📜
८. चीवरक्खन्धकं
जीवकवत्थुकथा
३२६. चीवरक्खन्धके ¶ ¶ – पदक्खिणाति छेका कुसला. अभिसटाति अभिगता. केहि अभिगताति? अत्थिकेहि अत्थिकेहि मनुस्सेहि; करणत्थे पन सामिवचनं कत्वा ‘‘अत्थिकानं अत्थिकानं मनुस्सान’’न्ति वुत्तं. पञ्ञासाय च रत्तिं गच्छतीति पञ्ञास कहापणे गहेत्वा रत्तिं गच्छति. नेगमोति कुटुम्बियगणो.
३२७. सालवतिं कुमारिं गणिकं वुट्ठापेसीति नागरा द्वे सतसहस्सानि, राजा सतसहस्सन्ति तीणि सतसहस्सानि, अञ्ञञ्च आरामुय्यानवाहनादिपरिच्छेदं दत्वा वुट्ठापेसुं; गणिकट्ठाने ठपेसुन्ति अत्थो. पटिसतेन च रत्तिं गच्छतीति रत्तिं पटिसतेन गच्छति. गिलानं पटिवेदेय्यन्ति गिलानभावं जानापेय्यं. कत्तरसुप्पेति जिण्णसुप्पे.
३२८. का मे देव माता, को पिताति कस्मा पुच्छि? तं किर अञ्ञे राजदारका कीळन्ता कलहे उट्ठिते ‘‘निम्मातिको निप्पितिको’’ति वदन्ति. यथा च अञ्ञेसं दारकानं छणादीसु चुळमातामहामातादयो किञ्चि पण्णाकारं पेसेन्ति, तथा तस्स न कोचि किञ्चि पेसेति. इति सो तं सब्बं चिन्तेत्वा ‘‘निम्मातिकोयेव नु खो अह’’न्ति जाननत्थं ‘‘का मे देव माता, को पिता’’ति पुच्छि.
यन्नूनाहं सिप्पं सिक्खेय्यन्ति यंनून अहं वेज्जसिप्पं सिक्खेय्यन्ति चिन्तेसि. तस्स किर एतदहोसि – ‘‘इमानि खो हत्थिअस्ससिप्पादीनि परूपघातपटिसंयुत्तानि, वेज्जसिप्पं मेत्तापुब्बभागं सत्तानं हितपटिसंयुत्त’’न्ति. तस्मा वेज्जसिप्पमेव सन्धाय ‘‘यंनूनाहं सिप्पं सिक्खेय्य’’न्ति चिन्तेसि. अपिचायं इतो कप्पसतसहस्सस्स ¶ उपरि पदुमुत्तरस्स भगवतो उपट्ठाकं ‘‘बुद्धुपट्ठाको अय’’न्ति चतुपरिसन्तरे पत्थतगुणं वेज्जं दिस्वा ‘‘अहो वताहम्पि एवरूपं ठानन्तरं पापुणेय्य’’न्ति चिन्तेत्वा सत्ताहं बुद्धप्पमुखस्स सङ्घस्स दानं दत्वा भगवन्तं वन्दित्वा ¶ ‘‘अहम्पि भगवा तुम्हाकं ¶ उपट्ठाको असुकवेज्जो विय अनागते बुद्धुपट्ठाको भवेय्य’’न्ति पत्थनमकासि. ताय पुरिमपत्थनाय चोदियमानोपेस वेज्जसिप्पमेव सन्धाय ‘‘यंनूनाहं सिप्पं सिक्खेय्य’’न्ति चिन्तेसि.
३२९. दिसापामोक्खोति सब्बदिसासु विदितो पाकटो पधानो वाति अत्थो. तस्मिञ्च समये तक्कसीलतो वाणिजा अभयराजकुमारं दस्सनाय अगमंसु. ते जीवको ‘‘कुतो तुम्हे आगता’’ति पुच्छि. ‘‘तक्कसीलतो’’ति वुत्ते ‘‘अत्थि तत्थ वेज्जसिप्पाचरियो’’ति पुच्छि. ‘‘आम कुमार, तक्कसीलायं दिसापामोक्खो वेज्जो पटिवसती’’ति सुत्वा ‘‘तेन हि यदा गच्छथ, मय्हं आरोचेय्याथा’’ति आह. ते तथा अकंसु. सो पितरं अनापुच्छा तेहि सद्धिं तक्कसीलं अगमासि. तेन वुत्तं – ‘‘अभयं राजकुमारं अनापुच्छा’’तिआदि.
इच्छामहं आचरिय सिप्पं सिक्खितुन्ति तं किर उपसङ्कमन्तं दिस्वा सो वेज्जो ‘‘कोसि त्वं ताता’’ति पुच्छि. सो ‘‘बिम्बिसारमहाराजस्स नत्ता अभयकुमारस्स पुत्तोम्ही’’ति आह. ‘‘कस्मा पन त्वमसि तात इधागतो’’ति, ततो सो ‘‘तुम्हाकं सन्तिके सिप्पं सिक्खितु’’न्ति वत्वा इच्छामहं आचरिय सिप्पं सिक्खितुन्ति आह. बहुञ्च गण्हातीति यथा अञ्ञे खत्तियकुमारादयो आचरियस्स धनं दत्वा किञ्चि कम्मं अकत्वा सिक्खन्तियेव, न सो एवं. सो पन किञ्चि धनं अदत्वा धम्मन्तेवासिकोव हुत्वा एकं कालं उपज्झायस्स कम्मं करोति, एकं कालं सिक्खति. एवं सन्तेपि अभिनीहारसम्पन्नो कुलपुत्तो अत्तनो मेधाविताय बहुञ्च गण्हाति, लहुञ्च गण्हाति, सुट्ठु च उपधारेति, गहितञ्चस्स न सम्मुस्सति.
सत्त च मे वस्सानि अधीयन्तस्स नयिमस्स सिप्पस्स अन्तो पञ्ञायतीति एत्थ अयं किर जीवको यत्तकं आचरियो जानाति, यं अञ्ञे सोळसहि वस्सेहि उग्गण्हन्ति, तं सब्बं सत्तहि वस्सेहि उग्गहेसि ¶ . सक्कस्स पन देवरञ्ञो एतदहोसि – ‘‘अयं बुद्धानं उपट्ठाको अग्गविस्सासको भविस्सति, हन्द नं भेसज्जयोजनं सिक्खापेमी’’ति आचरियस्स सरीरे अज्झावसित्वा यथा ठपेत्वा कम्मविपाकं अवसेसरोगं एकेनेव भेसज्जयोगेन तिकिच्छितुं सक्कोति, तथा नं भेसज्जयोजनं सिक्खापेसि. सो पन ‘‘आचरियस्स सन्तिके सिक्खामी’’ति मञ्ञति, तस्मा ‘‘समत्थो इदानि जीवको तिकिच्छितु’’न्ति ¶ सक्केन विस्सट्ठमत्ते एवं चिन्तेत्वा आचरियं पुच्छि. आचरियो पन ‘‘न इमिना ममानुभावेन उग्गहितं, देवतानुभावेन उग्गहित’’न्ति ञत्वाव तेन हि भणेतिआदिमाह. समन्ता योजनं आहिण्डन्तोति ¶ दिवसे दिवसे एकेकेन द्वारेन निक्खमित्वा चत्तारो दिवसे आहिण्डन्तो. परित्तं पाथेय्यं पादासीति अप्पमत्तकं अदासि. कस्मा? तस्स किर एतदहोसि – ‘‘अयं महाकुलस्स पुत्तो गतमत्तोयेव पितिपितामहानं सन्तिका महासक्कारं लभिस्सति, ततो मय्हं वा सिप्पस्स वा गुणं न जानिस्सति, अन्तरामग्गे पन खीणपाथेय्यो सिप्पं पयोजेत्वा अवस्सं मय्हञ्च सिप्पस्स च गुणं जानिस्सती’’ति परित्तं दापेसि.
सेट्ठिभरियादिवत्थुकथा
३३०. पसतेनाति एकहत्थपुटेन. पिचुनाति कप्पासपटलेन. यत्रहि नामाति या नाम. किम्पिमायन्ति किम्पि मे अयं. उपजानामेतस्स संयमस्साति कतस्स च रोगूपसमस्स च उपकारं जानामाति अधिप्पायो.
३३१. सब्बालङ्कारं तुय्हं होतूति राजा किर ‘‘सचे इमं गण्हिस्सति, पमाणयुत्ते ठाने नं ठपेस्सामि. सचे न गण्हिस्सति, अब्भन्तरिकं नं विस्सासकं करिस्सामी’’ति चिन्तेत्वा एवमाह. अभयकुमारस्सापि नाटकानम्पि चित्तं उप्पज्जि ‘‘अहो वत न गण्हेय्या’’ति. सोपि तेसं चित्तं ञत्वा विय ‘‘इदं मे देव अय्यिकानं आभरणं, नयिदं मय्हं गण्हितुं पतिरूप’’न्ति वत्वा अलं देवातिआदिमाह. अधिकारं मे देवो सरतूति कतस्स उपकारं मे देवो सरतूति अत्थो. राजा पसन्नो सब्बाकारसम्पन्नं गेहञ्च अम्बवनुय्यानञ्च अनुसंवच्छरं सतसहस्सउट्ठानकं गामञ्च महासक्कारञ्च दत्वा तेन हि भणेतिआदिमाह.
राजगहसेट्ठिवत्थुकथा
३३२. सक्खिस्ससि ¶ पन त्वं गहपतीति कस्मा आह? इरियापथसम्परिवत्तनेन किर मत्थलुङ्गं न सण्ठाति, अस्स च तीहि सत्ताहेहि निच्चलस्स ¶ निपन्नस्स मत्थलुङ्गं सण्ठहिस्सतीति ञत्वा अप्पेव नाम सत्तसत्तमासे पटिजानित्वा सत्तसत्तदिवसेपि निपज्जेय्याति नं एवमाह. तेनेव परतो वुत्तं ‘‘अपि च पटिकच्चेव मया ञातो’’ति. सीसच्छविं उप्पाटेत्वाति सीसचम्मं अपनेत्वा. सिब्बिनिं विनामेत्वाति सिब्बिनिं विवरित्वा. नाहं आचरिय सक्कोमीति तस्स किर सरीरे महाडाहो उप्पज्जि, तस्मा एवमाह. तीहि सत्ताहेहीति तीहि पस्सेहि एकेकेन सत्ताहेन.
३३३. जनं ¶ उस्सारेत्वाति जनं नीहरापेत्वा.
पज्जोतराजवत्थुकथा
३३४. जेगुच्छं मे सप्पीति अयं किर राजा विच्छिकस्स जातो, विच्छिकविसपटिघाताय च सप्पि भेसज्जं होति विच्छिकानं पटिकूलं, तस्मा एवमाह. उद्देकं दस्सतीति उग्गारं दस्सति. पञ्ञास योजनिका होतीति पञ्ञास योजनानि गन्तुं समत्था होति. न केवलञ्चस्स रञ्ञो हत्थिनीयेव, नाळागिरि नाम हत्थी योजनसतं गच्छति, चेलकण्णो च मुञ्चकेसो चाति द्वे अस्सा वीसयोजनसतं गच्छन्ति, काको दासो सट्ठियोजनानि गच्छति.
एकस्स किर कुलपुत्तस्स अनुप्पन्ने बुद्धे एकदिवसं भुञ्जितुं निसिन्नस्स पच्चेकबुद्धो द्वारे ठत्वा अगमासि, तस्सेको पुरिसो ‘‘पच्चेकबुद्धो आगन्त्वा गतो’’ति आरोचेसि. सो सुत्वा ‘‘गच्छ, वेगेन पत्तं आहरा’’ति आहरापेत्वा अत्तनो सज्जितं भत्तं सब्बं दत्वा पेसेसि. इतरो तं आहरित्वा पच्चेकबुद्धस्स हत्थे ठपेत्वा ‘‘अहं भन्ते तुम्हाकं कतेन इमिना कायवेय्यावतिकेन यत्थ यत्थ निब्बत्तोपि वाहनसम्पन्नो होमी’’ति पत्थनं अकासि. सो अयं एतरहि पज्जोतो नाम राजा जातो, ताय पत्थनाय अयं वाहनसम्पत्ति.
