📜
३. वस्सूपनायिकक्खन्धकं
वस्सूपनायिकानुजाननकथा
१८४. वस्सूपनायिकक्खन्धके ¶ ¶ – अपञ्ञत्तोति अननुञ्ञातो असंविहितो वा. ते इध भिक्खूति ते भिक्खू, इधसद्दो निपातमत्तो. सङ्घातं आपादेन्ताति विनासं आपादेन्ता. सङ्कसायिस्सन्तीति अप्पोस्सुक्का निबद्धवासं वसिस्सन्ति. सकुन्तकाति सकुणा. वस्साने वस्सं उपगन्तुन्ति वस्साननामके तेमासे वस्सं उपगन्तब्बन्ति अत्थो. कति नु खो वस्सूपनायिकाति कति नु खो वस्सूपगमनानि. अपरज्जुगतायाति एत्थ अपरज्जुगताय अस्साति अपरज्जुगता, तस्सा अपरज्जुगताय; अतिक्कन्ताय अपरस्मिं दिवसेति अत्थो. दुतियनयेपि मासो गताय अस्साति मासगता, तस्सा मासगताय; अतिक्कन्ताय मासे परिपुण्णेति अत्थो. तस्मा आसाळ्हीपुण्णमाय अनन्तरे पाटिपददिवसे, आसाळ्हीपुण्णमितो वा अपराय पुण्णमाय अनन्तरे पाटिपददिवसेयेव विहारं पटिजग्गित्वा पानीयं परिभोजनीयं उपट्ठपेत्वा सब्बं चेतियवन्दनादिसामीचिकम्मं निट्ठापेत्वा ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति सकिं वा द्वत्तिक्खत्तुं वा वाचं निच्छारेत्वा वस्सं उपगन्तब्बं.
वाचं निच्छारेत्वा वस्सं उपगन्तब्बं.
वस्सानेचारिकापटिक्खेपादिकथा
१८५-६. यो पक्कमेय्याति एत्थ अनपेक्खगमनेन वा अञ्ञत्थ अरुणं उट्ठापनेन वा आपत्ति वेदितब्बा. यो अतिक्कमेय्याति एत्थ विहारगणनाय आपत्तियो वेदितब्बा. सचे हि तं दिवसं विहारसतस्स उपचारं ओक्कमित्वा अतिक्कमति, सतं आपत्तियो. सचे पन विहारूपचारं अतिक्कमित्वा अञ्ञस्स विहारस्स उपचारं अनोक्कमित्वाव निवत्तति, एका एव आपत्ति. केनचि अन्तरायेन पुरिमिकं अनुपगतेन पच्छिमिका उपगन्तब्बा.
वस्सं ¶ उक्कड्ढितुकामोति वस्सनामकं ¶ पठममासं उक्कड्ढितुकामो, सावणमासं अकत्वा पुन आसाळ्हीमासमेव कत्तुकामोति अत्थो. आगमे जुण्हेति आगमे मासेति अत्थो. अनुजानामि भिक्खवे राजूनं अनुवत्तितुन्ति एत्थ वस्सुक्कड्ढने भिक्खूनं काचि परिहानि नाम नत्थीति अनुवत्तितुं ¶ अनुञ्ञातं, तस्मा अञ्ञस्मिम्पि धम्मिके कम्मे अनुवत्तितब्बं. अधम्मिके पन न कस्सचि अनुवत्तितब्बं.
सत्ताहकरणीयानुजाननकथा
१८७-८. सत्ताहकरणीयेसु – सत्ताहकरणीयेन गन्तुन्ति सत्ताहब्भन्तरे यं कत्तब्बं तं सत्ताहकरणीयं, तेन सत्ताहकरणीयेन करणभूतेन गन्तुं अनुजानामीति अत्थो. पहिते गन्तुन्ति इमेहि सत्तहि भिक्खुआदीहि दूते पहितेयेव गन्तुं अनुजानामीति अत्थो. सत्ताहं सन्निवत्तो कातब्बोति सत्ताहेयेव सन्निवत्तितब्बो, अट्ठमो अरुणो तत्थेव न उट्ठापेतब्बोति अत्थो.
