📜
६. भेसज्जक्खन्धकं
पञ्चभेसज्जादिकथा
२६०. भेसज्जक्खन्धके ¶ ¶ – सारदिकेन आबाधेनाति सरदकाले उप्पन्नेन पित्ताबाधेन, तस्मिञ्हि काले वस्सोदकेनपि तेमेन्ति, कद्दमम्पि मद्दन्ति, अन्तरन्तरा आतपोपि खरो होति, तेन तेसं पित्तं कोट्ठब्भन्तरगतं होति. आहारत्थञ्च फरेय्याति आहारत्थं साधेय्य.
२६१. नच्छादेन्तीति न जिरन्ति, न वातरोगं पटिप्पस्सम्भेतुं सक्कोन्ति. सेनेसितानीति सिनिद्धानि. भत्ताच्छादकेनाति भत्तं अरोचिकेन.
२६२. अच्छवसन्तिआदीसु निस्सग्गियवण्णनायं वुत्तनयेनेव विनिच्छयो वेदितब्बो. काले पटिग्गहितन्तिआदीसु मज्झन्हिके अवीतिवत्ते पटिग्गहेत्वा पचित्वा परिस्सावेत्वा चाति अत्थो. तेलपरिभोगेन ¶ परिभुञ्जितुन्ति सत्ताहकालिकतेलपरिभोगेन परिभुञ्जितुं.
२६३. मूलभेसज्जादि विनिच्छयोपि खुद्दकवण्णनायं वुत्तोयेव. तस्मा इध यं यं पुब्बे अवुत्तं तं तदेव वण्णयिस्साम. वचत्तन्ति सेतवचं. निसदं निसदपोतकन्ति पिसनसिला च पिसनपोतो च. फग्गवन्ति लताजाति. नत्तमालन्ति करञ्जं. हिङ्गुहिङ्गुजतुहिङ्गुसिपाटिका हिङ्गुजातियोयेव. तकतकपत्तितकपण्णियो लाखाजातियो.
सामुद्दन्ति समुद्दतीरे वालुका विय सन्तिट्ठति. काळलोणन्ति पकतिलोणं. सिन्धवन्ति सेतवण्णं पब्बते उट्ठहति. उब्भिदन्ति भूमितो अङ्कुरं उट्ठहति. बिलन्ति दब्बसम्भारेहि सद्धिं पचितं, तं रत्तवण्णं.
२६४-६. कायो वा दुग्गन्धोति कस्सचि अस्सादीनं विय कायगन्धो होति, तस्सापि सिरीसकोसुम्बादिचुण्णानि वा गन्धचुण्णानि वा सब्बानि वट्टन्ति. छकणन्ति गोमयं. रजननिप्पक्कन्ति ¶ रजनकसटं. पाकतिकचुण्णम्पि कोट्टेत्वा उदकेन तेमेत्वा न्हायितुं वट्टति; एतम्पि रजननिप्पक्कसङ्खेपमेव गच्छति.
आमकमंसञ्च ¶ खादि आमकलोहितञ्च पिवीति न तं भिक्खु खादि न पिवि, अमनुस्सो खादित्वा च पिवित्वा च पक्कन्तो, तेन वुत्तं – ‘‘तस्स सो अमनुस्सिकाबाधो पटिप्पस्सम्भी’’ति.
अञ्जनन्ति सब्बसङ्गाहिकवचनमेतं. काळञ्जनन्ति एका अञ्जनजाति. रसञ्जनं नानासम्भारेहि कतं. सोतञ्जनन्ति ¶ नदीसोतादीसु उप्पज्जनकं अञ्जनं. गेरुको नाम सुवण्णगेरुको. कपल्लन्ति दीपसिखतो गहितमसि. अञ्जनूपपिंसनेहीति अञ्जनेन सद्धिं एकतो पिंसितब्बेहि, न हि किञ्चि अञ्ञनूपपिंसनं न वट्टति. चन्दनन्ति लोहितचन्दनादिकं यंकिञ्चि. तगरादीनि पाकटानि, अञ्ञानिपि नीलुप्पलादीनि वट्टन्तियेव.
अट्ठिमयन्ति मनुस्सट्ठिं ठपेत्वा अवसेसअट्ठिमयं. दन्तमयन्ति हत्थिदन्तादिसब्बदन्तमयं. विसाणमयेपि अकप्पियं नाम नत्थि, नळमयादयो एकन्तकप्पियायेव. सलाकट्ठानियन्ति यत्थ सलाकं ओदहन्ति, तं सुसिरदण्डकं वा थविकं वा अनुजानामीति अत्थो. अंसबद्धकोति अञ्जनित्थविकाय अंसबद्धको. यमकनत्थुकरणिन्ति समसोताहि द्वीहि पनाळिकाहि एकं नत्थुकरणिं.
२६७. अनुजानामि भिक्खवे तेलपाकन्ति यंकिञ्चि भेसज्जपक्खित्तं सब्बं अनुञ्ञातमेव होति. अतिपक्खित्तमज्जानीति अतिविय खित्तमज्जानि; बहुं मज्जं पक्खिपित्वा योजितानीति अत्थो.
अङ्गवातोति हत्थपादे वातो. सम्भारसेदन्ति नानाविधपण्णभङ्गसेदं. महासेदन्ति महन्तं सेदं; पोरिसप्पमाणं आवाटं अङ्गारानं पूरेत्वा पंसुवालिकादीहि पिदहित्वा तत्थ नानाविधानि वातहरणपण्णानि सन्थरित्वा तेलमक्खितेन गत्तेन तत्थ निपज्जित्वा सम्परिवत्तन्तेन सरीरं सेदेतुं अनुजानामीति अत्थो. भङ्गोदकन्ति नानापण्णभङ्गकुथितं उदकं; तेहि पण्णेहि च उदकेन च सिञ्चित्वा सिञ्चित्वा सेदेतब्बो. उदककोट्ठकन्ति उदककोट्ठे चाटिं वा दोणिं वा उण्होदकस्स पूरेत्वा तत्थ पविसित्वा सेदकम्मकरणं अनुजानामीति अत्थो.