सप्पिं पायेत्वाति सप्पिञ्च पायेत्वा; परिचारिकानञ्च आहाराचारे विधिं आचिक्खित्वा. नखेन भेसज्जं ओलुम्पेत्वाति नखेन भेसज्जं ओदहित्वा; पक्खिपित्वाति अत्थो. निच्छारेसीति विरेचेसि.
सिवेय्यकदुस्सयुगकथा
३३५. सिवेय्यकं ¶ नाम उत्तरकुरूसु सिवथिकं अवमङ्गलवत्थं. तत्थ किर मनुस्सा मतं तेन वत्थेन वेठेत्वा निक्खिपन्ति, तं ¶ ‘‘मंसपेसी’’ति सल्लक्खेत्वा हत्थिसोण्डकसकुणा उक्खिपित्वा हिमवन्तकूटे ठपेत्वा वत्थं अपनेत्वा खादन्ति. अथ वनचरका वत्थं दिस्वा रञ्ञो आहरन्ति. एवमिदं पज्जोतेन लद्धं. सिविरट्ठे कुसला इत्थियो तीहि अंसूहि सुत्तं कन्तन्ति, तेन सुत्तेन वायितवत्थं एतन्तिपि वदन्ति.
समत्तिंसविरेचनकथा
३३६. सिनेहेथाति ¶ किं पन भगवतो कायो लूखोति न लूखो? भगवतो हि आहारे सदा देवता दिब्बोजं पक्खिपन्ति, सिनेहपानं पन सब्बत्थ दोसे तेमेति, सिरा मुदुका करोति, तेनायं एवमाह. तीणि उप्पलहत्थानीति एकं ओळारिकदोसहरणत्थं, एकं मज्झिमदोसहरणत्थं, एकं सुखुमदोसहरणत्थं. नचिरस्सेव पकतत्तो अहोसीति एवं पकतत्ते पन काये नागरा दानं सम्पादेसुं. जीवको आगन्त्वा भगवन्तं एतदवोच – ‘‘भगवा अज्ज नागरा तुम्हाकं दानं दातुकामा, मा अन्तोगामं पिण्डाय पविसथा’’ति. महामोग्गल्लानत्थेरो चिन्तेसि – ‘‘कुतो नु खो अज्ज भगवतो पठमं पिण्डपातो लद्धुं वट्टती’’ति. ततो चिन्तेसि – ‘‘सोणो सेट्ठिपुत्तो खेत्तपरिकम्मतो पट्ठाय अञ्ञेहि असाधारणानं खीरोदकसेचनसंवद्धानं गन्धसालीनं ओदनं भुञ्जति, ततो भगवतो पिण्डपातं आहरिस्सामी’’ति इद्धिया गन्त्वा तस्स पासादतले अत्तानं दस्सेसि. सो थेरस्स पत्तं गहेत्वा पणीतं पिण्डपातं अदासि. थेरस्स च गमनाकारं दिस्वा ‘‘भुञ्जथ भन्ते’’ति आह. थेरो तमत्थं आरोचेसि ‘‘भुञ्जथ भन्ते, अहं अञ्ञं भगवतो दस्सामी’’ति थेरं भोजेत्वा गन्धेहि पत्तं उब्बट्टेत्वा पिण्डपातस्स पूरेत्वा अदासि, तं थेरो आहरित्वा भगवतो अदासि.
राजापि खो बिम्बिसारो ‘‘अज्ज भगवा किं भुञ्जिस्सती’’ति विहारं आगन्त्वा पविसमानोव पिण्डपातगन्धं घायित्वा भुञ्जितुकामो अहोसि ¶ . भगवतो ¶ द्वीसुयेव पिण्डपातेसु भाजनगतेसु देवता ओजं पक्खिपिंसु – यञ्च सुजाता अदासि; यञ्च परिनिब्बानकाले चुन्दो कम्मारपुत्तो; अञ्ञेसु कबळे कबळे पक्खिपिंसु, तस्मा भगवा रञ्ञो इच्छं जानित्वा अपक्खित्तोजमेव थोकं पिण्डपातं रञ्ञो दापेसि. सो परिभुञ्जित्वा पुच्छि – ‘‘किं भन्ते, उत्तरकुरुतो आभतं भोजन’’न्ति? ‘‘न महाराज, उत्तरकुरुतो; अपिच खो तवेव रट्ठवासिनो गहपतिपुत्तस्स भोजनं एत’’न्ति वत्वा सोणस्स सम्पत्तिं आचिक्खि. तं सुत्वा राजा सोणं दट्ठुकामो हुत्वा चम्मक्खन्धके वुत्तनयेन असीतिया कुलपुत्तसहस्सेहि सद्धिं सोणस्स आगमनं अकासि. ते भगवतो धम्मदेसनं सुत्वा सोतापन्ना जाता. सोणो पन पब्बजित्वा अरहत्ते पतिट्ठितो. भगवापि एतदत्थमेव रञ्ञो पिण्डपातं दापेसि.
वरयाचनकथा
३३७. एवं ¶ कतभत्तकिच्चे भगवति अथ खो जीवको कोमारभच्चो तं सिवेय्यकं दुस्सयुगं आदाय…पे… एतदवोच. अतिक्कन्तवराति एत्थ विनिच्छयो महाखन्धके वुत्तनयेनेव वेदितब्बो. भगवा भन्ते पंसुकूलिको भिक्खुसङ्घो चाति भगवतो हि बुद्धत्तं पत्ततो पट्ठाय याव इदं वत्थं, एत्थन्तरे वीसति वस्सानि न कोचि गहपतिचीवरं सादियि, सब्बे पंसुकूलिकाव अहेसुं. तेनायं एवमाह. गहपतिचीवरन्ति गहपतीहि दिन्नचीवरं. धम्मिया कथायाति वत्थदानानिसंसपटिसंयुत्ताय कथाय. इतरीतरेनापीति अप्पग्घेनपि महग्घेनपि; येन केनचीति अत्थो. पावारोति सलोमको कप्पासादिभेदो. अनुजानामि भिक्खवे कोजवन्ति एत्थ पकतिकोजवमेव वट्टति, महापिट्ठियकोजवं न वट्टति. महापिट्ठियकोजवन्ति उण्णामयो पावारसदिसो कोजवो.
कम्बलानुजाननादिकथा
३३८. कासिराजाति कासीनं राजा; पसेनदिस्स एकपितिकभाता एस. अड्ढकासियन्ति एत्थ कासीति सहस्सं वुच्चति तं अग्घनको कासियो ¶ . अयं पन पञ्चसतानि अग्घति, तस्मा ‘‘अड्ढकासियो’’ति वुत्तो. तेनेवाह – ‘‘उपड्ढकासीनं खममान’’न्ति.
३३९. उच्चावचानीति सुन्दरानि च असुन्दरानि च. भङ्गं ¶ नाम खोमादीहि पञ्चहि सुत्तेहि मिस्सेत्वा कतं; वाकमयमेवातिपि वदन्ति.
३४०. एकंयेव भगवता चीवरं अनुञ्ञातं न द्वेति ते किर इतरीतरेन चीवरेनाति एतस्स ‘‘गहपतिकेन वा पंसुकूलेन वा’’ति एवं अत्थं सल्लक्खिंसु. नागमेसुन्ति याव ते सुसानतो आगच्छन्ति, ताव ते न अच्छिंसु; पक्कमिंसुयेव. नाकामा भागं दातुन्ति न अनिच्छाय दातुं; यदि पन इच्छन्ति, दातब्बो. आगमेसुन्ति उपचारे अच्छिंसु. तेनाह भगवा आह – ‘‘अनुजानामि भिक्खवे आगमेन्तानं अकामा भागं दातु’’न्ति. यदि पन मनुस्सा ‘‘इधागता एव गण्हन्तू’’ति देन्ति, सञ्ञाणं वा कत्वा गच्छन्ति ‘‘सम्पत्ता गण्हन्तू’’ति सम्पत्तानं सब्बेसम्पि पापुणन्ति. सचे छड्डेत्वा गता, येन गहितं, सो एव सामी. सदिसा सुसानं ओक्कमिंसूति सब्बे समं ओक्कमिंसु; एकदिसाय वा ओक्कमिंसूतिपि ¶ अत्थो. ते कतिकं कत्वाति लद्धं पंसुकूलं सब्बे भाजेत्वा गण्हिस्सामाति बहिमेव कतिकं कत्वा.
३४२. चीवरपटिग्गाहकन्ति यो गहपतिकेहि सङ्घस्स दीयमानं चीवरं गण्हाति. यो न छन्दागतिं गच्छेय्यातिआदीसु चीवरपटिग्गाहकेसु पच्छा आगतानम्पि अत्तनो ञातकादीनं पठमतरं पटिग्गण्हन्तो वा एकच्चस्मिं पेमं दस्सेत्वा गण्हन्तो वा लोभपकतिकताय अत्तनो परिणामेन्तो वा छन्दागतिं गच्छति नाम. पठमतरं आगतस्सापि कोधवसेन पच्छा गण्हन्तो वा दुग्गतमनुस्सेसु अवमञ्ञं कत्वा गण्हन्तो वा ‘‘किं वो घरे ठपनोकासो नत्थि, तुम्हाकं सन्तकं गहेत्वा गच्छथा’’ति एवं सङ्घस्स लाभन्तरायं करोन्तो वा दोसागतिं गच्छति नाम. यो पन मुट्ठस्सति असम्पजानो, अयं मोहागतिं गच्छति नाम. पच्छा आगतानम्पि इस्सरानम्पि भयेन पठमतरं पटिग्गण्हन्तो वा ‘‘चीवरपटिग्गाहकट्ठानं नामेतं भारिय’’न्ति सन्तसन्तो वा भयागतिं गच्छति ¶ नाम. ‘‘मया इदञ्चिदञ्च गहितं, इदञ्चिंदञ्च न गहित’’न्ति एवं जानन्तो गहितागहितं जानाति नाम. तस्मा यो न छन्दागतिआदिवसेन गच्छति, ञातकअञ्ञातकअड्ढदुग्गतेसु विसेसं अकत्वा ¶ आगतपअपाटिया गण्हाति, सीलाचारपटिपत्तियुत्तो होति, सतिमा मेधावी बहुस्सुतो, सक्कोति दायकानं विस्सट्ठवाचाय परिमण्डलेहि पदब्यञ्जनेहि अनुमोदनं करोन्तो पसादं जनेतुं, एवरूपो सम्मन्नितब्बो.
एवञ्च पन भिक्खवे सम्मन्नितब्बोति एत्थ पन एताय यथावुत्ताय कम्मवाचायपि अपलोकनेनापि अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायपि सम्मन्नितुं वट्टतियेव. एवं सम्मतेन च विहारपच्चन्ते वा पधानघरे वा न अच्छितब्बं. यत्थ पन आगतागता मनुस्सा सुखं पस्सन्ति, तादिसे धुरविहारट्ठाने बीजनिं पस्से ठपेत्वा सुनिवत्थेन सुपारुतेन निसीदितब्बन्ति.
तत्थेव उज्झित्वाति ‘‘पटिग्गहणमेव अम्हाकं भारो’’ति वत्वा गहितट्ठानेयेव छड्डेत्वा गच्छन्ति. चीवरनिदहकन्ति चीवरपटिसामकं. यो न छन्दागतिं गच्छेय्यातिआदीसु चेत्थ इतो परञ्च सब्बत्थ वुत्तनयेनेव विनिच्छयो वेदितब्बो. सम्मुतिविनिच्छयोपि कथितानुसारेनेव जानितब्बो.
भण्डागारसम्मुतिआदिकथा
३४३. विहारं ¶ वातिआदीसु यो आराममज्झे आरामिकसामणेरादीहि अविवित्तो सब्बेसं समोसरणट्ठाने विहारो वा अड्ढयोगो वा होति, सो सम्मन्नितब्बो. पच्चन्तसेनासनं पन न सम्मन्नितब्बं. इदं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमाय निसिन्नेहि सम्मन्नितुं न वट्टति, विहारमज्झेयेव सम्मन्नितब्बं.