भिक्खुनिसङ्घं उद्दिस्साति इतो पट्ठाय वच्चकुटि जन्ताघरं जन्ताघरसालाति इमानि तीणि परिहीनानि.
१८९. उदोसितादीनि उदोसितसिक्खापदादीसु वुत्तानेव. रसवतीति भत्तगेहं वुच्चति. वारेय्यं सञ्चरित्तसिक्खापदे वुत्तमेव. पुरायं सुत्तन्तो पलुज्जतीति याव अयं सुत्तन्तो न पलुज्जति, याव अयं सुत्तन्तो न विनस्सति. अञ्ञतरं वा पनस्स किच्चं होति करणीयं वाति एतेन परिसङ्खतं यंकिञ्चि करणीयं सङ्गहितं होति. सब्बत्थ च ‘‘इच्छामि दानञ्च दातुं धम्मञ्च सोतुं भिक्खू च पस्सितु’’न्ति इमिनाव कप्पियवचनेन पेसिते गन्तब्बं, एतेसं वा वेवचनेन. पेय्यालक्कमो पन एवं वेदितब्बो, यथा ‘‘उपासकेन सङ्घं उद्दिस्स विहारादयो कारापिता होन्ति, सम्बहुले भिक्खू उद्दिस्स, एकं भिक्खुं उद्दिस्स, भिक्खुनिसङ्घं उद्दिस्स, सम्बहुला भिक्खुनियो, एकं भिक्खुनिं, सम्बहुला सिक्खमानायो, एकं सिक्खमानं, सम्बहुले सामणेरे, एकं सामणेरं, सम्बहुला सामणेरियो, एकं सामणेरिं उद्दिस्स अत्तनो अत्थाय निवेसनं कारापितं होती’’ति वुत्तं; एवमेव ‘‘उपासिकाय, भिक्खुना, भिक्खुनिया, सिक्खमानाय, सामणेरेन, सामणेरिया सङ्घं उद्दिस्सा’’ति सब्बं वत्तब्बं. एतेसु सत्तप्पकारेसु करणीयेसु ¶ पहिते गन्तब्बं.
पञ्चन्नंअप्पहितेपिअनुजाननकथा
१९३. पञ्चन्नं ¶ सत्ताहकरणीयेनाति एतेसं भिक्खुआदीनं सहधम्मिकानं ‘‘गिलानभत्तं वा गिलानुपट्ठाकभत्तं वा भेसज्जं वा परियेसिस्सामि ¶ , पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति एवमादिना परतो वित्थारेत्वा दस्सितेन कारणेन अप्पहितेपि गन्तब्बं, पगेव पहिते. भिक्खु गिलानो होति, अनभिरति उप्पन्ना होति, कुक्कुच्चं उप्पन्नं होति, दिट्ठिगतं उप्पन्नं होति, गरुधम्मं अज्झापन्नो होति परिवासारहो, मूलाय पटिकस्सनारहो होति, मानत्तारहो, अब्भानारहो, सङ्घो कम्मं कत्तुकामो होति, कतं वा सङ्घेन कम्मं होतीति एतेहि दसहि कारणेहि भिक्खुस्स सन्तिकं गन्तब्बं. भिक्खुनिया सन्तिकं नवहि कारणेहि गन्तब्बं, सिक्खमानाय सन्तिकं छहि – आदितो चतूहि, सिक्खा कुप्पिता होति, उपसम्पज्जितुकामा होतीति. सामणेरस्सापि छहि – आदितो चतूहि, वस्सं पुच्छितुकामो उपसम्पज्जितुकामो होतीति. सामणेरिया उपसम्पदं अपनेत्वा सिक्खापदं दातुकामो होतीति इमिना सद्धिं पञ्चहि. परतो मातापितूनं अनुञ्ञातट्ठानेपि एसेव नयो. अन्धकट्ठकथायं पन ‘‘ये मातापितूनं उपट्ठाका ञातका वा अञ्ञातका वा तेसम्पि अप्पहिते गन्तुं वट्टती’’ति वुत्तं, तं नेव अट्ठकथायं, न पाळिया वुत्तं, तस्मा न गहेतब्बं.