पब्बवातो ¶ ¶ होतीति पब्बे पब्बे वातो विज्झति. लोहितं मोचेतुन्ति सत्थकेन लोहितं ¶ मोचेतुं. पज्जं अभिसङ्खरितुन्ति येन फालितपादा पाकतिका होन्ति; तं नाळिकेरादीसु नानाभेसज्जानि पक्खिपित्वा पज्जं अभिसङ्खरितुं; पादानं सप्पायभेसज्जं पचितुन्ति अत्थो. तिलकक्केन अत्थोति पिट्ठेहि तिलेहि अत्थो. कबळिकन्ति वणमुखे सत्तुपिण्डं पक्खिपितुं. सासपकुड्डेनाति सासपपिट्ठेन. वड्ढमंसन्ति अधिकमंसं आणि विय उट्ठहति. लोणसक्खरिकाय छिन्दितुन्ति खुरेन छिन्दितुं. विकासिकन्ति तेलरुन्धनपिलोतिकं. सब्बं वणपटिकम्मन्ति यंकिञ्चि वणपरिकम्मं नाम अत्थि; सब्बं अनुजानामीति अत्थो.
२६८. सामं गहेत्वाति इदं न केवलं सप्पदट्ठस्सेव, अञ्ञस्मिम्पि दट्ठविसे सति सामं गहेत्वा परिभुञ्जितब्बं; अञ्ञेसु पन कारणेसु पटिग्गहितमेव वट्टति. कतो न पुन पटिग्गहेतब्बोति सचे भूमिप्पत्तो, पटिग्गहेतब्बो; अप्पत्तं पन गहेतुं वट्टति.
२६९. घरदिन्नकाबाधोति वसीकरणपानकसमुट्ठितरोगो. सीतालोळिन्ति नङ्गलेन कसन्तस्स फाले लग्गमत्तिकं उदकेन आलोळेत्वा पायेतुं अनुजानामीति अत्थो.
दुट्ठगहणिकोति विपन्नगहणिको; किच्छेन उच्चारो निक्खमतीति अत्थो. आमिसखारन्ति सुक्खोदनं झापेत्वा ताय छारिकाय पग्घरितं खारोदकं. मुत्तहरीतकन्ति गोमुत्तपरिभावितं हरीतकं. अभिसन्नकायोति उस्सन्नदोसकायो. अच्छकञ्जियन्ति तण्डुलोदकमण्डो. अकटयुसन्ति असिनिद्धो मुग्गपचितपानीयो. कटाकटन्ति सोव धोतसिनिद्धो. पटिच्छादनीयेनाति मंसरसेन.
गुळादिअनुजाननकथा
२७२. सचे भिक्खवे पक्कापि मुग्गा जायन्तीति पक्का मुग्गा सचेपि जायन्ति, यथासुखं परिभुञ्जितब्बा. पक्कत्ता हि ते कप्पिया एव.
२७४. अन्तोवुत्थन्ति ¶ ¶ अकप्पियकुटियं वुत्थं. सामं पक्कन्ति एत्थ यंकिञ्चि आमिसं भिक्खुनो पचितुं न वट्टति. सचेपिस्स उण्हयागुया सुलसिपण्णानि वा सिङ्गिवेरं वा लोणं वा पक्खिपन्ति, तम्पि चालेतुं न वट्टति, ‘‘यागुं निब्बापेमी’’ति पन चालेतुं वट्टति. उत्तण्डुलभत्तं लभित्वापि पिदहितुं न वट्टति. सचे पन मनुस्सा पिदहित्वाव देन्ति, वट्टति; ‘‘भत्तं ¶ वा मा निब्बायतू’’ति पिदहितुं वट्टति. खीरतक्कादीसु पन सकिं कुथितेसु अग्गिं दातुं वट्टति, पुनपाकस्स अनुञ्ञातत्ता. उक्कपिण्डकापि खादन्तीति बिळामूसिकगोधामङ्गुसा खादन्ति. दमकाति विघासादा.
२७६. ततो नीहटन्ति यत्थ निमन्तिता भुञ्जन्ति, ततो नीहटं.
२७८. वनट्ठं पोक्खरट्ठन्ति वने चेव पदुमिनिगच्छे च जातं. अबीजन्ति तरुणफलं, यस्स बीजं न अङ्कुरं जनेति. निब्बट्टबीजन्ति बीजं निब्बट्टेत्वा अपनेत्वा परिभुञ्जितब्बकं अम्बपनसादि.
२७९. दुरोपयो वणोति दुक्खेन रुहति, दुक्खेन पाकतिको होतीति अत्थो. दुप्परिहारं सत्थन्ति सम्बाधे दुक्खेन सत्थं परिहरेय्यं. सत्थकम्मं वा वत्थिकम्मं वाति यथापरिच्छिन्ने ओकासे येन केनचि सत्थेन वा सूचिया वा कण्टकेन वा सत्तिकाय वा पासाणसक्खलिकाय वा नखेन वा छिन्दनं वा फालनं वा विज्झनं वा लेखनं वा न कातब्बं; सब्बञ्हेतं सत्थकम्ममेव होति. येन केनचि पन चम्मेन वा वत्थेन वा वत्थिपीळनम्पि न कातब्बं; सब्बञ्हेतं वत्थिकम्ममेव होति. एत्थ च सम्बाधस्स सामन्ता द्वङ्गुलाति इदं सत्थकम्मंयेव सन्धाय वुत्तं. वत्थिकम्मं पन सम्बाधेयेव ¶ पटिक्खित्तं. तत्थ पन खारं आदातुं येन केनचि रज्जुकेन वा बन्धितुं वट्टति. यदि तेन छिज्जति, सुच्छिन्नं. अण्डवुड्ढिरोगेपि सत्थकम्मं न वट्टति, तस्मा अण्डं फालेत्वा बीजानि उद्धरित्वा ‘‘अरोगं करिस्सामी’’ति न कत्तब्बं. अग्गितापनभेसज्जालिम्पनेसु पन पटिक्खेपो नत्थि. वच्चमग्गे भेसज्जमक्खिता आदानवट्टि वा वेळुनाळिका वा वट्टति, याय खारकम्मं वा करोन्ति, तेलं वा पवेसेन्ति.