गुत्तागुत्तञ्च जानेय्याति एत्थ यस्स ताव छदनादीसु कोचि दोसो नत्थि, तं गुत्तं. यस्स पन छदनतिणं वा छदनिट्ठका वा यत्थ कत्थचि पतिता, येन ओवस्सति वा, मूसिकादीनं ¶ वा पवेसो होति, भित्तिआदीसु वा कत्थचि छिद्दं होति, उपचिका वा उट्ठहन्ति, तं सब्बं अगुत्तं नाम. तं सल्लक्खेत्वा पटिसङ्खरितब्बं. सीतसमये द्वारञ्च वातपानञ्च सुपिहितं कातब्बं, सीतेन हि चीवरानि कण्णकितानि होन्ति. उण्हसमये अन्तरन्तरा वातप्पवेसनत्थं विवरितब्बं. एवं करोन्तो हि गुत्तागुत्तं जानाति नाम.
इमेहि ¶ पन चीवरपटिग्गाहकादीहि तीहिपि अत्तनो वत्तं जानितब्बं. तत्थ चीवरपटिग्गाहकेन ताव यं यं मनुस्सा ‘‘कालचीवर’’न्ति वा ‘‘अकालचीवर’’न्ति वा ‘‘अच्चेकचीवर’’न्ति वा ‘‘वस्सिकसाटिक’’न्ति वा ‘‘निसीदन’’न्ति वा ‘‘पच्चत्थरण’’न्ति वा ‘‘मुखपुञ्छनचोळ’’न्ति वा देन्ति, तं सब्बं एकरासिं कत्वा मिस्सेत्वा न गण्हितब्बं, विसुं विसुं कत्वाव गण्हित्वा चीवरनिदहकस्स तथेव आचिक्खित्वा दातब्बं. चीवरनिदहकेनापि भण्डागारिकस्स ददमानेन इदं कालचीवरं…पे… इदं मुखपुञ्छनचोळन्ति आचिक्खित्वाव दातब्बं. भण्डागारिकेनापि तथेव विसुं विसुं विय सञ्ञाणं कत्वा ठपेतब्बं. ततो सङ्घेन ‘‘कालचीवरं आहरा’’ति वुत्ते कालचीवरमेव दातब्बं…पे… मुखपुञ्छनचोळकं आहराति वुत्ते तदेव दातब्बं.
इति भगवता चीवरपटिग्गाहको अनुञ्ञातो, चीवरनिदहको अनुञ्ञातो, भण्डागारं अनुञ्ञातं, भण्डागारिको अनुञ्ञातो, न बाहुलिकताय न असन्तुट्ठिया; अपिच खो सङ्घस्सानुग्गहाय. सचे हि आहटाहटं गहेत्वा भिक्खू भाजेय्युं, नेव आहटं न अनाहटं न दिन्नं नादिन्नं न लद्धं नालद्धं जानेय्युं, आहटाहटं थेरासने वा ददेय्युं, खण्डाखण्डं वा छिन्दित्वा गण्हेय्युं; एवं सति अयुत्तपरिभोगो च होति, न च सब्बेसं सङ्गहो कतो होति. भण्डागारे पन चीवरं ठपेत्वा उस्सन्नकाले एकेकस्स भिक्खुनो तिचीवरं वा द्वे द्वे वा ¶ एकेकं वा चीवरं दस्सन्ति, लद्धालद्धं जानिस्सन्ति, अलद्धभावं ञत्वा सङ्गहं कातुं मञ्ञिस्सन्तीति.
न भिक्खवे भण्डागारिको वुट्ठापेतब्बोति एत्थ अञ्ञेपि अवुट्ठापनीया जानितब्बा. चत्तारो हि न वुट्ठापेतब्बा – वुड्ढतरो ¶ , भण्डागारिको, गिलानो, सङ्घतो लद्धसेनासनोति. तत्थ वुड्ढतरो अत्तनो वुड्ढताय नवकतरेन न वुट्ठापेतब्बो, भण्डागारिको सङ्घेन सम्मन्नित्वा भण्डागारस्स दिन्नताय, गिलानो अत्तनो गिलानताय, सङ्घो पन बहुस्सुतस्स उद्देसपरिपुच्छादीहि बहुपकारस्स भारनित्थारकस्स फासुकं आवासं अनुट्ठापनीयं कत्वा देति, तस्मा सो उपकारताय च सङ्घतो लद्धताय च न वुट्ठापेतब्बोति.
उस्सन्नं ¶ होतीति बहु रासिकतं होति, भण्डागारं न गण्हाति. सम्मुखीभूतेनाति अन्तोउपचारसीमायं ठितेन. भाजेतुन्ति कालं घोसेत्वा पटिपाटिया भाजेतुं. कोलाहलं अकासीति ‘‘अम्हाकं आचरियस्स देथ, उपज्झायस्स देथा’’ति एवं महासद्दं अकासि. चीवरभाजनकङ्गेसु सभागानं भिक्खूनं अपापुणन्तम्पि महग्घं चीवरं देन्तो छन्दागतिं गच्छति नाम. अञ्ञेसं वुड्ढतरानं पापुणन्तम्पि महग्घं चीवरं अदत्वा अप्पग्घं देन्तो दोसागतिं गच्छति नाम. मोहमूळ्हो चीवरदानवत्तं अजानन्तो मोहागतिं गच्छति नाम. मुखरानं नवकानम्पि भयेन अपापुणन्तमेव महग्घं चीवरं देन्तो भयागतिं गच्छति नाम. यो एवं न गच्छति, सब्बेसं तुलाभूतो पमाणभूतो मज्झत्तो होति, सो सम्मन्नितब्बो. भाजिताभाजितन्ति ‘‘एत्तकानि वत्थानि भाजितानि, एत्तकानि अभाजितानी’’ति जानन्तो ‘‘भाजिताभाजितञ्च जानेय्या’’ति वुच्चति.
उच्चिनित्वाति ‘‘इदं थूलं, इदं सण्हं, इदं घनं, इदं तनुकं, इदं परिभुत्तं, इदं अपरिभुत्तं, इदं दीघतो एत्तकं पुथुलतो एत्तक’’न्ति एवं वत्थानि विचिनित्वा. तुलयित्वाति ‘‘इदं एत्तकं अग्घति, इदं एत्तक’’न्ति एवं अग्घपरिच्छेदं कत्वा. वण्णावण्णं कत्वाति सचे सब्बेसं एकेकमेव दसग्घनकं पापुणाति, इच्चेतं कुसलं; नो चे पापुणाति, यं नव वा अट्ठ वा अग्घति, तं अञ्ञेन एकअग्घनकेन च द्विअग्घनकेन च सद्धिं बन्धित्वा एतेन उपायेन समे पटिवीसे ठपेत्वाति अत्थो. भिक्खू गणेत्वा वग्गं बन्धित्वाति सचे एकेकस्स दियमाने दिवसो नप्पहोति, दस दस भिक्खू ¶ गणेत्वा दस दस चीवरपटिवीसे एकवग्गं बन्धित्वा एकं भण्डिकं कत्वा एवं चीवरपटिवीसं ठपेतुं अनुजानामीति अत्थो. एवं ठपितेसु ¶ चीवरपटिवीसेसु कुसो पातेतब्बो. तेहिपि भिक्खूहि पुन कुसपातं कत्वा भाजेतब्बं.
सामणेरानं उपड्ढपटिवीसन्ति एत्थ ये सामणेरा अत्तिस्सरा भिक्खुसङ्घस्स कत्तब्बकम्मं न करोन्ति, उद्देसपरिपुच्छासु युत्ता आचरियुपज्झायानंयेव वत्तपटिपत्तिं करोन्ति, अञ्ञेसं न करोन्ति, एतेसंयेव उपड्ढभागो दातब्बो. ये पन पुरेभत्तञ्च पच्छाभत्तञ्च भिक्खुसङ्घस्सेव कत्तब्बकिच्चं करोन्ति, तेसं समको दातब्बो. इदञ्च पिट्ठिसमये ¶ उप्पन्नेन भण्डागारे ठपितेन अकालचीवरेनेव कथितं. कालचीवरं पन समकमेव दातब्बं. तत्रुप्पादवस्सावासिकं सम्मुञ्जनीबन्धनादि सङ्घस्स फातिकम्मं कत्वा गहेतब्बं. एतञ्हेत्थ सब्बेसं वत्तं. भण्डागारिकचीवरेपि सचे सामणेरा आगन्त्वा ‘‘भन्ते मयं यागुं पचाम, भत्तं पचाम, खज्जकं पचाम, अप्पहरितकं करोम, दन्तकट्ठं आहराम, रङ्गछल्लिं कप्पियं कत्वा देम, किं अम्हेहि न कतं नामा’’ति उक्कुट्ठिं करोन्ति, समभागोव दातब्बो. एतं ये च विरज्झित्वा करोन्ति, येसञ्च करणभावो न पञ्ञायति, ते सन्धाय वुत्तं. कुरुन्दियं पन ‘‘सचे सामणेरा ‘कस्मा मयं भन्ते सङ्घकम्मं न करोम, करिस्सामा’ति याचन्ति, समपटिवीसो दातब्बो’’ति वुत्तं.
उत्तरितुकामोति नदिं वा कन्तारं वा उत्तरितुकामो; सत्थं लभित्वा दिसा पक्कमितुकामोति अत्थो. सकं भागं दातुन्ति इदं भण्डागारतो चीवरानि नीहरित्वा पुञ्जे कते घण्टिया पहटाय भिक्खुसङ्घे सन्निपतिते सत्थं लभित्वा गन्तुकामो ‘‘सत्थतो मा परिहायी’’ति एतमत्थं सन्धाय वुत्तं. तस्मा अनीहतेसु वा चीवरेसु अप्पहटाय वा घण्टिया असन्निपतिते वा ¶ सङ्घे दातुं न वट्टति. चीवरेसु पन नीहतेसु घण्टिं पहरित्वा भिक्खुसङ्घे सन्निपतिते चीवरभाजकेन ‘‘इमस्स भिक्खुनो कोट्ठासेन एत्तकेन भवितब्ब’’न्ति तक्केत्वा नयग्गाहेन चीवरं दातब्बं. तुलाय तुलितमिव हि समसमं दातुं न सक्का, तस्मा ऊनं वा होतु अधिकं वा, एवं तक्केन नयेन दिन्नं सुदिन्नं. नेव ऊनकं पुन दातब्बं, नातिरित्तं पटिग्गण्हितब्बन्ति.
अतिरेकभागेनाति दस भिक्खू होन्ति, साटकापि दसेव, तेसु एको द्वादस अग्घति, सेसा दसग्घनका. सब्बेसु दसग्घनकवसेन कुसे पातिते यस्स भिक्खुनो द्वादसग्घनको कुसो पातितो, सो ‘‘एत्तकेन मम चीवरं पहोती’’ति तेन अतिरेकभागेन गन्तुकामो होति. भिक्खू ‘‘अतिरेकं आवुसो सङ्घस्स सन्तक’’न्ति वदन्ति, तं सुत्वा भगवा ‘‘सङ्घिके च ¶ गणसन्तके च अप्पकं नाम नत्थि, सब्बत्थ संयमो कातब्बो, गण्हन्तेनापि कुक्कुच्चायितब्ब’’न्ति दस्सेतुं ‘‘अनुजानामि भिक्खवे अनुक्खेपे दिन्ने’’ति आह. तत्थ अनुक्खेपो नाम यंकिञ्चि अनुक्खिपितब्बं अनुप्पदातब्बं कप्पियभण्डं; यत्तकं ¶ तस्स पटिवीसे अधिकं, तत्तके अग्घनके यस्मिं किस्मिञ्चि कप्पियभण्डे दिन्नेति अत्थो.