पहितेयेवअनुजाननकथा
१९९. भिक्खुगतिकोति एकस्मिं विहारे भिक्खूहि सद्धिं वसनकपुरिसो. उन्द्रियतीति पलुज्जति. भण्डं छेदापितन्ति दब्बसम्भारभण्डं छेदापितं. आवहापेय्युन्ति आहरापेय्युं. दज्जाहन्ति दज्जे अहं. सङ्घकरणीयेनाति एत्थ यंकिञ्चि उपोसथागारादीसु सेनासनेसु चेतियछत्तवेदिकादीसु वा कत्तब्बं, अन्तमसो भिक्खुनो पुग्गलिकसेनासनम्पि, सब्बं सङ्घकरणीयमेव. तस्मा तस्स निप्फादनत्थं दब्बसम्भारादीनि वा आहरितुं वड्ढकीप्पभुतीनं भत्तवेतनादीनि वा दापेतुं गन्तब्बं.
अयं पनेत्थ पाळिमुत्तकरत्तिच्छेदविनिच्छयो – धम्मसवनत्थाय अनिमन्तितेन गन्तुं न वट्टति. सचे एकस्मिं महावासे पठमंयेव कतिका कता होति – ‘‘असुकदिवसं नाम सन्निपतितब्ब’’न्ति ¶ , निमन्तितोयेव नाम होति, गन्तुं वट्टति. ‘‘भण्डकं धोविस्सामी’’ति गन्तुं न वट्टति. सचे पन ¶ आचरियुपज्झाया पहिणन्ति, वट्टति. नातिदूरे विहारो होति, तत्थ गन्त्वा अज्जेव आगमिस्सामीति सम्पापुणितुं न सक्कोति, वट्टति. उद्देसपरिपुच्छादीनं अत्थायपि ¶ गन्तुं न वट्टति. ‘‘आचरियं पस्सिस्सामी’’ति पन गन्तुं लभति. सचे पन नं आचरियो ‘‘अज्ज मा गच्छा’’ति वदति, वट्टति. उपट्ठाककुलं वा ञातिकुलं वा दस्सनाय गन्तुं न लभतीति.
अन्तरायेअनापत्तिवस्सच्छेदकथा
२०१. येन गामो तेन गन्तुन्तिआदीसु सचे गामो अविदूरं गतो होति, तत्थ पिण्डाय चरित्वा विहारमेव आगन्त्वा वसितब्बं. सचे दूरं गतो, सत्ताहवारेन अरुणो उट्ठापेतब्बो. न सक्का चे होति, तत्रेव सभागट्ठाने वसितब्बं. सचे मनुस्सा यथापवत्तानि सलाकभत्तादीनि देन्ति, ‘‘न मयं तस्मिं विहारे वसिम्हा’’ति वत्तब्बा. ‘‘मयं विहारस्स वा पासादस्स वा न देम, तुम्हाकं देम, यत्थ कत्थचि वसित्वा भुञ्जथा’’ति वुत्ते पन यथासुखं भुञ्जितब्बं, तेसंयेव तं पापुणाति. ‘‘तुम्हाकं वसनट्ठाने पापुणापेत्वा भुञ्जथा’’ति वुत्ते पन यत्थ वसन्ति, तत्थ नेत्वा वस्सग्गेन पापुणापेत्वा भुञ्जितब्बं.
सचे पवारितकाले वस्सावासिकं देन्ति, यदि सत्ताहवारेन अरुणं उट्ठापयिंसु, गहेतब्बं. छिन्नवस्सेहि पन ‘‘न मयं तत्थ वसिम्ह, छिन्नवस्सा मय’’न्ति वत्तब्बं. यदि ‘‘येसं अम्हाकं सेनासनं पापितं, ते गण्हन्तू’’ति वदन्ति, गहेतब्बं. यं पन विहारे उपनिक्खित्तकं मा विनस्सीति इध आहटं चीवरादिवेभङ्गियभण्डं, तं तत्थेव गन्त्वा अपलोकेत्वा भाजेतब्बं. ‘‘इतो अय्यानं चत्तारो पच्चये देथा’’ति कप्पियकारकानं दिन्ने खेत्तवत्थुआदिके तत्रुप्पादेपि एसेव नयो. सङ्घिकञ्हि वेभङ्गियभण्डं अन्तोविहारे वा बहिसीमाय वा होतु, बहिसीमाय ठितानं अपलोकेत्वा भाजेतुं ¶ न वट्टति. उभयत्थ ठितम्पि पन अन्तोसीमाय ठितानं अपलोकेत्वा भाजेतुं वट्टतियेव.
