📜

४. पवारणाक्खन्धकं

अफासुकविहारकथा

२०९. पवारणाक्खन्धके नेव आलपेय्याम न सल्लपेय्यामाति एत्थ आलापो नाम पठमवचनं; सल्लापो पच्छिमवचनं. हत्थविलङ्घकेनाति हत्थुक्खेपकेन. पसुसंवासन्ति पसूनं विय संवासं. पसवोपि हि अत्तनो उप्पन्नं सुखदुक्खं अञ्ञमञ्ञस्स न आरोचेन्ति, पटिसन्थारं न करोन्ति, तथा एतेपि न अकंसु; तस्मा नेसं संवासो ‘‘पसुसंवासो’’ति वुच्चति. एस नयो सब्बत्थ. न भिक्खवे मूगब्बतं तित्थियसमादानन्ति ‘‘इमं तेमासं न कथेतब्ब’’न्ति एवरूपं वतसमादानं न कातब्बं; अधम्मकतिका हेसा. अञ्ञमञ्ञानुलोमताति अञ्ञमञ्ञं वत्तुं अनुलोमभावो. ‘‘वदन्तु मं आयस्मन्तो’’ति हि वदन्तं सक्का होति किञ्चि वत्तुं; न इतरं. आपत्तिवुट्ठानता विनयपुरेक्खारताति आपत्तीहि वुट्ठानभावो विनयं पुरतो कत्वा चरणभावो. ‘‘वदन्तु मं आयस्मन्तो’’ति हि एवं वदन्तो आपत्तीहि वुट्ठहिस्सति, विनयञ्च पुरक्खत्वा विहरिस्सतीति वुच्चति.

२१०. सुणातु मे भन्ते सङ्घो अज्ज पवारणा, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्याति अयं सब्बसङ्गाहिका नाम ञत्ति; एवञ्हि वुत्ते तेवाचिकं द्वेवाचिकं एकवाचिकञ्च पवारेतुं वट्टति. समानवस्सिकं न वट्टति. ‘‘तेवाचिकं पवारेय्या’’ति वुत्ते पन तेवाचिकमेव वट्टति, अञ्ञं न वट्टति. ‘‘द्वेवाचिकं पवारेय्या’’ति वुत्ते द्वेवाचिकञ्च तेवाचिकञ्च वट्टति, एकवाचिकञ्च समानवस्सिकञ्च न वट्टति. ‘‘एकवाचिकं पवारेय्या’’ति वुत्ते पन एकवाचिक-द्वेवाचिक-तेवाचिकानि वट्टन्ति, समानवस्सिकमेव न वट्टति. ‘‘समानवस्सिक’’न्ति वुत्ते सब्बं वट्टति.

२११. अच्छन्तीति निसिन्नाव होन्ति, न उट्ठहन्ति. तदमन्तराति तदन्तरा; तावतकं कालन्ति अत्थो.

पवारणाभेदकथा

२१२. चातुद्दसिकाच पन्नरसिका चाति एत्थ चातुद्दसिकाय ‘‘अज्ज पवारणा चातुद्दसी’’ति एवं पुब्बकिच्चं कातब्बं, पन्नरसिकाय ‘‘अज्ज पवारणा पन्नरसी’’ति.

पवारणकम्मेसु सचे एकस्मिं विहारे पञ्चसु भिक्खूसु वसन्तेसु एकस्स पवारणं आहरित्वा चत्तारो गणञत्तिं ठपेत्वा पवारेन्ति, चतूसु तीसु वा वसन्तेसु एकस्स पवारणं आहरित्वा तयो वा द्वे वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं अधम्मेनवग्गं पवारणकम्मं.

सचे पन सब्बेपि पञ्च जना एकतो सन्निपतित्वा गणञत्तिं ठपेत्वा पवारेन्ति, चत्तारो तयो वा द्वे वा वसन्ता एकतो सन्निपतित्वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं अधम्मेनसमग्गं पवारणकम्मं.

सचे पञ्चसु जनेसु एकस्स पवारणं आहरित्वा चत्तारो सङ्घञत्तिं ठपेत्वा पवारेन्ति, चतूसु तीसु वा एकस्स पवारणं आहरित्वा तयो वा द्वे वा गणञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं धम्मेनवग्गं पवारणकम्मं .