२८०. पवत्तमंसन्ति ¶ मतस्स मंसं. माघातोति तं दिवसं न लब्भा केनचि किञ्चि जीविता वोरोपेतुं. पोत्थनिकन्ति मंसच्छेदनसत्थकं वुच्चति. किम्पिमायाति किम्पि इमाय. न भगवा उस्सहतीति न भगवा सक्कोति. यत्र हि नामाति यस्मा नाम. पटिवेक्खीति वीमंसि; पटिपुच्छीति वुत्तं होति. अप्पटिवेक्खित्वाति अप्पटिपुच्छित्वा. सचे पन असुकमंसन्ति जानाति, पटिपुच्छनकिच्चं नत्थि, अजानन्तेन पन पुच्छित्वाव खादितब्बं.
हत्थिमंसादिपटिक्खेपकथा
२८१. सुनखमंसन्ति ¶ एत्थ अरञ्ञकोका नाम सुनखसदिसा होन्ति, तेसं मंसं वट्टति. यो पन गामसुनखिया वा कोकेन कोकसुनखिया वा गामसुनखेन संयोगा उप्पन्नो, तस्स मंसं न वट्टति, सो हि उभयं भजतीति. अहिमंसन्ति कस्सचि अपादकस्स दीघजातिकस्स मंसं न वट्टति. सीहमंसादीनि पाकटानेव.
एत्थ च मनुस्समंसं सजातिताय पटिक्खित्तं, हत्थिअस्समंसं राजङ्गताय, सुनखमंसञ्च अहिमंसञ्च पटिकूलताय, सीहमंसादीनि पञ्च अत्तनो अनुपद्दवत्थायाति. इमेसं मनुस्सादीनं दसन्नं मंसम्पि अट्ठिपि लोहितम्पि चम्मम्पि लोमम्पि सब्बं न वट्टति, यंकिञ्चि ञत्वा वा अञत्वा वा खादन्तस्स आपत्तियेव. यदा जानाति, तदा देसेतब्बा. ‘‘अपुच्छित्वा खादिस्सामी’’ति गण्हतो पटिग्गहणे दुक्कटं, ‘‘पुच्छित्वा खादिस्सामी’’ति गण्हतो अनापत्ति. उद्दिस्स कतं पन जानित्वा खादन्तस्सेव आपत्ति, पच्छा जानन्तो आपत्तिया न कारेतब्बोति.
यागुमधुगोळकादिकथा
२८२. एकत्तकोति ¶ एकको, नत्थि मे दुतियोति अत्थो. पहूतं यागुञ्च मधुगोळकञ्च पटियादापेत्वाति सो किर सतसहस्सं वयं कत्वा पटियादापेसि. अनुमोदनागाथापरियोसाने ‘‘पत्थयतं इच्छत’’न्ति पदानं ‘‘अलमेव दातु’’न्ति इमिना सम्बन्धो. सचे पन ‘‘पत्थयता इच्छता’’ति पाठो अत्थि, सोयेव गहेतब्बो.
२८३. भोज्जयागुन्ति या पवारणं जनेति. यदग्गेनाति यं आदिं कत्वा. सग्गा ते आरद्धाति सग्गनिब्बत्तकपुञ्ञं उपचितन्ति अत्थो. यथाधम्मो ¶ कारेतब्बोति परम्परभोजनेन कारेतब्बो, भोज्जयागुया हि पवारणा होतीति.
२८४. नाहं तं कच्चानाति तस्मिं किर अवसिट्ठगुळे देवता सुखुमोजं पक्खिपिंसु, सा अञ्ञेसं परिणामं न गच्छति, तस्मा एवमाह. गिलानस्स गुळन्ति तथारूपेन ब्याधिना गिलानस्स पच्छाभत्तं गुळं अनुजानामीति अत्थो.
पाटलिगामवत्थुकथा
२८५. सब्बसन्थरिन्ति ¶ यथा सब्बं सन्थतं होति, एवं.
२८६. सुनिधवस्सकाराति सुनिधो च वस्सकारो च द्वे ब्राह्मणा मगधरञ्ञो महामत्ता महामच्चा. वज्जीनं पटिबाहायाति वज्जिराजकुलानं आयमुखपच्छिन्दनत्थं. वत्थूनीति घरवत्थूनि. चित्तानि नमन्ति निवेसनानि मापेतुन्ति ता किर देवता वत्थुविज्जापाठकानं सरीरे अधिमुच्चित्वा एवं चित्तानि नामेन्ति. कस्मा? अम्हाकं यथानुरूपं सक्कारं करिस्सन्तीति अत्थो. तावतिंसेहीति लोके किर सक्कं देवराजानं विस्सकम्मञ्च उपादाय तावतिंसा पण्डिताति सद्दो अब्भुग्गतो, तेनेवाह तावतिंसेहीति, तावतिंसेहि सद्धिं मन्तेत्वा विय मापेन्तीति अत्थो. यावता अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणट्ठानं नाम अत्थि. यावता वणिप्पथोति ¶ यत्तकं वाणिजानं आभतभण्डस्स रासिवसेनेव कयविक्कयट्ठानं नाम अत्थि. इदं अग्गनगरन्ति तेसं अरियायतनवणिप्पथानं इदं अग्गनगरं भविस्सति. पुटभेदनन्ति पुटभेदनट्ठानं मोचनट्ठानन्ति वुत्तं होति. अग्गितो वातिआदीसु समुच्चयत्थो वा सद्दो. तत्र हि एकस्स कोट्ठासस्स अग्गितो, एकस्स उदकतो, एकस्स अब्भन्तरतो, अञ्ञमञ्ञभेदा अन्तरायो भविस्सति. उळुम्पन्ति पारगमनत्थाय आणियो आकोटेत्वा कतं. कुल्लन्ति वल्लिआदीहि बन्धित्वा कतं.