सङ्घभेदेअनापत्तिवस्सच्छेदकथा
२०२. सङ्घो ¶ भिन्नोति एत्थ भिन्ने सङ्घे गन्त्वा करणीयं नत्थि, यो पन ‘‘भिज्जिस्सती’’ति आसङ्कितो, तं सन्धाय ‘‘भिन्नो’’ति वुत्तं. सम्बहुलाहि भिक्खुनीहि सङ्घो भिन्नोति एत्थ न भिक्खुनीहि सङ्घो भिन्नोति दट्ठब्बो. वुत्तञ्हेतं ‘‘न खो उपालि भिक्खुनी सङ्घं भिन्दती’’ति. एता पन निस्साय अनुबलं कत्वा यं सङ्घं ‘‘भिक्खू भिन्देय्यु’’न्ति आसङ्का होति, तं सन्धायेतं वुत्तं.
वजादीसुवस्सूपगमनकथा
२०३. वजोति ¶ गोपालकानं निवासट्ठानं. येन वजोति एत्थ वजेन सद्धिं गतस्स वस्सच्छेदे अनापत्ति.
उपकट्ठायाति आसन्नाय. सत्थे वस्सं उपगन्तुन्ति एत्थ वस्सूपनायिकदिवसे तेन भिक्खुना उपासका वत्तब्बा ‘‘कुटिका लद्धुं वट्टती’’ति. सचे करित्वा देन्ति, तत्थ पविसित्वा ‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्तब्बं. नो चे देन्ति, सालासङ्खेपेन ठितसकटस्स हेट्ठा उपगन्तब्बं. तम्पि अलभन्तेन आलयो कातब्बो. सत्थे पन वस्सं उपगन्तुं न वट्टति. आलयो नाम ‘‘इध वस्सं वसिस्सामी’’ति चित्तुप्पादमत्तं. सचे मग्गप्पटिपन्नेयेव सत्थे पवारणदिवसो होति, तत्थेव पवारेतब्बं. अथ सत्थो अन्तोवस्सेयेव भिक्खुना पत्थितट्ठानं पत्वा अतिक्कमति, पत्थितट्ठाने वसित्वा तत्थ भिक्खूहि सद्धिं पवारेतब्बं. अथापि सत्थो अन्तोवस्सेयेव अन्तरा एकस्मिं गामे तिट्ठति वा विप्पकिरति वा, तस्मिंयेव गामे भिक्खूहि सद्धिं वसित्वा पवारेतब्बं, अपवारेत्वा ततो परं गन्तुं न वट्टति.
नावायं वस्सं उपगच्छन्तेनापि कुटियंयेव उपगन्तब्बं. परियेसित्वा अलभन्तेन आलयो कातब्बो. सचे अन्तोतेमासं नावा समुद्देयेव होति, तत्थेव पवारेतब्बं. अथ नावा कूलं लभति, अयञ्च परतो गन्तुकामो होति, गन्तुं न वट्टति. नावाय लद्धगामेयेव वसित्वा भिक्खूहि सद्धिं पवारेतब्बं. सचेपि नावा अनुतीरमेव अञ्ञत्थ गच्छति, भिक्खु च पठमं लद्धगामेयेव वसितुकामो, नावा गच्छतु भिक्खुना तत्थेव वसित्वा भिक्खूहि सद्धिं पवारेतब्बं ¶ .