विकलके तोसेत्वाति एत्थ चीवरविकलकं पुग्गलविकलकन्ति द्वे विकलका. चीवरविकलकं नाम सब्बेसं पञ्च पञ्च वत्थानि पत्तानि, सेसानिपि अत्थि, एकेकं पन न पापुणाति, छिन्दित्वा दातब्बानि. छिन्दन्तेहि च अड्ढमण्डलादीनं वा उपाहनत्थविकादीनं वा पहोनकानि खण्डानि कत्वा दातब्बानि, हेट्ठिमपरिच्छेदेन चतुरङ्गुलवित्थारम्पि अनुवातप्पहोनकायामं खण्डं कत्वा दातुं वट्टति, अपरिभोगं पन न कातब्बन्ति एवमेत्थ चीवरस्स अप्पहोनकभावो चीवरविकलकं. छिन्दित्वा दिन्ने पन तं तोसितं होति, अथ कुसपातो कातब्बो. सचेपि एकस्स भिक्खुनो कोट्ठासे एकं वा द्वे वा वत्थानि नप्पहोन्ति, तत्थ अञ्ञं सामणकं परिक्खारं ठपेत्वा यो तेन तुस्सति, तस्स तं भागं दत्वा पच्छा कुसपातो कातब्बो. इदम्पि चीवरविकलकन्ति अन्धकट्ठकथायं वुत्तं.
पुग्गलविकलकं नाम दस दस भिक्खू गणेत्वा वग्गं करोन्तानं एको वग्गो न पूरति, अट्ठ ¶ वा नव वा होन्ति, तेसं अट्ठ वा नव वा कोट्ठासा ‘‘तुम्हे इमे गहेत्वा विसुं भाजेथा’’ति दातब्बा. एवमयं पुग्गलानं अप्पहोनकभावो पुग्गलविकलकं. विसुं दिन्ने पन तं तोसितं होति, एवं तोसेत्वा कुसपातो कातब्बोति. अथ वा विकलके तोसेत्वाति यो चीवरविभागो ऊनको, तं अञ्ञेन परिक्खारेन समं कत्वा कुसपातो कातब्बो.
चीवररजनकथा
३४४. छकणेनाति गोमयेन. पण्डुमत्तिकायाति तम्बमत्तिकाय. मूलरजनादीसु हलिद्दिं ठपेत्वा सब्बं मूलरजनं वट्टति. मञ्जिट्ठिञ्च तुङ्गहारञ्च ठपेत्वा सब्बं खन्धरजनं वट्टति. तुङ्गहारो नाम एको सकण्टकरुक्खो, तस्स हरितालवण्णं खन्धरजनं होति. लोद्दञ्च कण्डुलञ्च ठपेत्वा सब्बं तचरजनं वट्टति. अल्लिपत्तं नीलिपत्तञ्च ठपेत्वा सब्बं पत्तरजनं वट्टति. गिहिपरिभुत्तं पन अल्लिपत्तेन एकवारं रजितुं वट्टति. किंसुकपुप्फञ्च कुसुम्भपुप्फञ्च ठपेत्वा सब्बं पुप्फरजनं वट्टति. फलरजने पन न किञ्चि न वट्टति.
सीतुदकाति ¶ ¶ अपक्करजनं वुच्चति. उत्तराळुम्पन्ति वट्टाधारकं, रजनकुम्भिया मज्झे ठपेत्वा तं आधारकं परिक्खिपित्वा रजनं पक्खिपितुं अनुजानामीति अत्थो. एवञ्हि कते रजनं न उत्तरति. उदके वा नखपिट्ठिकाय वाति सचे परिपक्कं होति, उदकपातिया दिन्नो थेवो सहसा न विसरति, नखपिट्ठियम्पि अविसरन्तो तिट्ठति. रजनुळुङ्कन्ति रजनउळुङ्कं. दण्डकथालकन्ति तमेव सदण्डकं. रजनकोलम्बन्ति रजनकुण्डं. ओमद्दन्तीति सम्मद्दन्ति. न च अच्छिन्ने थेवे पक्कमितुन्ति याव रजनबिन्दु गळितं न छिज्जति, ताव न अञ्ञत्र गन्तब्बं. पत्थिन्नन्ति अतिरजितत्ता थद्धं. उदके ओसारेतुन्ति उदके पक्खिपित्वा ¶ ठपेतुं. रजने पन निक्खन्ते तं उदकं छड्डेत्वा चीवरं मद्दितब्बं. दन्तकासावानीति एकं वा द्वे वा वारे रजित्वा दन्तवण्णानि धारेन्ति.
छिन्नकचीवरानुजाननकथा
३४५. अच्छिबद्धन्ति चतुरस्सकेदारकबद्धं. पाळिबद्धन्ति आयामतो च वित्थारतो च दीघमरियादबद्धं. मरियादबद्धन्ति अन्तरन्तरा रस्समरियादबद्धं. सिङ्घाटकबद्धन्ति मरियादाय मरियादं विनिविज्झित्वा गतट्ठाने सिङ्घाटकबद्धं; चतुक्कसण्ठानन्ति अत्थो. संविदहितुन्ति कातुं. उस्सहसि त्वं आनन्दाति सक्कोसि त्वं आनन्द. उस्सहामि भगवाति तुम्हेहि दिन्ननयेन सक्कोमीति दस्सेति. यत्र हि नामाति यो नाम. कुसिम्पि नामातिआदीसु कुसीति आयामतो च वित्थारतो च अनुवातादीनं दीघपत्तानमेतं अधिवचनं. अड्ढकुसीति अन्तरन्तरा रस्सपत्तानं नामं. मण्डलन्ति पञ्चखण्डिकचीवरस्स एकेकस्मिं खण्डे महामण्डलं. अड्ढमण्डलन्ति खुद्दकमण्डलं. विवट्टन्ति मण्डलञ्च अड्ढमण्डलञ्च एकतो कत्वा सिब्बितं मज्झिमखण्डं.
अनुविवट्टन्ति तस्स उभोसु पस्सेसु द्वे खण्डानि. गीवेय्यकन्ति गीवावेठनट्ठाने दळ्हीकरणत्थं अञ्ञं सुत्तसंसिब्बितं आगन्तुकपत्तं. जङ्घेय्यकन्ति जङ्घपापुणनट्ठाने तथेव संसिब्बितं पत्तं. गीवट्ठाने च जङ्घट्ठाने च पत्तानमेवेतं नामन्तिपि वदन्ति. बाहन्तन्ति अनुविवट्टानं बहि एकेकं खण्डं. इति पञ्चखण्डिकचीवरेनेतं विचारितन्ति. अथ वा अनुविवट्टन्ति विवट्टस्स ¶ एकपस्सतो द्विन्नं एकपस्सतो द्विन्नन्ति चतुन्नम्पि खण्डानमेतं नामं. बाहन्तन्ति सुप्पमाणं चीवरं पारुपन्तेन संहरित्वा बाहाय उपरि ठपिता उभो अन्ता बहिमुखा तिट्ठन्ति, तेसं एतं नामं. अयमेव हि नयो महाअट्ठकथायं वुत्तोति.
तिचीवरानुजाननकथा
३४६. चीवरेहि ¶ उब्भण्डिकेति चीवरेहि उब्भण्डे कते; यथा उक्खित्तभण्डा ¶ होन्ति एवं कते; उक्खित्तभण्डिकभावं आपादितेति अत्थो. चीवरभिसिन्ति एत्थ भिसीति द्वे तीणि एकतो कत्वा भिसिसङ्खेपेन संहरितचीवरानि वुत्तानि. ते किर भिक्खू ‘‘दक्खिणागिरितो भगवा लहुं पटिनिवत्तिस्सती’’ति तत्थ गच्छन्ता जीवकवत्थुस्मिं लद्धचीवरानि ठपेत्वा अगमंसु. इदानि पन चिरेन आगमिस्सतीति मञ्ञमाना आदाय पक्कमिंसु. अन्तरट्ठकासूति माघस्स च फग्गुणस्स च अन्तरा अट्ठसु. न भगवन्तं सीतं अहोसीति भगवतो सीतं नाहोसि. एतदहोसि येपि खो ते कुलपुत्ताति न भगवा अज्झोकासे अनिसीदित्वा एतमत्थं न जानाति, महाजनसञ्ञापनत्थं पन एवमकासि. सीतालुकाति सीतपकतिका; ये पकतियाव सीतेन किलमन्ति. दिगुणं सङ्घाटिन्ति दुपट्टं सङ्घाटिं. एकच्चियन्ति एकपट्टं. इति ‘‘भगवा अत्तना चतूहि चीवरेहि यापेति, अम्हाकं पन तिचीवरं अनुजानाती’’ति वचनस्स ओकासं उपच्छिन्दितुं दिगुणं सङ्घाटिं अनुजानाति, एकच्चिके इतरे. एवञ्हि नेसं चत्तारि भविस्सन्तीति.
अतिरेकचीवरादिकथा
३४८. अग्गळं अच्छुपेय्यन्ति छिद्दट्ठाने पिलोतिकखण्डं लग्गापेय्यं. अहतकप्पानन्ति एकवारं धोतानं. उतुद्धटानन्ति उतुतो दीघकालतो उद्धटानं हतवत्थकानं, पिलोतिकानन्ति वुत्तं होति. पापणिकेति अन्तरापणतो पतितपिलोतिकचीवरे. उस्साहो करणीयोति परियेसना कातब्बा. परिच्छेदो पनेत्थ नत्थि, पट्टसतम्पि वट्टति. सब्बमिदं सादियन्तस्स भिक्खुनो वसेन वुत्तं. अग्गळं तुन्नन्ति एत्थ उद्धरित्वा अल्लीयापनखण्डं अग्गळं, सुत्तेन संसिब्बितं तुन्नं; वट्टेत्वा करणं ओवट्टिकं ¶ . कण्डुसकं वुच्चति मुद्दिका. दळ्हीकम्मन्ति अनुद्धरित्वाव उपस्सयं कत्वा अल्लीयापनकं वत्थखण्डं.
३४९-३५१. विसाखावत्थु उत्तानत्थं. ततो परं पुब्बे विनिच्छितमेव. सोवग्गिकन्ति सग्गप्पत्तहेतुकं. तेनेवाह ‘‘सोवग्गिक’’न्ति ¶ . सोकं अपनेतीति सोकनुदं. अनामयाति अरोगा. सग्गम्हि कायम्हीति सग्गोपपन्ना.
३५३. पुथुज्जना कामेसु वीतरागाति झानलाभिनो.
३५६. सन्दिट्ठोति ¶ दिट्ठमत्तकमित्तो. सम्भत्तोति एकसम्भोगो दळ्हमित्तो. आलपितोति ‘‘मम सन्तकं यं इच्छेय्यासि, तं गण्हाही’’ति एवं वुत्तो. एतेसु तीसु अञ्ञतरनामेन सद्धिं जीवति, गहिते अत्तमनो होतीति इमेहि गहितविस्सासो रुहति.
पच्छिमविकप्पनुपगचीवरादिकथा
३५९. पंसुकूलकतोति कतपंसुकूलो. गरुको होतीति जिण्णजिण्णट्ठाने अग्गळारोपनेन गरुको होति. सुत्तलूखं कातुन्ति सुत्तेनेव अग्गळं कातुन्ति अत्थो. विकण्णो होतीति सुत्तं अच्छेत्वा अच्छेत्वा सिब्बन्तानं एको सङ्घाटिकोणो दीघो होति. विकण्णं उद्धरितुन्ति दीघकोणं छिन्दितुं. ओकिरियन्तीति छिन्नकोणतो गळन्ति. अनुवातं परिभण्डन्ति अनुवातञ्चेव परिभण्डञ्च. पत्ता लुज्जन्तीति महन्तेसु पत्तमुखेसु दिन्नानि सुत्तानि गळन्ति, ततो पत्ता लुज्जन्ति. अट्ठपदकं कातुन्ति अट्ठपदकच्छन्नेन पत्तमुखं सिब्बितुं.
३६०. अन्वाधिकम्पि आरोपेतुन्ति आगन्तुकपत्तम्पि दातुं. इदं पन अप्पहोनके आरोपेतब्बं. सचे पहोति, आगन्तुकपत्तं न वट्टति, छिन्दितब्बमेव.