अण्णवन्ति सब्बन्तिमेन परिच्छेदेन योजनमत्तं गम्भीरस्स च पुथुल्लस्स च उदकट्ठानस्सेतं अधिवचनं. सरन्ति इध नदी अधिप्पेता. इदं वुत्तं होति – ये ¶ गम्भीरं वित्थतं तण्हासरं तरन्ति, ते अरियमग्गसङ्खातं सेतुं कत्वान विसज्ज पल्ललानि अनामसित्वाव उदकभरितानि निन्नट्ठानानि; अयं पन इदं अप्पमत्तकं उदकं उत्तरितुकामोपि कुल्लञ्हि परिजनो बन्धति, बुद्धा पन बुद्धसावका च विना एव कुल्लेन तिण्णा मेधाविनो जनाति.
२८७. अननुबोधाति अबुज्झनेन. सन्धावितन्ति भवतो भवं गमनवसेन सन्धावितं. संसरितन्ति पुनप्पुनं गमनवसेन संसरितं. ममञ्चेव तुम्हाकञ्चाति मया च तुम्हेहि च. अथ वा सन्धावितं संसरितन्ति सन्धावनं संसरणं ममञ्चेव तुम्हाकञ्च अहोसीति एवमेत्थ अत्थो दट्ठब्बो. संसितन्ति संसरितं. भवनेत्ति समूहताति भवतो भवगमना सन्धावना तण्हारज्जु सुट्ठु हता छिन्ना अप्पवत्तिकता.
२८९. नीलाति ¶ इदं सब्बसङ्गाहकं. नीलवण्णातिआदि तस्सेव विभागदस्सनत्थं. तत्थ न तेसं पकतिवण्णा नीला, नीलविलेपनानं ¶ विचित्ततावसेनेतं वुत्तं. पटिवट्टेसीति पहारेसि. साहारं दज्जेय्याथाति सजनपदं ददेय्याथ. अङ्गुलिं फोटेसुन्ति अङ्गुलिं चालेसुं. अम्बकायाति इत्थिकाय. ओलोकेथाति पस्सथ. अपलोकेथाति पुनप्पुनं पस्सथ. उपसंहरथाति उपनेथ. इमं लिच्छविपरिसं तुम्हाकं चित्तेन तावतिंसपरिसं हरथ, तावतिंसस्स समकं कत्वा पस्सथाति अत्थो.
सीहसेनापतिवत्थुआदिकथा
२९०. धम्मस्स च अनुधम्मं ब्याकरोन्तीति भगवता वुत्तकारणस्स अनुकारणं कथेन्ति. सहधम्मिको वादानुवादोति अपरेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो विञ्ञुगरहितब्बं कारणं कोचि अप्पमत्तकोपि किं न आगच्छति. इदं वुत्तं होति ‘‘किं सब्बकारेनापि तुम्हाकं वादे गारय्हकारणं नत्थी’’ति. अनब्भक्खातुकामाति अभिभवित्वा न आचिक्खितुकामा.
२९३. अनुविच्चकारन्ति अनुविदित्वा चिन्तेत्वा तुलयित्वा कातब्बं करोहीति वुत्तं होति. ञातमनुस्सानन्ति लोके पाकटानं. साधु होतीति ¶ सुन्दरं होति. पटाकं परिहरेय्युन्ति पटाकं उक्खिपित्वा नगरे घोसन्ता आहिण्डेय्युं. कस्मा? ‘‘एवं नो अम्हाकं महन्तभावो भविस्सती’’ति. ओपानभूतन्ति पटियत्तउदपानो विय ठितं. कुलन्ति निवेसनं. दातब्बं मञ्ञेय्यासीति मा इमेसं देय्यधम्मं उपच्छिन्दित्थ, सम्पत्तानञ्हि दातब्बमेवाति ओवदति. ओकारोति अवकारो लामकभावो. सामुक्कंसिकाति अत्तनायेव उद्धरित्वा गहिता; असाधारणं अञ्ञेसन्ति अत्थो. उद्दिस्स कतन्ति उद्दिसित्वा कतं.
२९४. पटिच्चकम्मन्ति अत्तानं पटिच्च कतन्ति अत्थो. अथ वा पटिच्चकम्मन्ति निमित्तकम्मस्सेतं अधिवचनं, तं पटिच्चकम्मं एत्थ अत्थीति मंसम्पि पटिच्चकम्मन्ति वुत्तं. यो हि एवरूपं मंसं परिभुञ्जति, सोपि तस्स कम्मस्स दायादो होति, वधकस्स विय तस्सापि पाणघातकम्मं होतीति अधिप्पायो ¶ . जिरिदन्तिति जिरन्ति अब्भाचिक्खन्ता न जिरन्ति, अब्भक्खानस्स अन्तं न गच्छन्तीति अत्थो. तिकोटिपरिसुद्धकथा सङ्घभेदसिक्खापदवण्णनायं वुत्ता.
कप्पियभूमिअनुजाननकथा
२९५. सकटपरिवट्टन्ति ¶ सकटेहि परिक्खेपं विय कत्वा अच्छन्ति. पच्चन्तिमन्ति अभिलापमत्तमेतं ‘‘यं सङ्घो आकङ्खती’’ति वुत्तत्ता पन धुरविहारोपि सम्मन्नितुं वट्टति, कम्मवाचं अवत्वा अपलोकनेनापि वट्टतियेव. काकोरवसद्दन्ति तत्थ तत्थ पविट्ठानं आमिसखादनत्थाय अनुप्पगेयेव सन्निपतितानं काकानं ओरवसद्दं. यसोजो नाम कपिलसुत्तपरियोसाने पब्बजितानं पञ्चन्नं सतानं अग्गपुरिसो.
