीहि सद्धिं सोतापत्तिफले पतिट्ठितस्स ‘‘एहि भिक्खू’’ति भगवतो वचनेन अभिनिप्फन्ना साव तस्स आयस्मतो एहिभिक्खूपसम्पदा अहोसि.

१९. अथ खो आयस्मतो च वप्पस्साति आदिम्हि वप्पत्थेरस्स पाटिपददिवसे धम्मचक्खुं उदपादि, भद्दियत्थेरस्स दुतियदिवसे, महानामत्थेरस्स ततियदिवसे, अस्सजित्थेरस्स चतुत्थियन्ति. इमेसञ्च पन भिक्खूनं कम्मट्ठानेसु उप्पन्नमलविसोधनत्थं भगवा अन्तोविहारेयेव अहोसि. उप्पन्ने उप्पन्ने कम्मट्ठानमले आकासेन गन्त्वा मलं विनोदेसि. पक्खस्स पन पञ्चमियं सब्बे ते एकतो सन्निपातेत्वा अनत्तसुत्तेन ओवदि. तेन वुत्तं ‘‘अथ खो भगवा पञ्चवग्गिये’’तिआदि.

२४. तेनखो पन समयेन छ लोके अरहन्तो होन्तीति पञ्चमिया पक्खस्स लोकस्मिं छ मनुस्सा अरहन्तो होन्तीति अत्थो.

पञ्चवग्गियकथा निट्ठिता.

पब्बज्जाकथा

३१. पुब्बानुपुब्बकानन्ति पवेणिवसेन पोराणानुपोराणानन्ति अत्थो. तेन खो पन समयेन एकसट्ठि लोके अरहन्तो होन्तीति पुरिमा छ इमे च पञ्चपञ्ञासाति अन्तोवस्सम्हियेव एकसट्ठि मनुस्सा अरहन्तो होन्तीति अत्थो.

तत्र यसआदीनं कुलपुत्तानं अयं पुब्बयोगो – अतीते किर पञ्चपञ्ञासजना सहायका वग्गबन्धेन पुञ्ञानि करोन्ता अनाथसरीरानि पटिजग्गन्ता विचरन्ति, ते एकदिवसं गब्भिनिं इत्थिं कालंकतं दिस्वा ‘‘झापेस्सामा’’ति सुसानं नीहरिंसु. तेसु पञ्च जने ‘‘तुम्हे झापेथा’’ति सुसाने ठपेत्वा सेसा गामं पविट्ठा. यसो दारको तं सरीरं विज्झित्वा परिवत्तेत्वा च झापयमानो असुभसञ्ञं पटिलभि. सो इतरेसम्पि चतुन्नं जनानं ‘‘पस्सथ भो इमं असुचिं पटिकूल’’न्ति दस्सेसि. तेपि तत्थ असुभसञ्ञं पटिलभिंसु. ते पञ्चपि जना गामं गन्त्वा सेससहायकानं कथयिंसु. यसो पन दारको गेहम्पि गन्त्वा मातापितून्नञ्च भरियाय च कथेसि. ते सब्बेपि असुभं भावयिंसु. अयमेतेसं पुब्बयोगो. तेनायस्मतो यसस्स नाटकजनेसु सुसानसञ्ञायेव उप्पज्जि, तायेव च उपनिस्सयसम्पत्तिया सब्बेसं विसेसाधिगमो निब्बत्तीति.

अथ खो भगवा भिक्खू आमन्तेसीति भगवा याव पच्छिमकत्तिकपुण्णमा, ताव बाराणसियं विहरन्तो एकदिवसं ते खीणासवे सट्ठि भिक्खू आमन्तेसि.

३२. दिब्बा नाम दिब्बेसु विसयेसु लोभपासा. मानुसा नाम मानुसकेसु विसयेसु लोभपासा. मा एकेन द्वेति एकेन मग्गेन द्वे मा अगमित्थ. अस्सवनताति अस्सवनताय. परिहायन्तीति अनधिगतं नाधिगच्छन्ता विसेसाधिगमतो परिहायन्ति.

३३. अन्तकाति लामक हीनसत्त. अन्तलिक्खचरोति रागपासं सन्धायाह. तञ्हि सो ‘‘अन्तलिक्खचरो’’ति मन्त्वा आह.

३४. नानादिसा नानाजनपदाति नानादिसतो च नानाजनपदतो च. अनुजानामि भिक्खवे तुम्हेव दानि तासु तासु दिसासु तेसु तेसु जनपदेसुपब्बाजेथातिआदिम्हि पब्बज्जापेक्खं कुलपुत्तं पब्बाजेन्तेन ये परतो ‘‘न भिक्खवे पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो’’तिआदिं कत्वा याव ‘‘न अन्धमूगबधिरो पब्बाजेतब्बो’’ति एवं पटिक्खित्ता पुग्गला, ते वज्जेत्वा पब्बज्जादोसविरहितो पुग्गलो पब्बाजेतब्बो. सोपि च मातापितूहि अनुञ्ञातोयेव. तस्स अनुजाननलक्खणं ‘‘न भिक्खवे अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति एतस्मिं सुत्ते वण्णयिस्साम.

एवं पब्बज्जादोसविरहितं मातापितूहि अनुञ्ञातं पब्बाजेन्तेनापि च सचे अच्छिन्नकेसो होति, एकसीमाय च अञ्ञेपि भिक्खू अत्थि, केसच्छेदनत्थाय भण्डुकम्मं आपुच्छितब्बं. तस्स आपुच्छनाकारं ‘‘अनुजानामि, भिक्खवे, सङ्घं अपलोकेतुं भण्डुकम्माया’’ति एत्थ वण्णयिस्साम. सचे ओकासो होति, सयं पब्बाजेतब्बो. सचे उद्देसपरिपुच्छादीहि ब्यावटो होति, ओकासं न लभति, एको दहरभिक्खु वत्तब्बो ‘‘एतं पब्बाजेही’’ति. अवुत्तोपि चे दहरभिक्खु उपज्झायं उद्दिस्स पब्बाजेति, वट्टति. सचे दहरभिक्खु नत्थि, सामणेरोपि वत्तब्बो ‘‘एतं खण्डसीमं नेत्वा पब्बाजेत्वा कासायानि अच्छादेत्वा एही’’ति. सरणानि पन सयं दातब्बानि. एवं भिक्खुनाव पब्बजितो होति. पुरिसञ्हि भिक्खुतो अञ्ञो पब्बाजेतुं न लभति, मातुगामं भिक्खुनितो अञ्ञो. सामणेरो पन सामणेरी वा आणत्तिया कासायानि दातुं लभति. केसोरोपनं येन केनचि कतं सुकतं.

सचे पन भब्बरूपो होति सहेतुको ञातो यसस्सी कुलपुत्तो, ओकासं कत्वापि सयमेव पब्बाजेतब्बो. ‘‘मत्तिकामुट्ठिं गहेत्वा न्हायित्वा केसे तेमेत्वा आगच्छाही’’ति च पन न विस्सज्जेतब्बो. पब्बजितुकामानञ्हि पठमं बलवउस्साहो होति, पच्छा पन कासायानि च केसहरणसत्थकञ्च दिस्वा उत्रसन्ति, एत्तोयेव पलायन्ति, तस्मा सयमेव नहानतित्थं नेत्वा सचे नातिदहरो होति, ‘‘नहाही’’ति वत्तब्बो. केसा पनस्स सयमेव मत्तिकं गहेत्वा धोवितब्बा. दहरकुमारको पन सयं उदकं ओतरित्वा गोमयमत्तिकाहि घंसित्वा नहापेतब्बो. सचेपिस्स कच्छु वा पिळका वा होन्ति, यथा माता पुत्तं न जिगुच्छति , एवमेव अजिगुच्छन्तेन साधुकं हत्थपादसीसानि घंसित्वा नहापेतब्बो. कस्मा? एत्तकेन हि उपकारेन कुलपुत्ता आचरियुपज्झायेसु च सासने च बलवसिनेहा तिब्बगारवा अनिवत्तिधम्मा होन्ति, उप्पन्नं अनभिरतिं विनोदेत्वा थेरभावं पापुणन्ति, कतञ्ञू कतवेदिनो होन्ति.

एवं नहापनकाले पन केसमस्सुं ओरोपनकाले वा ‘‘त्वं ञातो यसस्सी, इदानि मयं तं निस्साय पच्चयेहि न किलमिस्सामा’’ति न वत्तब्बो, अञ्ञापि अनिय्यानिककथा न कथेतब्बा. अथ ख्वस्स ‘‘आवुसो, सुट्ठु उपधारेहि सतिं उपट्ठापेही’’ति वत्वा तचपञ्चककम्मट्ठानं आचिक्खितब्बं, आचिक्खन्तेन च वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेन आचिक्खितब्बं. सचे हि सो पुब्बे मद्दितसङ्खारो होति भावितभावनो, कण्टकवेधापेक्खो विय परिपक्कगण्डो, सूरियुग्गमनापेक्खं विय च परिणतपदुमं, अथस्स आरद्धमत्ते कम्मट्ठानमनसिकारे इन्दासनि विय पब्बते किलेसपब्बते चुण्णयमानंयेव ञाणं पवत्तति, खुरग्गेयेव अरहत्तं पापुणाति. ये हि केचि खुरग्गे अरहत्तं पत्ता, सब्बे ते एवरूपं सवनं लभित्वा कल्याणमित्तेन आचरियेन दिन्ननयं निस्साय नो अनिस्साय. तस्मास्स आदितोव एवरूपी कथा कथेतब्बाति.

केसेसु पन ओरोपितेसु हलिद्दिचुण्णेन वा गन्धचुण्णेन वा सीसञ्च सरीरञ्च उब्बट्टेत्वा गिहिगन्धं अपनेत्वा कासायानि तिक्खत्तुं वा द्विक्खत्तुं वा सकिं वा पटिग्गाहेतब्बो. अथापिस्स हत्थे अदत्वा आचरियो वा उपज्झायो वा सयमेव अच्छादेति, वट्टति. सचेपि अञ्ञं दहरं वा सामणेरं वा उपासकं वा आणापेति ‘‘आवुसो, एतानि कासायानि गहेत्वा एतं अच्छादेही’’ति तंयेव वा आणापेति ‘‘एतानि गहेत्वा अच्छादेही’’ति सब्बं वट्टति. सब्बं तेन भिक्खुनाव दिन्नं होति.

यं पन निवासनं वा पारुपनं वा अनाणत्तिया निवासेति वा पारुपति वा, तं अपनेत्वा पुन दातब्बं. भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासावं वट्टति, अदिन्नं न वट्टति, सचेपि तस्सेव सन्तकं होति, को पन वादो उपज्झायमूलके! अयं ‘‘पठमं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादापेत्वा एकंसं उत्तरासङ्गं कारापेत्वा’’ति एत्थ विनिच्छयो.

भिक्खूनंपादे वन्दापेत्वाति ये तत्थ सन्निपतिता भिक्खू, तेसं पादे वन्दापेत्वा; अथ सरणग्गहणत्थं उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा एवं वदेहीति वत्तब्बो. ‘‘यमहं वदामि, तं वदेही’’ति वत्तब्बो. अथस्स उपज्झायेन वा आचरियेन वा ‘‘बुद्धं सरणं गच्छामी’’तिआदिना नयेन सरणानि दातब्बानि यथावुत्तपटिपाटियाव न उप्पटिपाटिया. सचे हि एकपदम्पि एकक्खरम्पि उप्पटिपाटिया देति, बुद्धं सरणंयेव वा तिक्खत्तुं दत्वा पुन इतरेसु एकेकं तिक्खत्तुं देति, अदिन्नानि होन्ति सरणानि.

इमञ्च पन सरणगमनूपसम्पदं पटिक्खिपित्वा अनुञ्ञातउपसम्पदा एकतो सुद्धिया वट्टति. सामणेरपब्बज्जा पन उभतोसुद्धियाव वट्टति, नो एकतो सुद्धिया. तस्मा उपसम्पदाय सचे आचरियो ञत्तिदोसञ्चेव कम्मवाचादोसञ्च वज्जेत्वा कम्मं करोति, सुकतं होति. पब्बज्जाय पन इमानि तीणि सरणानि बुकारधकारादीनं ब्यञ्जनानं ठानकरणसम्पदं अहापेन्तेनेव आचरियेनपि अन्तेवासिकेनपि वत्तब्बानि. सचे आचरियो वत्तुं सक्कोति, अन्तेवासिको न सक्कोति; अन्तेवासिको वा सक्कोति, आचरियो न सक्कोति; उभोपि वा न सक्कोन्ति, न वट्टति. सचे पन उभोपि सक्कोन्ति, वट्टति.

इमानि च पन ददमानेन ‘‘बुद्धं सरणं गच्छामी’’ति एवं एकसम्बन्धानि अनुनासिकन्तानि वा कत्वा दातब्बानि, ‘‘बुद्धं सरणं गच्छामी’’ति एवं विच्छिन्दित्वा मकारन्तानि वा कत्वा दातब्बानि. अन्धकट्ठकथायं नामं सावेत्वा ‘‘अहं भन्ते बुद्धरक्खितो यावजीवं बुद्धं सरणं गच्छामी’’ति वुत्तं, तं एकअट्ठकथायम्पि नत्थि, पाळियम्पि न वुत्तं, तेसं रुचिमत्तमेव, तस्मा न गहेतब्बं. न हि तथा अवदन्तस्स सरणं कुप्पतीति.

अनुजानामि भिक्खवेइमेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पदन्ति इमेहि बुद्धं सरणं गच्छामीतिआदीहि एवं तिक्खत्तुं उभतोसुद्धिया वुत्तेहि तीहि सरणगमनेहि पब्बज्जञ्चेव उपसम्पदञ्च अनुजानामीति अत्थो. तत्थ यस्मा उपसम्पदा परतो पटिक्खित्ता, तस्मा सा एतरहि सरणमत्तेनेव न रुहति. पब्बज्जा पन यस्मा परतो ‘‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि सामणेरपब्बज्ज’’न्ति अनुञ्ञाता एव, तस्मा सा एतरहिपि सरणमत्तेनेव रुहति. एत्तावता हि सामणेरभूमियं पतिट्ठितो होति.

सचे पनेस मतिमा होति पण्डितजातिको, अथस्स तस्मिंयेव ठाने सिक्खापदानि उद्दिसितब्बानि. कथं? यथा भगवता उद्दिट्ठानि. वुत्तञ्हेतं –

‘‘अनुजानामि , भिक्खवे, सामणेरानं दस सिक्खापदानि, तेसु च सामणेरेहि सिक्खितुं. पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, अब्रह्मचरिया वेरमणी, मुसावादा वेरमणी, सुरामेरयमज्जपमादट्ठाना वेरमणी, विकालभोजना वेरमणी, नच्चगीतवादितविसूकदस्सना वेरमणी, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना वेरमणी, उच्चासयनमहासयना वेरमणी, जातरूपरजतपटिग्गहणा वेरमणी’’ति (महाव. १०६).

अन्धकट्ठकथायं पन ‘‘अहं, भन्ते, इत्थन्नामो यावजीवं पाणातिपाता वेरमणिसिक्खापदं

समादियामी’’ति एवं सरणदानं विय सिक्खापददानम्पि वुत्तं, तं नेव पाळियं न अट्ठकथासु अत्थि, तस्मा यथापाळियाव उद्दिसितब्बानि. पब्बज्जा हि सरणगमनेहेव सिद्धा, सिक्खापदानि पन केवलं सिक्खापरिपूरणत्थं जानितब्बानि. तस्मा तानि पाळियं आगतनयेन उग्गहेतुं असक्कोन्तस्स याय कायचि भासाय अत्थवसेनपि आचिक्खितुं वट्टति. याव पन अत्तना सिक्खितब्बसिक्खापदानि न जानाति, सङ्घाटिपत्तचीवरधारणट्ठाननिसज्जादीसु पानभोजनादिविधिम्हि च न कुसलो होति, ताव भोजनसालं वा सलाकभाजनट्ठानं वा अञ्ञं वा तथारूपट्ठानं न पेसेतब्बो, सन्तिकावचरोयेव कातब्बो, बालदारको विय पटिजग्गितब्बो, सब्बमस्स कप्पियाकप्पियं आचिक्खितब्बं, निवासनपारुपनादीसु आभिसमाचारिकेसु विनेतब्बो. तेनापि ‘‘अनुजानामि, भिक्खवे, दसहङ्गेहि समन्नागतं सामणेरं नासेतु’’न्ति (महाव. १०८) एवं परतो वुत्तानि दस नासनङ्गानि आरका परिवज्जेत्वा आभिसमाचारिकं परिपूरेन्तेन दसविधे सीले साधुकं सिक्खितब्बन्ति.

पब्बज्जाकथा निट्ठिता.

दुतियमारकथा

३५. मय्हं खो भिक्खवेति मया खोति अत्थो. अथ वा यो मय्हं योनिसो मनसिकारो, तेन हेतुनाति अत्थो. पुन अनुप्पत्ताति एत्थ विभत्तिं परिणामेत्वा मयाति वत्तब्बं.

दुतियमारकथा निट्ठिता.

भद्दवग्गियकथा

३६. भद्दवग्गियाति ते किर राजकुमारा रूपेन च चित्तेन च भद्दका वग्गबन्धेन च विचरन्ति, तस्मा ‘‘भद्दवग्गिया’’ति वुच्चन्ति. तेन हि वोति एत्थ वोकारो निपातमत्तो. धम्मचक्खुं उदपादीति केसञ्चि सोतापत्तिमग्गो, केसञ्चि सकदागामिमग्गो, केसञ्चि अनागामिमग्गो उदपादि. तयोपि हि एते मग्गा ‘‘धम्मचक्खू’’ति वुच्चन्ति. ते किर तुण्डिलजातके तिंसधुत्ता अहेसुं, अथ तुण्डिलोवादं सुत्वा पञ्चसीलानि रक्खिंसु; इदं नेसं पुब्बकम्मं.

भद्दवग्गियकथा निट्ठिता.

उरुवेलपाटिहारियकथा

३७. पमुखोति पुब्बङ्गमो. पामोक्खोति उत्तमो विसुद्धपञ्ञो.

३८. अनुपहच्चाति अविनासेत्वा. तेजसा तेजन्ति अत्तनो तेजेन नागस्स तेजं. परियादियेय्यन्ति अभिभवेय्यं, विनासेय्यं वाति. मक्खन्ति कोधं. नत्वेव च खो अरहा यथा अहन्ति अत्तानं ‘‘अरहा अह’’न्ति मञ्ञमानो वदति.

३९. नेरञ्जरायं भगवातिआदिका गाथायो पच्छा पक्खित्ता.

४४-९. विस्सज्जेय्यन्ति सुक्खापनत्थाय पसारेत्वा ठपेय्यन्ति अत्थो. ‘‘भन्ते आहर हत्थ’’न्ति एवं वदन्तो विय ओणतोति आहरहत्थो. उय्योजेत्वाति विस्सज्जेत्वा. मन्दामुखियोति अग्गिभाजनानि वुच्चन्ति.

५१. चिरपटिकाति चिरकालतो पट्ठाय.

५२. केसमिस्सन्तिआदीसु केसा एव केसमिस्सं. एस नयो सब्बत्थ. खारिकाजन्ति खारिभारो.

उरुवेलपाटिहारियकथा निट्ठिता.

बिम्बिसारसमागमकथा

५५. लट्ठिवनेति तालुय्याने. सुप्पतिट्ठे चेतियेति अञ्ञतरस्मिं वटरुक्खे; तस्स किरेतं नामं. द्वादसनहुतेहीति एत्थ एकं नहुतं दससहस्सानि. अज्झभासीति तेसं कङ्खाच्छेदनत्थं अभासि.

किसकोवदानोति तापसचरियाय किससरीरत्ता ‘‘किसको’’ति लद्धनामानं तापसानं ओवादको अनुसासको समानोति अत्थो. अथ वा सयं किसको तापसो समानो वदानो च अञ्ञे ओवदन्तो अनुसासन्तोतिपि अत्थो. कथं पहीनन्ति केन कारणेन पहीनं. इदं वुत्तं होति – ‘‘त्वं उरुवेलवासिअग्गिपरिचारकानं तापसानं सयं ओवादाचरियो समानो किं दिस्वा पहासि, पुच्छामि तं एतमत्थं केन कारणेन तव अग्गिहुत्तं पहीन’’न्ति.

दुतियगाथाय अयमत्थो – एते रूपादिके कामे इत्थियो च यञ्ञा अभिवदन्ति, स्वाहं एतं सब्बम्पि रूपादिकं कामप्पभेदं खन्धुपधीसु मलन्ति ञत्वा यस्मा इमे यिट्ठहुतप्पभेदा यञ्ञा मलमेव वदन्ति, तस्मा न यिट्ठे न हुते अरञ्जिं; यिट्ठे वा हुते वा नाभिरमिन्ति अत्थो.

ततियगाथाय अथ कोचरहीति अथ क्वचरहि. सेसं उत्तानमेव.

चतुत्थगाथाय – पदन्ति निब्बानपदं. सन्तसभावताय सन्तं. उपधीनं अभावेन अनुपधिकं. रागकिञ्चनादीनं अभावेन अकिञ्चनं. तीसु भवेसु अलग्गताय यं कामभवं यञ्ञा वदन्ति, तस्मिम्पि कामभवे असत्तं. जातिजरामरणानं अभावेन अनञ्ञथाभाविं. अत्तना भावितेन मग्गेनेव अधिगन्तब्बं, न अञ्ञेन केनचि अधिगमेतब्बन्ति अनञ्ञनेय्यं. यस्मा ईदिसं पदमद्दसं, तस्मा न यिट्ठे न हुते अरञ्जिं. तेन किं दस्सेति? यो अहं देवमनुस्सलोकसम्पत्तिसाधके न यिट्ठे न हुते अरञ्जिं, सो किं वक्खामि ‘‘एत्थ नाम मे देवमनुस्सलोके रतो मनो’’ति.

५६. एवं सब्बलोके अनभिरतिभावं पकासेत्वा अथ खो आयस्मा उरुवेलकस्सपो ‘‘सावकोहमस्मी’’ति एवं भगवतो सावकभावं पकासेसि. तञ्च खो आकासे विविधानि पाटिहारियानि दस्सेत्वा. धम्मचक्खुन्ति सोतापत्तिमग्गञाणं.

५७. अस्सासकाति आसीसना; पत्थनाति अत्थो. एसाहं भन्तेति एत्थ पन किञ्चापि मग्गप्पटिवेधेनेवस्स सिद्धं सरणगमनं, तत्थ पन निच्छयगमनमेव गतो, इदानि वाचाय अत्तसन्निय्यातनं करोति. मग्गवसेनेवायं नियतसरणतं पत्तो, तं परेसं वाचाय पाकटं करोन्तो पणिपातगमनञ्च गच्छन्तो एवं वदति.

५८. सिङ्गीनिक्खसवण्णोति सिङ्गीसुवण्णनिक्खेन समानवण्णो. दसवासोति दससु अरियवासेसु वुत्थवासो. दसधम्मविदूति दसकम्मपथविदू. दसभि चुपेतोति दसहि असेक्खेहि अङ्गेहि उपेतो. सब्बधिदन्तोति सब्बेसु दन्तो; भगवतो हि चक्खुआदीसु किञ्चि अदन्तं नाम नत्थि.

५९. भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदीति भगवन्तं भुत्तवन्तं पत्ततो च अपनीतपाणिं सल्लक्खेत्वा एकस्मिं पदेसे निसीदीति अत्थो. अत्थिकानन्ति बुद्धाभिवादनगमनेन च धम्मसवनेन च अत्थिकानं. अभिक्कमनीयन्ति अभिगन्तुं सक्कुणेय्यं. अप्पाकिण्णन्ति अनाकिण्णं. अप्पसद्दन्ति वचनसद्देन अप्पसद्दं. अप्पनिग्घोसन्ति नगरनिग्घोससद्देन अप्पनिग्घोसं. विजनवातन्ति अनुसञ्चरणजनस्स सरीरवातेन विरहितं. ‘‘विजनवाद’’न्तिपि पाठो; अन्तो जनवादेन रहितन्ति अत्थो. ‘‘विजनपात’’न्तिपि पाठो; जनसञ्चारविरहितन्ति अत्थो. मनुस्सराहसेय्यकन्ति मनुस्सानं रहस्सकिरियट्ठानियं. पटिसल्लानसारुप्पन्ति विवेकानुरूपं.

सारिपुत्तमोग्गल्लानपब्बज्जाकथा

६०. सारिपुत्तमोग्गल्लानाति सारिपुत्तो च मोग्गल्लानो च. तेहि कतिका कता होति‘‘यो पठमं अमतं अधिगच्छति, सो आरोचेतू’’ति ते किर उभोपि गिहिकाले उपतिस्सो कोलितोति एवं पञ्ञायमाननामा अड्ढतेय्यसतमाणवकपरिवारा गिरग्गसमज्जं अगमंसु. तत्र नेसं महाजनं दिस्वा एतदहोसि – ‘‘अयं नाम एवं महासत्तनिकायो अप्पत्ते वस्ससते मरणमुखे पतिस्सती’’ति. अथ उभोपि उट्ठिताय परिसाय अञ्ञमञ्ञं पुच्छित्वा एकज्झासया पच्चुपट्ठितमरणसञ्ञा सम्मन्तयिंसु ‘‘सम्म मरणे सति अमतेनापि भवितब्बं, हन्द मयं अमतं परियेसामा’’ति अमतपरियेसनत्थं सञ्चयस्स छन्नपरिब्बाजकस्स सन्तिके सपरिसा पब्बजित्वा कतिपाहेनेव तस्स ञाणविसये पारं गन्त्वा अमतं अपस्सन्ता पुच्छिंसु ‘‘किं नु खो, आचरिय, अञ्ञोपेत्थ सारो अत्थी’’ति? ‘‘नत्थावुसो, एत्तकमेव इद’’न्ति च सुत्वा ‘‘तुच्छं इदं आवुसो निस्सारं, यो दानि अम्हेसु पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति कतिकं अकंसु. तेन वुत्तं – ‘‘तेहि कतिका कता होती’’तिआदि.