सचे पन सब्बेपि पञ्च जना एकतो सन्निपतित्वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, चत्तारो वा तयो वा एकतो सन्निपतित्वा गणञत्तिं ठपेत्वा पवारेन्ति, द्वे अञ्ञमञ्ञं पवारेन्ति, एकको वसन्तो अधिट्ठानपवारणं करोति, सब्बमेतं धम्मेनसमग्गं नाम पवारणकम्मन्ति.

पवारणादानानुजाननकथा

२१३. दिन्ना होति पवारणाति एत्थ एवं दिन्नाय पवारणाय पवारणाहारकेन सङ्घं उपसङ्कमित्वा एवं पवारेतब्बं – ‘‘तिस्सो भन्ते भिक्खु सङ्घं पवारेति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु तं भन्ते सङ्घो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सति. दुतियम्पि…पे… ततियम्पि भन्ते तिस्सो भिक्खु सङ्घं पवारेति…पे… पटिकरिस्सती’’ति . सचे पन वुड्ढतरो होति, ‘‘आयस्मा भन्ते तिस्सो’’ति वत्तब्बं; एवञ्हि तेन तस्सत्थाय पवारितं होतीति.

पवारणंदेन्तेन छन्दम्पि दातुन्ति एत्थ छन्ददानं उपोसथक्खन्धके वुत्तनयेनेव वेदितब्बं. इधापि च छन्ददानं अवसेसकम्मत्थाय. तस्मा सचे पवारणं देन्तो छन्दं देति, वुत्तनयेन आहटाय पवारणाय तेन च भिक्खुना सङ्घेन च पवारितमेव होति. अथ पवारणमेव देति, न छन्दं, तस्स च पवारणाय आरोचिताय सङ्घेन च पवारिते सब्बेसं सुप्पवारितं होति, अञ्ञं पन कम्मं कुप्पति. सचे छन्दमेव देति न पवारणं, सङ्घस्स पवारणा च सेसकम्मानि च न कुप्पन्ति, तेन पन भिक्खुना अप्पवारितं होति. पवारणदिवसे पन बहिसीमायं पवारणं अधिट्ठहित्वा आगतेनपि छन्दो दातब्बो, तेन सङ्घस्स पवारणकम्मं न कुप्पति.

२१८. अज्ज मे पवारणाति एत्थ सचे चातुद्दसिका होति, ‘‘अज्ज मे पवारणा चातुद्दसी’’ति सचे पन्नरसिका ‘‘अज्ज मे पवारणा पन्नरसी’’ति एवं अधिट्ठातब्बं.

२१९. तदहुपवारणाय आपत्तिन्तिआदि वुत्तनयमेव.

अनापत्तिपन्नरसकादिकथा

२२२. पुन पवारेतब्बन्ति पुन पुब्बकिच्चं कत्वा ञत्तिं ठपेत्वा सङ्घत्थेरतो पट्ठाय पवारेतब्बं. सेसं उपोसथक्खन्धकवण्णनायं वुत्तनयेनेव वेदितब्बं.

२२८. आगन्तुकेहिआवासिकानं अनुवत्तितब्बन्ति ‘‘अज्ज पवारणा चातुद्दसी’’ति एतदेव पुब्बकिच्चं कातब्बं. पन्नरसिकवारेपि एसेव नयो. आवासिकेहि निस्सीमं गन्त्वा पवारेतब्बन्ति अस्सावसाने अयं पाळिमुत्तकविनिच्छयो – सचे पुरिमिकाय पञ्च भिक्खू वस्सं उपगता, पच्छिमिकायपि पञ्च, पुरिमेहि ञत्तिं ठपेत्वा पवारिते पच्छिमेहि तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो, न एकस्मिं उपोसथग्गे द्वे ञत्तियो ठपेतब्बा. सचेपि पच्छिमिकाय उपगता चत्तारो तयो द्वे एको वा होति, एसेव नयो. अथ पुरिमिकाय चत्तारो पच्छिमिकायपि चत्तारो तयो द्वे एको वा एसेव नयो. अथापि पुरिमिकाय तयो, पच्छिमिकायपि तयो द्वे वा, एसेव नयो. इदञ्हेत्थ लक्खणं – सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति समसमा च, सङ्घपवारणाय गणं पूरेन्ति, सङ्घपवारणावसेन ञत्ति ठपेतब्बाति.