उस्सावनन्तिकन्तिआदीसु उस्सावनन्तिका ताव एवं कत्तब्बा. यो थम्भानं वा उपरि भित्तिपादे वा निखनित्वा विहारो करियति, तस्स हेट्ठा थम्भपटिच्छका पासाणा भूमिगतिका एव. पठमथम्भं पन पठमभित्तिपादं वा पतिट्ठापेन्तेहि बहूहि सम्परिवारेत्वा ‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति वाचं निच्छारेन्तेहि मनुस्सेसु उक्खिपित्वा पतिट्ठापेन्तेसु आमसित्वा वा सयं उक्खिपित्वा वा थम्भे वा भित्तिपादो वा पतिट्ठापेतब्बो. कुरुन्दिमहापच्चरीसु पन ‘‘कप्पियकुटि कप्पियकुटी’’ति वत्वा पतिट्ठापेतब्बन्ति वुत्तं. अन्धकट्ठकथायं ‘‘सङ्घस्स कप्पियकुटिं अधिट्ठामी’’ति वुत्तं. तं पन अवत्वापि अट्ठकथासु वुत्तनयेन वुत्ते ¶ दोसो नत्थि. इदं पनेत्थ साधारणलक्खणं, थम्भपतिट्ठानञ्च वचनपरियोसानञ्च समकालं वट्टति. सचे हि अनिट्ठिते वचने थम्भो पतिट्ठाति, अप्पतिट्ठिते वा तस्मिं वचनं निट्ठाति, अकता होति कप्पियकुटि. तेनेव महापच्चरियं वुत्तं – ‘‘बहूहि सम्परिवारेत्वा वत्तब्बं, अवस्सञ्हि एत्थ एकस्सपि वचननिट्ठानञ्च थम्भपतिट्ठानञ्च एकतो भविस्सती’’ति.
इट्ठकसिलामत्तिकाकुट्टिकासु पन कुटीसु हेट्ठा चयं बन्धित्वा वा अबन्धित्वा वा करोन्तु, यतो पट्ठाय भित्तिं उट्ठापेतुकामा ¶ होन्ति, तं सब्बपठमं इट्ठकं वा सिलं वा मत्तिकापिण्डं वा गहेत्वा वुत्तनयेनेव कप्पियकुटि कातब्बा. इट्ठकादयो हि भित्तिया पठमिट्ठकादीनं हेट्ठा न वट्टन्ति, थम्भा पन उपरि उग्गच्छन्ति, तस्मा वट्टन्ति. अन्धकट्ठकथायं ‘‘थम्भेहि करियमाने चतूसु कोणेसु चत्तारो थम्भा इट्ठकादिकुट्टे चतूसु कोणेसु द्वे तिस्सो इट्ठका अधिट्ठातब्बा’’ति वुत्तं. तथा पन अकतायपि दोसो नत्थि, अट्ठकथासु हि वुत्तमेव पमाणं.
गोनिसादिका दुविधा – आरामगोनिसादिका, विहारगोनिसादिकाति. तासु यत्थ नेव आरामो ¶ न सेनासनानि परिक्खित्तानि होन्ति, अयं ‘‘आरामगोनिसादिका’’ नाम. यत्थ सेनासनानि सब्बानि वा एकच्चानि वा परिक्खित्तानि, आरामो अपरिक्खित्तो, अयं ‘‘विहारगोनिसादिका’’ नाम. इति उभयत्रापि आरामस्स अपरिक्खित्तभावोयेव पमाणं. आरामो पन उपड्ढपरिक्खित्तोपि बहुतरं परिक्खित्तोपि परिक्खित्तोयेव नामाति कुरुन्दिमहआपच्चरियादीसु वुत्तं. एत्थ कप्पियकुटिं लद्धुं वट्टति.
गहपतीति मनुस्सा आवासं कत्वा ‘‘कप्पियकुटिं देम, परिभुञ्जथा’’ति वदन्ति, एसा गहपति नाम. ‘‘कप्पियकुटिं कातुं देमा’’ति वुत्तेपि वट्टतियेव. अन्धकट्ठकथायं पन ‘‘यस्मा भिक्खुं ठपेत्वा सेससहधम्मिकानं सब्बेसञ्च देवमनुस्सानं हत्थतो पटिग्गहो च सन्निधि च अन्तोवुत्थञ्च तेसं सन्तकं भिक्खुस्स वट्टति, तस्मा तेसं गेहानि वा तेहि दिन्ना कप्पियकुटि वा गहपतीति वुच्चती’’ति वुत्तं. पुनपि वुत्तं – ‘‘भिक्खुसङ्घस्स विहारं ठपेत्वा भिक्खुनुपस्सयो वा आरामिकानं वा तित्थियानं वा देवतानं वा नागानं वा अपि ब्रह्मानं विमानं कप्पियकुटि होती’’ति, तं सुवुत्तं; सङ्घसन्तकमेव ¶ हि भिक्खुसन्तकं वा गेहं गहपतिकुटिका न होति. सम्मुतिका नाम कम्मवाचं सावेत्वा कताति.
यं इमासु चतूसु कप्पियभूमीसु वुत्थं आमिसं, तं सब्बं अन्तोवुत्थसङ्ख्यं न गच्छति. भिक्खूनञ्च भिक्खुनीनञ्च अन्तोवुत्थअन्तोपक्कमोचनत्थञ्हि कप्पियकुटियो अनुञ्ञाता. यं पन अकप्पियभूमियं ¶ सहसेय्यप्पहोनके गेहे वुत्थं सङ्घिकं वा पुग्गलिकं वा भिक्खुस्स भिक्खुनिया वा सन्तकं एकरत्तम्पि ठपितं, तं अन्तोवुत्थं; तत्थ पक्कञ्च अन्तोपक्कं नाम होति, एतं न कप्पति. सत्ताहकालिकं पन यावजीविकञ्च वट्टति.