पासादिकेन अभिक्कन्तेनातिआदीसु इत्थम्भूतलक्खणे करणवचनं वेदितब्बं. अत्थिकेहि उपञ्ञातं मग्गन्ति एतं अनुबन्धनस्स कारणवचनं; इदञ्हि वुत्तं होति – ‘‘यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं, कस्मा ? यस्मा इदं पिट्ठितो पिट्ठितो अनुबन्धनं नाम अत्थिकेहि उपञ्ञातं मग्गं ञातो चेव उपगतो च मग्गो’’ति अत्थो. अथ वा अत्थिकेहि अम्हेहि ‘‘मरणे सति अमतेनापि भवितब्ब’’न्ति एवं केवलं अत्थीति उपञ्ञातं निब्बानं नाम, तं मग्गन्तो परियेसन्तोति एवम्पेत्थ अत्थो दट्ठब्बो.

पिण्डपातं आदाय पटिक्कमीति सुदिन्नकण्डे वुत्तप्पकारं अञ्ञतरं कुट्टमूलं उपसङ्कमित्वा निसीदि. सारिपुत्तोपि खो ‘‘अकालो खो ताव पञ्हं पुच्छितु’’न्ति कालं आगमयमानो एकमन्तं ठत्वा वत्तपटिपत्तिपूरणत्थं कतभत्तकिच्चस्स थेरस्स अत्तनो कमण्डलुतो उदकं दत्वा धोतहत्थपादेन थेरेन सद्धिं पटिसन्थारं कत्वा पञ्हं पुच्छि. तेन वुत्तं – ‘‘अथ खो सारिपुत्तो परिब्बाजको’’तिआदि. न ताहं सक्कोमीति न ते अहं सक्कोमि. एत्थ च पटिसम्भिदाप्पत्तो थेरो न एत्तकं न सक्कोति. अथ खो इमस्स धम्मगारवं उप्पादेस्सामीति सब्बाकारेन बुद्धविसये अविसयभावं गहेत्वा एवमाह.

ये धम्मा हेतुप्पभवाति हेतुप्पभवा नाम पञ्चक्खन्धा; तेनस्स दुक्खसच्चं दस्सेति. तेसं हेतुं तथागतो आहाति तेसं हेतु नाम समुदयसच्चं; तञ्च तथागतो आहाति दस्सेति. तेसञ्च यो निरोधोति तेसं उभिन्नम्पि सच्चानं यो अप्पवत्तिनिरोधो; तञ्च तथागतो आहाति अत्थो. तेनस्स निरोधसच्चं दस्सेति. मग्गसच्चं पनेत्थ सरूपतो अदस्सितम्पि नयतो दस्सितं होति, निरोधे हि वुत्ते तस्स सम्पापको मग्गो वुत्तोव होति. अथ वा तेसञ्च यो निरोधोति एत्थ तेसं यो निरोधो च निरोधुपायो चाति एवं द्वेपि सच्चानि दस्सितानि होन्तीति. इदानि तमेवत्थं पटिपादेन्तो आह – ‘‘एवंवादी महासमणो’’ति.

एसेव धम्मो यदि तावदेवाति सचेपि इतो उत्तरि नत्थि, एत्तकमेव इदं सोतापत्तिफलमत्तमेव पत्तब्बं, तथापि एसो एव धम्मोति अत्थो. पच्चब्यत्थ पदमसोकन्ति यं मयं परियेसमाना विचराम, तं पदमसोकं पटिविद्धात्थ तुम्हे; पत्तं तं तुम्हेहीति अत्थो. अदिट्ठं अब्भतीतं बहुकेहि कप्पनहुतेहीति अम्हेहि नाम इदं पदं बहुकेहि कप्पनहुतेहि अदिट्ठमेव अब्भतीतं; इति तस्स पदस्स अदिट्ठभावेन दीघरत्तं अत्तनो महाजानिभावं दीपेति.

६२. गम्भीरे ञाणविसयेति गम्भीरे चेव गम्भीरस्स च ञाणस्स विसयभूते. अनुत्तरे उपधिसङ्खयेति निब्बाने. विमुत्तेति तदारम्मणाय विमुत्तिया विमुत्ते. ब्याकासीति ‘‘एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति वदन्तो सावकपारमिञ्ञाणे ब्याकासि. साव तेसं आयस्मन्तानं उपसम्पदा अहोसीति सा एहिभिक्खूपसम्पदायेव तेसं उपसम्पदा अहोसि. एवं उपसम्पन्नेसु च तेसु महामोग्गल्लानत्थेरो सत्तहि दिवसेहि अरहत्ते पतिट्ठितो, सारिपुत्तत्थेरो अड्ढमासेन.

अतीते किर अनोमदस्सी नाम बुद्धो लोके उदपादि. तस्स सरदो नाम तापसो सके अस्समे नानापुप्फेहि मण्डपं कत्वा पुप्फासनेयेव भगवन्तं निसीदापेत्वा भिक्खुसङ्घस्सापि तथेव मण्डपं कत्वा पुप्फासनानि पञ्ञपेत्वा अग्गसावकभावं पत्थेसि. पत्थयित्वा च सिरीवड्ढस्स नाम सेट्ठिनो पेसेसि ‘‘मया अग्गसावकट्ठानं पत्थितं, त्वम्पि आगन्त्वा एकं ठानं पत्थेही’’ति. सेट्ठि नीलुप्पलमण्डपं कत्वा बुद्धप्पमुखं भिक्खुसङ्घं, तत्थ भोजेत्वा दुतियसावकभावं पत्थेसि. तेसु सरदतापसो सारिपुत्तत्थेरो जातो, सिरीवड्ढो महामोग्गल्लानत्थेरोति इदं नेसं पुब्बकम्मं.

६३. अपुत्तकतायातिआदीसु येसं पुत्ता पब्बजन्ति, तेसं अपुत्तकताय. यासं पती पब्बजन्ति, तासं वेधब्याय विधवाभावाय. उभयेनापि कुलुपच्छेदाय. सञ्चयानीति सञ्चयस्स अन्तेवासिकानि. मगधानं गिरिब्बजन्ति मगधानं जनपदस्स गिरिब्बजं नगरं. महावीराति महावीरियवन्तो. नयमानानन्ति नयमानेसु. भुम्मत्थे सामिवचनं, उपयोगत्थे वा. का उसूया विजानतन्ति धम्मेन नयन्तीति एवं विजानन्तानं का इस्सा.

सारिपुत्तमोग्गल्लानपब्बज्जाकथा निट्ठिता.

उपज्झायवत्तकथा

६४-५. अनुपज्झायकाति वज्जावज्जं उपनिज्झायकेन गरुना विरहिता. अनाकप्पसम्पन्नाति न आकप्पेन सम्पन्ना; समणसारुप्पाचारविरहिताति अत्थो . उपरिभोजनेति भोजनस्स उपरि. उत्तिट्ठपत्तन्ति पिण्डाय चरणकपत्तं. तस्मिञ्हि मनुस्सा उच्छिट्ठसञ्ञिनो, तस्मा उत्तिट्ठपत्तन्ति वुत्तं. अथ वा उट्ठहित्वा पत्तं उपनामेन्तीति एवम्पेत्थ अत्थो दट्ठब्बो. अनुजानामि भिक्खवे उपज्झायन्ति उपज्झायं गहेतुं अनुजानामीति अत्थो. पुत्तचित्तं उपट्ठपेस्सतीति पुत्तो मे अयन्ति एवं गेहस्सितपेमवसेन चित्तं उपट्ठपेस्सति. एस नयो दुतियपदेपि. सगारवा सप्पतिस्साति गरुभावञ्चेव जेट्ठकभावञ्च उपट्ठपेत्वा. सभागवुत्तिनोति सभागजीविका. साहूति वातिआदीनि पञ्च पदानि उपज्झायभावसम्पटिच्छनवेवचनानि. कायेन विञ्ञापेतीति एवं सद्धिविहारिकेन ‘‘उपज्झायो मे भन्ते होही’’ति तिक्खत्तुं वुत्ते सचे उपज्झायो ‘‘साहू’’तिआदीसु पञ्चसु पदेसु यस्स कस्सचि पदस्स वसेन कायेन वा वाचाय वा कायवाचाहि वा ‘‘गहितो तया उपज्झायो’’ति उपज्झायग्गहणं विञ्ञापेति, गहितो होति उपज्झायो. इदमेव हि एत्थ उपज्झायग्गहणं, यदिदं उपज्झायस्स इमेसु पञ्चसु पदेसु यस्स कस्सचि पदस्स वाचाय वा सावनं कायेन वा अत्थविञ्ञापनन्ति. केचि पन साधूति सम्पटिच्छनं सन्धाय वदन्ति. न तं पमाणं, आयाचनदानमत्तेन हि गहितो होति उपज्झायो, न एत्थ सम्पटिच्छनं अङ्गं. सद्धिविहारिकेनापि न केवलं इमिना मे पदेन उपज्झायो गहितोति ञातुं वट्टति. ‘‘अज्जतग्गे दानि थेरो मय्हं भारो, अहम्पि थेरस्स भारो’’ति इदम्पि ञातुं वट्टति.

६६. तत्रायं सम्मावत्तनाति यं वुत्तं सम्मा वत्तितब्बन्ति, तत्र अयं सम्मावत्तना. कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वाति सचस्स पच्चूसकाले चङ्कमनत्थाय वा धोतपादपरिहरणत्थाय वा पटिमुक्का उपाहना पादगता होन्ति, ता कालस्सेव उट्ठाय अपनेत्वा. दन्तकट्ठं दातब्बन्ति महन्तं मज्झिमं खुद्दकन्ति तीणि दन्तकट्ठानि उपनेत्वा ततो यं तीणि दिवसानि गण्हाति, चतुत्थदिवसतो पट्ठाय तादिसमेव दातब्बं. सचे अनियमं कत्वा यं वा तं वा गण्हाति, अथ यादिसं लभति तादिसं दातब्बं.

मुखोदकं दातब्बन्ति सीतञ्च उण्हञ्च उदकं उपनेत्वा ततो यं तीणि दिवसानि वळञ्जेति, चतुत्थदिवसतो पट्ठाय तादिसमेव मुखधोवनोदकं दातब्बं. सचे अनियमं कत्वा यं वा तं वा गण्हाति, अथ यादिसं लभति तादिसं दातब्बं. सचे दुविधम्पि वळञ्जेति, दुविधम्पि उपनेतब्बं. उदकं मुखधोवनट्ठाने ठपेत्वा वच्चकुटितो पट्ठाय सम्मज्जितब्बं. थेरे वच्चकुटिं गते परिवेणं सम्मज्जितब्बं; एवं परिवेणं असुञ्ञं होति. थेरे वच्चकुटितो अनिक्खन्तेयेव आसनं पञ्ञपेतब्बं. सरीरकिच्चं कत्वा आगन्त्वा तस्मिं निसिन्नस्स ‘‘सचे यागु होती’’तिआदिना नयेन वुत्तवत्तं कातब्बं. उक्लापोति केनचि कचवरेन सङ्किण्णो, सचे पन अञ्ञो कचवरो नत्थि, उदकफुसितानेव होन्ति, हत्थेनपि पमज्जितब्बो.

सगुणं कत्वाति द्वे चीवरानि एकतो कत्वा, ता एकतो कता द्वेपि सङ्घाटियो दातब्बा. सब्बञ्हि चीवरं सङ्घटितत्ता ‘‘सङ्घाटी’’ति वुच्चति. तेन वुत्तं – ‘‘सङ्घाटियो दातब्बा’’ति. नातिदूरे गन्तब्बं नाच्चासन्नेति एत्थ सचे उपज्झायं निवत्तित्वा ओलोकेन्तं एकेन वा द्वीहि वा पदवीतिहारेहि सम्पापुणाति, एत्तावता नातिदूरे नाच्चासन्ने गतो होतीति वेदितब्बं. पत्तपरियापन्नं पटिग्गहेतब्बन्ति सचे उपज्झायेन भिक्खाचारे यागुया वा भत्ते वा लद्धे पत्तो उण्हो वा भारिको वा होति, अत्तनो पत्तं तस्स दत्वा सो पत्तो गहेतब्बोति अत्थो. न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बाति अन्तरघरे वा अञ्ञत्र वा भणमानस्स अनिट्ठिते तस्स वचने अञ्ञा कथा न समुट्ठापेतब्बा. इतो पट्ठाय च पन यत्थ यत्थ नकारेन पटिसेधो करियति, सब्बत्थ दुक्कटापत्ति वेदितब्बा. अयञ्हि खन्धकधम्मता. आपत्तिसामन्ता भणमानोति पदसोधम्मदुट्ठुल्लादिवसेन आपत्तिया आसन्नवाचं भणमानो. निवारेतब्बोति ‘‘किं भन्ते ईदिसं नाम वत्तुं वट्टति, आपत्ति न होती’’ति एवं पुच्छन्तेन विय वारेतब्बो. वारेस्सामीति पन कत्वा ‘‘महल्लक, मा एवं भणा’’ति न वत्तब्बो.

पठमतरं आगन्त्वाति सचे आसन्ने गामो होति, विहारे वा गिलानो भिक्खु होति, गामतो पठमतरं आगन्तब्बं. सचे दूरे गामो होति, उपज्झायेन सद्धिं आगच्छन्तो नत्थि, तेनेव सद्धिं गामतो निक्खमित्वा चीवरेन पत्तं वेठेत्वा अन्तरामग्गतो पठमतरं आगन्तब्बं . एवं निवत्तन्तेन पठमतरं आगन्त्वा आसनपञ्ञापनादि सब्बं किच्चं कातब्बं. सिन्नं होतीति तिन्तं सेदग्गहितं. चतुरङ्गुलं कण्णं उस्सारेत्वाति कण्णं चतुरङ्गुलप्पमाणं अतिरेकं कत्वा एवं चीवरं संहरितब्बं. किं कारणा? मा मज्झे भङ्गो अहोसीति. समं कत्वा संहरितस्स हि मज्झे भङ्गो होति, ततो निच्चं भिज्जमानं दुब्बलं होति तं निवारणत्थमेतं वुत्तं. तस्मा यथा अज्ज भङ्गट्ठानेयेव स्वे न भिज्जति, तथा दिवसे दिवसे चतुरङ्गुलं उस्सारेत्वा संहरितब्बं. ओभोगे कायबन्धनं कातब्बन्ति कायबन्धनं संहरित्वा चीवरभोगे पक्खिपित्वा ठपेतब्बं.

सचेपिण्डपातो होतीति एत्थ यो गामेयेव वा अन्तरघरे वा पटिक्कमने वा भुञ्जित्वा आगच्छति, पिण्डं वा न लभति, तस्स पिण्डपातो न होति, गामे अभुत्तस्स पन लद्धभिक्खस्स वा होति; तस्मा ‘‘सचे पिण्डपातो होती’’तिआदि वुत्तं. सचेपि तस्स न होति, भुञ्जितुकामो च होति, उदकं दत्वा अत्तना लद्धतोपि पिण्डपातो उपनेतब्बो. पानीयेन पुच्छितब्बोति भुञ्जमानो तिक्खत्तुं ‘‘पानीयं भन्ते आहरियतू’’ति पानीयेन पुच्छितब्बो. सचे कालो अत्थि, उपज्झाये भुत्ते सयं भुञ्जितब्बं. सचे उपकट्ठो कालो, पानीयं उपज्झायस्स सन्तिके ठपेत्वा सयम्पि भुञ्जितब्बं.

अनन्तरहितायाति तट्टिकधम्मखण्डादीसु येन केनचि अनत्थताय पंसुसक्खरमिस्साय भूमिया पत्थो न ठपेतब्बोति अत्थो. सचे पन काळवण्णकता वा सुधाबद्धा वा होति निरजमत्तिका, तथारूपाय भूमिया ठपेतुं वट्टति. धोतवालिकायपि ठपेतुं वट्टति. पंसुरजसक्खरादीसु न वट्टति. तत्र पन पण्णं वा आधारकं वा ठपेत्वा तत्र निक्खिपितब्बो. पारतो अन्तं ओरतो भोगन्ति इदं चीवरवंसादीनं हेट्ठा हत्थं पवेसेत्वा अभिमुखेन हत्थेन सणिकं निक्खिपनत्थं वुत्तं. अन्ते पन गहेत्वा भोगेन चीवरवंसादीनं उपरि निक्खिपन्तस्स भित्तियं भोगो पटिहञ्ञति, तस्मा तथा न कातब्बं.

चुण्णं सन्नेतब्बन्ति न्हानचुण्णं उदकेन तेमेत्वा पिण्डि कातब्बा. एकमन्तं निक्खिपितब्बन्ति एकस्मिं निद्धूमे ठाने ठपेतब्बं. जन्ताघरे परिकम्मं नाम अङ्गारमत्तिकउण्होदकदानादिकं सब्बं किच्चं. उदकेपि परिकम्मन्ति अङ्गपच्चङ्गघंसनादिकं सब्बं किच्चं. पानीयेन पुच्छितब्बोति जन्ताघरे उण्हसन्तापेन पिपासा होति, तस्मा पुच्छितब्बो.

सचे उस्सहतीति सचे पहोति; न केनचि गेलञ्ञेन अभिभूतो होति; अगिलानेन हि सद्धिविहारिकेन सट्ठिवस्सेनापि सब्बं उपज्झायवत्तं कातब्बं, अनादरेन अकरोन्तस्स वत्तभेदे दुक्कटं. नकारपटिसंयुत्तेसु पन पदेसु गिलानस्सापि पटिक्खित्तकिरियं करोन्तस्स दुक्कटमेव. अप्पटिघंसन्तेनाति भूमियं अप्पटिघंसन्तेन. कवाटपिट्ठन्ति कवाटञ्च पिट्ठसङ्घातञ्च अच्छुपन्तेन. सन्तानकन्ति यंकिञ्चि कीटकुलावकमक्कटकसुत्तादि. उल्लोका पठमं ओहारेतब्बन्ति उल्लोकतो पठमं उल्लोकं आदिंकत्वा अवहरितब्बन्ति अत्थो. आलोकसन्धिकण्णभागाति आलोकसन्धिभागा च कण्णभागा च अन्तरबाहिरवातपानकवाटकानि च गब्भस्स च चत्तारो कोणा पमज्जितब्बाति अत्थो.

यथापञ्ञत्तंपञ्ञपेतब्बन्ति यथा पठमं पञ्ञत्तं अहोसि, तथेव पञ्ञपेतब्बं. एतदत्थमेव हि यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बन्ति पुरिमवत्तं पञ्ञत्तं. सचे पन पठमं अजानन्तेन केनचि पञ्ञत्तं अहोसि, समन्ततो भित्तिं द्वङ्गुलमत्तेन वा तिवङ्गुलमत्तेन वा मोचेत्वा पञ्ञपेतब्बं. इदञ्हि पञ्ञापनवत्तं. सचे कटसारको होति अतिमहन्तो च, छिन्दित्वा कोटिं निवत्तेत्वा बन्धित्वा पञ्ञपेतब्बो. सचे कोटिं निवत्तेत्वा बन्धितुं न जानाति, न छिन्दितब्बो. पुरत्थिमा वातपाना थकेतब्बाति पुरत्थिमाय वातपाना थकेतब्बा. एवं सेसापि वातपाना थकेतब्बा.

वूपकासेतब्बोति अञ्ञत्थ नेतब्बो. वूपकासापेतब्बोति अञ्ञो भिक्खु वत्तब्बो ‘‘थेरं गहेत्वा अञ्ञत्थ गच्छा’’ति विवेचेतब्बन्ति विस्सज्जापेतब्बं. विवेचापेतब्बन्ति अञ्ञो वत्तब्बो ‘‘थेरं दिट्ठिगतं विस्सज्जापेही’’ति. उस्सुक्कं कातब्बन्ति परिवासदानत्थं सो सो भिक्खु उपसङ्कमित्वा याचितब्बो. सचे अत्तना पटिबलो होति, अत्तनाव दातब्बो. नो चे पटिबलो होति, अञ्ञेन दापेतब्बो. किन्ति नु खोति केन नु खो उपायेन. एस नयो सब्बत्थ. लहुकाय वापरिणामेय्याति उक्खेपनीयं अकत्वा तज्जनीयं वा नियस्सं वा करेय्याति अत्थो. तेन हि ‘‘उपज्झायस्स उक्खेपनीयकम्मं कत्तुकामो सङ्घो’’ति ञत्वा एकमेकं भिक्खुं उपसङ्कमित्वा ‘‘मा भन्ते अम्हाकं उपज्झायस्स कम्मं करित्था’’ति याचितब्बा. सचे करोन्तियेव, ‘‘तज्जनीयं वा नियस्सं वा करोथा’’ति याचितब्बा. सचे करोन्तियेव, अथ उपज्झायो ‘‘सम्मा वत्तथ भन्ते’’ति याचितब्बो. इति तं सम्मा वत्तापेत्वा ‘‘पटिप्पस्सम्भेथ भन्ते कम्म’’न्ति भिक्खू याचितब्बा.

सम्परिवत्तकं सम्परिवत्तकन्ति सम्परिवत्तेत्वा सम्परिवत्तेत्वा. न च अच्छिन्ने थेवे पक्कमितब्बन्ति यदि अप्पमत्तकम्पि रजनं गळति, न ताव पक्कमितब्बं. न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बोतिआदि सब्बं उपज्झायस्स विसभागपुग्गलवसेन कथितं. न उपज्झायं अनापुच्छा गामो पविसितब्बोति पिण्डाय वा अञ्ञेन वा करणीयेन पविसितुकामेन आपुच्छित्वाव पविसितब्बो. सचे उपज्झायो कालस्सेव वुट्ठाय दूरं भिक्खाचारं गन्तुकामो होति, ‘‘दहरा पिण्डाय पविसन्तू’’ति वत्वा गन्तब्बं. अवत्वा गते परिवेणं गन्त्वा उपज्झायं अपस्सन्तेन गामं पविसितुं वट्टति. सचे गामं पविसन्तोपि पस्सति, दिट्ठट्ठानतो पट्ठाय आपुच्छितुंयेव वट्टति.

न सुसानं गन्तब्बन्ति वासत्थाय वा दस्सनत्थाय वा न गन्तब्बं. न दिसा पक्कमितब्बाति एत्थ पक्कमितुकामेन कम्मं आचिक्खित्वा यावततियं याचितब्बो. सचे अनुजानाति, साधु; नो चे अनुजानाति, तं निस्साय वसतो चस्स उद्देसो वा परिपुच्छा वा कम्मट्ठानं वा न सम्पज्जति, उपज्झायो बालो होति अब्यत्तो, केवलं अत्तनो सन्तिके वसापेतुकामताय एव गन्तुं न देति, एवरूपे निवारेन्तेपि गन्तुं वट्टति. वुट्ठानमस्स आगमेतब्बन्ति गेलञ्ञतो वुट्ठानं अस्स आगमेतब्बं; न कत्थचि गन्तब्बं. सचे अञ्ञो भिक्खु उपट्ठाको अत्थि, भेसज्जं परियेसित्वा तस्स हत्थे दत्वा ‘‘भन्ते अयं उपट्ठहिस्सती’’ति वत्वा गन्तब्बं.

उपज्झायवत्तकथा निट्ठिता.

सद्धिविहारिकवत्तकथा

६७. उपज्झायेन सद्धिविहारिकम्हि सम्मावत्तनायं – सङ्गहेतब्बो अनुग्गहेतब्बोति उद्देसादीहिस्स सङ्गहो च अनुग्गहो च कत्तब्बो. तत्थ उद्देसोति पाळिवाचनं. परिपुच्छाति पाळिया अत्थवण्णना. ओवादोति अनोतिण्णे वत्थुस्मिं ‘‘इदं करोहि, इदं मा करित्था’’ति वचनं. अनुसासनीति ओतिण्णे वत्थुस्मिं. अपि च ओतिण्णे वा अनोतिण्णे वा पठमं वचनं ओवादो; पुनप्पुनं वचनं अनुसासनीति. सचे उपज्झायस्स पत्तो होतीति सचे अतिरेकपत्तो होति. एस नयो सब्बत्थ. परिक्खारोति अञ्ञोपि समणपरिक्खारो. इध उस्सुक्कं नाम धम्मिकेन नयेन उप्पज्जमानउपायपरियेसनं. इतो परं दन्तकट्ठदानं आदिं कत्वा आचमनकुम्भिया उदकासिञ्चनपरियोसानं वत्तं गिलानस्सेव सद्धिविहारिकस्स कातब्बं. अनभिरतिवूपकासनादि पन अगिलानस्सापि कत्तब्बमेव. चीवरं रजन्तेनाति ‘‘एवं रजेय्यासी’’ति उपज्झायतो उपायं सुत्वा रजन्तेन. सेसं वुत्तनयेनेव वेदितब्बं.

सद्धिविहारिकवत्तकथा निट्ठिता.

नसम्मावत्तनादिकथा

६८. न सम्मा वत्तन्तीति यथापञ्ञत्तं उपज्झायवत्तं न पूरेन्ति. यो न सम्मा वत्तेय्याति यो यथापञ्ञत्तं वत्तं न पूरेय्य; सो दुक्कटं आपज्जतीति अत्थो. पणामेतब्बोति अपसादेतब्बो. न अधिमत्तं पेमं होतीति उपज्झायम्हि अधिमत्तं गेहस्सितपेमं न होति. नाधिमत्ताभावना होतीति अधिमत्ता मेत्ताभावना न होति; वुत्तपटिपक्खनयेन सुक्कपक्खो वेदितब्बो. अलं पणामेतुन्ति युत्तो पणामेतुं.

अप्पणामेन्तो उपज्झायो सातिसारो होतीति सदोसो होति, आपत्तिं आपज्जति; तस्मा न सम्मा वत्तन्तो पणामेतब्बोव. न सम्मावत्तनाय च याव चीवररजनं ताव वत्ते अकरियमाने उपज्झायस्स परिहानि होति. तस्मा तं अकरोन्तस्स निस्सयमुत्तकस्सापि अमुत्तकस्सापि आपत्तियेव. एकच्चस्स पत्तदानतो पट्ठाय अमुत्तकनिस्सयस्सेव आपत्ति.

सद्धिविहारिका सम्मा वत्तन्ति, उपज्झायो सम्मा न वत्तति, उपज्झायस्स आपत्ति. उपज्झायो सम्मा वत्तति, सद्धिविहारिका सम्मा न वत्तन्ति, तेसं आपत्ति. उपज्झाये वत्तं सादियन्ते सद्धिविहारिका बहुकापि होन्ति, सब्बेसं आपत्ति. सचे उपज्झायो ‘‘मय्हं उपट्ठाको अत्थि, तुम्हे अत्तनो सज्झायमनसिकारादीसु योगं करोथा’’ति वदति, सद्धिविहारिकानं अनापत्ति. सचे उपज्झायो सादियनं वा असादियनं वा न जानाति, बालो होति, सद्धिविहारिका बहुका. तेसु एको वत्तसम्पन्नो भिक्खु ‘‘उपज्झायस्स किच्चं अहं करिस्सामि, तुम्हे अप्पोस्सुक्का विहरथा’’ति एवञ्चे अत्तनो भारं कत्वा इतरे विस्सज्जेति, तस्स भारकरणतो पट्ठाय तेसं अनापत्ति.