३६१. न च भिक्खवे सद्धादेय्यन्ति एत्थ सेसञातीनं देन्तो विनिपातेतियेव. मातापितरो पन सचे रज्जे ठिता पत्थयन्ति, दातब्बं.
३६२. गिलानोति ¶ गिलानताय गहेत्वा गन्तुं असमत्थो. वस्सिकसङ्केतन्ति वस्सिके चत्तारो मासे. नदीपारन्ति नदिया पारे भत्तं भुञ्जितब्बं होति. अग्गळगुत्तिविहारोति सब्बेस्वेव चेतेसु गिलानवस्सिकसङ्केतनदीपारगमनअत्थतकथिनभावेसु अग्गळगुत्तियेव पमाणं. गुत्ते एव हि विहारे एतेसु कारणेसु निक्खिपित्वा बहि गन्तुं वट्टति, न अगुत्ते. आरञ्ञकस्स पन विहारो न सुगुत्तो होति, तेन भण्डुक्खलिकाय पक्खिपित्वा पासाणसुसिर रुक्खसुसिरादीसु ¶ सुप्पटिच्छन्नेसु ठपेत्वा गन्तब्बं.
सङ्घिकचीवरुप्पादकथा
३६३. तुय्हेव भिक्खु तानि चीवरानीति अञ्ञत्थ गहेत्वा हटानिपि तुय्हेव; न तेसं अञ्ञो कोचि इस्सरोति. एवञ्च पन वत्वा अनागतेपि निक्कुक्कुच्चा गण्हिस्सन्तीति दस्सेतुं ¶ इध पनातिआदिमाह. तस्सेव तानि चीवरानि याव कथिनस्स उब्भाराति सचे गणपूरके भिक्खू लभित्वा कथिनं अत्थतं होति, पञ्चमासे; नो चे अत्थतं होति, एकं चीवरमासमेव. यं ‘‘सङ्घस्स देमा’’ति वा देन्ति, ‘‘सङ्घं उद्दिस्स देमा’’ति वा देन्ति, ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वा देन्ति, ‘‘वस्सावासिकं देमा’’ति वा देन्ति, सचेपि मतकचीवरं अविभजित्वा तं विहारं पविसन्ति, तं सब्बं तस्सेव भिक्खुनो होति. यम्पि सो वस्सावासत्थाय वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो वा तत्रुप्पादतो वा वस्सावासिकं गण्हाति, सब्बं सुग्गहितमेव होति. इदमेत्थ लक्खणं, येन तेनाकारेन सङ्घस्स उप्पन्नं वत्थं अत्थतकथिनस्स पञ्चमासे, अनत्थतकथिनस्स एकं चीवरमासं पापुणातीति. यं पन ‘‘इदं इध वस्संवुत्थसङ्घस्स देमा’’ति वा ‘‘वस्सावासिकं देमा’’ति वा वत्वा दिन्नं, तं अनत्थतकथिनस्सापि पञ्चमासे पापुणाति. ततो परं पन उप्पन्नं वस्सावासिकं पुच्छितब्बं – ‘‘किं अतीतवस्से इदं वस्सावासिकं, उदाहु अनागतवस्से’’ति! कस्मा? पिट्ठिसमये उप्पन्नत्ता.
उतुकालन्ति वस्सानतो अञ्ञं कालं. तानि चीवरानि आदाय सावत्थिं गन्त्वाति एत्थ तानि चीवरानि गतगतट्ठाने सङ्घिकानेव होन्ति, भिक्खूहि दिट्ठमत्तमेवेत्थ पमाणं. तस्मा सचे केचि पटिपथं आगच्छन्ता ‘‘कुहिं ¶ आवुसो गच्छसी’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘किं आवुसो मयं सङ्घो न होमा’’ति तत्थेव भाजेत्वा गण्हन्ति, सुग्गहितानि. सचेपि एस मग्गा ओक्कमित्वा कञ्चि विहारं वा आसनसालं वा पिण्डाय चरन्तो एकं गेहमेव वा पविसति, तत्र च नं भिक्खू दिस्वा तमत्थं पुच्छित्वा भाजेत्वा गण्हन्ति, सुग्गहितानेव.
अधिट्ठातुन्ति एत्थ अधिट्ठहन्तेन वत्तं जानितब्बं ¶ . तेन हि भिक्खुना घण्टिं पहरित्वा कालं घोसेत्वा थोकं आगमेत्वा सचे घण्टिसञ्ञाय वा कालसञ्ञाय वा भिक्खू आगच्छन्ति, तेहि सद्धिं भाजेतब्बानि. नो चे आगच्छन्ति, ‘‘मय्हिमानि चीवरानि पापुणन्ती’’ति अधिट्ठातब्बानि. एवं अधिट्ठिते सब्बानि तस्सेव होन्ति, ठितिका पन न तिट्ठति.
सचे एकेकं उद्धरित्वा ‘‘अयं पठमभागो मय्हं पापुणाति, अयं दुतियभागो’’ति एवं गण्हाति, गहितानि च सुग्गहितानि होन्ति, ठितिका च तिट्ठति. एवं पापेत्वा गण्हन्तेनापि अधिट्ठितमेव होति. सचे पन घण्टिं पहरित्वा वा अप्पहरित्वा वा कालम्पि घोसेत्वा वा अघोसेत्वा वा ‘‘अहमेवेत्थ मय्हमेव इमानि चीवरानी’’ति गण्हाति, दुग्गहितानि ¶ होन्ति. अथ ‘‘अञ्ञो कोचि इध नत्थि, मय्हं एतानि पापुणन्ती’’ति गण्हाति, सुग्गहितानि.
पातिते कुसेति एककोट्ठासे कुसदण्डके पातितमत्ते सचेपि भिक्खुसहस्सं होति, गहितमेव नाम चीवरं. नाकामा भागो दातब्बो. सचे पन अत्तनो रुचिया दातुकामा होन्ति, देन्तु. अनुभागेपि एसेव नयो.
सचीवरानीति ‘‘कालचीवरम्पि सङ्घस्स इतोव दस्साम, विसुं सज्जियमाने अतिचिरं होती’’ति खिप्पंयेव सचीवरानि भत्तानि अकंसु. थेरे आगम्म उप्पन्नानीति तुम्हेसु पसादेन खिप्पं उप्पन्नानि.
सङ्घस्स देमाति चीवरानि देन्तीति सकलम्पि चीवरकालं सणिकं सणिकं देन्तियेव. पुरिमेसु पन द्वीसु वत्थूसु पच्छिन्नदानत्ता अदंसूति वुत्तं. सम्बहुला थेराति विनयधरपामोक्खथेरा. इदं पन वत्थुं सद्धिं पुरिमेन द्वेभातिकवत्थुना परिनिब्बुते भगवति उप्पन्नं, इमे च थेरा दिट्ठपुब्बा तथागतं, तस्मा पुरिमेसु वत्थूसु तथागतेन पञ्ञत्तनयेनेव कथेसुं.
उपनन्दसक्यपुत्तवत्थुकथा
३६४. गामकावासं ¶ अगमासीति अप्पेव नाम चीवरानि भाजेन्ता मय्हम्पि सङ्गहं करेय्युन्ति चीवरभाजनकालं सल्लक्खेत्वाव अगमासि. सादियिस्ससीति गण्हिस्ससि. एत्थ च किञ्चापि तस्स भागो न पापुणाति. अथ खो ‘‘नगरवासिको अयं मुखरो धम्मकथिको’’ति ते भिक्खू ‘‘सादियिस्ससी’’ति आहंसु. यो सादियेय्य आपत्ति दुक्कटस्साति एत्थ पन किञ्चापि लहुका आपत्ति, अथ खो गहितानि गहितट्ठाने ¶ दातब्बानि. सचेपि नट्ठानि वा जिण्णानि वा होन्ति, तस्सेव गीवा. देहीति वुत्ते अदेन्तो धुरनिक्खेपे भण्डग्घेन कारेतब्बो.
एकाधिप्पायन्ति एकं अधिप्पायं; एकं पुग्गलपटिवीसमेव देथाति अत्थो. इदानि यथा सो दातब्बो, तं दस्सेतुं तन्तिं ठपेन्तो इध पनातिआदिमाह. तत्थ सचे अमुत्र उपड्ढं अमुत्र उपड्ढन्ति एकेकस्मिं एकाहमेकाहं वा सत्ताहं सत्ताहं वा सचे वसति, एकेकस्मिं विहारे यं ¶ एको पुग्गलो लभति, ततो ततो उपड्ढं उपड्ढं दातब्बं. एवं एकाधिप्पायो दिन्नो होति. यत्थ वा पन बहुतरन्ति सचे एकस्मिं विहारे वसन्तो इतरस्मिं सत्ताहवारेन अरुणमेव उट्ठापेति, एवं पुरिमस्मिं बहुतरं वसति नाम. तस्मा ततो बहुतरं वसितविहारतो तस्स पटिवीसो दातब्बो. एवम्पि एकाधिप्पायो दिन्नो होति. इदञ्च नानालाभेहि नानूपचारेहि एकसीमविहारेहि कथितं, नानासीमविहारे पन सेनासनग्गाहो पटिप्पस्सम्भति. तस्मा तत्थ चीवरपटिवीसो न पापुणाति. सेसं पन आमिसभेसज्जादि सब्बं सब्बत्थ अन्तोसीमगतस्स पापुणाति.
गिलानवत्थुकथा
३६५. मञ्चके निपातेसुन्ति एवं धोवित्वा अञ्ञं कासावं निवासेत्वा मञ्चके निपज्जापेसुं; निपज्जापेत्वा च पनायस्मा आनन्दो मुत्तकरीसकिलिट्ठं कासावं धोवित्वा भूमियं परिभण्डं अकासि. यो भिक्खवे मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्याति यो मं ओवादानुसासनीकरणेन उपट्ठहेय्य, सो गिलानं उपट्ठहेय्य; मम ओवादकारकेन गिलानो उपट्ठातब्बोति अयमेवेत्थ अत्थो. भगवतो च गिलानस्स च उपट्ठानं एकसदिसन्ति एवं पनेत्थ अत्थो न गहेतब्बो. सङ्घेन उपट्ठातब्बोति यस्सेते उपज्झादयो तस्मिं विहारे नत्थि, आगन्तुको होति एकचारिको भिक्खु, सो सङ्घस्स भारो, तस्मा सङ्घेन ¶ उपट्ठातब्बो. नो चे उपट्ठहेय्य, सकलस्स सङ्घस्स आपत्ति. वारं ठपेत्वा जग्गन्तेसु पन यो अत्तनो वारे न जग्गति, तस्सेव आपत्ति. सङ्घत्थेरोपि वारको न मुच्चति. सचे सकलो सङ्घो एकस्स भारं करोति, एको वा वत्तसम्पन्नो भिक्खु ¶ अहमेव जग्गिस्सामीति पटिजग्गति, सङ्घो आपत्तितो मुच्चति.
३६६. अभिक्कमन्तं वा अभिक्कमतीतिआदीसु वड्ढन्तं वा आबाधं ‘‘इदं नाम मे परिभुञ्जन्तस्स वड्ढति, इदं परिभुञ्जन्तस्स परिहायति, इदं परिभुञ्जन्तस्स तिट्ठती’’ति यथाभूतं नाविकरोतीति एवमत्थो दट्ठब्बो. नालन्ति न पतिरूपो, न युत्तो उपट्ठातुं. भेसज्जं संविधातुन्ति भेसज्जं योजेतुं असमत्थो होति. आमिसन्तरोति आमिसं अस्स अन्तरन्ति आमिसन्तरो. अन्तरन्ति कारणं वुच्चति; आमिसकारणा यागुभत्तपत्तचीवरानि पत्थेन्तो उपट्ठातीति अत्थो.
मतसन्तककथा
३६७. कालङ्कतेति ¶ कालकिरियाय. गिलानुपट्ठाकानं दातुन्ति एत्थ अनन्तरं वुत्ताय कम्मवाचाय दिन्नम्पि अपलोकेत्वा दिन्नम्पि दिन्नमेव होति, वट्टति.