सचे पन पुरिमिकाय तयो, पच्छिमिकाय एको होति, तेन सद्धिं ते चत्तारो होन्ति, चतुन्नं सङ्घञत्तिं ठपेत्वा पवारेतुं न वट्टति. गणञत्तिया पन सो गणपूरको होति, तस्मा गणवसेन ञत्तिं ठपेत्वा पुरिमेहि पवारेतब्बं. इतरेन तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमिकाय द्वे पच्छिमिकाय द्वे वा एको वा होति, एसेव नयो. सचे पुरिमिकाय एको, पच्छिमिकायपि एको होति, एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धिउपोसथो कातब्बो. सचे पन पुरिमवस्सूपगतेहि पच्छिमवस्सूपगता एकेनपि अधिकतरा होन्ति, पठमं पातिमोक्खं उद्दिसित्वा पच्छा थोकतरेहि तेसं सन्तिके पवारेतब्बं.

कत्तिकचातुमासिनिया पवारणाय पन सचे पठमं वस्सूपगतेहि महापवारणाय पवारितेहि पच्छा उपगता अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पवारेतब्बं. तेहि पवारिते पच्छा इतरेहि पारिसुद्धिउपोसथो कातब्बो. अथ महापवारणाय पवारिता बहू भिक्खू होन्ति, पच्छिमवस्सूपगता थोकतरा वा एको वा, पातिमोक्खे उद्दिट्ठे पच्छा तेसं सन्तिके तेन पवारेतब्बं.

२३३. न च भिक्खवे अप्पवारणाय पवारेतब्बं, अञ्ञत्र सङ्घसामग्गियाति एत्थ कोसम्बकसामग्गीसदिसाव सामग्गी वेदितब्बा. ‘‘अज्ज पवारणा सामग्गी’’ति एवञ्चेत्थ पुब्बकिच्चं कातब्बं. ये पन किस्मिञ्चिदेव अप्पमत्तके पवारणं ठपेत्वा समग्गा होन्ति, तेहि पवारणायमेव पवारणा कातब्बा. सामग्गीपवारणं करोन्तेहि च पठमपवारणं ठपेत्वा पाटिपदतो पट्ठाय याव कत्तिकचातुमासिनी पुण्णमा, एत्थन्तरे कातब्बा, ततो पच्छा वा पुरे वा न वट्टति.

द्वेवाचिकादिपवारणाकथा

२३४. द्वेवाचिकं पवारेतुन्ति एत्थ ञत्तिं ठपेन्तेनापि ‘‘यदि सङ्घस्स पत्तकल्लं सङ्घो द्वेवाचिकं पवारेय्या’’ति वत्तब्बं, एकवाचिके ‘‘एकवाचिकं पवारेय्या’’ति, समानवस्सिकेपि ‘‘समानवस्सिकं पवारेय्या’’ति वत्तब्बं, एत्थ च बहूपि समानवस्सा एकतो पवारेतुं लभन्ति.

पवारणाठपनकथा

२३६. भासितायलपिताय अपरियोसितायाति एत्थ सब्बसङ्गाहिकञ्च पुग्गलिकञ्चाति दुविधं पवारणाठपनं. तत्थ सब्बसङ्गाहिके ‘‘सुणातु मे भन्ते सङ्घो…पे… सङ्घो तेवाचिकं पवारे’’ इति सुकारतो याव रेकारो, ताव भासिता लपिता अपरियोसिताव होति पवारणा. एत्थन्तरे एकपदेपि ठपेन्तेन ठपिता होति पवारणा. ‘य्य’कारे पन पत्ते परियोसिता होति, तस्मा ततो पट्ठाय ठपेन्तेन ठपितापि अट्ठपिता होति. पुग्गलिकठपने पन – ‘‘सङ्घं भन्ते पवारेमि…पे… ततियम्पि भन्ते सङ्घं पवारेमि दिट्ठेन वा…पे… पस्सन्तो पटी’’ति सङ्कारतो याव अयं सब्बपच्छिमो ‘टि’कारो ताव भासिता लपिता अपरियोसिताव होति पवारणा, एत्थन्तरे एकपदेपि ठपेन्तेन ठपिता होति पवारणा, ‘‘करिस्सामी’’ति वुत्ते पन परियोसिता होति, तस्मा ‘‘करिस्सामी’’ति एतस्मिं पदे पत्ते ठपितापि अट्ठपिता होति. एस नयो द्वेवाचिकएकवाचिकसमानवस्सिकासुपि. एतासुपि हि टिकारावसानंयेव ठपनखेत्तन्ति.