नसम्मावत्तनादिकथा निट्ठिता.

राधब्राह्मणवत्थुकथा

६९. राधब्राह्मणवत्थुस्मिं – किञ्चापि आयस्मा सारिपुत्तो भगवता बाराणसियं तीहि सरणगमनेहि अनुञ्ञातं पब्बज्जञ्चेव उपसम्पदञ्च जानाति, भगवा पन तं लहुकं उपसम्पदं पटिक्खिपित्वा ञत्तिचतुत्थकम्मेन गरुकं कत्वा उपसम्पदं अनुञ्ञातुकामो. अथस्स थेरो अज्झासयं विदित्वा ‘‘कथाहं भन्ते तं ब्राह्मणं पब्बाजेमि उपसम्पादेमी’’ति आह. बुद्धानञ्हि परिसा अज्झासयकुसला होन्ति, अयञ्च बुद्धपरिसाय अग्गो.

ब्यत्तेन भिक्खुना पटिबलेनाति एत्थ ब्यत्तो नाम यस्स साट्ठकथं विनयपिटकं वाचुग्गतं पवत्तति, तस्मिं असति यस्स अन्तमसो इदं ञत्तिचतुत्थकम्मवाचामत्तम्पि सुग्गहितं होति, वाचुग्गतं पवत्तति, अयम्पि इमस्मिं अत्थे ब्यत्तो. यो पन काससोससेम्हादिना वा गेलञ्ञेन ओट्ठदन्तजिव्हादीनं वा असम्पत्तिया परियत्तियं वा अकतपरिचयत्ता न सक्कोति परिमण्डलेहि पदब्यञ्जनेहि कम्मवाचं सावेतुं, ब्यञ्जनं वा पदं वा हापेति, अञ्ञथा वा वत्तब्बं अञ्ञथा वदति, अयं अप्पटिबलो. तब्बिपरीतो इमस्मिं अत्थे ‘‘पटिबलो’’ति वेदितब्बो. सङ्घो ञापेतब्बोति सङ्घो जानापेतब्बो. ततो परं यं सङ्घो जानापेतब्बो, तं दस्सेतुं ‘‘सुणातु मे भन्ते’’तिआदिमाह.

७१. उपसम्पन्नसमनन्तराति उपसम्पन्नो हुत्वा समनन्तरा. अनाचारं आचरतीति पण्णत्तिवीतिक्कमं करोति. उल्लुम्पतु मन्ति उद्धरतु मं, अकुसला वुट्ठापेत्वा कुसले पतिट्ठपेतु; सामणेरभावा वा उद्धरित्वा भिक्खुभावे पतिट्ठापेतूति. अनुकम्पं उपादायाति अनुद्दयं पटिच्च; मयि अनुकप्पं कत्वाति अत्थो.

७३. अट्ठिता होतीति निच्चप्पवत्तिनी होति. चत्तारो निस्सयेति चत्तारो पच्चये. यस्मा चत्तारो पच्चये निस्साय अत्तभावो पवत्तति, तस्मा ते निस्सयाति वुच्चन्ति.

राधब्राह्मणवत्थुकथा निट्ठिता.

आचरियवत्तकथा

७५. किन्तायं भिक्खु होतीति किं ते अयं भिक्खु होति. अञ्ञेहि ओवदियो अनुसासियोति अञ्ञेहि ओवदितब्बो चेव अनुसासितब्बो च. बाहुल्लाय आवत्तो यदिदं गणबन्धिकन्ति गणबन्धो एतस्स बाहुल्लस्स अत्थीति गणबन्धिकं, बाहुल्लं. यं इदं गणबन्धिकं नाम बाहुल्लं, तदत्थाय अतिलहुं त्वं आपन्नोति वुत्तं होति.

७६. अब्यत्ताति पञ्ञावेय्यत्तियेन विरहिता. अञ्ञत्तरोपि अञ्ञतित्थियपुब्बोति पसूरो परिब्बाजको. सो किर ‘‘धम्मं थेनेस्सामी’’ति उदायित्थेरस्स सन्तिके पब्बजित्वा तेन सहधम्मिकं वुच्चमानो तस्स वादं आरोपेसि. अनुजानामि भिक्खवे ब्यत्तेन भिक्खुनातिआदिम्हि ब्यत्तो पुब्बे भिक्खुनोवादकवण्णनायं वुत्तलक्खणोयेव. यो पन अन्तेवासिनो वा सद्धिविहारिकस्स वा गिलानस्स सक्कोति उपट्ठानादीनि कातुं, अयं इध पटिबलोति अधिप्पेतो. वुत्तम्पि चेतं –

‘‘पञ्चहुपालि , अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. कतमेहि पञ्चहि? पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा, उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, अभिधम्मे विनेतुं, अभिविनये विनेतू’’न्ति (परि. ४१८).

७७. पक्खसङ्कन्तेसूति तित्थियपक्खसङ्कन्तेसु. अनुजानामि भिक्खवे आचरियन्ति आचारसमाचारसिक्खापनकं आचरियं अनुजानामि. आचरियो भिक्खवे अन्तेवासिकम्हीतिआदि सब्बं ‘‘उपज्झायो भिक्खवे सद्धिविहारिकम्ही’’तिआदिना नयेन वुत्तवसेनेव वेदितब्बं. नाममत्तमेव हि एत्थ नानं.

आचरियवत्तकथा निट्ठिता.

पणामनाखमनाकथा

८०. अन्तेवासिका आचरियेसु न सम्मा वत्तन्तीति एत्थ पन यं पुब्बे ‘‘नसम्मावत्तनाय च याव चीवररजनं, ताव वत्ते अकरियमाने उपज्झायस्स परिहानि होति, तस्मा तं अकरोन्तस्स निस्सयमुत्तकस्सापि अमुत्तकस्सापि आपत्तियेवा’’ति च, ‘‘एकच्चस्स पत्तदानतो पट्ठाय अमुत्तकनिस्सयस्सेव आपत्ती’’ति च लक्खणं वुत्तं, न तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा. निस्सयन्तेवासिकेन हि याव आचरियं निस्साय वसति, ताव सब्बं आचरियवत्तं कातब्बं. पब्बज्जाउपसम्पदाधम्मन्तेवासिकेहि पन निस्सयमुत्तकेहिपि आदितो पट्ठाय याव चीवररजनं, ताव वत्तं कातब्बं; अनापुच्छित्वा पत्तदानादिम्हि पन एतेसं अनापत्ति. एतेसु च पब्बज्जन्तेवासिको च उपसम्पदन्तेवासिको च आचरियस्स यावजीवं भारो. निस्सयन्तेवासिको च धम्मन्तेवासिको च याव समीपे वसन्ति, तावदेव. तस्मा आचरियेनापि तेसु सम्मा वत्तितब्बं. आचरियन्तेवासिकेसु हि यो यो न सम्मा वत्तति, तस्स तस्स आपत्ति.

पणामनाखमनाकथा निट्ठिता.

निस्सयपटिप्पस्सद्धिकथा

८३. उपज्झायम्हा निस्सयपटिप्पस्सद्धीसु – उपज्झायो पक्कन्तो वातिआदीसु अयं विनिच्छयो – पक्कन्तोति तम्हा आवासा विप्पवसितुकामो पक्कन्तो दिसं गतो. एवं गते च पन तस्मिं सचे विहारे निस्सयदायको अत्थि, यस्स सन्तिके अञ्ञदापि निस्सयो वा गहितपुब्बो होति, यो वा एकसम्भोगपरिभोगो, तस्स सन्तिके निस्सयो गहेतब्बो, एकदिवसम्पि परिहारो नत्थि. सचे तादिसो नत्थि, अञ्ञो लज्जी पेसलो अत्थि, तस्स लज्जीपेसलभावं जानन्तेन तदहेव निस्सयो याचितब्बो. सचे देति, इच्चेतं कुसलं. अथ पन ‘‘तुम्हाकं उपज्झायो लहुं आगमिस्सती’’ति पुच्छति, उपज्झायेन च तथा वुत्तं, ‘‘आम, भन्ते’’ति वत्तब्बं. सचे वदति ‘‘तेन हि उपज्झायस्स आगमनं आगमेथा’’ति वट्टति. अथ पनस्स पकतिया पेसलभावं न जानाति, चत्तारि पञ्च दिवसानि तस्स भिक्खुनो सभागतं ओलोकेत्वा ओकासं कारेत्वा निस्सयो गहेतब्बो.

सचे पन विहारे निस्सयदायको नत्थि, उपज्झायो च ‘‘अहं कतिपाहेन आगमिस्सामि, मा उक्कण्ठित्था’’ति वत्वा गतो, याव आगमना परिहारो लब्भति. अथापि नं तत्थ मनुस्सा परिच्छिन्नकालतो उत्तरिपि पञ्च वा दस वा दिवसानि वासेन्तियेव, तेन विहारं पवत्ति पेसेतब्बा ‘‘दहरा मा उक्कण्ठन्तु, अहं असुकदिवसं नाम आगमिस्सामी’’ति. एवम्पि परिहारो लब्भति. अथ आगच्छतो अन्तरामग्गे नदीपूरेन वा चोरादीहि वा उपद्दवो होति, थेरो उदकोसक्कनं वा आगमेति, सहाये वा परियेसति, तञ्चे पवत्तिं दहरा सुणन्ति, याव आगमना परिहारो लब्भति. सचे पन सो ‘‘इधेवाहं वसिस्सामी’’ति पहिणति, परिहारो नत्थि. यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं.

विब्भन्ते पन कालङ्कते पक्खसङ्कन्ते वा एकदिवसम्पि परिहारो नत्थि. यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं. आणत्तीति पन निस्सयपणामना वुच्चति. तस्मा ‘‘पणामेमि त’’न्ति वा ‘‘मा इध पटिक्कमी’’ति वा ‘‘नीहर ते पत्तचीवर’’न्ति वा ‘‘नाहं तया उपट्ठातब्बो’’ति वाति इमिना पाळिनयेन ‘‘मा मं गामप्पवेसनं आपुच्छी’’तिआदिना पाळिमुत्तकनयेन वा यो निस्सयपणामनाय पणामितो होति, तेन उपज्झायो खमापेतब्बो.

सचे आदितोव न खमति, दण्डकम्मं आहरित्वा तिक्खत्तुं ताव सयमेव खमापेतब्बो. नो चे खमति, तस्मिं विहारे महाथेरे गहेत्वा खमापेतब्बो. नो चे खमति, सामन्तविहारे भिक्खू गहेत्वा खमापेतब्बो. सचे एवम्पि न खमति, अञ्ञत्थ गन्त्वा उपज्झायस्स सभागानं सन्तिके वसितब्बं ‘‘अप्पेव नाम सभागानं मे सन्तिके वसतीति ञत्वापि खमेय्या’’ति. सचे एवम्पि न खमति, तत्रेव वसितब्बं. तत्र चे दुब्भिक्खादिदोसेन न सक्का होति वसितुं, तंयेव विहारं आगन्त्वा अञ्ञस्स सन्तिके निस्सयं गहेत्वा वसितुं वट्टति. अयमाणत्तियं विनिच्छयो.

आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्कन्तो वाहोतीति एत्थ कोचि आचरियो आपुच्छित्वा पक्कमति, कोचि अनापुच्छित्वा. अन्तेवासिकोपि एवमेव. तत्र सचे अन्तेवासिको आचरियं आपुच्छति ‘‘असुकं नाम भन्ते ठानं गन्तुं इच्छामि केनचिदेव करणीयेना’’ति, आचरियेन च ‘‘कदा गमिस्ससी’’ति वुत्तो ‘‘सायन्हे वा रत्तिं वा उट्ठहित्वा गमिस्सामी’’ति वदति, आचरियोपि ‘‘साधू’’ति सम्पटिच्छति, तङ्खणञ्ञेव निस्सयो पटिप्पस्सम्भति.

सचे पन ‘‘भन्ते असुकं नाम ठानं गन्तुकामोम्ही’’ति वुत्ते आचरियो ‘‘असुकस्मिं नाम गामे पिण्डाय चरित्वा पच्छा जानिस्ससी’’ति वदति, सो च ‘‘साधू’’ति सम्पटिच्छति, ततो चे गतो, सुगतो. सचे पन न गच्छति, निस्सयो न पटिप्पस्सम्भति. अथापि ‘‘गच्छामी’’ति वुत्ते आचरियेन ‘‘मा ताव गच्छ, रत्तिं मन्तेत्वा जानिस्सामा’’ति वुत्तो मन्तेत्वा गच्छति, सुगतो. नो चे गच्छति, निस्सयो न पटिप्पस्सम्भति. आचरियं अनापुच्छा पक्कमन्तस्स पन उपचारसीमातिक्कमे निस्सयो पटिप्पस्सम्भति. अन्तोउपचारसीमतो पटिनिवत्तन्तस्स न पटिप्पस्सम्भति.

सचे पन आचरियो अन्तेवासिकं आपुच्छति ‘‘आवुसो असुकं नाम ठानं गमिस्सामी’’ति, अन्तेवासिकेन च ‘‘कदा’’ति वुत्ते ‘‘सायन्हे वा रत्तिभागे वा’’ति वदति, अन्तेवासिकोपि ‘‘साधू’’ति सम्पटिच्छति, तङ्खणञ्ञेव निस्सयो पटिप्पस्सम्भति.

सचे पन आचरियो ‘‘स्वे पिण्डाय चरित्वा गमिस्सामी’’ति वदति, इतरो च ‘‘साधू’’ति सम्पटिच्छति, एकदिवसं ताव निस्सयो न पटिप्पस्सम्भति, पुनदिवसे पटिप्पस्सद्धो होति. ‘‘असुकस्मिं नाम गामे पिण्डाय चरित्वा जानिस्सामि मम गमनं वा अगमनं वा’’ति वत्वा सचे न गच्छति, निस्सयो न पटिप्पस्सम्भति. अथापि ‘‘गच्छामी’’ति वुत्ते अन्तेवासिकेन ‘‘मा ताव गच्छथ, रत्तिं मन्तेत्वा जानिस्सथा’’ति वुत्तो मन्तेत्वापि न गच्छति, निस्सयो न पटिप्पस्सम्भति.

सचे उभोपि आचरियन्तेवासिका केनचि करणीयेन बहिसीमं गच्छन्ति, ततो चे आचरियो गमियचित्ते उप्पन्ने अनापुच्छाव गन्त्वा द्विन्नं लेड्डुपातानं अन्तोयेव निवत्तति, निस्सयो न पटिप्पस्सम्भति. सचे द्वे लेड्डुपाते अतिक्कमित्वा निवत्तति, पटिप्पस्सद्धो होति. आचरियुपज्झाया द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्ति, निस्सयो पटिप्पस्सम्भति.

आचरिये विब्भन्ते कालङ्कते पक्खसङ्कन्ते च तङ्खणञ्ञेव पटिप्पस्सम्भति. आणत्तियं पन सचेपि आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेति, अन्तेवासिको च ‘‘किञ्चापि मं आचरियो पणामेति, अथ खो हदयेन मुदुको’’ति सालयोव होति, निस्सयो न पटिप्पस्सम्भतियेव. सचेपि आचरियो सालयो, अन्तेवासिको निरालयो, ‘‘न दानि इमं निस्साय वसिस्सामी’’ति धुरं निक्खिपति, एवम्पि न पटिप्पस्सम्भति. उभिन्नं सालयभावे पन न पटिप्पस्सम्भतियेव. उभिन्नं धुरनिक्खेपेन पटिप्पस्सम्भति. पणामितेन दण्डकम्मं आहरित्वा तिक्खत्तुं खमापेतब्बो. नो चे खमति, उपज्झाये वुत्तनयेन पटिपज्जितब्बं.

उपज्झायेन वा समोधानगतोति एत्थ दस्सनसवनवसेन समोधानं वेदितब्बं. सचे हि आचरियं निस्साय वसन्तो सद्धिविहारिको एकविहारे चेतियं वा वन्दन्तं एकगामे पिण्डाय वा चरन्तं उपज्झायं पस्सति, निस्सयो पटिप्पस्सम्भति. उपज्झायो पस्सति, सद्धिविहारिको पन न पस्सति, न पटिप्पस्सम्भति. मग्गप्पटिपन्नं वा आकासेन वा गच्छन्तं उपज्झायं दिस्वा दूरत्ता भिक्खूति जानाति, उपज्झायोति न जानाति, न पटिप्पस्सम्भति. सचे जानाति, पटिप्पस्सम्भति. उपरिपासादे उपज्झायो वसति, हेट्ठा सद्धिविहारिको, तं अदिस्वाव यागुं पिवित्वा पक्कमति, आसनसालाय वा निसिन्नं अदिस्वाव एकमन्ते भुञ्जित्वा पक्कमति, धम्मस्सवनमण्डपे वा निसिन्नम्पि तं अदिस्वाव धम्मं सुत्वा पक्कमति, निस्सयो न पटिप्पस्सम्भति. एवं ताव दस्सनवसेन समोधानं वेदितब्बं.

सवनवसेन पन सचे उपज्झायस्स विहारे वा अन्तरघरे वा धम्मं कथेन्तस्स अनुमोदनं वा करोन्तस्स सद्दं सुत्वा ‘‘उपज्झायस्स मे सद्दो’’ति सञ्जानाति, निस्सयो पटिप्पस्सम्भति. असञ्जानन्तस्स न पटिप्पस्सम्भतीति अयं समोधाने विनिच्छयो.

निस्सयपटिप्पस्सद्धिकथा निट्ठिता.

उपसम्पादेतब्बपञ्चककथा

८४. इदानि यं पुब्बे ‘‘अनुजानामि भिक्खवे ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतुं, निस्सयं दातु’’न्ति सङ्खेपतो उपज्झायाचरियानं लक्खणं वुत्तं, तं वित्थारतो दस्सेतुं ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेना’’तिआदिमाह. तत्थ पञ्चहि अङ्गेहीति पञ्चहि अगुणङ्गेहि. सो हि सीलक्खन्धादीहि असमन्नागतत्ताव अगुणङ्गेहि समन्नागतो होति. न उपसम्पादेतब्बन्ति उपज्झायेन हुत्वा न उपसम्पादेतब्बं. न निस्सयो दातब्बोति आचरियेन हुत्वा निस्सयो न दातब्बो. एत्थ च न असेक्खेन सीलक्खन्धेनाति च अत्तना न असेक्खेनाति च अस्सद्धोति च आदीसु तीसु पञ्चकेसु अयुत्तवसेन पटिक्खेपो कतो, न आपत्तिअङ्गवसेन. यो हि असेक्खेहि सीलक्खन्धादीहि असमन्नागतो परे च तत्थ समादपेतुं असक्कोन्तो अस्सद्धियादिदोसयुत्तोव हुत्वा परिसं परिहरति, तस्स परिसा सीलादीहि परिहायतियेव, न वड्ढति. तस्मा तेन न उपसम्पादेतब्बन्तिआदि अयुत्तवसेन वुत्तं, न आपत्तिअङ्गवसेन. न हि खीणासवस्सेव उपज्झायाचरियभावो भगवता अनुञ्ञातो. यदि तस्सेव अनुञ्ञातो अभविस्स, ‘‘सचे उपज्झायस्स अनभिरति उप्पन्ना होती’’तिआदिं न वदेय्य. यस्मा पन खीणासवस्स परिसा सीलादीहि न परिहायति, तस्मा ‘‘पञ्चहि भिक्खवे अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्ब’’न्तिआदि वुत्तं.

अधिसीले सीलविपन्नोतिआदीसु पाराजिकञ्च सङ्घादिसेसञ्च आपन्नो अधिसीले सीलविपन्नो नाम. इतरे पञ्चापत्तिक्खन्धे आपन्नो अज्झाचारे आचारविपन्नो नाम. सम्मादिट्ठिं पहाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो अतिदिट्ठिया दिट्ठिविपन्नो नाम. यत्तकं सुतं परिसं परिहरन्तस्स इच्छितब्बं, तेन विरहितत्ता अप्पस्सुतो. यं तेन जानितब्बं आपत्तादि, तस्स अजाननतो दुप्पञ्ञो. इमस्मिं पञ्चके पुरिमानि तीणि पदानि अयुत्तवसेन वुत्तानि, पच्छिमानि द्वे आपत्तिअङ्गवसेन.

आपत्तिंन जानातीति ‘‘इदं नाम मया कत’’न्ति वुत्ते ‘‘इमं नाम आपत्तिं अयं आपन्नो’’ति न जानाति. वुट्ठानं न जानातीति वुट्ठानगामिनितो वा देसनागामिनितो वा आपत्तितो एवं नाम वुट्ठानं होतीति न जानाति. इमस्मिं पञ्चके पुरिमानि द्वे पदानि अयुत्तवसेन वुत्तानि, पच्छिमानि तीणि आपत्तिअङ्गवसेन.

आभिसमाचारिकाय सिक्खायाति खन्धकवत्ते विनेतुं न पटिबलो होतीति अत्थो. आदिब्रह्मचरियकायाति सेक्खपण्णत्तियं विनेतुं न पटिबलोति अत्थो. अभिधम्मेति नामरूपपरिच्छेदे विनेतुं न पटिबलोति अत्थो. अभिविनयेति सकले विनयपिटके विनेतुं न पटिबलोति अत्थो. विनेतुं न पटिबलोति च सब्बत्थ सिक्खापेतुं न सक्कोतीति अत्थो. धम्मतो विवेचेतुन्ति धम्मेन कारणेन विस्सज्जापेतुं. इमस्मि पञ्चके सब्बपदेसु आपत्ति. आपत्तिं न जानातीतिआदिपञ्चकस्मिम्पि सब्बपदेसु आपत्ति. ऊनदसवस्सपरियोसानपञ्चकेपि एसेव नयो. इति आदितो तयो पञ्चका, चतुत्थे तीणि पदानि, पञ्चमे द्वे पदानीति सब्बेपि चत्तारो पञ्चका अयुत्तवसेन वुत्ता. चतुत्थपञ्चके द्वे पदानि, पञ्चमे तीणि, छट्ठसत्तमअट्ठमा तयो पञ्चकाति सब्बेपि चत्तारो पञ्चका आपत्तिअङ्गवसेन वुत्ता; सुक्कपक्खे अट्ठसु अनापत्तियेवाति.

उपसम्पादेतब्बपञ्चककथा निट्ठिता.

उपसम्पादेतब्बछक्ककथा

८५. छक्केसु ऊनदसवस्सपदं विसेसो, तं सब्बत्थ आपत्तिकरं. सेसं वुत्तनयेनेव वेदितब्बं. तत्थ उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्तीति उभतोविभङ्गवसेन न स्वागतानि. न सुविभत्तानीति मातिकाविभङ्गवसेन. न सुप्पवत्तीनीति वाचुग्गतवसेन. न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसोति मातिकातो च विभङ्गतो च न सुट्ठु विनिच्छितानि.

उपसम्पादेतब्बछक्ककथा निट्ठिता.

अञ्ञतित्थियपुब्बवत्थुकथा

८६. अञ्ञतित्थियपुब्बवत्थुस्मिं – यो ताव अयं पसूरो, सो तित्थियपक्कन्तकत्ता न उपसम्पादेतब्बो. यो पन अञ्ञोपि नयिध पब्बजितपुब्बो आगच्छति, तस्मिं यं कत्तब्बं तं दस्सेतुं ‘‘यो सो भिक्खवे अञ्ञोपी’’तिआदिमाह. तत्थ तस्स चत्तारो मासे परिवासो दातब्बोति अयं तित्थियपरिवासो नाम; अप्पटिच्छन्नपरिवासोतिपि वुच्चति. अयं पन नग्गपरिब्बाजकस्सेव आजीवकस्स वा अचेलकस्स वा दातब्बो . सचे सोपि साटकं वा वाळकम्बलादीनं अञ्ञतरं तित्थियद्धजं वा निवासेत्वा आगच्छति, नास्स परिवासो दातब्बो. अञ्ञस्स पन तापसपण्डरङ्गादिकस्स न दातब्बोव.

पठमं केसमस्सुन्तिआदिना तस्स आदितोव सामणेरपब्बज्जं दस्सेति. एवं पब्बाजेन्तेहि पन तस्मिं सङ्घमज्झे निसिन्नेयेव ‘‘त्वं पब्बाजेहि, त्वं आचरियो होहि, त्वं उपज्झायो होही’’ति थेरा भिक्खू न वत्तब्बा. एवं वुत्ता हि सचे तस्स आचरियुपज्झायभावेन जिगुच्छन्ता न सम्पटिच्छन्ति, अथ सो ‘‘नयिमे मय्हं सद्दहन्ती’’ति कुज्झित्वापि गच्छेय्य. तस्मा तं एकमन्तं नेत्वा तस्स आचरियुपज्झाया परियेसितब्बा.

८७. एवं खो भिक्खवे अञ्ञतित्थियपुब्बो आराधको होति, एवं अनाराधकोति अयमस्स परिवासवत्तदस्सनत्थं मातिका. कथञ्च भिक्खवेतिआदि तस्सेव विभङ्गो. तत्थ अतिकालेन गामं पविसतीति भिक्खूनं वत्तकरणवेलायमेव गामं पिण्डाय पविसति. अतिदिवा पटिक्कमतीति कुलघरेसु इत्थिपुरिसदारकदारिकादीहि सद्धिं गेहस्सितकथं कथेन्तो तत्थेव भुञ्जित्वा भिक्खूसु पत्तचीवरं पटिसामेत्वा उद्देसपरिपुच्छादीनि वा करोन्तेसु पटिसल्लीनेसु वा आगच्छति; न उपज्झायवत्तं नाचरियवत्तं करोति, अञ्ञदत्थु वसनट्ठानं पविसित्वा निद्दायति. एवम्पि भिक्खवे अञ्ञतित्थियपुब्बो अनाराधको होतीति एवम्पि करोन्तो परिवासवत्तस्स सम्पादको पूरको न होति.