तत्रायं विनिच्छयो – सामणेरो भिक्खुस्स तण्डुलादिकं आमिसं आहरित्वा कप्पियकुटियं निक्खिपित्वा पुनदिवसे पचित्वा देति, अन्तोवुत्थं न होति. तत्थ अकप्पियकुटियं निक्खित्तसप्पिआदीसु यंकिञ्चि पक्खिपित्वा देति, मुखसन्निधि नाम होति. महापच्चरियं पन ‘‘अन्तोवुत्थं होती’’ति वुत्तं. तत्थ नाममत्तमेव नानाकरणं. भिक्खु अकप्पियकुटियं ठपितसप्पिञ्च यावजीविकपण्णञ्च एकतो पचित्वा परिभुञ्जति, सत्ताहं निरामिसं वट्टति. सचे आमिससंसट्ठं कत्वा परिभुञ्जति, अन्तोवुत्थञ्चेव सामंपाकञ्च होति. एतेनुपायेन सब्बसंसग्गा वेदितब्बा.
इमा पन कप्पियकुटियो कदा जहितवत्थुका होन्ति? उस्सावनन्तिका ताव या थम्भानं ¶ उपरि भित्तिपादे वा निखणित्वा कता, सा सब्बेसु थम्भेसु च भित्तिपादेसु च अपनीतेसु जहितवत्थुका होति. सचे पन थम्भे वा भित्तिपादे वा परिवत्तेन्ति, यो यो ठितो तत्थ तत्थ पतिट्ठाति, सब्बेसुपि परिवत्तितेसु अजहितवत्थुकाव होति. इट्ठकादीहि कता चयस्स उपरि भित्तिअत्थाय ठपितं इट्ठकं वा सिलं वा मत्तिकापिण्डं वा आदिंकत्वा विनासितकाले जहितवत्थुका होति. येहि पन इट्ठकादीहि अधिट्ठिता, तेसु अपनीतेसुपि तदञ्ञासु पतिट्ठितासु अजहितवत्थुकाव होति.
गोनिसादिका पाकारादीहि परिक्खेपे कते जहितवत्थुका होति. पुन तस्मिं आरामे कप्पियकुटि लद्धुं वट्टति. सचे पन पुनपि पाकारादयो तत्थ तत्थ खण्डा होन्ति, ततो ततो गावो पविसन्ति, पुन कप्पियकुटि होति. इतरा पन द्वे गोपानसीमत्तं ठपेत्वा ¶ सब्बस्मिं छदने विनट्ठे जहितवत्थुका होन्ति. सचे गोपानसीनं उपरि एकम्पि पक्खपासकमण्डलं अत्थि, रक्खति.
यत्र पनिमा चतस्सोपि कप्पियभूमियो नत्थि, तत्थ किं कातब्बं? अनुपसम्पन्नस्स ¶ दत्वा तस्स सन्तकं कत्वा परिभुञ्जितब्बं. तत्रिदं वत्थु – करविकतिस्सत्थेरो किर विनयधरपामोक्खो महासीवत्थेरस्स सन्तिकं अगमासि. सो दीपालोकेन सप्पिकुम्भं पस्सित्वा ‘‘भन्ते किमेत’’न्ति पुच्छि. थेरो ‘‘आवुसो गामतो सप्पिकुम्भो आभतो, लूखदिवसे सप्पिना भुञ्जनत्थाया’’ति आह. ततो नं तिस्सत्थेरो ‘‘न वट्टति भन्ते’’ति आह. थेरो पुनदिवसे पमुखे निक्खिपापेसि. तिस्सत्थेरो पुन एकदिवसे आगतो तं दिस्वा तथेव पुच्छित्वा ‘‘भन्ते सहसेय्यप्पहोनकट्ठाने ठपेतुं न वट्टती’’ति आह. थेरो पुनदिवसे बहि नीहरापेत्वा निक्खिपापेसि, तं चोरा हरिंसु. सो पुन एकदिवसं आगतं तिस्सत्थेरं आह – ‘‘आवुसो तया ‘न वट्टती’ति वुत्तो सो कुम्भो बहि निक्खित्तो चोरेहि अवहतो’’ति. ततो नं तिस्सत्थेरो आह – ‘‘ननु भन्ते अनुपसम्पन्नस्स दातब्बो अस्स, अनुपसम्पन्नस्स हि दत्वा तस्स सन्तकं कत्वा परिभुञ्जितुं वट्टती’’ति.
२९६-९. मेण्डकवत्थु उत्तानमेव. अपि चेत्थ अनुजानामि भिक्खवे पञ्च गोरसेति इमे पञ्च गोरसे विसुं परिभोगेन परिभुञ्जितुम्पि अनुजानामीति अत्थो. पाथेय्यं परियेसितुन्ति एत्थ सचे केचि सयमेव ञत्वा देन्ति, इच्चेतं कुसलं; नो चे देन्ति, ञातिपवारितट्ठानतो वा भिक्खाचारवत्तेन वा परियेसितब्बं. तथा अलभन्तेन अञ्ञातिकअपवारितट्ठानतो ¶ याचित्वापि गहेतब्बं. एकदिवसेन गमनीये मग्गे एकभत्तत्थाय परियेसितब्बं. दीघे अद्धाने यत्तकेन कन्तारं नित्थरति, तत्तकं परियेसितब्बं.
केणियजटिलवत्थुकथा
३००. काजेहि गाहापेत्वाति पञ्चहि काजसतेहि सुसङ्खतस्स बदरपानस्स कुटसहस्सं गाहापेत्वा. एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वाति ‘‘साधु भिक्खवे पानं अपिवन्ता समणस्स गोतमस्स ¶ सावका पच्चयबाहुल्लिकाति वादं न उप्पादयित्थ, मयि च गारवं अकत्थ, मम च तुम्हेसु गारवं जनयित्थ, इति वो अहं इमिना कारणेन सुट्ठु पसन्नो’’तिआदिना नयेन धम्मिं कथं कत्वा अनुजानामि भिक्खवे अट्ठ पानानीतिआदिमाह.