२३७. अनुयुञ्जियमानोति ‘‘किम्हि नं ठपेसी’’ति परतो वुत्तनयेन पुच्छियमानो. ओमद्दित्वाति एतानि ‘‘अलं भिक्खु मा भण्डन’’न्तिआदीनि वचनानि वत्वा, वचनोमद्दना हि इध ओमद्दनाति अधिप्पेता. अनुद्धंसितं पटिजानातीति ‘‘अमूलकेन पाराजिकेन अनुद्धंसितो अयं मया’’ति एवं पटिजानाति. यथाधम्मन्ति सङ्घादिसेसेन अनुद्धंसने पाचित्तियं; इतरेहि दुक्कटं. नासेत्वाति लिङ्गनासनाय नासेत्वा.

२३८. सास्स यथाधम्मं पटिकताति एत्तकमेव वत्वा पवारेथाति वत्तब्बा, असुका नाम आपत्तीति इदं पन न वत्तब्बं, एतञ्हि कलहस्स मुखं होति.

वत्थुठपनादिकथा

२३९. इदं वत्थु पञ्ञायति न पुग्गलोति एत्थ चोरा किर अरञ्ञविहारे पोक्खरणितो मच्छे गहेत्वा पचित्वा खादित्वा अगमंसु. सो तं विप्पकारं दिस्वा आरामे वा किञ्चि धुत्तेन कतं विप्पकारं दिस्वा ‘‘भिक्खुस्स इमिना कम्मेन भवितब्ब’’न्ति सल्लक्खेत्वा एवमाह. वत्थुं ठपेत्वा सङ्घो पवारेय्याति ‘‘यदा तं पुग्गलं जानिस्साम, तदा नं चोदेस्साम. इदानि पन सङ्घो पवारेतू’’ति अयमेत्थ अत्थो. इदानेव नं वदेहीति सचे इमिना वत्थुना कञ्चि पुग्गलं परिसङ्कसि, इदानेव नं अपदिसाहीति अत्थो. सचे अपदिसति, तं पुग्गलं अनुविज्जित्वा पवारेतब्बं; नो चे अपदिसति, उपपरिक्खित्वा जानिस्सामाति पवारेतब्बं.

अयं पुग्गलो पञ्ञायति न वत्थूति एत्थ एको भिक्खु मालागन्धविलेपनेहि चेतियं वा पूजेसि, अरिट्ठं वा पिवि, तस्स तदनुरूपो सरीरगन्धो अहोसि; सो तं गन्धं सन्धाय ‘‘इमस्स भिक्खुनो एवरूपो सरीरगन्धो’’ति वत्थुं पकासेन्तो एवमाह. पुग्गलं ठपेत्वा सङ्घो पवारेय्याति एतं पुग्गलं ठपेत्वा सङ्घो पवारेतु. इदानेव नं वदेहीति यं त्वं पुग्गलं ठपेसि, तस्स पुग्गलस्स इदानेव दोसं वद. सचे अयमस्स दोसोति वदति, तं पुग्गलं सोधेत्वा पवारेतब्बं. अथ नाहं जानामीति वदति, उपपरिक्खित्वा जानिस्सामाति पवारेतब्बं.