वेसियागोचरो वातिआदीसु वेसियाति आमिसकिञ्चिक्खसम्पदानादिना सुलभज्झाचारा रूपूपजीविका इत्थियो. विधवाति मतपतिका वा पवुत्थपतिका वा इत्थियो; ता येन केनचि सद्धिं मित्तभावं पत्थेन्ति. थुल्लकुमारिकाति योब्बन्नप्पत्ता योब्बन्नातीता वा कुमारियो; ता पुरिसाधिप्पायाव विचरन्ति, येन केनचि सद्धिं मित्तभावं पत्थेन्ति. पण्डकाति उस्सन्नकिलेसा अवूपसन्तपरिळाहा नपुंसका; ते परिळाहवेगाभिभूता येन केनचि सद्धिं मित्तभावं पत्थेन्ति . भिक्खुनियोति समानपब्बज्जा इत्थियो; ताहि सद्धिं खिप्पमेव विस्सासो होति, ततो सीलं भिज्जति.

तत्थ वेसियानं कुलेसु कुलुपको हुत्वा पिण्डपातचरियादीहि वा अपदिसित्वा सिनेहसन्थवजातेन हदयेन अभिण्हदस्सनसल्लापकामताय तासं सन्तिकं उपसङ्कमन्तो ‘‘वेसियागोचरो’’ति वुच्चति, सो नचिरस्सेव ‘‘असुकवेसिया सद्धिं गतो’’ति वत्तब्बतं पापुणाति. एस नयो सब्बत्थ. सचे पन वेसियादयो सलाकभत्तादीनि देन्ति, भिक्खूहि सद्धिं गन्त्वा सद्धिंयेव भुञ्जित्वा वा गहेत्वा वा आगन्तुं वट्टति. गिलाना भिक्खुनियो ओवदितुं वा धम्मं वा देसेतुं उद्देसपरिपुच्छादीनि वा दातुं गच्छन्तेहि भिक्खूहि सद्धिं गन्तुं वट्टति. यो पन तथा आगन्त्वा मित्तसन्थववसेन गच्छति, अयं अनाराधको होति.

उच्चावचानि करणीयानीति महन्तखुद्दकानि कम्मानि. तत्थ घण्टिं पहरित्वा समग्गेन सङ्घेन सन्निपतित्वा कत्तब्बानि चेतियमहापासादपटिसङ्खरणादीनि कम्मानि उच्चानि नाम. चीवरधोवनरजनादीनि खन्धकपरियापन्नानि च अग्गिसालवत्तादीनि आभिसमाचारिकानि अवचानि नाम. तत्थ न दक्खो होतीति तेसु कम्मेसु छेको सुसिक्खितो न होति. न अनलसोति उट्ठानवीरियसम्पन्नो न होति; ‘‘भिक्खुसङ्घस्स कम्मं अत्थी’’ति सुत्वा पगेव भत्तकिच्चं कत्वा गब्भन्तरं पविसित्वा यावदत्थं सुपित्वा सायं निक्खमति. तत्रुपायायाति तेसु कम्मेसु उपायभूताय. वीमंसायाति ठानुप्पत्तिकवीमंसाय. ‘‘इदमेवं कत्तब्बं, इदमेवं न कत्तब्ब’’न्ति तस्मिंयेव खणे उप्पन्नपञ्ञाय समन्नागतो न होति. न अलं कातुं न अलं संविधातुन्ति सहत्थापि कातुं समत्थो न होति; ‘‘गण्हथ भन्ते, गण्ह दहर, गण्ह सामणेर, सचे तुम्हे वा न करिस्सथ, अम्हे वा न करिस्साम, को दानि इमं करिस्सती’’ति एवं उस्साहं जनेत्वा संविधातुं अञ्ञमञ्ञं कारेतुम्पि समत्थो न होति. भिक्खूहि ‘‘कम्मं करिस्सामा’’ति वुत्ते किञ्चि रोगं अपदिसति, भिक्खूनं कम्मं करोन्तानं समीपेनेव विचरति, सीसमेव दस्सेति, अयम्पि अनाराधको होति.

न तिब्बच्छन्दो होतीति बलवच्छन्दो न होति. उद्देसेति पाळिपरियापुणने. परिपुच्छायाति अत्थसवने. अधिसीलेति पातिमोक्खसीले. अधिचित्तेति लोकियसमाधिभावनाय. अधिपञ्ञायाति लोकुत्तरमग्गभावनाय.

सङ्कन्तोहोतीति इधागतो होति. तस्स सत्थुनोति तस्स तित्थायतनसामिकस्स. तस्स दिट्ठियाति तस्स सन्तकाय लद्धिया. इदानि सायेव लद्धि यस्मा तस्स तित्थकरस्स खमति चेव रुच्चति च ‘‘इदमेव सच्च’’न्ति च दळ्हग्गाहेन गहिता; तस्मा तस्स खन्ति रुचि आदायोति वुच्चति. तेन वुत्तं – ‘‘तस्स खन्तिया तस्स रुचिया तस्स आदायस्सा’’ति. अवण्णे भञ्ञमानेति गरहाय भञ्ञमानाय. अनभिरद्धोति अपरिपुण्णसङ्कप्पो; नो पग्गहितचित्तो. उदग्गोति अब्भुन्नतकायचित्तो. इदं भिक्खवे सङ्घातनिकं अञ्ञतित्थियपुब्बस्स अनाराधनीयस्मिन्ति भिक्खवे यमिदं तस्स सत्थुनो तस्सेव च लद्धिया अवण्णे भञ्ञमाने ‘‘किं इमे परं गरहन्ती’’ति कायवचीविकारनिब्बत्तकं अनत्तमनत्तं, बुद्धादीनञ्च अवण्णे भञ्ञमाने अत्तमनत्तं, यञ्च तस्सेव सत्थुनो तस्सेव च लद्धिया वण्णे भञ्ञमाने अत्तमनत्तं, बुद्धादीनञ्च वण्णभणने अनत्तमनत्तं, इदं अञ्ञतित्थियपुब्बस्स अनाराधनीयस्मिं सङ्घातनिकं, अनाराधके परिवासवत्तं अपूरके कम्मे इदं लिङ्गं, इदं लक्खणं, इदमचलप्पमाणन्ति वुत्तं होति. एवं अनाराधको खो भिक्खवे अञ्ञतित्थियपुब्बो आगतो न उपसम्पादेतब्बोति इतो एकेनपि अङ्गेन समन्नागतो न उपसम्पादेतब्बो. सुक्कपक्खे सब्बं वुत्तविपल्लासेन वेदितब्बं.

एवं आराधको खो भिक्खवेति एवं नातिकालेन गामप्पवेसना नातिदिवा पटिक्कमनं, न वेसियादिगोचरता, सब्रह्मचारीनं किच्चेसु दक्खतादि, उद्देसादीसु तिब्बच्छन्दता, तित्थियानं अवण्णभणने अत्तमनता, बुद्धादीनं अवण्णभणने अनत्तमनता, तित्थियानं वण्णभणने अनत्तमनता, बुद्धादीनं वण्णभणने अत्तमनताति इमेसं अट्ठन्नं तित्थियवत्तानं परिपूरणेन आराधको परितोसको भिक्खूनं अञ्ञतित्थियपुब्बो आगतो उपसम्पादेतब्बो.

सचे पन उपसम्पदमाळकेपि एकं वत्तं भिन्दति, पुन चत्तारो मासे परिवसितब्बं. यथा पन भिन्नसिक्खाय सिक्खमानाय पुन सिक्खापदानि च सिक्खासम्मुति च दिय्यति, एवं नयिमस्स किञ्चि पुन दातब्बमत्थि. पुब्बे दिन्नपरिवासोयेव हि तस्स परिवासो. तस्मा पुन चत्तारो मासे परिवसितब्बं. सचे परिवसन्तो अन्तरा अट्ठ समापत्तियो निब्बत्तेति, लोकियधम्मो नाम कुप्पनसभावो, न उपसम्पादेतब्बो. चत्तारो मासे पूरितवत्तोव उपसम्पादेतब्बो. सचे पन परिवसन्तो चत्तारि महाभूतानि परिग्गण्हति, उपादारूपानि परिच्छिन्दति, नामरूपं ववत्थपेति, तिलक्खणं आरोपेत्वा विपस्सनं आरभति, लोकियधम्मो नाम कुप्पनसभावो, नेव उपसम्पादेतब्बो. सचे पन विपस्सनं वड्ढेत्वा सोतापत्तिमग्गं पटिलभति, परिपुण्णंयेव होति वत्तं. समूहतानि सब्बदिट्ठिगतानि अब्बुळ्हं विचिकिच्छासल्लं तंदिवसमेव उपसम्पादेतब्बो. सचेपि तित्थियलिङ्गे ठितो सोतापन्नो होति, परिवासकिच्चं नत्थि, तदहेव पब्बाजेत्वा उपसम्पादेतब्बो.

उपज्झायमूलकं चीवरं परियेसितब्बन्ति उपज्झायं इस्सरं कत्वा तस्स चीवरं परियेसितब्बं. पत्तम्पि तथेव. तस्मा यदि उपज्झायस्स पत्तचीवरं अत्थि, ‘‘इमस्स देही’’ति वत्तब्बो. अथ नत्थि, अञ्ञे दातुकामा होन्ति, तेहिपि उपज्झायस्सेव दातब्बं ‘‘इदं तुम्हाकं कत्वा इमस्स देथा’’ति. कस्मा? तित्थिया नाम विलोमा होन्ति ‘‘सङ्घेन मे पत्तचीवरं दिन्नं, किं मय्हं तुम्हेसु आयत्त’’न्ति वत्वा ओवादानुसासनिं न करेय्युं, उपज्झायेन पन आयत्तजीविकत्ता तस्स वचनकरो भविस्सति. तेनस्स ‘‘उपज्झायमूलकं चीवरं परियेसितब्ब’’न्ति वुत्तं. भण्डुकम्मायाति केसोरोपनत्थं. भण्डुकम्मकथा परतो आगमिस्सति.

अग्गिकाति अग्गिपरिचरणका. जटिलकाति तापसा. एते भिक्खवे किरियवादिनोति एते किरियं न पटिबाहन्ति, ‘‘अत्थि कम्मं, अत्थि कम्मविपाको’’ति एवंदिट्ठिका. सब्बबुद्धा हि नेक्खम्मपारमिं पूरयमाना एतदेव पब्बज्जं पब्बजित्वा पूरेसुं, मयापि तथेव पूरिता, न एतेसं सासने पब्बज्जा विलोमा, तस्मा उपसम्पादेतब्बा, न तेसं परिवासो दातब्बोति. इमाहं भिक्खवे ञातीनं आवेणिकं परिहारं दम्मीति इमं अहं तेसं पाटेक्कं ओदिस्सकं परिहारं ददामि. कस्मा एवमाह? ते हि तित्थायतने पब्बजितापि सासनस्स अवण्णकामा न होन्ति, अम्हाकं ञातिसेट्ठस्स सासनन्ति वण्णवादिनोव होन्ति, तस्मा एवमाहाति.

अञ्ञतित्थियपुब्बवत्थुकथा निट्ठिता.

पञ्चाबाधवत्थुकथा

८८. मगधेसुपञ्च आबाधा उस्सन्ना होन्तीति मगधनामके जनपदे मनुस्सानञ्च अमनुस्सानञ्च पञ्च रोगा उस्सन्ना वुड्ढिप्पत्ता फातिप्पत्ता होन्ति. जीवककोमारभच्चकथा चीवरक्खन्धके आविभविस्सति. न भिक्खवे पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बोति ये ते कुट्ठादयो पञ्च आबाधा उस्सन्ना, तेहि फुट्ठो अभिभूतो न पब्बाजेतब्बो.

तत्थ कुट्ठन्ति रत्तकुट्ठं वा होतु काळकुट्ठं वा, यंकिञ्चि किटिभदद्दुकच्छुआदिप्पभेदम्पि सब्बं कुट्ठमेवाति वुत्तं. तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनकपक्खे ठितं होति, न पब्बाजेतब्बो. सचे पन निवासनपारुपनेहि पकतिपटिच्छन्ने ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टति. मुखे पन हत्थपादपिट्ठेसु वा सचेपि अवड्ढनकपक्खे ठितं नखपिट्ठितो च खुद्दकतरम्पि, न वट्टतियेवाति कुरुन्दियं वुत्तं. तिकिच्छापेत्वा पब्बाजेन्तेनापि पकतिवण्णे जातेयेव पब्बाजेतब्बो. गोधापिट्ठिसदिसचुण्णओकिरणकसरीरम्पि पब्बाजेतुं न वट्टति.

गण्डोति मेदगण्डो वा होतु अञ्ञो वा यो कोचि कोलट्ठिमत्तकोपि चे वड्ढनकपक्खे ठितो गण्डो होति, न पब्बाजेतब्बो. पटिच्छन्नट्ठाने पन कोलट्ठिमत्ते अवड्ढनकपक्खे ठितो वट्टति. मुखादिके अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितोपि न वट्टति. तिकिच्छापेत्वा पब्बाजेन्तेनापि सरीरं सञ्छविं कारेत्वाव पब्बाजेतब्बो. उण्णिगण्डा नाम होन्ति गोथना विय अङ्गुलिका विय च तत्थ तत्थ लम्बन्ति, एतेपि गण्डायेव. तेसु सति पब्बाजेतुं न वट्टति. दहरकाले खीरपिळका योब्बन्नकाले च मुखे खरपिळका नाम होन्ति, महल्लककाले नस्सन्ति, न ता गण्डसङ्ख्यं गच्छन्ति, तासु सति पब्बाजेतुं वट्टति. अञ्ञे पन सरीरे खरपिळका नाम अपरा पदुमकण्णिका नाम होन्ति, अञ्ञा सासपबीजका नाम सासपमत्ता एव सकलसरीरं फरन्ति, ता सब्बा कुट्ठजातिका एव. तासु सति न पब्बाजेतब्बो.

किलासोति न भिज्जनकं न पग्घरणकं पदुमपुण्डरीकपत्तवण्णं कुट्ठं, येन गुन्नं विय सबलं सरीरं होति, तस्मिं कुट्ठे वुत्तनयेनेव विनिच्छयो वेदितब्बो. सोसोति सोसब्याधि; तस्मिं सति न पब्बाजेतब्बो. अपमारोति पित्तुम्मारो वा यक्खुम्मारो वा; तत्थ पुब्बवेरिकेन अमनुस्सेन गहितो दुत्तिकिच्छो होति. अप्पमत्तकेपि पन अपमारे सति न पब्बाजेतब्बो.

पञ्चाबाधवत्थुकथा निट्ठिता.

राजभटवत्थुकथा

९०. राजभटवत्थुस्मिं – पच्चन्तं उच्चिनथाति पच्चन्तं वड्ढेथ. चोरे पलापेत्वा चोरभयेन वुट्ठिते गामे आवासापेत्वा आरक्खं दत्वा कसिकम्मादीनि पवत्तापेथाति वुत्तं होति. राजा पन सोतापन्नत्ता ‘‘चोरे घातेथ, हनथा’’ति न आणापेति. उपज्झायस्स देव सीसंछिन्दितब्बन्तिआदि सब्बं ‘‘पब्बज्जाय उपज्झायो सेट्ठो, ततो आचरियो, ततो गणो’’ति चिन्तेत्वा इदं वोहारे अड्डविनिच्छये आगतन्ति आहंसु. न भिक्खवे राजभटो पब्बाजेतब्बोति एत्थ अमच्चो वा होतु महामत्तो वा सेवको वा किञ्चि ठानन्तरं पत्तो वा अप्पत्तो वा, यो कोचि रञ्ञो भत्तवेतनभटो, सब्बो राजभटोति सङ्ख्यं गच्छति, सो न पब्बाजेतब्बो. तस्स पन पुत्तनत्तभातुका ये राजतो भत्तवेतनं न गण्हन्ति, ते पब्बाजेतुं वट्टति. यो पन राजतो लद्धं निबद्धभोगं वा माससंवच्छरपरिब्बयं वा रञ्ञोयेव निय्यातेति, पुत्तभातुके वा तं ठानं सम्पटिच्छापेत्वा राजानं ‘‘न दानाहं देवस्स भटो’’ति आपुच्छति, येन वा यं कम्मकारणा वेतनं गहितं, तं कम्मं कतं होति, यो वा पब्बजस्सूति रञ्ञा अनुञ्ञातो होति, तम्पि पब्बाजेतुं वट्टति.

राजभटवत्थुकथा निट्ठिता.

चोरवत्थुकथा

९१. चोरवत्थूसु – मनुस्सा पस्सित्वाति येहि गिहिकाले दिट्ठपुब्बो ये च ‘‘अयं सो’’ति अञ्ञेसं सुणन्ति, ते पस्सित्वा उब्बिज्जन्तिपि…पे… द्वारम्पि थकेन्ति. ये पन न जानन्ति, तेसं घरेसु भिक्खं लभति. न भिक्खवेति भगवा सयं धम्मस्सामी, तस्मा आयतिं अकरणत्थाय भिक्खूनं सिक्खापदं पञ्ञपेन्तो एवमाह. तत्थ धजं बन्धित्वा विय विचरतीति धजबन्धो. मूलदेवादयो विय लोके पाकटोति वुत्तं होति. तस्मा यो गामघातं वा पन्थदुहनं वा नगरे सन्धिच्छेदादिकम्मं वा करोन्तो विचरति, पञ्ञायति च ‘‘असुको नाम इदं इदं करोती’’ति, सो न पब्बाजेतब्बो. यो पन राजपुत्तो रज्जं पत्थेन्तो गामघातादीनि करोति, सो पब्बाजेतब्बो. राजानो हि तस्मिं पब्बजिते तुस्सन्ति, सचे पन न तुस्सन्ति, न पब्बाजेतब्बो. पुब्बे महाजने पाकटो चोरो पच्छा चोरकम्मं पहाय पञ्चसीलादीनि समादियति, तञ्चे मनुस्सा एवं जानन्ति, पब्बाजेतब्बो. ये पन अम्बलबुजादिचोरका सन्धिच्छेदादिचोरा एव वा अदिस्समाना थेय्यं करोन्ति, पच्छापि इमिना नाम इदं कतन्ति न पञ्ञायन्ति, तेपि पब्बाजेतुं वट्टति.

९२. कारं भिन्दित्वाति अट्टबन्धनादिं भिन्दित्वा. अभयूवराति एत्थ भयेन उपरमन्तीति भयूवरा, एते पन लद्धाभयत्ता न भयूवराति अभयूवरा; पकारस्स चेत्थ वकारो कतोति वेदितब्बो. न भिक्खवे कारभेदको पब्बाजेतब्बोति कारो वुच्चति बन्धनागारं. इध पन अन्दुबन्धनं वा होतु सङ्खलिकबन्धनं वा रज्जुबन्धनं वा गामबन्धनं वा निगमबन्धनं वा नगरबन्धनं वा पुरिसगुत्ति वा जनपदबन्धनं वा दीपबन्धनं वा, यो एतेसु यंकिञ्चि बन्धनं भिन्दित्वा वा छिन्दित्वा वा मुञ्चित्वा वा विवरित्वा वा पस्समानानं वा अपस्समानानं वा पलायति, सो कारभेदकोति सङ्ख्यं गच्छति. तस्मा ईदिसो कारभेदको चोरो दीपबन्धनं भिन्दित्वा दीपन्तरं गतोपि न पब्बाजेतब्बो. यो पन न चोरो, केवलं हत्थकम्मं अकरोन्तो ‘‘एवं नो अपलायन्तो करिस्सती’’ति राजयुत्तादीहि बद्धो, सो कारं भिन्दित्वा पलातोपि पब्बाजेतब्बो. यो पन गामनिगमपट्टनादीनि केणिया गहेत्वा तं असम्पादेन्तो बन्धनागारं पवेसितो होति, सो पलायित्वा आगतो न पब्बाजेतब्बो. योपि कसिकम्मादीहि धनं सम्पादेत्वा जीवन्तो ‘‘निधानं इमिना लद्ध’’न्ति पेसुञ्ञं उपसंहरित्वा केनचि बन्धापितो होति, तं तत्थेव पब्बाजेतुं न वट्टति, पलायित्वा गतं पन गतट्ठाने पब्बाजेतुं वट्टति.

९३. भिक्खवे लिखितकोति एत्थ लिखितको नाम न केवलं ‘‘यत्थ पस्सति तत्थ हन्तब्बो’’ति, अथ खो यो कोचि चोरिकं वा अञ्ञं वा गरुं राजापराधं कत्वा पलातो, राजा च नं पण्णे वा पोत्थके वा ‘‘इत्थन्नामो यत्थ दिस्सति, तत्थ गहेत्वा मारेतब्बो’’ति वा ‘‘हत्थपादानिस्स छिन्दितब्बानी’’ति वा ‘‘एत्तकं नाम दण्डं आहरापेतब्बो’’ति वा लिखापेति, अयं लिखितको नाम, सो न पब्बाजेतब्बो.

९४. कसाहतो कतदण्डकम्मोति एत्थ यो वचनपेसनादीनि अकरोन्तो हञ्ञति, न सो कतदण्डकम्मो. यो पन केणिया वा अञ्ञथा वा किञ्चि गहेत्वा खादित्वा पुन दातुं असक्कोन्तो ‘‘अयमेव ते दण्डो होतू’’ति कसाहि हञ्ञति, अयं कसाहतो कतदण्डकम्मो. सो च कसाहि वा हतो होतु अद्धदण्डकादीनं वा अञ्ञतरेन, याव अल्लवणो होति, ताव न पब्बाजेतब्बो. वणे पन पाकतिके कत्वा पब्बाजेतब्बो. सचे पन जाणूहि वा कप्परेहि वा नाळिकेरपासाणादीहि वा घातेत्वा मुत्तो होति, सरीरे चस्स गण्ठियो पञ्ञायन्ति, न पब्बाजेतब्बो. फासुकं कत्वा एव गण्ठीसु सन्निसिन्नासु पब्बाजेतब्बो.

९५. लक्खणाहतो कतदण्डकम्मोति एत्थ कतदण्डकम्मभावो पुरिमनयेनेव वेदितब्बो. यस्स पन नलाटे वा ऊरुआदीसु वा तत्तेन लोहेन लक्खणं आहतं होति, सो सचे भुजिस्सो याव अल्लवणो होति, ताव न पब्बाजेतब्बो. सचेपिस्स वणा रुळ्हा होन्ति, छविया समपरिच्छेदा, लक्खणं न पञ्ञायति, तिमण्डलवत्थस्स उत्तरासङ्गे कते पटिच्छन्नोकासे चे होति, पब्बाजेतुं वट्टति, अप्पटिच्छन्नोकासे चे न वट्टति.

चोरवत्थुकथा निट्ठिता.

इणायिकवत्थुकथा

९६. न भिक्खवे इणायिकोति एत्थ इणायिको नाम यस्स पितिपितामहेहि वा इणं गहितं होति, सयं वा इणं गहितं होति, यं वा आथपेत्वा मातापितूहि किञ्चि गहितं होति, सो तं इणं परेसं धारेतीति इणायिको. यं पन अञ्ञे ञातका आथपेत्वा किञ्चि गण्हन्ति, सो न इणायिको. न हि ते तं आथपेतुं इस्सरा, तस्मा तं पब्बाजेतुं वट्टति, इतरं न वट्टति. सचे पनस्स ञातिसालोहिता ‘‘मयं दस्साम, पब्बाजेथ न’’न्ति इणं अत्तनो भारं करोन्ति, अञ्ञो वा कोचि तस्स आचारसम्पत्तिं दिस्वा ‘‘पब्बाजेथ नं, अहं इणं दस्सामी’’ति वदति, पब्बाजेतुं वट्टति. तेसु असति भिक्खुना तथारूपस्स उपट्ठाकस्सापि आरोचेतब्बं ‘‘सहेतुको सत्तो इणपलिबोधेन न पब्बजती’’ति. सचे सो पटिपज्जति, पब्बाजेतब्बो. सचेपि अत्तनो कप्पियभण्डं अत्थि, ‘‘एतं दस्सामी’’ति पब्बाजेतब्बो. सचे पन नेव ञातकादयो पटिपज्जन्ति, न अत्तनो धनं अत्थि, ‘‘पब्बाजेत्वा भिक्खाय चरित्वा मोचेस्सामी’’ति पब्बाजेतुं न वट्टति. सचे पब्बाजेति दुक्कटं. पलातोपि आनेत्वा दातब्बो. नो चे देति, सब्बं इणं गीवा होति. अजानित्वा पब्बाजयतो अनापत्ति. पस्सन्तेन पन आनेत्वा इणसामिकानं दस्सेतब्बो. अपस्सन्तस्स गीवा न होति.

सचे इणायिको अञ्ञं देसं गन्त्वा पुच्छियमानोपि ‘‘नाहं कस्सचि किञ्चि धारेमी’’ति वत्वा पब्बजति, इणसामिको च तं परियेसन्तो तत्थ गच्छति, दहरो तं दिस्वा पलायति, सो च थेरं उपसङ्कमित्वा ‘‘अयं भन्ते केन पब्बाजितो, मम एत्तकं नाम धनं गहेत्वा पलातो’’ति वदति, थेरेन वत्तब्बं ‘‘मया उपासक ‘अणणो अह’न्ति वदन्तो पब्बाजितो, किं दानि करोमि, पस्स मे पत्तचीवरमत्त’’न्ति अयं तत्थ सामीचि. पलाते पन गीवा न होति.

सचे पन नं थेरस्स सम्मुखाव दिस्वा ‘‘अयं मम इणायिको’’ति वदति, ‘‘तव इणायिकं त्वमेव जानाही’’ति वत्तब्बो. एवम्पि गीवा न होति. सचेपि सो ‘‘पब्बजितो अयं इदानि कुहिं गमिस्सती’’ति वदति, थेरेन ‘‘त्वंयेव जानाही’’ति वत्तब्बो. एवम्पिस्स पलाते गीवा न होति. सचे पन थेरो ‘‘कुहिं दानि अयं गमिस्सति, इधेव अच्छतू’’ति वदति, सो चे पलायति, गीवा होति. सचे सो सहेतुकसत्तो होति वत्तसम्पन्नो, थेरेन ‘‘ईदिसो अय’’न्ति वत्तब्बं. इणसामिको चे ‘‘साधू’’ति विस्सज्जेति, इच्चेतं कुसलं. सचे पन ‘‘उपड्ढुपड्ढं देथा’’ति वदति, दातब्बं. अपरेन समयेन अतिआराधको होति, ‘‘सब्बं देथा’’ति वुत्तेपि दातब्बमेव. सचे पन उद्देसपरिपुच्छादीसु कुसलो होति बहूपकारो भिक्खूनं, भिक्खाचारवत्तेन परियेसित्वापि इणं दातब्बमेवाति.