३६९. यं तत्थ लहुभण्डं यं तत्थ गरुभण्डन्ति एत्थ लहुभण्डगरुभण्डानं नानाकरणं परतो वण्णयिस्साम. गिलानुपट्ठाकलाभे पन अयं आदितो पट्ठाय विनिच्छयो –
सचे सकले भिक्खुसङ्घे उपट्ठहन्ते कालं करोति, सब्बेपि सामिका. अथ एकच्चेहि वारे कते एकच्चेहि अकतेयेव कालं करोति, तत्थ एकच्चे आचरिया वदन्ति – ‘‘सब्बेपि अत्तनो वारे सम्पत्ते करेय्युं, तस्मा सब्बेपि सामिनो’’ति. एकच्चे वदन्ति – ‘‘येहि जग्गितो ते एव लभन्ति, इतरे न लभन्ती’’ति. सामणेरे कालङ्कते सचे चीवरं अत्थि, गिलानुपट्ठाकानं दातब्बं. नो चे अत्थि यं अत्थि, तं दातब्बं. अञ्ञस्मिं परिक्खारे सति चीवरभागं कत्वा दातब्बं.
भिक्खु ¶ च सामणेरो च सचे समं उपट्ठहिंसु, समको भागो दातब्बो. अथ सामणेरोव उपट्ठहति, भिक्खुस्स संविदहनमत्तमेव होति, सामणेरस्स जेट्ठकभागो दातब्बो. सचे सामणेरो भिक्खुना आनीतउदकेन यागुं पचित्वा पटिग्गाहापनमत्तमेव करोति, भिक्खु उपट्ठहति, भिक्खुस्स जेट्ठकभागो दातब्बो.
बहू भिक्खू समग्गा हुत्वा उपट्ठहन्ति, सब्बेसं समको भागो दातब्बो. यो पनेत्थ ¶ विसेसेन उपट्ठहति, तस्स विसेसो कातब्बो. येन पन एकदिवसम्पि गिलानुपट्ठाकवसेन यागुभत्तं वा पचित्वा दिन्नं, नहानं वा पटियादितं, सोपि गिलानुपट्ठाकोव. यो समीपं अनागन्त्वा भेसज्जतण्डुलादीनि पेसेति, अयं गिलानुपट्ठाको न होति. यो परियेसित्वा गाहापेत्वा आगच्छति, अयं गिलानुपट्ठाकोव.
एको वत्तसीसेन जग्गति; एको पच्चासाय, मतकाले उभोपि पच्चासीसन्ति, उभिन्नम्पि दातब्बं. एको उपट्ठहित्वा गिलानस्स वा कम्मेन अत्तनो वा कम्मेन कत्थचि गतो ‘‘पुन आगन्त्वा जग्गिस्सामी’’ति, एतस्सपि दातब्बं. एको चिरं उपट्ठहित्वा ‘‘इदानि न ¶ सक्कोमी’’ति धुरं निक्खिपित्वा गच्छति, सचेपि तंदिवसमेव गिलानो कालंकरोति, उपट्ठाकभागो न दातब्बो.
गिलानुपट्ठाको नाम गिहि वा होतु पब्बजितो वा, अन्तमसो मातुगामोपि, सब्बे भागं लभन्ति. सचे तस्स भिक्खुनो पत्तचीवरमत्तमेव होति, अञ्ञं नत्थि; सब्बं गिलानुपट्ठाकानंयेव दातब्बं. सचेपि सहस्सं अग्घति, अञ्ञं पन बहुम्पि परिक्खारं ते न लभन्ति; सङ्घस्सेव होति. अवसेसं भण्डं बहुकञ्चेव महग्घञ्च, तिचीवरं अप्पग्घं; ततो गहेत्वा तिचीवरपरिक्खारो दातब्बो. सब्बञ्चेतं सङ्घिकतोव लब्भति.
सचे पन सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि, यस्स दिन्नं, येन च गहितं, तस्सेव होति. तस्स रुचिया एव गिलानुपट्ठाका लभन्ति, अञ्ञेसं अदत्वा दूरे ठपितपरिक्खारापि तत्थ तत्थ सङ्घस्सेव होन्ति. द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालङ्कते इतरो सामी ¶ . बहूनम्पि सन्तके एसेव नयो. सब्बेसु मतेसु सङ्घिकं होति. सचेपि अविभजित्वा सद्धिविहारिकादीनं देन्ति अदिन्नमेव होति. विभजित्वा दिन्नं पन सुदिन्नं. तं तेसु मतेसुपि सद्धिविहारिकादीनंयेव होति, न सङ्घस्स.
कुसचीरादिपटिक्खेपकथा
३७१. कुसचीरादीसु ¶ अक्कनाळन्ति अक्कनाळमयं. पोत्थकोति मकचिमयो वुच्चति. सेसानि पठमपाराजिकवण्णनायं वुत्तानि. तेसु पोत्थके एव दुक्कटं. सेसेसु थुल्लच्चयानीति. अक्कदुस्सकदलिदुस्सएरकदुस्सानि पन पोत्थकगतिकानेव.
३७२. सब्बनीलकादीनि रजनं धोवित्वा पुन रजित्वा धारेतब्बानि. न सक्का चे होन्ति धोवितुं, पच्चत्थरणानि वा कातब्बानि. दुपट्टचीवरस्स वा मज्झे दातब्बानि. तेसं वण्णनानत्तं उपाहनासु वुत्तनयमेव. अच्छिन्नदसदीघदसानि दसा छिन्दित्वा धारेतब्बानि. कञ्चुकं लभित्वा फालेत्वा रजित्वा परिभुञ्जितुं वट्टति. वेठनेपि एसेव नयो. तिरीटकं पन रुक्खछल्लिमयं; तं पादपुञ्छनं कातुं वट्टति.
३७४. पतिरूपे गाहकेति सचे कोचि भिक्खु ‘‘अहं तस्स गण्हामी’’ति गण्हाति, दातब्बन्ति ¶ अत्थो. एवमेतेसु तेवीसतिया पुग्गलेसु सोळस जना न लभन्ति, सत्त जना लभन्तीति.
सङ्घेभिन्नेचीवरुप्पादकथा
३७६. सङ्घो भिज्जतीति भिज्जित्वा कोसम्बकभिक्खू विय द्वे कोट्ठासा होन्ति. एकस्मिं पक्खेति एकस्मिं कोट्ठासे दक्खिणोदकञ्च गन्धादीनि च देन्ति, एकस्मिं चीवरानि. सङ्घस्सेवेतन्ति सकलस्स सङ्घस्स द्विन्नम्पि कोट्ठासानं एतं होति, घण्टिं पहरित्वा द्वीहिपि पक्खेहि एकतो भाजेतब्बं. पक्खस्सेवेतन्ति एवं दिन्ने यस्स कोट्ठासस्स उदकं दिन्नं, तस्स उदकमेव होति; यस्स चीवरं दिन्नं, तस्सेव चीवरं. यत्थ पन दक्खिणोदकं पमाणं होति, तत्थ एको पक्खो दक्खिणोदकस्स ¶ लद्धत्ता चीवरानि लभति, एको चीवरानमेव लद्धत्ताति उभोहिपि एकतो हुत्वा यथावुड्ढं भाजेतब्बं. इदं किर परसमुद्दे लक्खणन्ति महाअट्ठकथायं वुत्तं. तस्मिंयेव पक्खेति एत्थ पन इतरो पक्खो अनिस्सरोयेव. चीवरपेसनवत्थूनि पाकटानेव.
अट्ठचीवरमातिकाकथा
३७९. इदानि आदितो पट्ठाय वुत्तचीवरानं पटिलाभखेत्तं दस्सेतुं ¶ ‘‘अट्ठिमा भिक्खवे मातिका’’तिआदिमाह. सीमाय देतीतिआदि पुग्गलाधिट्ठाननयेन वुत्तं. एत्थ पन सीमाय दानं एका मातिका, कतिकाय दानं दुतिया…पे… पुग्गलस्स दानं अट्ठमा. तत्थ सीमाय दम्मीति एवं सीमं परामसित्वा देन्तो सीमाय देति नाम. एस नयो सब्बत्थ.
सीमाय देति, यावतिका भिक्खू अन्तोसीमगता तेहि भाजेतब्बन्तिआदिम्हि पन मातिकानिद्देसे सीमाय देतीति एत्थ ताव खण्डसीमा, उपचारसीमा, समानसंवाससीमा, अविप्पवाससीमा, लाभसीमा, गामसीमा, निगमसीमा, नगरसीमा, अब्भन्तरसीमा, उदकुक्खेपसीमा, जनपदसीमा, रट्ठसीमा, रज्जसीमा, दीपसीमा, चक्कवाळसीमाति पन्नरस सीमा वेदितब्बा.
तत्थ खण्डसीमा सीमाकथायं वुत्ताव. उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्ना होति. अपिच भिक्खूनं धुवसन्निपातट्ठानतो ¶ वा परियन्ते ठितभोजनसालतो वा निबद्धवसनकआवासतो वा थाममज्झिमस्स पुरिसस्स द्विन्नं लेड्डुपातानं अन्तो उपचारसीमा वेदितब्बा, सा पन आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसु परिहायति. महापच्चरियं पन ‘‘भिक्खूसुपि वड्ढन्तेसु वड्ढती’’ति वुत्तं. तस्मा सचे विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति, योजनसतम्पि उपचारसीमाव होति, सब्बेसं लाभो पापुणाति. समानसंवासअविप्पवाससीमाद्वयम्पि वुत्तमेव.
लाभसीमा ¶ नाम नेव सम्मासम्बुद्धेन अनुञ्ञाता, न धम्मसङ्गाहकत्थेरेहि ठपिता; अपिच खो राजराजमहामत्ता विहारं कारेत्वा गावुतं वा अड्ढयोजनं वा योजनं वा समन्ततो परिच्छिन्दित्वा ‘‘अयं अम्हाकं विहारस्स लाभसीमा’’ति नामलिखितके थम्भे निखणित्वा ‘‘यं एत्थन्तरे उप्पज्जति, सब्बं तं अम्हाकं विहारस्स देमा’’ति सीमं ठपेन्ति, अयं लाभसीमा नाम. गामनिगमनगरअब्भन्तरउदकुक्खेपसीमापि वुत्ता एव. जनपदसीमा नाम – कासिकोसलरट्ठादीनं अन्तो बहू जनपदा होन्ति, तत्थ ¶ एकेको जनपदपरिच्छेदो जनपदसीमा. रट्ठसीमा नाम कासिकोसलादिरट्ठपरिच्छेदो. रज्जसीमा नाम ‘‘चोळभोगो केरळभोगो’’ति एवं एकेकस्स रञ्ञो आणापवत्तिट्ठानं. दीपसीमा नाम समुद्दन्तेन परिच्छिन्नमहादीपा च अन्तरदीपा च. चक्कवाळसीमा नाम चक्कवाळपब्बतेनेव परिच्छिन्ना.
एवमेतासु सीमासु खण्डसीमाय केनचि कम्मेन सन्निपतितं सङ्घं दिस्वा ‘‘एत्थेव सीमाय सङ्घस्स देमी’’ति वुत्ते यावतिका भिक्खू अन्तोखण्डसीमगता, तेहि भाजेतब्बं. तेसंयेव हि तं पापुणाति. अञ्ञेसं सीमन्तरिकाय वा उपचारसीमाय वा ठितानम्पि न पापुणाति. खण्डसीमाय ठिते पन रुक्खे वा पब्बते वा ठितस्स हेट्ठा वा पथवीवेमज्झगतस्स पापुणातियेव. ‘‘इमिस्सा उपचारसीमाय सङ्घस्स दम्मी’’ति दिन्नं पन खण्डसीमासीमन्तरिकासु ठितानम्पि पापुणाति. ‘‘समानसंवाससीमाय दम्मी’’ति दिन्नं पन खण्डसीमासीमन्तरिकासु ठितानं न पापुणाति. अविप्पवाससीमालाभसीमासु दिन्नं तासु सीमासु अन्तोगतानं पापुणाति. गामसीमादीसु दिन्नं तासं सीमानं अब्भन्तरे बद्धसीमाय ठितानम्पि पापुणाति. अब्भन्तरसीमाउदकुक्खेपसीमासु दिन्नं तत्थ अन्तोगतानंयेव पापुणाति. जनपदरट्ठरज्जदीपचक्कवाळसीमासुपि गामसीमादीसु वुत्तसदिसोयेव विनिच्छयो.