तत्थ अम्बपानन्ति आमेहि वा पक्केहि वा अम्बेहि कतपानं. तत्थ ¶ आमेहि करोन्तेन अम्बतरुणानि भिन्दित्वा उदके पक्खिपित्वा आतपे आदिच्चपाकेन पचित्वा परिस्सावेत्वा तदहुपटिग्गहितेहि मधुसक्करकप्पूरादीहि योजेत्वा कातब्बं. एवं कतं पुरेभत्तमेव कप्पति. अनुपसम्पन्नेहि कतं लभित्वा पन पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगेनापि वट्टति, पच्छाभत्तं निरामिसपरिभोगेन याव अरुणुग्गमना वट्टतियेव. एस नयो सब्बपानेसु.
तेसु पन जम्बुपानन्ति जम्बुफलेहि कतपानं. चोचपानन्ति अट्ठिकेहि कदलिफलेहि कतपानं. मोचपानन्ति अनट्ठिकेहि कदलिफलेहि कतपानं. मधुकपानन्ति मधुकानं जातिरसेन कतपानं; तं पन उदकसम्भिन्नं वट्टति, सुद्धं न वट्टति. मुद्दिकपानन्ति मुद्दिका उदके मद्दित्वा अम्बपानं विय कतपानं. सालूकपानन्ति रत्तुप्पलनीलुप्पलादीनं सालूके मद्दित्वा कतपानं. फारुसकपानन्ति फारुसकफलेहि अम्बपानं विय कतपानं. इमानि अट्ठ पानानि सीतानिपि आदिच्चपाकानिपि वट्टन्ति, अग्गिपाकानि न वट्टन्ति. धञ्ञफलरसन्ति सत्तन्नं धञ्ञानं फलरसं. डाकरसन्ति पक्कडाकरसं. यावकालिकपत्तानञ्हि पुरेभत्तंयेव रसो कप्पति. यावजीविकानं पटिग्गहेत्वा ठपितसप्पिआदीहि सद्धिं पक्कानं सत्ताहं कप्पति. सचे पन सुद्धउदकेन पचति, यावजीवम्पि वट्टति. खीरादीहि पन सद्धिं पचितुं न वट्टति. अञ्ञेहि पक्कम्पि डाकरससङ्ख्यमेव गच्छति. कुरुन्दियं पन ‘‘यावकालिकपत्तानम्पि सीतोदकेन मद्दित्वा कतरसो वा आदिच्चपाको वा वट्टती’’ति वुत्तं. ठपेत्वा मधुकपुप्फरसन्ति एत्थ मधुकपुप्फरसो अग्गिपाको वा होतु आदिच्चपाको वा, पच्छाभत्तं ¶ न वट्टति. पुरेभत्तम्पि यं पानं गहेत्वा मज्जं करोन्ति, सो आदितो पट्ठाय न वट्टति. मधुकपुप्फं पन अल्लं वा सुक्खं वा भज्जितं वा तेन ¶ कतफाणितं वा यतो पट्ठाय मज्जं न करोन्ति, तं सब्बं पुरेभत्तं वट्टति. उच्छुरसो निकसटो पच्छाभत्तं वट्टति ¶ . इति पानानि अनुजानन्तेन इमेपि चत्तारो रसा अनुञ्ञाताति. अग्गिहुत्तमुखा यञ्ञातिआदीसु अग्गिहुतं सेट्ठं, अग्गिहुतं मुखन्ति वुत्तं होति.
रोजमल्लादिवत्थुकथा
३०१-२. रोजवत्थु उत्तानत्थमेव. तत्थ सङ्करं अकंसूति कतिकं अकंसु. उळारं खो ते इदन्ति सुन्दरं खो ते इदं. नाहं भन्ते आनन्द बहुकतोति नाहं बुद्धादिगतपसादबहुमानेन इधागतोति दस्सेति. सब्बञ्च डाकन्ति सप्पिआदीहि पक्कं वा अपक्कं वा यंकिञ्चि डाकं. पिट्ठखादनीयन्ति पिट्ठमयं खादनीयं; रोजो किर इदं उभयम्पि सतसहस्सं वयं कत्वा पटियादापेसि.
३०३. मञ्जुकाति मधुरवचना. पटिभानेय्यकाति सके सिप्पे पटिभानसम्पन्ना. दक्खाति छेका, अनलसा वा. परियोदातसिप्पाति निद्दोससिप्पा. नाळियावापकेनाति नाळिया च आवापकेन च. आवापको नाम यत्थ लद्धं लद्धं आवपन्ति, पक्खिपन्तीति वुत्तं होति. न च भिक्खवे नहापितपुब्बेन खुरभण्डन्ति एत्थ गहेत्वा परिहरितुमेव न वट्टति, अञ्ञस्स सन्तकेन केसे छेदेतुं वट्टति. सचे वेतनं गहेत्वा छिन्दति, न वट्टति. यो अनहापितपुब्बो तस्स परिहरितुम्पि वट्टति, तं वा अञ्ञं वा गहेत्वा केसे छेदेतुम्पि वट्टति.
३०४. भागं दत्वाति दसमभागं दत्वा; इदं किर जम्बुदीपे पोराणकचारित्तं, तस्मा दसकोट्ठासे कत्वा एको कोट्ठासो भूमिसामिकानं दातब्बो.