इणायिकवत्थुकथा निट्ठिता.

दासवत्थुकथा

९७. न भिक्खवे दासोति एत्थ चत्तारो दासा – अन्तोजातो, धनक्कीतो, करमरानीतो, सामं दासब्यं उपगतोति. तत्थ अन्तोजातो नाम जातिदासो घरदासिया पुत्तो. धनक्कीतो नाम मातापितूनं सन्तिका पुत्तो वा सामिकानं सन्तिका दासो वा धनं दत्वा दासचारित्तं आरोपेत्वा कीतो. एते द्वेपि न पब्बाजेतब्बा. पब्बाजेन्तेन तत्थ तत्थ चारित्तवसेन अदासं कत्वा पब्बाजेतब्बा.

करमरानीतो नाम तिरोरट्ठं विलोपं वा कत्वा उपलापेत्वा वा तिरोरट्ठतो भुजिस्समानुसकानि आहरन्ति, अन्तोरट्ठेयेव वा कतापराधं किञ्चि गामं राजा ‘‘विलुम्पथा’’ति आणापेति, ततो मानुसकानिपि आहरन्ति. तत्थ सब्बे पुरिसा दासा, इत्थियो दासियो. एवरूपो करमरानीतो दासो येहि आनीतो, तेसं सन्तिके वसन्तो वा बन्धनागारे बद्धो वा पुरिसेहि रक्खियमानो वा न पब्बाजेतब्बो. पलायित्वा पन गतो, गतट्ठाने पब्बाजेतब्बो. रञ्ञा तुट्ठेन ‘‘करमरानीतके मुञ्चथा’’ति वत्वा वा सब्बसाधारणेन वा नयेन बन्धना मोक्खे कते पब्बाजेतब्बोव.

सामं दासब्यं उपगतो नाम जीवितहेतु वा आरक्खहेतु वा ‘‘अहं ते दासो’’ति सयमेव दासभावं उपगतो. राजूनं हत्थिअस्सगोमहिंसगोपकादयो विय, तादिसो दासो न पब्बाजेतब्बो. रञ्ञो वण्णदासीनं पुत्ता होन्ति अमच्चपुत्तसदिसा, तेपि न पब्बाजेतब्बा. भुजिस्सित्थियो असंयता वण्णदासीहि सद्धिं विचरन्ति, तासं पुत्ते पब्बाजेतुं वट्टति. सचे सयमेव पण्णं आरोपेन्ति, न वट्टति. भटिपुत्तकगणादीनं दासापि तेहि अदिन्ना न पब्बाजेतब्बा. विहारेसु राजूहि आरामिकदासा नाम दिन्ना होन्ति, तेपि पब्बाजेतुं न वट्टति. भुजिस्से पन कत्वा पब्बाजेतुं वट्टति. महापच्चरियं ‘‘अन्तोजातधनक्कीतके आनेत्वा भिक्खुसङ्घस्स आरामिके देमाति देन्ति, तक्कं सीसे आसित्तकसदिसाव होन्ति, ते पब्बाजेतुं वट्टती’’ति वुत्तं. कुरुन्दियं पन ‘‘आरामिकं देमाति कप्पियवोहारेन देन्ति, येन केनचि वोहारेन दिन्नो होतु, नेव पब्बाजेतब्बो’’ति वुत्तं. दुग्गतमनुस्सा सङ्घं निस्साय जीविस्सामाति विहारे कप्पियकारका होन्ति, एतेपि पब्बाजेतुं वट्टति. यस्स मातापितरो दासा, माता एव वा दासी, पिता अदासो, तं पब्बाजेतुं न वट्टति. यस्स पन माता अदासी, पिता दासो, तं पब्बाजेतुं वट्टति. भिक्खुस्स ञातका वा उपट्ठाका वा दासं देन्ति ‘‘इमं पब्बाजेथ, तुम्हाकं वेय्यावच्चं करिस्सती’’ति अत्तनोवास्स दासो अत्थि, भुजिस्सो कतोव पब्बाजेतब्बो. सामिका दासं देन्ति ‘‘इमं पब्बाजेथ, सचे अभिरमिस्सति, अदासो विब्भमिस्सति चे, अम्हाकं दासोव भविस्सतीति अयं तावकालिको नाम, तं पब्बाजेतुं न वट्टती’’ति कुरुन्दियं वुत्तं. निस्सामिकदासो होति, सोपि भुजिस्सो कतोव पब्बाजेतब्बो. अजानन्तो पब्बाजेत्वा वा उपसम्पादेत्वा वा पच्छा जानाति, भुजिस्सं कातुमेव वट्टति.

इमस्स च अत्थस्स पकासनत्थं इदं वत्थुं वदन्ति – एका किर कुलदासी एकेन सद्धिं अनुराधपुरा पलायित्वा रोहणे वसमाना पुत्तं पटिलभि, सो पब्बजित्वा उपसम्पन्नकाले लज्जी कुक्कुच्चको अहोसि. अथेकदिवसं मातरं पुच्छि – ‘‘किं उपासिके तुम्हाकं भाता वा भगिनी वा नत्थि, न कञ्चि ञातकं पस्सामी’’ति. ‘‘तात, अहं अनुराधपुरे कुलदासी, तव पितरा सद्धिं पलायित्वा इध वसामी’’ति. सीलवा भिक्खु ‘‘असुद्धा किर मे पब्बज्जा’’ति संवेगं लभित्वा मातरं तस्स कुलस्स नामगोत्तं पुच्छित्वा अनुराधपुरं आगम्म तस्स कुलस्स घरद्वारे अट्ठासि. ‘‘अतिच्छथ भन्ते’’ति वुत्तेपि नातिक्कमि, ते आगन्त्वा ‘‘किं भन्ते’’ति पुच्छिंसु. ‘‘तुम्हाकं इत्थन्नामा दासी पलाता अत्थी’’ति? अत्थि भन्ते. अहं तस्सा पुत्तो, सचे मं तुम्हे अनुजानाथ, पब्बज्जं लभामि, तुम्हे मय्हं सामिकाति . ते हट्ठतुट्ठा हुत्वा ‘‘सुद्धा भन्ते तुम्हाकं पब्बज्जा’’ति तं भुजिस्सं कत्वा महाविहारे वसापेसुं चतूहि पच्चयेहि पटिजग्गन्ता. थेरो तं कुलं निस्साय वसमानोयेव अरहत्तं पापुणीति.

दासवत्थुकथा निट्ठिता.

कम्मारभण्डुवत्थादिकथा

९८-९. कम्मारभण्डूति तुलाधारमुण्डको सुवण्णकारपुत्तो, पञ्चसिखो तरुणदारकोति वुत्तं होति. सङ्घं अपलोकेतुं भण्डुकम्मायाति सङ्घं भण्डुकम्मत्थाय आपुच्छितुं अनुजानामीति अत्थो. तत्रायं आपुच्छनविधि – सीमापरियापन्ने भिक्खू सन्निपातेत्वा पब्बज्जापेक्खं तत्थ नेत्वा ‘‘सङ्घं भन्ते इमस्स दारकस्स भण्डुकम्मं आपुच्छामी’’ति तिक्खत्तुं वा द्विक्खत्तुं वा सकिं वा वत्तब्बं. एत्थ च ‘‘इमस्स दारकस्स भण्डुकम्मं आपुच्छामी’’तिपि ‘‘इमस्स समणकरणं आपुच्छामी’’तिपि ‘‘इमस्स पब्बाजनं आपुच्छामी’’तिपि ‘‘अयं समणो होतुकामो’’तिपि ‘‘अयं पब्बजितुकामो’’तिपि वत्तुं वट्टतियेव.

सचे सभागट्ठानं होति, दस वा वीसं वा तिंसं वा भिक्खू वसन्तीति परिच्छेदो पञ्ञायति, तेसं ठितोकासं वा निसिन्नोकासं वा गन्त्वापि पुरिमनयेनेव आपुच्छितब्बं. पब्बज्जापेक्खं विनाव दहरभिक्खू वा सामणेरे वा पेसेत्वापि ‘‘एको भन्ते पब्बज्जापेक्खो अत्थि तस्स भण्डुकम्मं आपुच्छामा’’तिआदिना नयेन आपुच्छापेतुं वट्टति.

सचे केचि भिक्खू सेनासनं वा गुम्बादीनि वा पविसित्वा निद्दायन्ति वा समणधम्मं वा करोन्ति, आपुच्छका च परियेसन्तापि अदिस्वा ‘‘सब्बे आपुच्छिता अम्हेही’’ति सञ्ञिनो होन्ति, पब्बज्जा नाम लहुकं कम्मं, तस्मा पब्बजितो सुपब्बजितोव पब्बाजेन्तस्सापि अनापत्ति.

सचे पन महाविहारो होति अनेकभिक्खुसहस्सावासो, सब्बे भिक्खू सन्निपातेतुम्पि दुक्करं, पगेव पटिपाटिया आपुच्छितुं, खण्डसीमायं वा ठत्वा नदीसमुद्दादीनि वा गन्त्वा पब्बाजेतब्बो. यो पन नवमुण्डो वा होति विब्भन्तको वा निगण्ठादीसु अञ्ञतरो वा द्वङ्गुलकेसो वा ऊनद्वङ्गुलकेसो वा, तस्स केसच्छेदनकिच्चं नत्थि, तस्मा भण्डुकम्मं अनापुच्छित्वापि तादिसं पब्बाजेतुं वट्टति. द्वङ्गुलातिरित्तकेसो पन यो होति अन्तमसो एकसिखामत्तधरोपि, सो भण्डुकम्मं आपुच्छित्वाव पब्बाजेतब्बो. उपालिवत्थु महाविभङ्गे वुत्तनयमेव.

१००. अहिवातकरोगेनाति मारिब्याधिना; यत्र हि सो रोगो उप्पज्जति, तं कुलं द्विपदचतुप्पदं सब्बं नस्सति, यो भित्तिं वा छदनं वा भिन्दित्वा पलायति, तिरोगामादिगतो वा होति, सो मुच्चति. तथा चेत्थ पितापुत्ता मुच्चिंसु. तेन वुत्तं – ‘‘पितापुत्तका सेसा होन्ती’’ति.

काकुड्डेपकन्ति यो वामहत्थेन लेड्डुं गहेत्वा निसिन्नो सक्कोति आगतागते काके उड्डापेत्वा पुरतो निक्खित्तं भत्तं भुञ्जितुं, अयं काकुड्डेपको नाम, तं पब्बाजेतुं वट्टति.

१०२. इत्तरोति अप्पमत्तको; कतिपाहमेव वासो भविस्सतीति अत्थो.

१०३. ओगणेनाति परिहीनगणेन; अप्पमत्तकेन भिक्खुसङ्घेनाति अत्थो. अब्यत्तेन यावजीवन्ति एत्थ सचायं वुड्ढतरं आचरियं न लभति, उपसम्पदाय सट्ठिवस्सो वा सत्ततिवस्सो वा होतु, नवकतरस्सापि ब्यत्तस्स सन्तिके उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘आचरियो मे आवुसो होहि, आयस्मतो निस्साय वच्छामी’’ति एवं तिक्खत्तुं वत्वा निस्सयो गहेतब्बोव. गामप्पवेसनं आपुच्छन्तेनापि उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा गामप्पवेसनं आपुच्छामि आचरिया’’ति वत्तब्बं. एस नयो सब्बआपुच्छनेसु. पञ्चकछक्केसु चेत्थ यत्तकं सुतं निस्सयमुत्तकस्स इच्छितब्बं, तं भिक्खुनोवादकवण्णनायं वुत्तं. तस्स नत्थिताय च अप्पस्सुतो; अत्थिताय च बहुस्सुतोति वेदितब्बो. सेसं वुत्तनयेनेव.

कम्मारभण्डुवत्थादिकथा निट्ठिता.

राहुलवत्थुकथा

१०५. येनकपिलवत्थु तेन चारिकं पक्कामीति एत्थ अयं अनुपुब्बिकथा. सुद्धोदनमहाराजा किर बोधिसत्तस्स अभिनिक्खमनदिवसतो पट्ठाय ‘‘मम पुत्तो बुद्धो भविस्सामीति निक्खन्तो, जातो नु खो बुद्धो’’ति पवत्तिसवनत्थं ओहितसोतोव विहरति. सो भगवतो पधानचरियञ्च सम्बोधिञ्च धम्मचक्कप्पवत्तनादीनि च सुणन्तो ‘‘इदानि किर मे पुत्तो राजगहं उपनिस्साय विहरती’’ति सुत्वा एकं अमच्चं आणापेसि – ‘‘अहं तात वुड्ढो महल्लको, साधु मे जीवन्तस्सेव पुत्तं दस्सेही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा पुरिससहस्सपरिवारो राजगहं गन्त्वा भगवतो पादे वन्दित्वा निसीदि. अथस्स भगवा धम्मकथं कथेसि, सो पसीदित्वा पब्बज्जञ्चेव उपसम्पदञ्च याचि. ततो नं भगवा एहिभिक्खूपसम्पदाय उपसम्पादेसि , सो सपरिसो अरहत्तं पत्वा तत्थेव फलसमापत्तिसुखं अनुभवमानो विहासि. राजा तेनेव उपायेन अपरेपि अट्ठ दूते पहिणि, तेपि सब्बे सपरिसा तथेव अरहत्तं पत्वा तत्थेव विहरिंसु. ‘‘इमिना नाम कारणेन ते नागच्छन्ती’’ति रञ्ञो कोचि पवत्तिमत्तम्पि आरोचेन्तो नत्थि.

अथ राजा बोधिसत्तेन सद्धिं एकदिवसंजातं काळुदायिं नाम अमच्चं पहिणितुकामो पुरिमनयेनेव याचि, सो ‘‘सचे अहं पब्बजितुं लभामि, दस्सेस्सामी’’ति आह. तं राजा ‘‘पब्बजित्वापि मे पुत्तं दस्सेही’’ति पहिणि; सोपि पुरिससहस्सपरिवारो गन्त्वा तथेव सपरिवारो अरहत्तं पापुणि. सो एकदिवसं सम्भतेसु सब्बसस्सेसु विस्सट्ठकम्मन्तेसु जनपदमनुस्सेसु पुप्फितेसु थलजजलजपुप्फेसु पटिपज्जनक्खमे मग्गे भगवन्तं वन्दित्वा सट्ठिमत्ताहि गाथाहि गमनवण्णं वण्णेसि. भगवा ‘‘किमेत’’न्ति पुच्छि. ‘‘भन्ते तुम्हाकं पिता सुद्धोदनमहाराजा महल्लकोम्हि, जीवन्तस्सेव मे पुत्तं दस्सेही’’ति मं पेसेसि, साधु भन्ते भगवा ञातकानं सङ्गहं करोतु, कालो चारिकं पक्कमितुन्ति. तेन हि सङ्घस्स आरोचेहि, ‘‘भिक्खू गमियवत्तं पूरेस्सन्ती’’ति. ‘‘साधु भन्ते’’ति थेरो तथा अकासि. भगवा अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि कपिलवत्थुवासीनं दसहीति सब्बेहेव वीसतिसहस्सेहि खीणासवेहि परिवुतो राजगहा निक्खमित्वा राजगहतो सट्ठियोजनिकं कपिलवत्थुं दिवसे दिवसे योजनं गच्छन्तो द्वीहि मासेहि पापुणिस्सामीति अतुरितचारिकं पक्कामि. तेन वुत्तं – ‘‘येन कपिलवत्थु तेन चारिकं पक्कामी’’ति.

एवं पक्कन्ते च भगवति उदायित्थेरो निक्खन्तदिवसतो पट्ठाय सुद्धोदनमहाराजस्स गेहे भत्तकिच्चं करोति. राजा थेरं परिविसित्वा पत्तं गन्धचुण्णेन उब्बट्टेत्वा उत्तमभोजनस्स पूरेत्वा ‘‘भगवतो देही’’ति थेरस्स हत्थे ठपेति. थेरोपि तथेव करोति. इति भगवा अन्तरामग्गे रञ्ञोयेव पिण्डपातं परिभुञ्जि. थेरोपि च भत्तकिच्चावसाने दिवसे दिवसे रञ्ञो आरोचेति ‘‘अज्ज भगवा एत्तकं आगतो’’ति, बुद्धगुणपटिसंयुत्ताय च कथाय साकियानं भगवति सद्धं उप्पादेसि. तेनेव नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कुलप्पसादकानं यदिदं काळुदायी’’ति एतदग्गे ठपेसि.

साकियापि खो अनुप्पत्ते भगवति ‘‘अम्हाकं ञातिसेट्ठं पस्सिस्सामा’’ति सन्निपतित्वा भगवतो वसनट्ठानं वीमंसमाना निग्रोधसक्कस्स आरामो रमणीयोति सल्लक्खेत्वा तत्थ सब्बं पटिजग्गनविधिं कारेत्वा गन्धपुप्फादिहत्था पच्चुग्गमनं करोन्ता सब्बालङ्कारपटिमण्डिते दहरदहरे नागरिकदारके च दारिकायो च पठमं पहिणिंसु, ततो राजकुमारे च राजकुमारिकायो च तेसं अनन्तरा सामं गन्त्वा गन्धपुप्फचुण्णादीहि पूजयमाना भगवन्तं गहेत्वा निग्रोधाराममेव अगमंसु. तत्र भगवा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया मानजातिका मानथद्धा, ते ‘‘सिद्धत्थकुमारो अम्हेहि दहरतरोव अम्हाकं कनिट्ठो, भागिनेय्यो, पुत्तो, नत्ता’’ति चिन्तेत्वा दहरदहरे राजकुमारे आहंसु – ‘‘तुम्हे वन्दथ, मयं तुम्हाकं पिट्ठितो निसीदिस्सामा’’ति.

तेसु एवं निसिन्नेसु भगवा तेसं अज्झासयं ओलोकेत्वा ‘‘न मं ञाती वन्दन्ति, हन्द ने वन्दापयिस्सामी’’ति अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा वुट्ठाय इद्धिया आकासं अब्भुग्गन्त्वा तेसं सीसे पादपंसुं ओकिरमानो विय कण्डम्बमूले यमकपाटिहारियसदिसं पाटिहारियमकासि. राजा तं अच्छरियं दिस्वा आह – ‘‘भगवा तुम्हाकं मङ्गलदिवसे ब्राह्मणस्स वन्दनत्थं उपनीतानं पादे वो परिवत्तित्वा ब्राह्मणस्स मत्थके पतिट्ठिते दिस्वापि अहं तुम्हे वन्दिं, अयं मे पठमवन्दना. वप्पमङ्गलदिवसे जम्बुच्छायाय सिरिसयने निपन्नानं वो जम्बुच्छायाय अपरिवत्तनं दिस्वापि पादे वन्दिं, अयं मे दुतियवन्दना. इदानि इमं अदिट्ठपुब्बं पाटिहारियं दिस्वापि तुम्हाकं पादे वन्दामि, अयं मे ततियवन्दना’’ति.

सुद्धोदनमहाराजेन पन वन्दिते भगवति अवन्दित्वा ठितो नाम एकसाकियोपि नाहोसि, सब्बेयेव वन्दिंसु. इति भगवा ञातयो वन्दापेत्वा आकासतो ओरुय्ह पञ्ञत्ते आसने निसीदि. निसिन्ने भगवति सिखाप्पत्तो ञातिसमागमो अहोसि, सब्बे एकग्गा सन्निपतिंसु. ततो महामेघो पोक्खरवस्सं वस्सि, तम्बवण्णमुदकं हेट्ठा विरवन्तं गच्छति. कस्सचि सरीरे एकबिन्दुमत्तम्पि न पतति, तं दिस्वा सब्बे अच्छरियब्भुतजाता अहेसुं. भगवा ‘‘न इदानेव मय्हं ञातिसमागमे पोक्खरवस्सं वस्सति, अतीतेपि वस्सी’’ति इमिस्सा अट्ठुप्पत्तिया वेस्सन्तरजातकं कथेसि. धम्मदेसनं सुत्वा सब्बे उट्ठाय वन्दित्वा पदक्खिणं कत्वा पक्कमिंसु. एकोपि राजा वा राजमहामत्तो वा ‘‘स्वे अम्हाकं भिक्खं गण्हथा’’ति वत्वा गतो नाम नत्थि.

भगवा दुतियदिवसे वीसतिभिक्खुसहस्सपरिवारो कपिलवत्थुं पिण्डाय पाविसि, न कोचि पच्चुग्गन्त्वा निमन्तेसि वा पत्तं वा अग्गहेसि. भगवा इन्दखीले ठितो आवज्जेसि – ‘‘कथं नु खो पुब्बे बुद्धा कुलनगरे पिण्डाय चरिंसु, किं उप्पटिपाटिया इस्सरजनानं घरानि अगमंसु, उदाहु सपदानचारिकं चरिंसू’’ति. ततो एकबुद्धस्सपि उप्पटिपाटिया गमनं अदिस्वा ‘‘मयापि इदानि अयमेव वंसो अयं पवेणी पग्गहेतब्बा, आयतिञ्च मे सावकापि ममेव अनुसिक्खन्ता पिण्डचारियवत्तं पूरेस्सन्ती’’ति कोटियं निविट्ठगेहतो पट्ठाय सपदानं पिण्डाय चरति. ‘‘अय्यो किर सिद्धत्थकुमारो पिण्डाय चरती’’ति चतुभूमकादीसु पासादेसु सीहपञ्जरं विवरित्वा महाजनो दस्सनब्यावटो अहोसि. राहुलमातापि देवी ‘‘अय्यपुत्तो किर इमस्मिंयेव नगरे महता राजानुभावेन सुवण्णसिविकादीहि विचरित्वा इदानि केसमस्सुं ओहारेत्वा कासायवत्थवसनो कपालहत्थो पिण्डाय चरति, ‘‘सोभति नु खो नो वा’’ति सीहपञ्जरं विवरित्वा ओलोकयमाना भगवन्तं नानाविरागसमुज्जलाय सरीरप्पभाय नगरवीथियो ओभासेत्वा बुद्धसिरिया विरोचमानं दिस्वा उण्हीसतो पट्ठाय याव पादतला नरसीहगाथाहि नाम अट्ठहि गाथाहि अभित्थवित्वा रञ्ञो सन्तिकं गन्त्वा ‘‘तुम्हाकं पुत्तो पिण्डाय चरती’’ति रञ्ञो आरोचेसि. राजा संविग्गहदयो हत्थेन साटकं सण्ठापयमानो तुरिततुरितं निक्खमित्वा वेगेन गन्त्वा भगवतो पुरतो ठत्वा आह – ‘‘किं भन्ते अम्हे लज्जापेथ, किमत्थं पिण्डाय चरथ, किं एत्तकानं भिक्खूनं न सक्का भत्तं लद्धुन्ति एवंसञ्ञिनो अहुवत्था’’ति. वंसचारित्तमेतं महाराज अम्हाकन्ति. ननु भन्ते अम्हाकं महासम्मतखत्तियवंसो नाम वंसो, तत्थ च एकखत्तियोपि भिक्खाचारो नाम नत्थीति. अयं महाराज वंसो नाम तव वंसो, अम्हाकं पन बुद्धवंसो वंसो नाम, सब्बबुद्धा च पिण्डचारिका अहेसुन्ति अन्तरवीथियं ठितोव –

‘‘उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति.

इमं गाथमाह. गाथापरियोसाने राजा सोतापत्तिफलं सच्छाकासि.

‘‘धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति.

इमं पन गाथं सुत्वा सकदागामिफले पतिट्ठासि, धम्मपालजातकं सुत्वा अनागामिफले पतिट्ठासि, मरणसमये सेतच्छत्तस्स हेट्ठा सिरिसयने निपन्नोयेव अरहत्तं पापुणि. अरञ्ञवासेन पधानानुयोगकिच्चं रञ्ञो नाहोसि.

सोतापत्तिफलञ्च सच्छिकत्वा एव पन भगवतो पत्तं गहेत्वा सपरिसं भगवन्तं महापासादं आरोपेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसि. भत्तकिच्चावसाने सब्बं इत्थागारं आगन्त्वा भगवन्तं वन्दि ठपेत्वा राहुलमातरं. सा पन ‘‘गच्छ अय्यपुत्तं वन्दाही’’ति परिजनेन वुच्चमानापि ‘‘सचे मय्हं गुणो अत्थि, सयमेव अय्यपुत्तो आगमिस्सति , आगतं नं वन्दिस्सामी’’ति वत्वा न अगमासि. अथ भगवा राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राजधीताय सिरिगब्भं गन्त्वा ‘‘राजधीता यथारुचिया वन्दमाना न किञ्चि वत्तब्बा’’ति वत्वा पञ्ञत्ते आसने निसीदि. सा वेगेन आगन्त्वा गोप्फकेसु गहेत्वा पादपिट्ठियं सीसं परिवत्तेत्वा परिवत्तेत्वा यथाज्झासयं वन्दि.

राजा राजधीताय भगवति सिनेहबहुमानादिगुणसम्पत्तिं कथेसि. भगवा ‘‘अनच्छरियं महाराज यं इदानि परिपक्के ञाणे तया रक्खियमाना राजधीता अत्तानं रक्खि, सा पुब्बे अनारक्खा पब्बतपादे विचरमाना अपरिपक्के ञाणे अत्तानं रक्खी’’ति वत्वा चन्दकिन्नरीजातकं कथेसि.

तंदिवसमेव च नन्दराजकुमारस्स केसविस्सज्जनं पट्टबन्धो घरमङ्गलं आवाहमङ्गलं छत्तमङ्गलन्ति पञ्च महामङ्गलानि होन्ति. भगवा नन्दं पत्तं गाहापेत्वा मङ्गलं वत्वा उट्ठायासना पक्कामि. जनपदकल्याणी कुमारं गच्छन्तं दिस्वा ‘‘तुवटं खो अय्यपुत्त आगच्छेय्यासी’’ति वत्वा गीवं पसारेत्वा ओलोकेसि. सोपि भगवन्तं ‘‘पत्तं गण्हथा’’ति वत्तुं अविसहमानो विहारंयेव अगमासि. तं अनिच्छमानंयेव भगवा पब्बाजेसि. इति भगवा कपिलपुरं आगन्त्वा दुतियदिवसे नन्दं पब्बाजेसि.