सचे पन जम्बुदीपे ठितो ‘‘तम्बपण्णिदीपे सङ्घस्स दम्मी’’ति देति, तम्बपण्णिदीपतो एकोपि ¶ गन्त्वा सब्बेसं गण्हितुं लभति. सचेपि तत्रेव एको सभागभिक्खु सभागानं भागं गण्हाति, न वारेतब्बो. एवं ताव यो सीमं परामसित्वा देति, तस्स दाने विनिच्छयो वेदितब्बो.
यो ¶ पन असुकसीमायाति वत्तुं न जानाति, केवलं सीमाति वचनमत्तमेव जानन्तो विहारं गन्त्वा ‘‘सीमाय दम्मी’’ति वा ‘‘सीमट्ठकसङ्घस्स दम्मी’’ति वा भणति, सो पुच्छितब्बो – ‘‘सीमा नाम बहुविधा, कतरसीमं सन्धाय भणसी’’ति ¶ ? सचे वदति – ‘‘अहं असुकसीमाति न जानामि, सीमट्ठकसङ्घो भाजेत्वा गण्हातू’’ति कतरसीमाय भाजेतब्बं? महासीवत्थेरो किराह – ‘‘अविप्पवाससीमाया’’ति. ततो नं आहंसु – ‘‘अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति, गमिको तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयपटिपन्नस्स तियोजनातिक्कमे निस्सयो पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठापेतब्बं भविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पवेसनं आपुच्छितब्बं भविस्सति, सब्बम्पेतं उपचारसीमाय परिच्छेदवसेनेव कातुं वट्टति. तस्मा उपचारसीमायमेव भाजेतब्ब’’न्ति.
कतिकायाति समानलाभकतिकाय. तेनेवाह – ‘‘सम्बहुला आवासा समानलाभा होन्ती’’ति. तत्रेवं कतिका कातब्बा, एकस्मिं विहारे सन्निपतितेहि भिक्खूहि यं विहारं सङ्गण्हितुकामा समानलाभं कातुं इच्छन्ति, तस्स नामं गहेत्वा असुको नाम विहारो पोराणकोति वा बुद्धाधिवुत्थोति वा अप्पलाभोति वा यंकिञ्चि कारणं वत्वा तं विहारं इमिना विहारेन सद्धिं एकलाभं कातुं सङ्घस्स रुच्चतीति तिक्खत्तुं सावेतब्बं. एत्तावता तस्मिं विहारे निसिन्नोपि इध निसिन्नोव होति, तस्मिं विहारेपि सङ्घेन एवमेव कातब्बं. एत्तावता इध निसिन्नोपि तस्मिं निसिन्नोव होति. एकस्मिं लाभे भाजियमाने इतरस्मिं ठितस्स भागं गहेतुं वट्टति. एवं एकेन विहारेन सद्धिं बहूपि आवासा एकलाभा कातब्बा.
भिक्खापञ्ञत्तियाति अत्तनो परिच्चागपञ्ञापनट्ठाने. तेनेवाह – ‘‘यत्थ सङ्घस्स धुवकारा करियन्ती’’ति. तस्सत्थो – यस्मिं विहारे इमस्स चीवरदायकस्स सन्तकं सङ्घस्स पाकवट्टं वा वत्तति, यस्मिं वा विहारे भिक्खू अत्तनो भारं कत्वा सदा गेहे भोजेति, यत्थ वा ¶ अनेन आवासो कारितो, सलाकभत्तादीनि वा निबद्धानि, येन पन सकलोपि विहारो ¶ पतिट्ठापितो, तत्थ वत्तब्बमेव नत्थि, इमे धुवकारा नाम. तस्मा सचे सो ‘‘यत्थ मय्हं धुवकारा करीयन्ति, तत्थ दम्मी’’ति वा ‘‘तत्थ देथा’’ति वा भणति, बहूसु चेपि ठानेसु धुवकारा होन्ति, सब्बत्थ ¶ दिन्नमेव होति.
सचे पन एकस्मिं विहारे भिक्खू बहुतरा होन्ति, तेहि वत्तब्बं – ‘‘तुम्हाकं धुवकारे एकत्थ भिक्खू बहू एकत्थ अप्पका’’ति. सचे ‘‘भिक्खुगणनाय गण्हथा’’ति भणति, तथा भाजेत्वा गण्हितुं वट्टति. एत्थ च वत्थभेसज्जादि अप्पकम्पि सुखेन भाजियति. यदि पन मञ्चो वा पीठकं वा एकमेव होति, तं पुच्छित्वा यस्स वा विहारस्स एकविहारेपि वा यस्स सेनासनस्स सो विचारेति, तत्थ दातब्बं. सचे ‘‘असुकभिक्खु गण्हातू’’ति वदति, वट्टति. अथ ‘‘मय्हं धुवकारे देथा’’ति वत्वा अविचारेत्वाव गच्छति, सङ्घस्सापि विचारेतुं वट्टति. एवं पन विचारेतब्बं – ‘‘सङ्घत्थेरस्स वसनट्ठाने देथा’’ति वत्तब्बं. सचे तस्स सेनासनं परिपुण्णं होति, यत्थ नप्पहोति, तत्थ दातब्बं. सचे एको भिक्खु ‘‘मय्हं वसनट्ठाने सेनासनपरिभोगभण्डं नत्थी’’ति वदति, तत्थ दातब्बं.
सङ्घस्स देतीति विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति देति. सम्मुखीभूतेनाति उपचारसीमाय ठितेन सङ्घेन घण्टिं पहरित्वा कालं घोसेत्वा भाजेतब्बं. सीमट्ठस्स असम्पत्तस्सापि भागं गण्हन्तो न वारेतब्बो. विहारो महा होति, थेरासनतो पट्ठाय वत्थेसु दिय्यमानेसु अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते वीसतिवस्सानं दिय्यति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं.
असुकविहारे किर बहुं चीवरं उप्पन्नन्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय दातब्बं. असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेव. ‘‘बहिउपचारसीमाय ठितानं देथा’’ति वदन्ति, न दातब्बं. सचे पन उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसवसेन वड्ढिता नाम होति सीमा ¶ , तस्मा दातब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं दातब्बमेव. दुतियभागे पन थेरासनं आरुळ्हे ¶ आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बं.
एकस्मिं विहारे दस भिक्खू होन्ति, ‘‘दस वत्थानि सङ्घस्स देमा’’ति देन्ति, पाटेक्कं भाजेतब्बानि ¶ . सचे ‘‘सब्बानेव अम्हाकं पापुणन्ती’’ति गहेत्वा गच्छन्ति, दुप्पापितानि चेव दुग्गहितानि च गतगतट्ठाने सङ्घिकानेव होन्ति. एकं पन उद्धरित्वा ‘‘इदं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स दत्वा ‘‘सेसानि अम्हाकं पापुणन्ती’’ति गहेतुं वट्टति.
एकमेव वत्थं सङ्घस्स देमाति आहरन्ति, अभाजेत्वाव अम्हाकं पापुणन्तीति गण्हन्ति, दुप्पापितञ्चेव दुग्गहितञ्च. सत्थकेन पन हलिद्दिआदिना वा लेखं कत्वा एकं कोट्ठासं ‘‘इमं ठानं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स पापेत्वा ‘‘सेसं अम्हाकं पापुणाती’’ति गहेतुं वट्टति. यं पन वत्थस्सेव पुप्फं वा वलि वा, तेन परिच्छेदं कातुं न वट्टति. सचे एकं तन्तं उद्धरित्वा ‘‘इदं ठानं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स दत्वा ‘‘सेसं अम्हाकं पापुणाती’’ति गण्हन्ति, वट्टति. खण्डं खण्डं छिन्दित्वा भाजियमानं वट्टतियेव.
एकभिक्खुके विहारे सङ्घस्स चीवरेसु उप्पन्नेसु सचे पुब्बे वुत्तनयेनेव सो भिक्खु ‘‘सब्बानि मय्हं पापुणन्ती’’ति गण्हाति, सुग्गहितानि, ठितिका पन न तिट्ठति. सचे एकेकं उद्धरित्वा ‘‘इदं मय्हं पापुणाती’’ति गण्हाति, ठितिका तिट्ठति. तत्थ अट्ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं. ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा ओरोहति. सचे वुड्ढतरो आगच्छति, ठितिका उद्धं आरोहति. अथञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं.
‘‘सङ्घस्स देमा’’ति वा ‘‘भिक्खुसङ्घस्स देमा’’ति वा येन केनचि आकारेन सङ्घं आमसित्वा दिन्नं पन पंसुकूलिकानं न वट्टति, ‘‘गहपतिचीवरं पटिक्खिपामि पंसुकूलिकङ्गं समादियामी’’ति वुत्तत्ता, न पन अकप्पियत्ता ¶ . भिक्खुसङ्घेन अपलोकेत्वा दिन्नम्पि न गहेतब्बं. यं पन भिक्खु ¶ अत्तनो सन्तकं देति, तं भिक्खुदत्तियं नाम वट्टति, पंसुकूलं पन न होति. एवं सन्तेपि धुतङ्गं न भिज्जति. ‘‘भिक्खूनं देम, थेरानं देमा’’ति वुत्ते पन पंसुकूलिकानम्पि वट्टति. ‘‘इदं वत्थं सङ्घस्स देम, इमिना उपाहनत्थविकपत्तत्थविकआयोगअंसबद्धकादीनि करोन्तू’’ति दिन्नम्पि वट्टति.
पत्तत्थविकादीनं अत्थाय दिन्नानि बहूनिपि होन्ति, चीवरत्थायपि पहोन्ति, ततो चीवरं कत्वा पारुपितुं वट्टति. सचे पन सङ्घो भाजितातिरित्तानि वत्थानि छिन्दित्वा उपाहनत्थविकादीनं ¶ अत्थाय भाजेति, ततो गहेतुं न वट्टति. सामिकेहि विचारितमेव हि वट्टति, न इतरं.
‘‘पंसुकूलिकसङ्घस्स धमकरणपटादीनं अत्थाय देमा’’ति वुत्तेपि गहेतुं वट्टति, परिक्खारो नाम पंसुकूलिकानम्पि इच्छितब्बो. यं तत्थ अतिरेकं होति, तं चीवरेपि उपनेतुं वट्टति. सुत्तं सङ्घस्स देन्ति, पंसुकूलिकेहिपि गहेतब्बं. अयं ताव विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति दिन्नेसु विनिच्छयो.
सचे पन बहिउपचारसीमायं अद्धानप्पटिपन्ने भिक्खू दिस्वा ‘‘सङ्घस्स दम्मी’’ति सङ्घत्थेरस्स वा सङ्घनवकस्स वा आरोचेति, सचेपि योजनं फरित्वा परिसा ठिता होति, एकबद्धा चे, सब्बेसं पापुणाति. ये पन द्वादसहि हत्थेहि परिसं असम्पत्ता, तेसं न पापुणाति.
उभतोसङ्घस्स देतीति एत्थ ‘‘उभतोसङ्घस्स दम्मी’’ति वुत्तेपि ‘‘द्विधा सङ्घस्स दम्मि, द्विन्नं सङ्घानं दम्मि, भिक्खुसङ्घस्स च भिक्खुनिसङ्घस्स च दम्मी’’ति वुत्तेपि उभतोसङ्घस्स दिन्नमेव होति. उपड्ढं दातब्बन्ति द्वेभागे समे कत्वा एको दातब्बो. ‘‘उभतोसङ्घस्स च तुय्हञ्च दम्मी’’ति वुत्ते सचे दस दस भिक्खू च भिक्खुनियो च होन्ति, एकवीसति पटिवीसे कत्वा एको पुग्गलस्स दातब्बो, दस भिक्खुसङ्घस्स, दस भिक्खुनिसङ्घस्स येन पुग्गलिको लद्धो सो सङ्घतोपि अत्तनो वस्सग्गेन गहेतुं लभति. कस्मा? उभतोसङ्घग्गहणेन गहितत्ता.