इदं वत्थु च पुग्गलो च पञ्ञायतीति पुरिमनयेनेव चोरेहि मच्छे गहेत्वा पचित्वा परिभुत्तट्ठानञ्च गन्धादीहि नहानट्ठानञ्च दिस्वा ‘‘पब्बजितस्स कम्म’’न्ति मञ्ञमानो सो एवमाह. इदानेव नं वदेहीति इदानेव तेन वत्थुना परिसङ्कितं पुग्गलं वदेहि; इदं पन उभयम्पि दिस्वा दिट्ठकालतो पट्ठाय विनिच्छिनित्वाव पवारेतब्बं. कल्लं वचनायाति कल्लं चोदनाय; चोदेतुं वट्टतीति अत्थो. कस्मा? पवारणतो पुब्बे अविनिच्छितत्ता पच्छा च दिस्वा चोदितत्ताति. उक्कोटनकं पाचित्तियन्ति इदञ्हि उभयं पुब्बे पवारणाय दिस्वा विनिच्छिनित्वाव भिक्खू पवारेन्ति, तस्मा पुन तं उक्कोटेन्तस्स आपत्ति.

भण्डनकारकवत्थुकथा

२४०. द्वे तयो उपोसथे चातुद्दसिके कातुन्ति एत्थ चतुत्थपञ्चमा द्वे, ततियो पन पकतियापि चतुद्दसिकोयेवाति. तस्मा ततियचतुत्था वा ततियचतुत्थपञ्चमा वा द्वे तयो चातुद्दसिका कातब्बा. अथ चतुत्थे कते सुणन्ति, पञ्चमो चातुद्दसिको कातब्बो. एवम्पि द्वे चातुद्दसिका होन्ति. एवं करोन्ता भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्ति. एवं पवारेन्तेहि च बहिसीमाय सामणेरे ठपेत्वा ‘‘ते आगच्छन्ती’’ति सुत्वा लहुं लहुं सन्निपतित्वा पवारेतब्बं. एतमत्थं दस्सेतुं ‘‘ते चे भिक्खवे…पे… तथा करोन्तू’’ति वुत्तं.

असंविहिताति संविदहनरहिता आगमनजाननत्थाय अकतसंविदहिता; अविञ्ञाताव हुत्वाति अत्थो. तेसं विक्खित्वाति ‘‘किलन्तत्थ मुहुत्तं विस्समथा’’तिआदिना नयेन सम्मोहं कत्वाति अत्थो. नो चे लभेथाति नो चे बहिसीमं गन्तुं लभेय्युं; भण्डनकारकानं सामणेरेहि च दहरभिक्खूहि च निरन्तरं अनुबद्धाव होन्ति. आगमे जुण्हेति यं सन्धाय आगमे जुण्हे पवारेय्यामाति ञत्तिं ठपेसुं, तस्मिं आगमे जुण्हे कोमुदिया चातुमासिनिया अकामा पवारेतब्बं, अवस्सं पवारेतब्बं, न हि तं अतिक्कमित्वा पवारेतुं लब्भति. तेहि चे भिक्खवे भिक्खूहि पवारियमानेति एवं चातुमासिनिया पवारियमाने.

पवारणासङ्गहकथा

२४१. अञ्ञतरो फासुविहारोति तरुणसमथो वा तरुणविपस्सना वा. परिबाहिरा भविस्सामाति अनिबद्धरत्तिट्ठानदिवाट्ठानादिभावेन भावनानुयोगं सम्पादेतुं असक्कोन्ता बाहिरा भविस्साम. सब्बेहेव एकज्झं सन्निपतितब्बन्ति इमिना छन्ददानं पटिक्खिपति. भिन्नस्स हि सङ्घस्स समग्गकरणकाले तिणवत्थारकसमथे इमस्मिञ्च पवारणासङ्गहेति इमेसु तीसु ठानेसु छन्दं दातुं न वट्टति. पवारणासङ्गहो नामायं विस्सट्ठकम्मट्ठानानं थामगतसमथविपस्सनानं सोतापन्नादीनञ्च न दातब्बो. तरुणसमथविपस्सनालाभिनो पन सब्बे वा होन्तु, उपड्ढा वा, एकपुग्गलो वा एकस्सपि वसेन दातब्बोयेव. दिन्ने पवारणासङ्गहे अन्तोवस्से परिहारोव होति, आगन्तुका तेसं सेनासनं गहेतुं न लभन्ति. तेहिपि छिन्नवस्सेहि न भवितब्बं, पवारेत्वा पन अन्तरापि चारिकं पक्कमितुं लभन्तीति दस्सनत्थं ‘‘तेहि चे भिक्खवे’’तिआदिमाह. सेसं सब्बत्थ उत्तानमेवाति.

पवारणाक्खन्धकवण्णना निट्ठिता.