सत्तमे दिवसे राहुलमाता कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि – ‘‘पस्स तात एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधयो अहेसुं, त्यस्स निक्खमनतो पट्ठाय न पस्साम, गच्छ नं दायज्जं याच, अहं तात कुमारो छत्तं उस्सापेत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि, सामिको हि पुत्तो पितुसन्तकस्सा’’ति. राहुलकुमारो भगवतो सन्तिकं गन्त्वाव पितुसिनेहं पटिलभित्वा हट्ठचित्तो ‘‘सुखा ते समण छाया’’ति वत्वा अञ्ञम्पि बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि. कुमारोपि ‘‘दायज्जं मे समण देहि, दायज्जं मे समण देही’’ति भगवन्तं अनुबन्धि. तेन वुत्तं – ‘‘अनुपुब्बेन चारिकं चरमानो येन कपिलवत्थु…पे… दायज्जं मे समण देही’’ति.

अथखो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसीति भगवा कुमारं न निवत्तापेसि, परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं न विसहति. अथ आरामं गन्त्वा ‘‘यं अयं पितुसन्तकं धनं इच्छति, तं वट्टानुगतं सविघातकं, हन्दस्स बोधिमण्डे पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी’’ति आयस्मन्तं सारिपुत्तं आमन्तेसि. आमन्तेत्वा च पनाह – ‘‘तेन हि त्वं सारिपुत्त राहुलकुमारं पब्बाजेही’’ति. यस्मा अयं दायज्जं याचति, तस्मा नं लोकुत्तरदायज्जपटिलाभाय पब्बाजेहीति अत्थो.

इदानि या सा भगवता बाराणसियं तीहि सरणगमनेहि पब्बज्जा च उपसम्पदा च अनुञ्ञाता, ततो यस्मा उपसम्पदं पटिक्खिपित्वा गरुभावे ठपेत्वा ञत्तिचतुत्थेन कम्मेन उपसम्पदा अनुञ्ञाता, पब्बज्जा पन नेव पटिक्खित्ता, न पुन अनुञ्ञाता, तस्मा अनागते भिक्खूनं विमति उप्पज्जिस्सति – ‘‘अयं पब्बज्जा नाम पुब्बे उपसम्पदासदिसा, किं नु खो इदानिपि उपसम्पदा विय कम्मवाचाय एव कत्तब्बा, उदाहु सरणगमनेही’’ति. इमञ्च पनत्थं विदित्वा भगवा पुन तीहि सरणगमनेहि सामणेरपब्बज्जं अनुजानितुकामो, तस्मा धम्मसेनापति तं भगवतो अज्झासयं विदित्वा भगवन्तं पुन पब्बज्जं अनुजानापेतुकामो आह – ‘‘कथाहं भन्ते राहुलकुमारं पब्बाजेमी’’ति.

अथ खो आयस्मा सारिपुत्तो राहुलकुमारं पब्बाजेसीति कुमारस्स महामोग्गल्लानत्थेरो केसे छिन्दित्वा कासायानि दत्वा सरणानि अदासि. महाकस्सपत्थेरो ओवादाचरियो अहोसि. यस्मा पन उपज्झायमूलका पब्बज्जा च उपसम्पदा च, उपज्झायोव तत्थ इस्सरो, न आचरियो, तस्मा वुत्तं – ‘‘अथ खो आयस्मा सारिपुत्तो राहुलकुमारं पब्बाजेसी’’ति.

एवं ‘‘कुमारो पब्बजितो’’ति सुत्वा उप्पन्नसंवेगेन हदयेन अथखो सुद्धोदनो सक्कोति सब्बं वत्तब्बं. तत्थ यस्मा उञ्छाचरियाय जीवतो पब्बजितस्स अविसेसेन ‘‘वरं याचामी’’ति वुत्ते ‘‘याचस्सू’’ति वचनं अप्पतिरूपं, न च बुद्धानं आचिण्णं, तस्मा ‘‘अतिक्कन्तवरा खो गोतम तथागता’’ति वुत्तं. यञ्च भन्ते कप्पति यञ्च अनवज्जन्ति यं तुम्हाकञ्चेव दातुं कप्पति, अनवज्जञ्च होति, मम च सम्पटिच्छनपच्चया विञ्ञूहि न गरहितब्बं , तं याचामीति अत्थो. तथा नन्दे अधिमत्तं राहुलेति यथेव किर बोधिसत्तं एवं नन्दम्पि राहुलम्पि मङ्गलदिवसे नेमित्तका ‘‘चक्कवत्ती भविस्सती’’ति ब्याकरिंसु. अथ राजा ‘‘पुत्तस्स चक्कवत्तिसिरिं पस्सिस्सामी’’ति उस्साहजातो भगवतो पब्बज्जाय महन्तं इच्छाविघातं पापुणि. ततो ‘‘नन्दस्स चक्कवत्तिसिरिं पस्सिस्सामी’’ति उस्साहं जनेसि, तम्पि भगवा पब्बाजेसि. इति तम्पि दुक्खं अधिवासेत्वा ‘‘इदानि राहुलस्स चक्कवत्तिसिरिं पस्सिस्सामी’’ति उस्साहं जनेसि, तम्पि भगवा पब्बाजेसि. तेनस्स ‘‘इदानि कुलवंसोपि पच्छिन्नो, कुतो चक्कवत्तिसिरी’’ति अधिकतरं दुक्खं उप्पज्जि. तेन वुत्तं – ‘‘तथा नन्दे अधिमत्तं राहुले’’ति. रञ्ञो पन इतो पच्छा अनागामिफलप्पत्ति वेदितब्बा.

साधु भन्ते अय्याति इदं कस्मा आह? सो किर चिन्तेसि – ‘‘यत्र हि नाम अहम्पि बुद्धमामको धम्ममामको सङ्घमामको समानो अत्तनो पियतरपुत्ते पब्बाजियमाने ञातिवियोगदुक्खं अधिवासेतुं न सक्कोमि, अञ्ञे जना पुत्तनत्तकेसु पब्बाजितेसु कथं अधिवासेस्सन्ति, तस्मा अञ्ञेसम्पि ताव एवरूपं दुक्खं मा अहोसी’’ति आह. भगवा ‘‘सासने निय्यानिककारणं राजा वदती’’ति धम्मकथं कत्वा ‘‘न भिक्खवे अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो’’ति सिक्खापदं पञ्ञपेसि.

तत्थ मातापितूहीति जननिजनके सन्धाय वुत्तं. सचे द्वे अत्थि, द्वेपि आपुच्छितब्बा. सचे पिता मतो माता वा, यो जीवति सो आपुच्छितब्बो. पब्बजितापि आपुच्छितब्बाव. आपुच्छन्तेन सयं वा गन्त्वा आपुच्छितब्बं, अञ्ञो वा पेसेतब्बो, सो एव वा पेसेतब्बो ‘‘गच्छ मातापितरो आपुच्छित्वा एही’’ति. सचे ‘‘अनुञ्ञातोम्ही’’ति वदति, सद्दहन्तेन पब्बाजेतब्बो. पिता सयं पब्बजितो पुत्तम्पि पब्बाजेतुकामो होति, मातरं आपुच्छित्वाव पब्बाजेतु. माता वा धीतरं पब्बाजेतुकामा, पितरं आपुच्छित्वाव पब्बाजेतु. पिता पुत्तदारेन अनत्थिको पलायि, माता ‘‘इमं पब्बाजेथा’’ति पुत्तं भिक्खूनं देति, ‘‘पितास्स कुहि’’न्ति वुत्ते ‘‘चित्तकेळियं कीळितुं पलातो’’ति वदति, तं पब्बाजेतुं वट्टति. माता केनचि पुरिसेन सद्धिं पलाता होति, पिता पन ‘‘पब्बाजेथा’’ति देति, एत्थापि एसेव नयो. पिता विप्पवुत्थो होति, माता पुत्तं ‘‘पब्बाजेथा’’ति अनुजानाति, ‘‘पिता तस्स कुहि’’न्ति वुत्ते ‘‘किं तुम्हाकं पितरा, अहं जानिस्सामी’’ति वदति, पब्बाजेतुं वट्टतीति कुरुन्दियं वुत्तं.

मातापितरो मता, दारको चूळमातादीनं सन्तिके संवद्धो, तस्मिं पब्बाजियमाने ञातका कलहं वा करोन्ति, खिय्यन्ति वा, तस्मा विवादुपच्छेदनत्थं आपुच्छित्वाव पब्बाजेतब्बो. अनापुच्छा पब्बाजेन्तस्स पन आपत्ति नत्थि. दहरकाले गहेत्वा पोसनका मातापितरो नाम होन्ति, तेसुपि एसेव नयो. पुत्तो अत्तानं निस्साय जीवति, न मातापितरो. सचेपि राजा होति, आपुच्छित्वाव पब्बाजेतब्बो. मातापितूहि अनुञ्ञातो पब्बजित्वा पुन विब्भमति, सचेपि सतक्खत्तुं पब्बजित्वा विब्भमति, आगतागतकाले पुनप्पुनं आपुच्छित्वाव पब्बाजेतब्बो. सचे एवं वदन्ति – ‘‘अयं विब्भमित्वा गेहं आगतो अम्हाकं कम्मं न करोति, पब्बजित्वा तुम्हाकं वत्तं न पूरेति, नत्थि इमस्सापुच्छनकिच्चं, आगतागतं पब्बाजेय्याथा’’ति एवं निस्सट्ठं पुन अनापुच्छापि पब्बाजेतुं वट्टति.

योपि दहरकालेयेव ‘‘अयं तुम्हाकं दिन्नो, यदा इच्छथ, तदा पब्बाजेय्याथा’’ति एवं दिन्नो होति, सोपि आगतागतो पुन अनापुच्छाव पब्बाजेतब्बो. यं पन दहरकालेयेव ‘‘इमं भन्ते पब्बाजेय्याथा’’ति अनुजानित्वा पच्छा वुड्ढिप्पत्तकाले नानुजानन्ति, अयं न अनापुच्छा पब्बाजेतब्बो. एको मातापितूहि सद्धिं भण्डित्वा ‘‘पब्बाजेथ म’’न्ति आगच्छति, ‘‘आपुच्छित्वा एही’’ति च वुत्तो ‘‘नाहं गच्छामि, सचे मं न पब्बाजेथ, विहारं वा झापेमि, सत्थेन वा तुम्हे पहरामि, तुम्हाकं ञातकउपट्ठाकानं वा आरामच्छेदनादीहि अनत्थं उप्पादेमि, रुक्खा वा पतित्वा मरामि, चोरमज्झं वा पविसामि, देसन्तरं वा गच्छामी’’ति वदति, तं जीवस्सेव रक्खणत्थाय पब्बाजेतुं वट्टति. सचे पनस्स मातापितरो आगन्त्वा ‘‘कस्मा अम्हाकं पुत्तं पब्बाजयित्था’’ति वदन्ति, तेसं तमत्थं आरोचेत्वा ‘‘रक्खणत्थाय नं पब्बाजयिम्ह, पञ्ञायथ तुम्हे पुत्तेना’’ति वत्तब्बा. ‘‘रुक्खा पतिस्सामी’’ति आरुहित्वा पन हत्थपादे मुञ्चन्तं पब्बाजेतुं वट्टतियेव.

एकोपि विदेसं गन्त्वा पब्बज्जं याचति, आपुच्छित्वा चे गतो, पब्बाजेतब्बो. नो चे दहरभिक्खुं पेसेत्वा आपुच्छापेत्वा पब्बाजेतब्बो, अतिदूरञ्चे होति; पब्बाजेत्वापि भिक्खूहि सद्धिं पेसेत्वा दस्सेतुं वट्टति. कुरुन्दियं पन वुत्तं – ‘‘सचे दूरं होति मग्गो च महाकन्तारो, ‘गन्त्वा आपुच्छिस्सामा’ति पब्बाजेतुं वट्टती’’ति. सचे पन मातापितूनं बहू पुत्ता होन्ति, एवञ्च वदन्ति – ‘‘भन्ते एतेसं दारकानं यं इच्छथ, तं पब्बाजेय्याथा’’ति. दारके वीमंसित्वा यं इच्छति, सो पब्बाजेतब्बो. सचेपि सकलेन कुलेन वा गामेन वा अनुञ्ञातं होति ‘‘भन्ते इमस्मिं कुले वा गामे वा यं इच्छथ, तं पब्बाजेय्याथा’’ति. यं इच्छति, सो पब्बाजेतब्बोति.

यावतकेवा पन उस्सहतीति यत्तके सक्कोति.

राहुलवत्थुकथा निट्ठिता.

सिक्खापददण्डकम्मवत्थुकथा

१०६. दससु सिक्खापदेसु पुरिमानं पञ्चन्नं अतिक्कमो नासनवत्थु , पच्छिमानं अतिक्कमो दण्डकम्मवत्थु.

१०७. अप्पतिस्साति भिक्खू जेट्ठकट्ठाने इस्सरियट्ठाने न ठपेन्ति. असभागवुत्तिकाति समानजीविका न भवन्ति, विसभागजीविकाति अत्थो. अलाभाय परिसक्कतीति यथा लाभं न लभन्ति; एवं परक्कमति. अनत्थायाति उपद्दवाय. अवासायाति ‘‘किन्ति इमस्मिं आवासे न वसेय्यु’’न्ति परक्कमति. अक्कोसति परिभासतीति अक्कोसति चेव भयदस्सनेन च तज्जेति. भेदेतीति पेसुञ्ञं उपसंहरित्वा भेदेति. आवरणं कातुन्ति ‘‘मा इध पविसा’’ति निवारणं कातुं. यत्थ वा वसति यत्थ वा पटिक्कमतीति यत्थ वसति वा पविसति वा; उभयेनापि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्तं.

मुखद्वारिकं आहारं आवरणं करोन्तीति ‘‘अज्ज मा खाद, मा भुञ्जा’’ति एवं निवारेन्ति. न भिक्खवे मुखद्वारिको आहारो आवरणं कातब्बोति एत्थ ‘‘मा खाद, मा भुञ्जा’’ति वदतोपि ‘‘आहारं निवारेस्सामी’’ति पत्तचीवरं अन्तो निक्खिपतोपि सब्बपयोगेसु दुक्कटं. अनाचारस्स पन दुब्बचसामणेरस्स दण्डकम्मं कत्वा यागुं वा भत्तं वा पत्तचीवरं वा दस्सेत्वा ‘‘एत्तके नाम दण्डकम्मे आहटे इदं लच्छसी’’ति वत्तुं वट्टति. भगवता हि आवरणमेव दण्डकम्मं वुत्तं. धम्मसङ्गाहकत्थेरेहि पन अपराधानुरूपं उदकदारुवालिकादीनं आहरापनम्पि कातब्बन्ति वुत्तं, तस्मा तम्पि कातब्बं. तञ्च खो ‘‘ओरमिस्सति विरमिस्सती’’ति अनुकम्पाय, न ‘‘नस्सिस्सति विब्भमिस्सती’’तिआदिनयप्पवत्तेन पापज्झासयेन ‘‘दण्डकम्मं करोमी’’ति च उण्हपासाणे वा निपज्जापेतुं पासाणिट्ठकादीनि वा सीसे निक्खिपापेतुं उदकं वा पवेसेतुं न वट्टति.

सिक्खापददण्डकम्मवत्थुकथा निट्ठिता.

अनापुच्छावरणवत्थुआदिकथा

१०८. भिक्खवे उपज्झायं अनापुच्छाति एत्थ ‘‘तुम्हाकं सामणेरस्स अयं नाम अपराधो, दण्डकम्ममस्स करोथा’’ति तिक्खत्तुं वुत्ते, सचे उपज्झायो दण्डकम्मं न करोति, सयं कातुं वट्टति. सचेपि आदितोव उपज्झायो वदति ‘‘मय्हं सामणेरानं दोसे सति तुम्हे दण्डकम्मं करोथा’’ति कातुं वट्टतियेव. यथा च सामणेरानं एवं सद्धिविहारिकन्तेवासिकानम्पि दण्डकम्मं कातुं वट्टति.

अपलाळेन्तीति ‘‘तुम्हाकं पत्तं दस्साम, चीवरं दस्सामा’’ति अत्तनो उपट्ठानकरणत्थं सङ्गण्हन्ति. न भिक्खवे अञ्ञस्स परिसा अपलाळेतब्बाति एत्थ सामणेरा वा होन्तु उपसम्पन्ना वा, अन्तमसो दुस्सीलभिक्खुस्सापि परस्स परिसभूते भिन्दित्वा गण्हितुं न वट्टति, आदीनवं पन वत्तुं वट्टति ‘‘तया न्हायितुं आगतेन गूथमक्खनं विय कतं दुस्सीलं निस्साय विहरन्तेना’’ति. सचे सो सयमेव जानित्वा उपज्झं वा निस्सयं वा याचति, दातुं वट्टति.

अनुजानामि भिक्खवे दसहङ्गेहि समन्नागतं सामणेरं नासेतुन्ति एत्थ कण्टकसिक्खापदवण्णनायं वुत्तासु तीसु नासनासु लिङ्गनासनाव अधिप्पेता, तस्मा यो पाणातिपातादीसु एकम्पि कम्मं करोति, सो लिङ्गनासनाय नासेतब्बो. यथा च भिक्खूनं पाणातिपातादीसु नानाआपत्तियो होन्ति, न तथा सामणेरानं. सामणेरो हि कुन्थकिपिल्लिकम्पि मारेत्वा मङ्गुरण्डकम्पि भिन्दित्वा नासेतब्बतंयेव पापुणाति, तावदेवस्स सरणगमनानि च उपज्झायग्गहणञ्च सेनासनग्गाहो च पटिप्पस्सम्भति, सङ्घलाभं न लभति, लिङ्गमत्तमेव एकं अवसिट्ठं होति. सो सचे आकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्कड्ढितब्बो. अथ सहसा विरज्झित्वा ‘‘दुट्ठु मया कत’’न्ति पुन संवरे ठातुकामो होति, लिङ्गनासनकिच्चं नत्थि. यथानिवत्थपारुतस्सेव सरणानि दातब्बानि, उपज्झायो दातब्बो, सिक्खापदानि पन सरणगमनेनेव इज्झन्ति. सामणेरानञ्हि सरणगमनं भिक्खूनं उपसम्पदकम्मवाचासदिसं, तस्मा भिक्खूनं विय चतुपारिसुद्धिसीलं, इमिनापि दससीलानि समादिन्नानेव होन्ति, एवं सन्तेपि दळ्हीकरणत्थं आयतिं संवरे पतिट्ठापनत्थं पुन दातब्बानि. सचे पुरिमिकाय पुन सरणानि गहितानि, पच्छिमिकाय वस्सावासिकं लच्छति. सचे पच्छिमिकाय गहितानि, सङ्घेन अपलोकेत्वा लाभो दातब्बो.

अदिन्नादाने तिणसलाकमत्तेनापि वत्थुना, अब्रह्मचरिये तीसु मग्गेसु यत्थ कत्थचि विप्पटिपत्तिया, मुसावादे हस्साधिप्पायतायपि मुसा भणिते अस्समणो होति, नासेतब्बतं आपज्जति. मज्जपाने पन भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियं. सामणेरो जानित्वा पिवन्तो सीलभेदं आपज्जति, न अजानित्वा. यानि पनस्स इतरानि पञ्च सिक्खापदानि, तेसु भिन्नेसु न नासेतब्बो, दण्डकम्मं कातब्बं. सिक्खापदे पन पुन दिन्नेपि अदिन्नेपि वट्टति. दण्डकम्मेन पन पीळेत्वा आयतिं संवरे ठपनत्थाय दातब्बमेव. सामणेरानं मज्जपानं सचित्तकं पाराजिकवत्थु, अयं विसेसो.

अवण्णभासने पन अरहं सम्मासम्बुद्धोतिआदीनं पटिपक्खवसेन बुद्धस्स वा, स्वाक्खातोतिआदीनं पटिपक्खवसेन धम्मस्स वा, सुप्पटिपन्नोतिआदीनं पटिपक्खवसेन सङ्घस्स वा अवण्णं भासन्तो रतनत्तयं निन्दन्तो गरहन्तो आचरियुपज्झायादीहि ‘‘मा एवं अवचा’’ति अवण्णभासने आदीनवं दस्सेत्वा निवारेतब्बो. सचे यावततियं वुच्चमानो न ओरमति, कण्टकनासनाय नासेतब्बोति कुरुन्दियं वुत्तं. महाअट्ठकथायं पन ‘‘सचे एवं वुच्चमानो तं लद्धिं निस्सज्जति, दण्डकम्मं कारेत्वा अच्चयं देसापेतब्बो. सचे न निस्सज्जति, तथेव आदाय पग्गय्ह तिट्ठति, लिङ्गनासनाय नासेतब्बो’’ति वुत्तं, तं युत्तं. अयमेव हि नासना इध अधिप्पेताति.

मिच्छादिट्ठिकेपि एसेव नयो. सस्सतुच्छेदानञ्हि अञ्ञतरदिट्ठिको सचे आचरियादीहि ओवदियमानो निस्सज्जति, दण्डकम्मं कारेत्वा अच्चयं देसापेतब्बो. अप्पटिनिस्सज्जन्तोव नासेतब्बोति. भिक्खुनिदूसको चेत्थ कामं अब्रह्मचारिग्गहणेन गहितोव अब्रह्मचारिं पन आयतिं संवरे ठातुकामं सरणानि दत्वा उपसम्पादेतुं वट्टति. भिक्खुनिदूसको आयतिं संवरे ठातुकामोपि पब्बज्जम्पि न लभति, पगेव उपसम्पदन्ति एतमत्थं दस्सेतुं ‘‘भिक्खुनिदूसको’’ति इदं विसुं दसमं अङ्गं वुत्तन्ति वेदितब्बं.

अनापुच्छावरणवत्थुआदिकथा निट्ठिता.

पण्डकवत्थुकथा

१०९. दहरे दहरेति तरुणे तरुणे. मोळिगल्लेति थूलसरीरे. हत्थिभण्डे अस्सभण्डेति हत्थिगोपके च अस्सगोपके च.

पण्डकोभिक्खवेति एत्थ आसित्तपण्डको उसूयपण्डको ओपक्कमिकपण्डको पक्खपण्डको नपुंसकपण्डकोति पञ्च पण्डका. तत्थ यस्स परेसं अङ्गजातं मुखेन गहेत्वा असुचिना आसित्तस्स परिळाहो वूपसम्मति, अयं आसित्तपण्डको. यस्स परेसं अज्झाचारं पस्सतो उसूयाय उप्पन्नाय परिळाहो वूपसम्मति, अयं उसूयपण्डको. यस्स उपक्कमेन बीजानि अपनीतानि, अयं ओपक्कमिकपण्डको. एकच्चो पन अकुसलविपाकानुभावेन काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मति, अयं पक्खपण्डको. यो पन पटिसन्धियंयेव अभावको उप्पन्नो, अयं नपुंसकपण्डकोति. तेसु आसित्तपण्डकस्स च उसूयपण्डकस्स च पब्बज्जा न वारिता, इतरेसं तिण्णं वारिता. तेसुपि पक्खपण्डकस्स यस्मिं पक्खे पण्डको होति, तस्मिंयेवस्स पक्खे पब्बज्जा वारिताति कुरुन्दियं वुत्तं. यस्स चेत्थ पब्बज्जा वारिता, तं सन्धाय इदं वुत्तं – ‘‘अनुपसम्पन्नो न उपसम्पादेतब्बो उपसम्पन्नो नासेतब्बो’’ति. सोपि लिङ्गनासनेनेव नासेतब्बो. इतो परं ‘‘नासेतब्बो’’ति वुत्तेसुपि एसेव नयो.

पण्डवत्थुकथा निट्ठिता.

थेय्यसंवासकवत्थुकथा

११०. पुराणकुलपुत्तोति पुराणस्स अनुक्कमेन पारिजुञ्ञं पत्तस्स कुलस्स पुत्तो. मातिपक्खपितिपक्खतो कोलञ्ञा खीणा विनट्ठा मता अस्साति खीणकोलञ्ञो. अनधिगतन्ति अप्पत्तं. फातिंकातुन्ति वड्ढेतुं. इङ्घाति उय्योजनत्थे निपातो. अनुयुञ्जियमानोति एकमन्तं नेत्वा केसमस्सुओरोपनकासायपटिग्गहणसरणगमनउपज्झायग्गहणकम्मवाचानिस्सयधम्मे पुच्छियमानो. एतमत्थं आरोचेसीति एतं सयं पब्बजितभावं आदितो पट्ठाय आचिक्खि.

थेय्यसंवासको भिक्खवेति एत्थ तयो थेय्यसंवासका – लिङ्गत्थेनको, संवासत्थेनको, उभयत्थेनकोति. तत्थ यो सयं पब्बजित्वा विहारं गन्त्वा न भिक्खुवस्सानि गणेति, न यथावुड्ढं वन्दनं सादियति, न आसनेन पटिबाहति, न उपोसथपवारणादीसु सन्दिस्सति, अयं लिङ्गमत्तस्सेव थेनितत्ता लिङ्गत्थेनको नाम.

यो पन भिक्खूहि पब्बाजितो सामणेरो समानोपि विदेसं गन्त्वा ‘‘अहं दसवस्सो वा वीसतिवस्सो वा’’ति मुसा वत्वा भिक्खुवस्सानि गणेति, यथावुड्ढं वन्दनं सादियति, आसनेन पटिबाहति, उपोसथपवारणादीसु सन्दिस्सति, अयं संवासमत्तस्सेव थेनितत्ता संवासत्थेनको नाम. भिक्खुवस्सगणनादिको हि सब्बोपि किरियभेदो इमस्मिं अत्थे ‘‘संवासो’’ति वेदितब्बो. सिक्खं पच्चक्खाय ‘‘न मं कोचि जानाती’’ति एवं पटिपज्जन्तेपि एसेव नयो.

यो पन सयं पब्बजित्वा विहारं गन्त्वा भिक्खुवस्सानि गणेति, यथावुड्ढं वन्दनं सादियति, आसनेन पटिबाहति, उपोसथपवारणादीसु सन्दिस्सति, अयं लिङ्गस्स चेव संवासस्स च थेनितत्ता उभयत्थेनको नाम. अयं तिविधोपि थेय्यसंवासको अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो, पुन पब्बज्जं याचन्तोपि न पब्बाजेतब्बो.

एत्थ च असम्मोहत्थं इदं पकिण्णकं वेदितब्बं –

‘‘राजदुब्भिक्खकन्तार-रोगवेरिभयेहि वा;

चीवराहरणत्थं वा, लिङ्गं आदियतीध यो.