‘‘उभतोसङ्घस्स ¶ च चेतियस्स च दम्मी’’ति वुत्तेपि एसेव नयो. इध पन चेतियस्स सङ्घतो पापुणनकोट्ठासो नाम नत्थि, एकपुग्गलस्स ¶ पत्तकोट्ठाससमोव कोट्ठासो होति.
‘‘उभतोसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्ते पन द्वावीसति कोट्ठासे कत्वा दस भिक्खूनं, दस भिक्खुनीनं, एको पुग्गलस्स, एको चेतियस्स दातब्बो. तत्थ पुग्गलो सङ्घतोपि अत्तनो वस्सग्गेन पुन गहेतुं लभति, चेतियस्स एकोयेव.
‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मी’’ति वुत्ते पन न मज्झे भिन्दित्वा दातब्बं, भिक्खू च भिक्खुनियो च गणेत्वा दातब्बं. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा’’ति ¶ वुत्ते पन पुग्गलो विसुं न लभति, पापुणनट्ठानतो एकमेव लभति. कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्स एकपुग्गलपटिवीसो लब्भति, पुग्गलस्स विसुं न लब्भति, तस्मा एकं चेतियस्स दत्वा अवसेसं भिक्खू च भिक्खुनियो च गणेत्वा भाजेतब्बं.
‘‘भिक्खूनञ्च भिक्खुनीनञ्च दम्मी’’ति वुत्तेपि मज्झे भिन्दित्वा न दातब्बं, पुग्गलगणनाय एव विभजितब्बं. ‘‘भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति एवं वुत्तेपि चेतियस्स एकपुग्गलपटिवीसो लब्भति, पुग्गलस्स विसुं नत्थि, भिक्खू च भिक्खुनियो च गणेत्वा एव भाजेतब्बं. यथा च भिक्खुसङ्घं आदिं कत्वा नयो नीतो, एवं भिक्खुनिसङ्घं आदिं कत्वापि नेतब्बो. ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’ति वुत्ते पुग्गलस्स विसुं न लब्भति, वस्सग्गेनेव गहेतब्बं. ‘‘भिक्खुसङ्घस्स च चेतियस्स चा’’ति वुत्ते पन चेतियस्स विसुं पटिवीसो लब्भति. ‘‘भिक्खुसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव लब्भति, न पुग्गलस्स.
‘‘भिक्खूनञ्च तुय्हञ्चा’’ति वुत्तेपि विसुं न लब्भति. ‘‘भिक्खूनञ्च चेतियस्स चा’’ति वुत्ते पन चेतियस्स लब्भति. ‘‘भिक्खूनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव विसुं लब्भति, न पुग्गलस्स. भिक्खुनिसङ्घं आदिं कत्वापि एवमेव योजेतब्बं.
पुब्बे बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति, भगवा मज्झे निसीदति, दक्खिणतो भिक्खू वामतो भिक्खुनियो निसीदन्ति, भगवा उभिन्नं सङ्घत्थेरो ¶ , तदा भगवा अत्तना लद्धपच्चये अत्तनापि परिभुञ्जति, भिक्खूनम्पि ¶ दापेति. एतरहि पन पण्डितमनुस्सा सधातुकं पटिमं वा चेतियं वा ठपेत्वा बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति. पटिमाय वा चेतियस्स वा पुरतो आधारके पत्तं ठपेत्वा दक्खिणोदकं दत्वा बुद्धानं देमाति, तत्थ यं पठमं खादनीयं भोजनीयं देन्ति, विहारं वा आहरित्वा इदं चेतियस्स देमाति पिण्डपातञ्च मालागन्धादीनि च देन्ति, तत्थ कथं पटिपज्जितब्बन्ति? मालागन्धादीनि ताव चेतिये आरोपेतब्बानि, वत्थेहि पटाका, तेलेन पदीपा कातब्बा, पिण्डपातमधुफाणितादीनि पन यो निबद्धचेतियजग्गको होति पब्बजितो वा गहट्ठो वा, तस्सेव दातब्बानि. निबद्धजग्गके असति आहटभत्तं ठपेत्वा वत्तं कत्वा परिभुञ्जितुं वट्टति. उपकट्ठे काले भुञ्जित्वा पच्छापि वत्तं कातुं वट्टतियेव.
मालागन्धादीसु ¶ च यं किञ्चि ‘‘इदं हरित्वा चेतियस्सपूजं करोथा’’ति वुत्ते दूरम्पि हरित्वा पूजेतब्बं. ‘‘भिक्खं सङ्घस्स हरा’’ति वुत्तेपि हरितब्बं. सचे पन ‘‘अहं पिण्डाय चरामि, आसनसालाय भिक्खू अत्थि, ते आहरिस्सन्ती’’ति वुत्ते ‘‘भन्ते तुय्हंयेव दम्मी’’ति वदति, भुञ्जितुं वट्टति. अथ पन ‘‘भिक्खुसङ्घस्स दस्सामी’’ति हरन्तस्स गच्छतो अन्तराव कालो उपकट्ठो होति, अत्तनो पापेत्वा भुञ्जितुं वट्टति.
वस्संवुट्ठसङ्घस्स देतीति विहारं पविसित्वा ‘‘इमानि चीवरानि वस्संवुट्ठसङ्घस्स दम्मी’’ति देति. यावतिका भिक्खू तस्मिं आवासे वस्संवुट्ठाति यत्तका वस्सच्छेदं अकत्वा पुरिमवस्संवुट्ठा, तेहि भाजेतब्बं, अञ्ञेसं न पापुणाति. दिसापक्कन्तस्सापि सति पटिग्गाहके याव कथिनस्सुब्भारा दातब्बं, अनत्थते पन कथिने अन्तोहेमन्ते एवञ्च वत्वा दिन्नं, पच्छिमवस्संवुट्ठानम्पि पापुणातीति लक्खणञ्ञू वदन्ति. अट्ठकथासु पनेतं न विचारितं.
सचे पन बहिउपचारसीमायं ठितो ‘‘वस्संवुट्ठसङ्घस्स दम्मी’’ति वदति, सम्पत्तानं सब्बेसं पापुणाति. अथ ‘‘असुकविहारे वस्संवुट्ठसङ्घस्सा’’ति वदति, तत्र वस्संवुट्ठानमेव याव कथिनस्सुब्भारा पापुणाति. सचे पन गिम्हानं पठमदिवसतो ¶ पट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति. कस्मा? पिट्ठिसमये उप्पन्नत्ता. अन्तोवस्सेयेव ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते छिन्नवस्सा न लभन्ति, वस्सं वसन्ताव लभन्ति. चीवरमासे ¶ पन ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते पच्छिमिकाय वस्सूपगतानंयेव पापुणाति, पुरिमिकाय वस्सूपगतानञ्च छिन्नवस्सानञ्च न पापुणाति.
चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव वस्सावासिकं देमाति वुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा अतीतवस्संवुट्ठानमेव पापुणाति. गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा – ‘‘अतीतवस्सावासस्स पञ्च मासा अतिक्कन्ता, अनागतो चतुमासच्चयेन भविस्सति, कतरवस्सावासस्स देती’’ति? सचे ‘‘अतीतवस्संवुट्ठानं दम्मी’’ति वदति, तंअन्तोवस्संवुट्ठानमेव पापुणाति, दिसापक्कन्तानम्पि सभागा गण्हितुं लभन्ति.
सचे ‘‘अनागते वस्सावासिकं दम्मी’’ति वदति, तं ठपेत्वा वस्सूपनायिकदिवसे गहेतब्बं. अथ ‘‘अगुत्तो विहारो, चोरभयं अत्थि, न सक्का ठपेतुं, गण्हित्वा वा आहिण्डितु’’न्ति ¶ वुत्ते ‘‘सम्पत्तानं दम्मी’’ति वदति, भाजेत्वा गहेतब्बं. सचे वदति ‘‘इतो मे भन्ते ततिये वस्से वस्सावासिकं न दिन्नं, तं दम्मी’’ति, तस्मिं अन्तोवस्से वुट्ठभिक्खूनं पापुणाति. सचे ते दिसा पक्कन्ता, अञ्ञो विस्सासिको गण्हाति, दातब्बं. अथ एकोयेव अवसिट्ठो, सेसा कालङ्कता, सब्बं एकस्सेव पापुणाति. सचे एकोपि नत्थि, सङ्घिकं होति, सम्मुखीभूतेहि भाजेतब्बं.
आदिस्स देतीति आदिसित्वा परिच्छिन्दित्वा देति; यागुया वातिआदीसु अयमत्थो – यागुया वा…पे… भेसज्जे वा आदिस्स देति. तत्रायं योजना – भिक्खू अज्जतनाय वा स्वातनाय वा यागुया निमन्तेत्वा तेसं घरं पविट्ठानं यागुं देति, यागुं दत्वा पीताय यागुया ‘‘इमानि चीवरानि, येहि मय्हं यागु पीता, तेसं दम्मी’’ति देति, येहि निमन्तितेहि यागु पीता, तेसंयेव पापुणाति. येहि पन भिक्खाचारवत्तेन घरद्वारेन गच्छन्तेहि वा घरं पविट्ठेहि वा यागु लद्धा, येसं वा आसनसालतो पत्तं आहरित्वा मनुस्सेहि नीता, येसं वा थेरेहि पेसिता, तेसं न पापुणाति. सचे ¶ पन निमन्तितभिक्खूहि सद्धिं अञ्ञेपि बहू आगन्त्वा अन्तोगेहञ्च बहिगेहञ्च पूरेत्वा निसिन्ना, दायको च एवं वदति – ‘‘निमन्तिता वा होन्तु अनिमन्तिता वा, येसं मया यागु दिन्ना, सब्बेसं इमानि वत्थानि होन्तू’’ति सब्बेसं पापुणन्ति. येहि पन थेरानं हत्थतो यागु लद्धा ¶ , तेसं न पापुणन्ति. अथ सो ‘‘येहि मय्हं यागु पीता, सब्बेसं होन्तू’’ति वदति, सब्बेसं पापुणन्ति. भत्तखादनीयेसुपि एसेव नयो.
चीवरे वाति पुब्बेपि येन वस्सं वासेत्वा भिक्खूनं चीवरं दिन्नपुब्बं होति, सो चे भिक्खू भोजेत्वा वदति – ‘‘येसं मया पुब्बे चीवरं दिन्नं, तेसंयेव इमं चीवरं वा सुत्तं वा सप्पिमधुफाणितादीनि वा होन्तू’’ति, सब्बं तेसंयेव पापुणाति. सेनासने वाति यो मया कारिते विहारे वा परिवेणे वा वसति, तस्सिदं होतू’’ति वुत्ते तस्सेव होति. भेसज्जे वाति ‘‘मयं कालेन कालं थेरानं सप्पिआदीनि भेसज्जानि देम, येहि तानि लद्धानि, तेसंयेविदं होतू’’ति वुत्ते तेसंयेव होति.
पुग्गलस्स देतीति ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति एवं परम्मुखा वा पादमूले ठपेत्वा ‘‘इमं भन्ते तुम्हाकं दम्मी’’ति एवं सम्मुखा वा देति. सचे पन ‘‘इदं तुम्हाकञ्च तुम्हाकं अन्तेवासिकानञ्च दम्मी’’ति एवं वदति, थेरस्स च अन्तेवासिकानञ्च पापुणाति. उद्देसं गहेतुं आगतो गहेत्वा गच्छन्तो च अत्थि, तस्सापि पापुणाति. ‘‘तुम्हेहि सद्धिं निबद्धचारिकभिक्खूनं ¶ दम्मी’’ति वुत्ते उद्देसन्तेवासिकानं वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसं पापुणाति. अयं पुग्गलस्स देतीति इमस्मिं पदे विनिच्छयो. सेसं सब्बत्थ उत्तानमेवाति.
चीवरक्खन्धकवण्णना निट्ठिता.