इति ¶ वजे सत्थे नावायन्ति तीसु ठानेसु नत्थि वस्सच्छेदे आपत्ति, पवारेतुञ्च लभति. पुरिमेसु पन ‘‘वाळेहि उब्बाळ्हा होन्ती’’तिआदीसु सङ्घभेदपरियन्तेसु वत्थूसु केवलं अनापत्ति होति, पवारेतुं पन न लभति.
२०४. न भिक्खवे रुक्खसुसिरेति एत्थ सुद्धे रुक्खसुसिरेयेव न वट्टति; महन्तस्स पन रुक्खसुसिरस्स अन्तो पदरच्छदनं कुटिकं कत्वा पविसनद्वारं योजेत्वा उपगन्तुं वट्टति. रूक्खं छिन्दित्वा खाणुकमत्थके पदरच्छदनं कुटिकं कत्वापि वट्टतियेव. रुक्खविटभियाति ¶ एत्थापि सुद्धे विटपमत्ते न वट्टति. महाविटपे पन अट्टकं बन्धित्वा तत्थ पदरच्छदनं कुटिकं कत्वा उपगन्तब्बं. असेनासनिकेनाति यस्स पञ्चन्नं छदनानं अञ्ञतरेन छन्नं योजितद्वारबन्धनं सेनासनं नत्थि, तेन न उपगन्तब्बं. न भिक्खवे छवकुटिकायन्ति छवकुटिका नाम टङ्कितमञ्चादिभेदा कुटि, तत्थ उपगन्तुं न वट्टति. सुसाने पन अञ्ञं कुटिकं कत्वा उपगन्तुं वट्टति. न भिक्खवे छत्तेति एत्थापि चतूसु थम्भेसु छत्तं ठपेत्वा आवरणं कत्वा द्वारं योजेत्वा उपगन्तुं वट्टति, छत्तकुटिका नामेसा होति. चाटियाति एत्थापि महन्तेन कपल्लेन छत्ते वुत्तनयेन कुटिं कत्वा उपगन्तुं वट्टति.
अधम्मिककतिकादिकथा
२०५. एवरूपा कतिकाति एत्थ अञ्ञापि या ईदिसी अधम्मिका कतिका होति, सा न कातब्बाति अत्थो. तस्सा लक्खणं महाविभङ्गे वुत्तं.
२०७-८. पटिस्सवे च आपत्ति दुक्कटस्साति एत्थ न केवलं ‘‘इमं तेमासं इध वस्सं वसथा’’ति एतस्सेव पटिस्सवे आपत्ति, ‘‘इमं तेमासं भिक्खं गण्हथ, उभोपि मयं इध वस्सं वसिस्साम, एकतो उद्दिसापेस्सामा’’ति ¶ एवमादिनापि तस्स तस्स पटिस्सवे दुक्कटं. तञ्च खो पठमं सुद्धचित्तस्स पच्छा विसंवादनपच्चया, पठमम्पि असुद्धचित्तस्स पन पटिस्सवे पाचित्तियं, विसंवादने दुक्कटन्ति पाचित्तियेन सद्धिं दुक्कटं युज्जति.
सो ¶ तदहेव अकरणीयोतिआदीसु सचे वस्सं अनुपगन्त्वा वा पक्कमति, उपगन्त्वा वा सत्ताहं बहिद्धा वीतिनामेति, पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति. वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वा तदहेव सत्ताहकरणीयेन पक्कमन्तस्सापि अन्तोसत्ताहे निवत्तन्तस्स अनापत्ति, को पन वादो द्वीहतीहं वसित्वा अन्तोसत्ताहे निवत्तन्तस्स. द्वीहतीहं वसित्वाति एत्थापि निरपेक्खेनेव उपचारातिक्कमे वस्सच्छेदो वेदितब्बो. सचे इध वसिस्सामीति आलयो अत्थि, असतिया पन वस्सं न उपेति, गहितसेनासनं सुग्गहितं, छिन्नवस्सो न होति, पवारेतुं लभतियेव.
सत्ताहं अनागताय पवारणायाति एत्थ नवमितो पट्ठाय गन्तुं वट्टति, आगच्छतु वा मा वा, अनापत्ति. सेसं उत्तानमेवाति.
वस्सूपनायिकक्खन्धकवण्णना निट्ठिता.