संवासं नाधिवासेति, याव सो सुद्धमानसो;

थेय्यसंवासको नाम, ताव एस न वुच्चती’’ति.

तत्रायं वित्थारनयो – इधेकच्चस्स राजा कुद्धो होति, सो ‘‘एवं मे सोत्थि भविस्सती’’ति सयमेव लिङ्गं गहेत्वा पलायति. तं दिस्वा रञ्ञो आरोचेन्ति. राजा ‘‘सचे पब्बजितो, न तं लब्भा किञ्चि कातु’’न्ति तस्मिं कोधं पटिविनेति, सो ‘‘वूपसन्तं मे राजभय’’न्ति सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतो पब्बाजेतब्बो. अथापि ‘‘सासनं निस्साय मया जीवितं लद्धं, हन्द दानि अहं पब्बजामी’’ति उप्पन्नसंवेगो तेनेव लिङ्गेन आगन्त्वा आगन्तुकवत्तं न सादियति, भिक्खूहि पुट्ठो वा अपुट्ठो वा यथाभूतमत्तानं आविकत्वा पब्बज्जं याचति, लिङ्गं अपनेत्वा पब्बाजेतब्बो. सचे पन वत्तं सादियति, पब्बजितालयं दस्सेति, सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, अयं न पब्बाजेतब्बो.

इध पनेकच्चो दुब्भिक्खे जीवितुं असक्कोन्तो सयमेव लिङ्गं गहेत्वा सब्बपासण्डियभत्तानि भुञ्जन्तो दुब्भिक्खे वीतिवत्ते सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव .

अपरो महाकन्तारं नित्थरितुकामो होति, सत्थवाहो च पब्बजिते गहेत्वा गच्छति. सो ‘‘एवं मं सत्थवाहो गहेत्वा गमिस्सती’’ति सयमेव लिङ्गं गहेत्वा सत्थवाहेन सद्धिं कन्तारं नित्थरित्वा खेमन्तं पत्वा सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव.

अपरो रोगभये उप्पन्ने जीवितुं असक्कोन्तो सयमेव लिङ्गं गहेत्वा सब्बपासण्डियभत्तानि भुञ्जन्तो रोगभये वूपसन्ते सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव.

अपरस्स एको वेरिको कुद्धो होति, घातेतुकामो नं विचरति, सो ‘‘एवं मे सोत्थि भविस्सती’’ति सयमेव लिङ्गं गहेत्वा पलायति. वेरिको ‘‘कुहिं सो’’ति परियेसन्तो ‘‘पब्बजित्वा पलातो’’ति सुत्वा ‘‘सचे पब्बजितो, न तं लब्भा किञ्चि कातु’’न्ति तस्मिं कोधं पटिविनेति. सो ‘‘वूपसन्तं मे वेरिभय’’न्ति सङ्घमज्झं अनोसरित्वाव गिहिलिङ्गं गहेत्वा आगतोति सब्बं पुरिमसदिसमेव.

अपरो ञातिकुलं गन्त्वा सिक्खं पच्चक्खाय गिहि हुत्वा ‘‘इमानि चीवरानि इध विनस्सिस्सन्ति, सचेपि इमानि गहेत्वा विहारं गमिस्सामि, अन्तरामग्गे मं ‘चोरो’ति गहेस्सन्ति, यंनूनाहं कायपरिहारियानि कत्वा गच्छेय्य’’न्ति चीवराहरणत्थं निवासेत्वा च पारुपित्वा च विहारं गच्छति. तं दूरतोव आगच्छन्तं दिस्वा सामणेरा च दहरा च अब्भुग्गच्छन्ति, वत्तं दस्सेन्ति. सो न सादियति, यथाभूतमत्तानं आविकरोति. सचे भिक्खू ‘‘न दानि मयं तं मुञ्चिस्सामा’’ति बलक्कारेन पब्बाजेतुकामा होन्ति, कासायानि अपनेत्वा पुन पब्बाजेतब्बो. सचे पन ‘‘नयिमे मम हीनायावत्तभावं जानन्ती’’ति तंयेव भिक्खुभावं पटिजानित्वा सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, अयं न पब्बाजेतब्बो.

अपरो महासामणेरो ञातिकुलं गन्त्वा उप्पब्बजित्वा कम्मन्तानुट्ठानेन उब्बाळ्हो हुत्वा पुन ‘‘दानि अहं समणोव भविस्सामि, थेरोपि मे उप्पब्बजितभावं न जानाती’’ति तदेव पत्तचीवरं आदाय विहारं आगच्छति, नापि तमत्थं भिक्खूनं आरोचेति, सामणेरभावं पटिजानाति, अयं थेय्यसंवासकोयेव पब्बज्जं न लभति. सचेपिस्स लिङ्गग्गहणकाले एवं होति, ‘‘नाहं कस्सचि आरोचेस्सामी’’ति विहारञ्च गतो आरोचेति, गहणेनेव थेय्यसंवासको. अथापिस्स ‘‘गहणकाले आचिक्खिस्सामी’’ति चित्तं उप्पन्नं होति, विहारञ्च गन्त्वा ‘‘कुहिं त्वं आवुसो गतो’’ति वुत्तो ‘‘न दानि मं इमे जानन्ती’’ति वञ्चेत्वा नाचिक्खति, ‘‘नाचिक्खिस्सामी’’ति सह धुरनिक्खेपेन अयम्पि थेय्यसंवासकोव. सचे पनस्स गहणकालेपि ‘‘आचिक्खिस्सामी’’ति चित्तं उप्पन्नं होति, विहारं गन्त्वापि आचिक्खति, अयं पुन पब्बज्जं लभति.

अपरो दहरसामणेरो महन्तो वा पन अब्यत्तो, सो पुरिमनयेनेव उप्पब्बजित्वा घरे वच्छकरक्खणादीनि कम्मानि कातुं न इच्छति, तमेनं ञातका तानियेव कासायानि अच्छादेत्वा थालकं वा पत्तं वा हत्थे दत्वा ‘‘गच्छ समणोव होही’’ति घरा नीहरन्ति. सो विहारं गच्छति, नेव नं भिक्खू जानन्ति ‘‘अयं उप्पब्बजित्वा पुन सयमेव पब्बजितो’’ति, नापि सयं जानाति, ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति. सचे तं परिपुण्णवस्सं उपसम्पादेन्ति, सूपसम्पन्नो. सचे पन अनुपसम्पन्नकालेयेव विनयविनिच्छये वत्तमाने सुणाति, ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति. तेन ‘‘मया एवं कत’’न्ति भिक्खूनं आचिक्खितब्बं, एवं पुन पब्बज्जं लभति. सचे ‘‘न दानि मं कोचि जानाती’’ति नारोचेति, धुरं निक्खित्तमत्ते थेय्यसंवासको.

भिक्खु सिक्खं पच्चक्खाय लिङ्गं अनपनेत्वा दुस्सीलकम्मं कत्वा वा अकत्वा वा पुन सब्बं पुब्बे वुत्तं वस्सगणनादिभेदं विधिं पटिपज्जति, थेय्यसंवासको होति. सिक्खं अप्पच्चक्खाय सलिङ्गे ठितो मेथुनं पटिसेवित्वा वस्सगणनादिभेदं विधिं आपज्जन्तो थेय्यसंवासको न होति, पब्बज्जामत्तं लभति. अन्धकट्ठकथायं पन एसो थेय्यसंवासकोति वुत्तं, तं न गहेतब्बं.

एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वा मेथुनं पटिसेवित्वा पुन कासायानि निवासेत्वा वस्सगणनादिभेदं सब्बं विधिं आपज्जति, अयम्पि थेय्यसंवासको न होति, पब्बज्जामत्तं लभति. सचे पन कासाये धुरं निक्खिपित्वा ओदातं निवासेत्वा मेथुनं पटिसेवित्वा पुन कासायानि निवासेत्वा वस्सगणनादिभेदं सब्बं विधिं आपज्जति, थेय्यसंवासको होति.

सामणेरो सलिङ्गे ठितो मेथुनादिअस्समणकरणधम्मं आपज्जित्वापि थेय्यसंवासको न होति. सचेपि कासाये सउस्साहोव कासायानि अपनेत्वा मेथुनं पटिसेवित्वा पुन कासायानि निवासेति, नेव थेय्यसंवासको होति. सचे पन कासाये धुरं निक्खिपित्वा नग्गो वा ओदातनिवत्थो वा मेथुनसेवनादीहि अस्समणो हुत्वा कासायं निवासेति, थेय्यसंवासको होति. सचेपि गिहिभावं पत्थयमानो कासावं ओवट्टिकं वा कत्वा अञ्ञेन वा आकारेन गिहिनिवासनेन निवासेति ‘‘सोभति नु खो मे गिहिलिङ्गं, न सोभती’’ति वीमंसनत्थं, रक्खति ताव. ‘‘सोभती’’ति सम्पटिच्छित्वा पन पुन लिङ्गं सादियन्तो थेय्यसंवासको होति. ओदातं निवासेत्वा वीमंसनसम्पटिच्छनेसुपि एसेव नयो.

सचे पन निवत्थकासायस्स उपरि ओदातं निवासेत्वा वीमंसति वा सम्पटिच्छति वा, रक्खतियेव. भिक्खुनियापि एसेव नयो. सापि हि गिहिभावं पत्थयमाना सचे कासायं गिहिनिवासनं निवासेति, ‘‘सोभति नु खो मे गिहिलिङ्गं, न सोभती’’ति वीमंसनत्थं, रक्खति ताव. सचे ‘‘सोभती’’ति सम्पटिच्छति, न रक्खति. ओदातं निवासेत्वा वीमंसनसम्पटिच्छनेसुपि एसेव नयो. निवत्थकासायस्स पन उपरि ओदातं निवासेत्वा वीमंसतु वा सम्पटिच्छतु वा, रक्खतियेव.

सचे कोचि वुड्ढपब्बजितो वस्सानि अगणेत्वा पाळियम्पि अट्ठत्वा एकपस्सेनागन्त्वा महापेळादीसु कटच्छुना उक्खित्ते भत्तपिण्डे पत्तं उपनामेत्वा सेनो विय मंसपेसिं गहेत्वा गच्छति, थेय्यसंवासको न होति. भिक्खुवस्सानि पन गणेत्वा गण्हन्तो थेय्यसंवासको होति.

सयं सामणेरोव सामणेरपटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो थेय्यसंवासको न होति. भिक्खु भिक्खुपटिपाटिया कूटवस्सानि गणेत्वा गण्हन्तो भण्डग्घेन कारेतब्बोति.

थेय्यसंवासकवत्थुकथा निट्ठिता.

तित्थियपक्कन्तककथा

तित्थियपक्कन्तकोभिक्खवेति एत्थ पन तित्थियेसु पक्कन्तो पविट्ठोति तित्थियपक्कन्तको. सो न केवलं न उपसम्पादेतब्बो, अथ खो न पब्बाजेतब्बोपि. तत्रायं विनिच्छयो – उपसम्पन्नो भिक्खु तित्थियो भविस्सामीति सलिङ्गेनेव तेसं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटं. तेसं लिङ्गे आदिन्नमत्ते तित्थियपक्कन्तको होति. योपि सयमेव ‘‘तित्थियो भविस्सामी’’ति कुसचीरादीनि निवासेति, तित्थियपक्कन्तको होतियेव. यो पन नग्गो न्हायन्तो अत्तानं ओलोकेत्वा ‘‘सोभति मे आजीवकभावो, आजीवको भविस्सामी’’ति कासायानि अनादाय नग्गोव आजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटं. सचे पनस्स अन्तरामग्गे हिरोत्तप्पं उप्पज्जति, दुक्कटानि देसेत्वा मुच्चति. तेसं उपस्सयं गन्त्वापि तेहि वा ओवदितो अत्तना वा ‘‘इमेसं पब्बज्जा अतिदुक्खा’’ति निवत्तन्तोपि मुच्चतियेव.

सचे पन ‘‘किं तुम्हाकं पब्बज्जाय उक्कट्ठ’’न्ति पुच्छित्वा ‘‘केसमस्सुलुञ्चनादीनी’’ति वुत्तो एककेसम्पि लुञ्चापेति, उक्कुटिकप्पधानादीनि वा वत्तानि आदियति, मोरपिञ्छादीनि वा निवासेति, तेसं लिङ्गं गण्हाति, ‘‘अयं पब्बज्जा सेट्ठा’’ति सेट्ठभावं वा उपगच्छति, न मुच्चति, तित्थियपक्कन्तको होति. सचे पन ‘‘सोभति नु खो मे तित्थियपब्बज्जा, ननु खो सोभती’’ति वीमंसनत्थं कुसचीरादीनि वा निवासेति, जटं वा बन्धति, खारिकाजं वा आदियति, याव न सम्पटिच्छति, ताव नं लद्धि रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होति. अच्छिन्नचीवरो पन कुसचीरादीनि निवासेन्तो राजभयादीहि वा तित्थियलिङ्गं गण्हन्तो लद्धिया अभावेन नेव तित्थियपक्कन्तको होति.

अयञ्च तित्थियपक्कन्तको नाम उपसम्पन्नभिक्खुना कथितो, तस्मा सामणेरो सलिङ्गेन तित्थायतनं गतोपि पुन पब्बज्जञ्च उपसम्पदञ्च लभतीति कुरुन्दियं वुत्तं. पुरिमो पन थेय्यसंवासको अनुपसम्पन्नेन कथितो; तस्मा उपसम्पन्नो कूटवस्सं गणेन्तोपि अस्समणो न होति. लिङ्गे सउस्साहो पाराजिकं आपज्जित्वा भिक्खुवस्सादीनि गणेन्तोपि थेय्यसंवासको न होतीति.

तित्थियपक्कन्तककथा निट्ठिता.

तिरच्छानगतवत्थुकथा

१११. नागयोनियाअट्टीयतीति एत्थ किञ्चापि सो पवत्तियं कुसलविपाकेन देवसम्पत्तिसदिसं इस्सरियसम्पत्तिं अनुभोति, अकुसलविपाकपटिसन्धिकस्स पन तस्स सजातिया मेथुनपटिसेवने च विस्सट्ठनिद्दोक्कमने च नागसरीरं पातुभवति उदकसञ्चारिकं मण्डूकभक्खं, तस्मा सो ताय नागयोनिया अट्टीयति. हरायतीति लज्जति. जिगुच्छतीति अत्तभावं जिगुच्छति. तस्स भिक्खुनो निक्खन्तेति तस्मिं भिक्खुस्मिं निक्खन्ते. अथ वा तस्स भिक्खुनो निक्खमनेति अत्थो. विस्सट्ठो निद्दं ओक्कमीति तस्मिं अनिक्खन्ते विस्सरभयेन सतिं अविस्सज्जित्वा कपिमिद्धवसेनेव निद्दायन्तो निक्खन्ते सतिं विस्सज्जित्वा विस्सट्ठो निरासङ्को महानिद्दं पटिपज्जि. विस्सरमकासीति भयवसेन समणसञ्ञं पहाय विरूपं महासद्दमकासि.

तुम्हे खोत्थाति तुम्हे खो अत्थ; अकारस्स लोपं कत्वा वुत्तं. तुम्हे खो नागा झानविपस्सनामग्गफलानं अभब्बत्ता इमस्मिं धम्मविनये अविरुळ्हिधम्मा अत्थ, विरुळ्हिधम्मा न भवथाति अयमेत्थ सङ्खेपत्थो. सजातियाति नागिया एव. यदा पन मनुस्सित्थिआदिभेदाय अञ्ञजातिया पटिसेवति, तदा देवपुत्तो विय होति. एत्थ च पवत्तियं अभिण्हं सभावपातुकम्मदस्सनवसेन ‘‘द्वे पच्चया’’ति वुत्तं. नागस्स पन पञ्चसु कालेसु सभावपातुकम्मं होति – पटिसन्धिकाले, तचजहनकाले, सजातिया मेथुनकाले, विस्सट्ठनिद्दोक्कमनकाले, चुतिकालेति.

तिरच्छानगतो भिक्खवेति एत्थ नागो वा होतु सुपण्णमाणवकादीनं वा अञ्ञतरो, अन्तमसो सक्कं देवराजानं उपादाय यो कोचि अमनुस्सजातियो, सब्बोव इमस्मिं अत्थे तिरच्छानगतोति वेदितब्बो. सो नेव उपसम्पादेतब्बो, न पब्बाजेतब्बो, उपसम्पन्नोपि नासेतब्बोति.

तिरच्छानगतवत्थुकथा निट्ठिता.

मातुघातकादिवत्थुकथा

११२. मातुघातकादिवत्थूसु – निक्खन्तिं करेय्यन्ति निक्खमनं निग्गमनं अपवाहनं करेय्यन्ति अत्थो. मातुघातको भिक्खवेति एत्थ येन मनुस्सित्थिभूता जनिका माता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपिता, अयं आनन्तरियेन मातुघातककम्मेन मातुघातको, एतस्स पब्बज्जा च उपसम्पदा च पटिक्खित्ता. येन पन मनुस्सित्थिभूतापि अजनिका पोसावनिका माता वा महामाता वा चूळमाता वा जनिकापि वा न मनुस्सित्थिभूता माता घातिता, तस्स पब्बज्जा न वारिता, न च आनन्तरिको होति. येन सयं तिरच्छानभूतेन मनुस्सित्थिभूता माता घातिता, सोपि आनन्तरिको न होति, तिरच्छानगतत्ता पनस्स पब्बज्जा पटिक्खित्ता. सेसं उत्तानमेव. पितुघातकेपि एसेव नयो. सचेपि हि वेसिया पुत्तो होति, ‘‘अयं मे पिता’’ति न जानाति, यस्स सम्भवेन निब्बत्तो, सो चे अनेन घातितो, पितुघातकोत्वेव सङ्ख्यं गच्छति, आनन्तरियञ्च फुसति.

११४. अरहन्तघातकोपि मनुस्सअरहन्तवसेनेव वेदितब्बो. मनुस्सजातियञ्हि अन्तमसो अपब्बजितम्पि खीणासवं दारकं दारिकं वा सञ्चिच्च जीविता वोरोपेन्तो अरहन्तघातकोव होति, आनन्तरियञ्च फुसति, पब्बज्जा चस्स वारिता. अमनुस्सजातिकं पन अरहन्तं मनुस्सजातिकं वा अवसेसं अरियपुग्गलं घातेत्वा आनन्तरियो न होति, पब्बज्जापिस्स न वारिता, कम्मं पन बलवं होति. तिरच्छानो मनुस्सअरहन्तम्पि घातेत्वा आनन्तरियो न होति, कम्मं पन भारियन्ति अयमेत्थ विनिच्छयो. ते वधाय ओनीयन्तीति वधत्थाय ओनीयन्ति, मारेतुं नीयन्तीति अत्थो. यं पन पाळियं ‘‘सचा च मय’’न्ति वुत्तं, तस्स सचे मयन्ति अयमेवत्थो. ‘‘सचे’’ति हि वत्तब्बे एत्थ ‘‘सचा च’’ इति अयं निपातो वुत्तो. ‘‘सचे च’’ इच्चेव वा पाठो. तत्थ सचेति सम्भावनत्थे निपातो; च इति पदपूरणमत्ते. ‘‘सचज्ज मय’’न्तिपि पाठो. तस्स सचे अज्ज मयन्ति अत्थो.

११५. भिक्खुनिदूसको भिक्खवेति एत्थ यो पकतत्तं भिक्खुनिं तिण्णं मग्गानं अञ्ञतरस्मिं दूसेति, अयं भिक्खुनिदूसको नाम. एतस्स पब्बज्जा च उपसम्पदा च वारिता. यो पन कायसंसग्गेन सीलविनासं पापेति, तस्स पब्बज्जा च उपसम्पदा च न वारिता. बलक्कारेन ओदातवत्थवसनं कत्वा अनिच्छमानंयेव दूसेन्तोपि भिक्खुनिदूसकोयेव. बलक्कारेन पन ओदातवत्थवसनं कत्वा इच्छमानं दूसेन्तो भिक्खुनिदूसको न होति. कस्मा? यस्मा गिहिभावे सम्पटिच्छितमत्तेयेव सा अभिक्खुनी होति. सकिं सीलविपन्नं पन पच्छा दूसेन्तो सिक्खमानासामणेरीसु च विप्पटिपज्जन्तो नेव भिक्खुनिदूसको होति, पब्बज्जम्पि उपसम्पदम्पि लभति.

सङ्घभेदकोभिक्खवेति एत्थ यो देवदत्तो विय सासनं उद्धम्मं उब्बिनयं कत्वा चतुन्नं कम्मानं अञ्ञतरवसेन सङ्घं भिन्दति, अयं सङ्घभेदको नाम. एतस्स पब्बज्जा च उपसम्पदा च वारिता.

लोहितुप्पादको भिक्खवेति एत्थापि यो देवदत्तो विय दुट्ठचित्तेन वधकचित्तेन तथागतस्स जीवमानकसरीरे खुद्दकमक्खिकाय पिवनकमत्तम्पि लोहितं उप्पादेति, अयं लोहितुप्पादको नाम. एतस्स पब्बज्जा च उपसम्पदा च वारिता. यो पन रोगवूपसमनत्थं जीवको विय सत्थेन फालेत्वा पूतिमंसञ्च लोहितञ्च नीहरित्वा फासुं करोति, बहुं सो पुञ्ञं पसवतीति.

मातुघातकादिवत्थुकथा निट्ठिता.

उभतोब्यञ्जनकवत्थुकथा

११६. उभतोब्यञ्जनको भिक्खवेति इत्थिनिमित्तुप्पादनकम्मतो च पुरिसनिमित्तुप्पादनकम्मतो च उभतो ब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनको. करोतीति पुरिसनिमित्तेन इत्थीसु मेथुनवीतिक्कमं करोति. कारापेतीति परं समादपेत्वा अत्तनो इत्थिनिमित्ते कारापेति, सो दुविधो होति – इत्थिउभतोब्यञ्जनको, पुरिसउभतोब्यञ्जनकोति.

तत्थ इत्थिउभतोब्यञ्जनकस्स इत्थिनिमित्तं पाकटं होति, पुरिसनिमित्तं पटिच्छन्नं. पुरिसउभतोब्यञ्जनकस्स पुरिसनिमित्तं पाकटं, इत्थिनिमित्तं पटिच्छन्नं. इत्थिउभतोब्यञ्जनकस्स इत्थीसु पुरिसत्तं करोन्तस्स इत्थिनिमित्तं पटिच्छन्नं होति, पुरिसनिमित्तं पाकटं होति. पुरिसउभतोब्यञ्जनकस्स पुरिसानं इत्थिभावं उपगच्छन्तस्स पुरिसनिमित्तं पटिच्छन्नं होति, इत्थिनिमित्तं पाकटं होति. इत्थिउभतोब्यञ्जनको सयञ्च गब्भं गण्हाति, परञ्च गण्हापेति. पुरिसउभतोब्यञ्जनको पन सयं न गण्हाति, परं गण्हापेतीति, इदमेतेसं नानाकरणं. कुरुन्दियं पन वुत्तं – ‘‘यदि पटिसन्धियं पुरिसलिङ्गं पवत्ते इत्थिलिङ्गं निब्बत्तति, यदि पटिसन्धियं इत्थिलिङ्गं पवत्ते पुरिसलिङ्गं निब्बत्तती’’ति . तत्थ विचारणक्कमो वित्थारतो अट्ठसालिनिया धम्मसङ्गहट्ठकथाय वेदितब्बो. इमस्स पन दुविधस्सापि उभतोब्यञ्जनकस्स नेव पब्बज्जा अत्थि, न उपसम्पदाति इदमिध वेदितब्बं.

उभतोब्यज्जनकवत्थुकथा निट्ठिता.

अनुपज्झायकादिवत्थुकथा

११७. तेनखो पन समयेनाति येन समयेन भगवता सिक्खापदं अपञ्ञत्तं होति, तेन समयेन. अनुपज्झायकन्ति उपज्झं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं. एवं उपसम्पन्ना नेव धम्मतो न आमिसतो सङ्गहं लभन्ति, ते परिहायन्तियेव, न वड्ढन्ति. न भिक्खवे अनुपज्झायकोति उपज्झं अगाहापेत्वा निरुपज्झायको न उपसम्पादेतब्बो. यो उपसम्पादेय्य आपत्ति दुक्कटस्साति सिक्खापदपञ्ञत्तितो पट्ठाय एवं उपसम्पादेन्तस्स आपत्ति होति; कम्मं पन न कुप्पति. केचि कुप्पतीति वदन्ति, तं न गहेतब्बं. सङ्घेन उपज्झायेनातिआदीसुपि उभतोब्यञ्जनकुपज्झायपरियोसानेसु एसेव नयो.

अनुपज्झायकादिवत्थुकथा निट्ठिता.

अपत्तकादिवत्थुकथा

११८. हत्थेसु पिण्डाय चरन्तीति यो हत्थेसु पिण्डो लब्भति, तदत्थाय चरन्ति. सेय्यथापि तित्थियाति यथा आजीवकनामका तित्थिया; सूपब्यञ्जनेहि मिस्सेत्वा हत्थेसु ठपितपिण्डमेव हि ते भुञ्जन्ति. आपत्ति दुक्कटस्साति एवं उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति. अचीवरकादिवत्थूसुपि एसेव नयो.

याचितकेनाति ‘‘याव उपसम्पदं करोम, ताव देथा’’ति याचित्वा गहितेन; तावकालिकेनाति अत्थो. ईदिसेन हि पत्तेन वा चीवरेन वा पत्तचीवरेन वा उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति, तस्मा परिपुण्णपत्तचीवरोव उपसम्पादेतब्बो. सचे तस्स नत्थि, आचरियुपज्झाया चस्स दातुकामा होन्ति, अञ्ञे वा भिक्खू निरपेक्खेहि निस्सज्जित्वा अधिट्ठानुपगं पत्तचीवरं दातब्बं. पब्बज्जापेक्खं पन पण्डुपलासं याचितकेनापि पत्तचीवरेन पब्बाजेतुं वट्टति, सभागट्ठाने विस्सासेन गहेत्वापि पब्बाजेतुं वट्टति.