चतुमहापदेसकथा
३०५. यं भिक्खवे मया इदं न कप्पतीति इमे चत्तारो महापदेसे भगवा भिक्खूनं नयग्गहणत्थाय आह. तत्थ धम्मसङ्गाहकत्थेरा सुत्तं गहेत्वा परिमद्दन्ता इदं अद्दसंसु. ठपेत्वा धञ्ञफलरसन्ति सत्तधञ्ञरसानि पच्छाभत्तं न कप्पन्तीति पटिक्खित्तानि. तालनाळिकेरपनसलबुजअलाबुकुम्भण्डपुस्सफलतिपुसफलएळालुकानि ¶ ¶ , नव महाफलानि सब्बञ्च अपरण्णं, धञ्ञगतिकमेव. तं किञ्चापि न पटिक्खित्तं, अथ खो अकप्पियं अनुलोमेति, तस्मा पच्छाभत्तं न कप्पति. अट्ठ ¶ पानानि अनुञ्ञातानि. अवसेसानि वेत्ततिन्तिणिकमातुलुङ्गकपित्थकोसम्बकरमन्दादिखुद्दकफलपानानि अट्ठपानगतिकानेव, तानि किञ्चापि न अनुञ्ञातानि, अथ खो कप्पियं अनुलोमेन्ति, तस्मा कप्पन्ति. ठपेत्वा हि सानुलोमं धञ्ञफलरसं अञ्ञं फलपानं नाम अकप्पियं नत्थि, सब्बं यामकालिकंयेवाति कुरुन्दियं वुत्तं.
भगवता छ चीवरानि अनुञ्ञातानि. धम्मसङ्गाहकत्थेरेहि तेसं अनुलोमानि दुकूलं, पत्तुण्णं, चीनपट्टं, सोमारपट्टं, इद्धिमयिकं, देवदत्तियन्ति अपरानि छ अनुञ्ञातानि. तत्थ ‘‘पत्तुण्ण’’न्ति पत्तुण्णदेसे पाणकेहि सञ्जातवत्थं. द्वे पटा देसनामेनेव वुत्ता. तानि तीणि कोसेय्यस्सानुलोमानि. दुकूलं साणस्स, इतरानि द्वे कप्पासिकस्स वा सब्बेसं वा.
भगवता एकादस पत्ते पटिक्खिपित्वा द्वे पत्ता अनुञ्ञाता – लोहपत्तो चेव मत्तिकापत्तो च. लोहथालकं, मत्तिकाथालकं, तम्बलोहथालकन्ति तेसंयेव अनुलोमानि. भगवता तयो तुम्बा अनुञ्ञाता – लोहतुम्बो, कट्ठतुम्बो, फलतुम्बोति. कुण्डिका, कञ्चनको, उदकतुम्बोति तेसंयेव अनुलोमानि. कुरुन्दियं पन ‘‘पानीयसङ्खपानीयसरावकानि एतेसं अनुलोमानी’’ति वुत्तं. पट्टिका, सूकरन्तन्ति द्वे कायबन्धनानि अनुञ्ञातानि, दुस्सपट्टेन रज्जुकेन च कतकायबन्धनानि तेसं अनुलोमानि. सेतच्छत्तं, किलञ्जच्छत्तं, पण्णच्छत्तन्ति तीणि छत्तानि अनुञ्ञातानि. एकपण्णच्छत्तं तेसंयेव अनुलोमन्ति इमिना नयेन पाळिञ्च अट्ठकथञ्च अनुपेक्खित्वा अञ्ञानिपि कप्पियाकप्पियानं अनुलोमानि वेदितब्बानि.
तदहुपटिग्गहितं काले कप्पतीतिआदि सब्बं सम्भिन्नरसं सन्धाय वुत्तं. सचे हि छल्लिम्पि अनपनेत्वा सकलेनेव नाळिकेरफलेन सद्धिं पानकं पटिग्गहितं होति ¶ , नाळिकेरं अपनेत्वा तं विकालेपि कप्पति. उपरि सप्पिपिण्डं ठपेत्वा सीतलपायासं देन्ति, यं पायासेन असंसट्ठं सप्पि, तं अपनेत्वा सत्ताहं परिभुञ्जितुं वट्टति. बद्धमधुफाणितादीसुपि एसेव नयो. तक्कोलजातिफलादीहि अलङ्करित्वा पिण्डपातं देन्ति, तानि उद्धरित्वा धोवित्वा यावजीवं परिभुञ्जितब्बानि. यागुयं पक्खिपित्वा दिन्नसिङ्गिवेरादीसुपि तेलादीसु पक्खिपित्वा दिन्नलट्ठिमधुकादीसुपि एसेव नयो. एवं यं यं असम्भिन्नरसं होति, तं तं एकतो पटिग्गहितम्पि ¶ यथा ¶ सुद्धं होति, तथा धोवित्वा वा तच्छेत्वा वा तस्स तस्स कालवसेन परिभुञ्जितुं वट्टति.
सचे पन सम्भिन्नरसं होति संसट्ठं, न वट्टति. यावकालिकञ्हि अत्तना सद्धिं सम्भिन्नरसानि तीणिपि यामकालिकादीनि अत्तनो सभावं उपनेति, यामकालिकं द्वेपि सत्ताहकालिकादीनि अत्तनो सभावं उपनेति, सत्ताहकालिकम्पि अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेति; तस्मा तेन तदहुपटिग्गहितेन सद्धिं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पति द्वीहपटिग्गहितेन छाहं, तीहपटिग्गहितेन पञ्चाहं…पे… सत्ताहपटिग्गहितेन तदहेव कप्पतीति वेदितब्बं. तस्मायेव हि ‘‘सत्ताहकालिकेन भिक्खवे यावजीविकं तदहुपटिग्गहित’’न्ति अवत्वा ‘‘पटिग्गहितं सत्ताहं कप्पती’’ति वुत्तं.
कालयामसत्ताहातिक्कमेसु चेत्थ विकालभोजनसन्निधिभेसज्जसिक्खापदानं वसेन आपत्तियो वेदितब्बा. इमेसु च पन चतूसु कालिकेसु यावकालिकं यामकालिकन्ति इदमेव द्वयं अन्तोवुत्थकञ्चेव सन्निधिकारकञ्च होति, सत्ताहकालिकञ्च यावजीविकञ्च अकप्पियकुटियं निक्खिपितुम्पि वट्टति, सन्निधिम्पि न जनेतीति. सेसं सब्बत्थ उत्तानमेवाति.
भेसज्जक्खन्धकवण्णना निट्ठिता.