सचे पन अपक्कं पत्तं चीवरूपगानि च वत्थानि गहेत्वा आगतो होति, याव पत्तो पच्चति, चीवरानि च करियन्ति, ताव विहारे वसन्तस्स अनामट्ठपिण्डपातं दातुं वट्टति, थालके भुञ्जितुं वट्टति, पुरेभत्तं सामणेरभागसमको आमिसभागो दातुं वट्टति. सेनासनग्गाहो पन सलाकभत्तउद्देसभत्तनिमन्तनादीनि च न वट्टन्ति. पच्छाभत्तम्पि सामणेरभागसमो तेलमधुफाणितादिभेसज्जभागो वट्टति. सचे गिलानो होति, भेसज्जमस्स कातुं वट्टति, सामणेरस्स विय च सब्बं पटिजग्गनकम्मन्ति.

अपत्तकादिवत्थुकथा निट्ठिता.

हत्थच्छिन्नादिवत्थुकथा

११९. हत्थच्छिन्नादिवत्थूसु – हत्थच्छिन्नोति यस्स हत्थतले वा मणिबन्धे वा कप्परे वा यत्थ कत्थचि एको वा द्वे वा हत्था छिन्ना होन्ति. पादच्छिन्नोति यस्स अग्गपादे वा गोप्फकेसु वा जङ्घाय वा यत्थ कत्थचि एको वा द्वे वा पादा छिन्ना होन्ति. हत्थपादच्छिन्नोति यस्स वुत्तप्पकारेनेव चतूसु हत्थपादेसु द्वे वा तयो वा सब्बे वा हत्थपादा छिन्ना होन्ति. कण्णच्छिन्नोति यस्स कण्णमूले वा कण्णसक्खलिकाय वा एको वा द्वे वा कण्णा छिन्ना होन्ति. यस्स पन कण्णाविद्धे छिज्जन्ति, सक्का च होति सङ्घाटेतुं, सो कण्णं सङ्घाटेत्वा पब्बाजेतब्बो. नासच्छिन्नोति यस्स अजपदके वा अग्गे वा एकपुटे वा यत्थ कत्थचि नासा छिन्ना होति. यस्स पन नासिका सक्का होति सन्धेतुं, सो तं फासुकं कत्वा पब्बाजेतब्बो. कण्णनासच्छिन्नो उभयवसेन वेदितब्बो. अङ्गुलिच्छिन्नोति यस्स नखसेसं अदस्सेत्वा एका वा बहू वा अङ्गुलियो छिन्ना होन्ति. यस्स पन सुत्ततन्तुमत्तम्पि नखसेसं पञ्ञायति, तं पब्बाजेतुं वट्टति. अळच्छिन्नोति यस्स चतूसु अङ्गुट्ठकेसु अङ्गुलियं वुत्तनयेनेव एको वा बहू वा अङ्गुट्ठका छिन्ना होन्ति. कण्डरच्छिन्नोति यस्स कण्डरनामका महान्हारू पुरतो वा पच्छतो वा छिन्ना होन्ति; येसु एकस्सपि छिन्नत्ता अग्गपादेन वा चङ्कमति, मूलेन वा चङ्कमति, न वा पादं पतिट्ठापेतुं सक्कोति.

फणहत्थकोति यस्स वग्गुलिपक्खका विय अङ्गुलियो सम्बद्धा होन्ति; एतं पब्बाजेतुकामेन अङ्गुलन्तरिकायो फालेत्वा सब्बं अन्तरचम्मं अपनेत्वा फासुकं कत्वा पब्बाजेतब्बो. यस्सपि छ अङ्गुलियो होन्ति, तं पब्बाजेतुकामेन अधिकअङ्गुलिं छिन्दित्वा फासुकं कत्वा पब्बाजेतब्बो.

खुज्जोति यो उरस्स वा पिट्ठिया वा पस्सस्स वा निक्खन्तत्ता खुज्जसरीरो. यस्स पन किञ्चि किञ्चि अङ्गपच्चङ्गं ईसकं वङ्कं, तं पब्बाजेतुं वट्टति. महापुरिसो एव हि ब्रह्मुज्जुगत्तो, अवसेसो सत्तो अखुज्जो नाम नत्थि.

वामनोति जङ्घवामनो वा कटिवामनो वा उभयवामनो वा. जङ्घवामनस्स कटितो पट्ठाय हेट्ठिमकायो रस्सो होति, उपरिमकायो परिपुण्णो. कटिवामनस्स कटितो पट्ठाय उपरिमकायो रस्सो होति, हेट्ठिमकायो परिपुण्णो. उभयवामनस्स उभोपि काया रस्सा होन्ति, येसं रस्सत्ता भूतानं विय परिवटुमो महाकुच्छिघटसदिसो अत्तभावो होति, तं तिविधम्पि पब्बाजेतुं न वट्टति.

गलगण्डीति यस्स कुम्भण्डं विय गले गण्डो होति. देसनामत्तमेव चेतं, यस्मिं किस्मिञ्चि पन पदेसे गण्डे सति न पब्बाजेतब्बो. तत्थ विनिच्छयो – ‘‘न भिक्खवे पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो’’ति एत्थ वुत्तनयेनेव वेदितब्बो. लक्खणाहतकसाहतलिखितकेसु यं वत्तब्बं, तं ‘‘न भिक्खवे लक्खणाहतो’’तिआदीसु वुत्तमेव.

सीपदीति भारपादो वुच्चति. यस्स पादो थूलो होति सञ्जातपिळको खरो, सो न पब्बाजेतब्बो. यस्स पन न ताव खरभावं गण्हाति, सक्का होति उपनाहं बन्धित्वा उदकआवाटे पवेसेत्वा उदकवालिकाय पूरेत्वा यथा सिरा पञ्ञायन्ति, जङ्घा च तेलनाळिका विय होति, एवं मिलापेतुं सक्का, तस्स पादं ईदिसं कत्वा तं पब्बाजेतुं वट्टति. सचे पुन वड्ढति, उपसम्पादेन्तेनापि तथा कत्वाव उपसम्पादेतब्बो.

पापरोगीति अरिसभगन्दरपित्तसेम्हकाससोसादीसु येन केनचि रोगेन निच्चातुरो अतेकिच्छरोगो जेगुच्छो अमनापो; अयं न पब्बाजेतब्बो.

परिसदूसकोति यो अत्तनो विरूपताय परिसं दूसेति; अतिदीघो वा होति अञ्ञेसं सीसप्पमाणनाभिप्पदेसो, अतिरस्सो वा उभयवामनभूतरूपं विय, अतिकाळो वा झापितखेत्ते खाणुको विय, अच्चोदातो वा दधितक्कादीहि पमज्जितमट्ठतम्बलोहवण्णो, अतिकिसो वा मन्दमंसलोहितो अट्ठिसिराचम्मसरीरो विय, अतिथूलो वा भारियमंसो, महोदरो वा महाभूतसदिसो, अतिमहन्तसीसो वा पच्छिं सीसे कत्वा ठितो विय, अतिखुद्दकसीसो वा सरीरस्स अननुरूपेन अतिखुद्दकेन सीसेन समन्नागतो, कूटकूटसीसो वा तालफलपिण्डिसदिसेन सीसेन समन्नागतो, सिखरसीसो वा उद्धं अनुपुब्बतनुकेन सीसेन समन्नागतो, नाळिसीसो वा महावेळुपब्बसदिसेन सीसेन समन्नागतो, कप्पसीसो वा पब्भारसीसो वा चतूसु पस्सेसु येन केनचि पस्सेन ओणतेन सीसेन समन्नागतो, वणसीसो वा पूतिसीसो वा कण्णिककेसो वा पाणकेहि खायितकेदारे सस्ससदिसेहि तहिं तहिं उट्ठितेहि केसेहि समन्नागतो, निल्लोमसीसो वा थूलथद्धकेसो वा तालहीरसदिसेहि केसेहि समन्नागतो, जातिपलितेहि पण्डरसीसो वा पकतितम्बकेसो वा आदित्तेहि विय केसेहि समन्नागतो, आवट्टसीसो वा गुन्नं सरीरे आवट्टसदिसेहि उद्धग्गेहि केसावट्टेहि समन्नागतो, सीसलोमेहि सद्धिं एकाबद्धभमुकलोमो वा जालबद्धेन विय नलाटेन समन्नागतो.

सम्बद्धभमुको वा निल्लोमभमुको वा मक्कटभमुको वा अतिमहन्तक्खि वा अतिखुद्दकक्खि वा महिंसचम्मे वासिकोणेन पहरित्वा कतछिद्दसदिसेहि अक्खीहि समन्नागतो, विसमक्खि वा एकेन महन्तेन एकेन खुद्दकेन अक्खिना समन्नागतो, विसमचक्कलो वा एकेन उद्धं एकेन अधोति एवं विसमजातेहि अक्खिचक्कलेहि समन्नागतो, केकरो वा गम्भीरक्खि वा यस्स गम्भीरे उदपाने उदकतारका विय अक्खितारका पञ्ञायन्ति; निक्खन्तक्खि वा यस्स कक्कटकस्सेव अक्खितारका निक्खन्ता होन्ति; हत्थिकण्णो वा महतीहि कण्णसक्खलिकाहि समन्नागतो, मूसिककण्णो वा जटुककण्णो वा खुद्दिकाहि कण्णसक्खलिकाहि समन्नागतो, छिद्दमत्तकण्णो वा यस्स विना कण्णसक्खलिकाहि कण्णछिद्दमत्तमेव होति; अविद्धकण्णो वा योनकजातिको पन परिसदूसको न होति; सभावोयेव हि सो तस्स कण्णभगन्दरिको वा निच्चपूतिना कण्णेन समन्नागतो, गण्डकण्णो वा सदापग्घरितपुब्बेन कण्णेन समन्नागतो, टङ्कितकण्णो वा गोभत्तनाळिकाय अग्गसदिसेहि कण्णेहि समन्नागतो, अतिपिङ्गलक्खि वा मधुपिङ्गलं पन पब्बाजेतुं वट्टति. निप्पखुमक्खि वा अस्सुपग्घरणक्खि वा पुप्फितक्खि वा अक्खिपाकेन समन्नागतक्खि वा.

अतिमहन्तनासिको वा अतिखुद्दकनासिको वा चिपिटनासिको वा मज्झे अप्पतिट्ठहित्वा एकपस्से ठितवङ्कनासिको वा, दीघनासिको वा सुकतुण्डसदिसाय जिव्हाय लेहितुं सक्कुणेय्याय नासिकाय समन्नागतो, निच्चपग्घरितसिङ्घाणिकनासो वा.

महामुखो वा यस्स पटङ्गमण्डूकस्सेव मुखनिमित्तंयेव महन्तं होति, मुखं पन लाबुसदिसं अतिखुद्दकं, भिन्नमुखो वा वङ्कमुखो वा महाओट्ठो वा उक्खलिमुखवट्टिसदिसेहि ओट्ठेहि समन्नागतो, तनुकओट्ठो वा भेरिचम्मसदिसेहि दन्ते पिदहितुं असमत्थेहि ओट्ठेहि समन्नागतो, महाधरोट्ठो वा तनुकउत्तरोट्ठो वा तनुकअधरोट्ठो वा महाउत्तरोट्ठो वा ओट्ठछिन्नको वा एळमुखो वा उप्पक्कमुखो वा सङ्खतुण्डको वा बहिसेतेहि अन्तो अतिरत्तेहि ओट्ठेहि समन्नागतो, दुग्गन्धकुणपमुखो वा.

महादन्तो वा अट्ठकदन्तसदिसेहि दन्तेहि समन्नागतो असुरदन्तो वा हेट्ठा वा उपरि वा बहिनिक्खन्तदन्तो, यस्स पन सक्का होति ओट्ठेहि पिदहितुं कथेन्तस्सेव पञ्ञायति नो अकथेन्तस्स, तं पब्बाजेतुं वट्टति. पूतिदन्तो वा निद्दन्तो वा यस्स पन दन्तन्तरे कलन्दकदन्तो विय सुखुमदन्तो होति, तं पब्बाजेतुं वट्टति.

महाहनुको वा गोहनुसदिसेन हनुना समन्नागतो, दीघहनुको वा चिपिटहनुको वा अन्तोपविट्ठेन विय अतिरस्सेन हनुकेन समन्नागतो, भिन्नहनुको वा वङ्कहनुको वा निम्मस्सुदाठिको वा भिक्खुनिसदिसमुखो दीघगलो वा बकगलसदिसेन गलेन समन्नागतो, रस्सगलो वा अन्तोपविट्ठेन विय गलेन समन्नागतो, भिन्नगलो वा भट्ठअंसकूटो वा अहत्थो वा एकहत्थो वा अतिरस्सहत्थो वा अतिदीघहत्थो वा भिन्नउरो वा भिन्नपिट्ठि वा कच्छुगत्तो वा कण्डुगत्तो वा दद्दुगत्तो वा गोधागत्तो वा, यस्स गोधाय विय गत्ततो चुण्णानि पतन्ति, सब्बञ्चेतं विरूपकरणं सन्धाय वित्थारिकवसेन वुत्तं. विनिच्छयो पनेत्थ ‘‘न भिक्खवे पञ्चहि आबाधेही’’ति एत्थ वुत्तनयेनेव वेदितब्बो.

भट्ठकटिको वा महाआनिसदो वा उद्धनकूटसदिसेहि आनिसदमंसेहि अच्चुग्गतेहि समन्नागतो, महाऊरुको वा वातण्डिको वा महाजाणुको वा सङ्घट्टनजाणुको वा दीघजङ्घो वा यट्ठिसदिसजङ्घो विकटो वा पण्हो वा उब्बद्धपिण्डिको वा, सो दुविधो हेट्ठा ओरुळ्हाहि वा उपरि आरुळ्हाहि वा महतीहि जङ्घपिण्डिकाहि समन्नागतो, महाजङ्घो वा थूलजङ्घपिण्डिको वा महापादो वा महापण्हि वा पिट्ठिकपादो वा पादवेमज्झतो उट्ठितजङ्घो वङ्कपादो वा सो दुविधो – अन्तो वा बहि वा परिवत्तपादो गण्ठिकङ्गुलि वा सिङ्गिवेरफणसदिसाहि अङ्गुलीहि समन्नागतो, अन्धनखो वा काळवण्णेहि पूतिनखेहि समन्नागतो, सब्बोपि एस परिसदूसको. एवरूपो परिसदूसको न पब्बाजेतब्बो.

काणोति पसन्नन्धो वा होतु पुप्फादीहि वा उपहतपसादो. यो द्वीहि वा एकेन वा अक्खिना न पस्सति, सो न पब्बाजेतब्बो. महापच्चरियं पन एकक्खिकाणो काणोति वुत्तो, द्विअक्खिकाणो अन्धेन सङ्गहितो. महाअट्ठकथायं जच्चन्धो अन्धोति वुत्तो, तस्मा उभयम्पि परियायेन युज्जति. कुणीति हत्थकुणी वा पादकुणी वा अङ्गुलिकुणी वा; यस्स एतेसु हत्थादीसु यंकिञ्चि वङ्कं पञ्ञायति, सो कुणी नाम. खञ्जोति नतजाणुको वा भिन्नजङ्घो वा मज्झे सङ्कुटितपादत्ता कुण्डपादको वा पिट्ठिपादमज्झेन चङ्कमन्तो अग्गे सङ्कुटितपादत्ता कुण्डपादको वा पिट्ठिपादग्गेन चङ्कमन्तो अग्गपादेनेव चङ्कमनखञ्जो वा पण्हिकाय चङ्कमनखञ्जो वा पादस्स बाहिरन्तेन चङ्कमनखञ्जो वा पादस्स अब्भन्तरन्तेन चङ्कमनखञ्जो वा गोप्फकानं उपरि भग्गत्ता सकलेन पिट्ठिपादेन चङ्कमनखञ्जो वा; सब्बोपेस खञ्जोयेव, सो न पब्बाजेतब्बो.

पक्खहतोति यस्स एको हत्थो वा पादो वा अड्ढसरीरं वा सुखं न वहति. छिन्निरियापथोति पीठसप्पि वुच्चति. जरादुब्बलोति जिण्णभावेन दुब्बलो अत्तनो चीवररजनादिकम्मं कातुम्पि असमत्थो. यो पन महल्लकोपि बलवा होति, अत्तानं पटिजग्गितुं सक्कोति, सो पब्बाजेतब्बो. अन्धोति जच्चन्धो वुच्चति. मूगोति यस्स वचीभेदो नप्पवत्तति; यस्सापि पवत्तति, सरणगमनं पन परिपुण्णं भासितुं न सक्कोति, तादिसं मम्मनम्पि पब्बाजेतुं न वट्टति. यो पन सरणगमनमत्तं परिपुण्णं भासितुं सक्कोति, तं पब्बाजेतुं वट्टति.

बधिरोति यो सब्बेन सब्बं न सुणाति. यो पन महासद्दं सुणाति, तं पब्बाजेतुं वट्टति. अन्धमूगादयो उभयदोसवसेन वुत्ता. येसञ्च पब्बज्जा पटिक्खित्ता, उपसम्पदापि तेसं पटिक्खित्ताव. सचे पन ते सङ्घो उपसम्पादेति, सब्बेपि हत्थच्छिन्नादयो सूपसम्पन्ना, कारकसङ्घो पन आचरियुपज्झाया च आपत्तितो न मुच्चन्ति. वक्खति च – ‘‘अत्थि भिक्खवे पुग्गलो अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, एकच्चो सुओसारितो, एकच्चो दुओसारितो’’ति तस्सत्थो आगतट्ठानेयेव आवि भविस्सतीति.

हत्थच्छिन्नादिवत्थुकथा निट्ठिता.

अलज्जीनिस्सयवत्थुकथा

१२०. अलज्जीनं निस्साय वसन्तीति उपयोगत्थे सामिवचनं; अलज्जिपुग्गले निस्साय वसन्तीति अत्थो. याव भिक्खुसभागतं जानामीति निस्सयदायकस्स भिक्खुनो भिक्खूहि सभागतं लज्जिभावं याव जानामीति अत्थो. तस्मा नवं ठानं गतेन ‘‘एहि भिक्खु, निस्सयं गण्हाही’’ति वुच्चमानेनापि चतूहपञ्चाहं निस्सयदायकस्स लज्जिभावं उपपरिक्खित्वा निस्सयो गहेतब्बो.

सचे ‘‘थेरो लज्जी’’ति भिक्खूनं सन्तिके सुत्वा आगतदिवसेयेव गहेतुकामो होति, थेरो पन ‘‘आगमेहि ताव, वसन्तो जानिस्ससी’’ति कतिपाहं आचारं उपपरिक्खित्वा निस्सयं देति, वट्टति. पकतिया निस्सयग्गहणट्ठानं गतेन तदहेव गहेतब्बो, एकदिवसम्पि परिहारो नत्थि. सचे पठमयामे आचरियस्स ओकासो नत्थि, ओकासं अलभन्तो ‘‘पच्चूससमये गहेस्सामी’’ति सयति, अरुणं उग्गतम्पि न जानाति, अनापत्ति. सचे पन ‘‘गण्हिस्सामी’’ति आभोगं अकत्वा सयति, अरुणुग्गमने दुक्कटं. अगतपुब्बं ठानं गतेन द्वे तीणि दिवसानि वसित्वा गन्तुकामेन अनिस्सितेन वसितब्बं. ‘‘सत्ताहं वसिस्सामी’’ति आलयं करोन्तेन पन निस्सयो गहेतब्बो. सचे थेरो ‘‘किं सत्ताहं वसन्तस्स निस्सयेना’’ति वदति, पटिक्खित्तकालतो पट्ठाय लद्धपरिहारो होति.

अलज्जीनिस्सयवत्थुकथा निट्ठिता.

गमिकादिनिस्सयवत्थुकथा

१२१. निस्सयकरणीयोति करणीयनिस्सयो, करणीयो मया निस्सयो; गहेतब्बोति अत्थो. निस्सयं अलभमानेनाति अत्तना सद्धिं अद्धानमग्गप्पटिपन्नेसु निस्सयदायके असति निस्सयं न लभति नाम. एवं अलभन्तेन अनिस्सितेन बहूनिपि दिवसानि गन्तब्बं. सचे पुब्बेपि निस्सयं गहेत्वा वुत्थपुब्बं कञ्चि आवासं पविसति, एकरत्तं वसन्तेनापि निस्सयो गहेतब्बो. अन्तरामग्गे विस्समन्तो वा सत्थं परियेसन्तो वा कतिपाहं वसति, अनापत्ति. अन्तोवस्से पन निबद्धवासं वसितब्बं, निस्सयो च गहेतब्बो. नावाय गच्छन्तस्स पन वस्साने आगतेपि निस्सयं अलभन्तस्स अनापत्ति.

याचियमानेनाति तेन गिलानेन याचियमानेन अनिस्सितेन वसितब्बं. सचे ‘‘याचाहि म’’न्ति वुच्चमानोपि गिलानो मानेन न याचति, गन्तब्बं.

फासुहोतीति समथविपस्सनानं पटिलाभवसेन फासु होति. इमञ्हि परिहारं नेव सोतापन्नो न सकदागामी अनागामी अरहन्तो लभन्ति; न थामगतस्स समाधिनो वा विपस्सनाय वा लाभी, विस्सट्ठकम्मट्ठाने पन बालपुथुज्जने कथाव नत्थि. यस्स खो पन समथो वा विपस्सना वा तरुणो होति, अयं इमं परिहारं लभति, पवारणसङ्गहोपि एतस्सेव अनुञ्ञातो. तस्मा इमिना पुग्गलेन आचरिये पवारेत्वा गतेपि ‘‘यदा पतिरूपो निस्सयदायको आगच्छिस्सति, तस्स निस्साय वसिस्सामी’’ति आभोगं कत्वा पुन याव आसाळ्हीपुण्णमा, ताव अनिस्सितेन वत्थुं वट्टति. सचे पन आसाळ्हीमासे आचरियो नागच्छति, यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं.

१२२. गोत्तेनपि अनुस्सावेतुन्ति महाकस्सपस्स उपसम्पदापेक्खोति एवं गोत्तं वत्वा अनुस्सावेतुं अनुजानामीति अत्थो.

१२३. द्वे एकानुस्सावनेति द्वे एकतो अनुस्सावने; एकेन एकस्स अञ्ञेन इतरस्साति एवं द्वीहि वा आचरियेहि एकेन वा एकक्खणे कम्मवाचं अनुस्सावेन्तेहि उपसम्पादेतुं अनुजानामीति अत्थो.

द्वे तयो एकानुस्सावने कातुं तञ्च खो एकेन उपज्झायेनाति द्वे वा तयो वा जने पुरिमनयेनेव एकतो अनुस्सावने कातुं अनुजानामि; तञ्च खो अनुस्सावनकिरियं एकेन उपज्झायेन अनुजानामीति अत्थो. तस्मा एकेन आचरियेन द्वे वा तयो वा अनुस्सावेतब्बा. द्वीहि वा तीहि वा आचरियेहि विसुं विसुं एकेन एकस्साति एवं एकप्पहारेनेव द्वे तिस्सो वा कम्मवाचा कातब्बा. सचे पन नानाचरिया नानुपज्झाया होन्ति, तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति. सचे पन नानाउपज्झाया होन्ति, एको आचरियो होति, ‘‘नत्वेव नानुपज्झायेना’’ति पटिक्खित्तत्ता न वट्टति. इदं सन्धाय हि एस पटिक्खेपो.

गमिकादिनिस्सयवत्थुकथा निट्ठिता.

उपसम्पदाविधिकथा

१२६. पठमंउपज्झं गाहापेतब्बोति एत्थ वज्जावज्जं उपनिज्झायतीति उपज्झा, तं उपज्झं; ‘‘उपज्झायो मे भन्ते होही’’ति एवं वदापेत्वा गाहापेतब्बो. वित्थायन्तीति वित्थद्धगत्ता होन्ति. यं जातन्ति यं तव सरीरे जातं निब्बत्तं विज्जमानं, तं सङ्घमज्झे पुच्छन्ते सन्तं अत्थीति वत्तब्बन्तिआदि. उल्लुम्पतु मन्ति उद्धरतु मं.

उपसम्पदाविधिकथा निट्ठिता.

चत्तारोनिस्सयादिकथा

१२८. तावदेवाति उपसम्पन्नसमनन्तरमेव. छाया मेतब्बाति एकपोरिसा वा द्विपोरिसा वाति छाया मेतब्बा. उतुप्पमाणं आचिक्खितब्बन्ति ‘‘वस्सानो हेमन्तो गिम्हो’’ति एवं उतुप्पमाणं आचिक्खितब्बं. एत्थ च उतुयेव उतुप्पमाणं. सचे वस्सानादयो अपरिपुण्णा होन्ति, यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे सल्लक्खेत्वा सो दिवसभागो आचिक्खितब्बो. अथ वा ‘‘अयं नाम उतु, सो च खो परिपुण्णो वा अपरिपुण्णो वा’’ति एवं उतुप्पमाणं आचिक्खितब्बं. ‘‘पुब्बण्हो वा सायन्हो वा’’ति एवं दिवसभागो आचिक्खितब्बो. सङ्गीतीति इदमेव सब्बं एकतो कत्वा ‘‘त्वं किं लभसि, का ते छाया, किं उतुप्पमाणं, को दिवसभागो’’ति पुट्ठो ‘‘इदं नाम लभामि – वस्सं वा हेमन्तं वा गिम्हं वा, अयं मे छाया, इदं उतुप्पमाणं, अयं दिवसभागोति वदेय्यासी’’ति एवं आचिक्खितब्बं.

१२९. ओहायाति छड्डेत्वा. दुतियं दातुन्ति उपसम्पदमाळकतो परिवेणं गच्छन्तस्स दुतियकं दातुं अनुजानामि, चत्तारि च अकरणीयानि आचिक्खितुन्ति अत्थो. पण्डुपलासोति पण्डुवण्णो पत्तो. बन्धना पवुत्तोति वण्टतो पतितो. अभब्बो हरितत्थायाति पुन हरितो भवितुं अभब्बो. पुथुसिलाति महासिला.

१३०. अलब्भमानाय सामग्गिया अनापत्ति सम्भोगे संवासेति याव तस्स उक्खेपनीयकम्मकरणत्थाय सामग्गी न लब्भति, ताव तेन सद्धिं सम्भोगे च उपोसथपवारणादिकरणभेदे संवासे च अनापत्तीति. सेसं सब्बत्थ महाविभङ्गे वुत्तानुसारेन सुविञ्ञेय्यत्ता पाकटमेवाति.

चत्तारोनिस्सयादिकथा निट्ठिता.

समन्तपासादिकाय विनयसंवण्णनाय

द्वासत्ततिअधिकवत्थुसतपटिमण्डितस्स महाखन्धकस्स

अत्थवण्णना निट्ठिता.

महाखन्धकवण्णना निट्ठिता.