📜

१०. कोसम्बकक्खन्धकं

कोसम्बकविवादकथा

४५१. कोसम्बकक्खन्धके तं भिक्खुं आपत्तिया अदस्सने उक्खिपिंसूति एत्थ अयमनुपुब्बिकथा – द्वे किर भिक्खू एकस्मिं आवासे वसन्ति विनयधरो च सुत्तन्तिको च. तेसु सुत्तन्तिको भिक्खु एकदिवसं वच्चकुटिं पविट्ठो आचमनउदकावसेसं भाजने ठपेत्वाव निक्खमि. विनयधरो पच्छा पविट्ठो तं उदकं दिस्वा निक्खमित्वा तं भिक्खुं पुच्छि – ‘‘आवुसो, तया इदं उदकं ठपित’’न्ति? ‘‘आमावुसो’’ति. ‘‘किं त्वं एत्थ आपत्तिभावं न जानासी’’ति? ‘‘आम, न जानामी’’ति. ‘‘होति, आवुसो एत्थ आपत्ती’’ति? ‘‘सचे होति, देसिस्सामी’’ति. ‘‘सचे पन ते, आवुसो, असञ्चिच्च असतिया कतं, नत्थि आपत्ती’’ति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि.

विनयधरोपि अत्तनो निस्सितकानं ‘‘अयं सुत्तन्तिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे अनापत्ती’’ति वत्वा ‘‘इदानि आपत्ती’’ति वदति. मुसावादी एसोति. ते गन्त्वा ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु. ततो विनयधरो ओकासं लभित्वा तस्स आपत्तिया अदस्सने उक्खेपनीयकम्मं अकासि. तेन वुत्तं – ‘‘तं भिक्खुं आपत्तिया अदस्सने उक्खिपिंसू’’ति.

४५३. भिन्नो भिक्खुसङ्घो भिन्नो भिक्खुसङ्घोति एत्थ न ताव भिन्नो; अपिच खो यथा देवे वुट्ठे ‘‘इदानि सस्सं निप्फन्न’’न्ति वुच्चति, अवस्सञ्हि तं निप्फज्जिस्सति, एवमेव इमिना कारणेन आयतिं अवस्सं भिज्जिस्सति, सो च खो कलहवसेन न सङ्घभेदवसेन, तस्मा ‘‘भिन्नो’’ति वुत्तं. सम्भमअत्थवसेन चेत्थ आमेडितं वेदितब्बं.

४५४. एतमत्थंभासित्वा उट्ठायासना पक्कामीति कस्मा एवं भासित्वा पक्कामि? सचे हि भगवा उक्खेपके वा ‘‘अकारणे तुम्हेहि सो भिक्खु उक्खित्तो’’ति वदेय्य, उक्खित्तानुवत्तके वा ‘‘तुम्हे आपत्तिं आपन्ना’’ति वदेय्य, ‘‘एतेसं भगवा पक्खो, एतेसं भगवा पक्खो’’ति वत्वा आघातं बन्धेय्युं, तस्मा तन्तिमेव ठपेत्वा एतमत्थं भासित्वा उट्ठायासना पक्कामि.

४५५. अत्तना वा अत्तानन्ति एत्थ यो सङ्घेन उक्खेपनीयकतानं अधम्मवादीनं पक्खे निसिन्नो ‘‘तुम्हे किं भणथा’’ति तेसञ्च इतरेसञ्च लद्धिं सुत्वा ‘‘इमे अधम्मवादिनो, इतरे धम्मवादिनो’’ति चित्तं उप्पादेति, अयं तेसं मज्झे निसिन्नोव तेसं नानासंवासको होति, कम्मं कोपेति, इतरेसम्पि हत्थपासं अनागतत्ता कोपेति. एवं अत्तना वा अत्तानं नानासंवासकं करोति. समानसंवासकन्ति एत्थापि यो अधम्मवादीनं पक्खे निसिन्नो ‘‘अधम्मवादिनो इमे, इतरे धम्मवादिनो’’ति तेसं मज्झं पविसति, यत्थ वा तत्थ वा पन पक्खे निसिन्नो ‘‘इमे धम्मवादिनो’’ति गण्हाति, अयं अत्तना वा अत्तानं समानसंवासकं करोतीति वेदितब्बो.

४५६. कायकम्मं वचीकम्मन्ति एत्थ कायेन पहरन्ता कायकम्मं उपदंसेन्ति, फरुसं वदन्ता वचीकम्मं उपदंसेन्तीति वेदितब्बा. हत्थपरामासं करोन्तीति कोधवसेन हत्थेहि अञ्ञमञ्ञं परामसनं करोन्ति. अधम्मियायमानेति अधम्मियानि किच्चानि कुरुमाने. असम्मोदिकावत्तमानायाति असम्मोदिकाय वत्तमानाय. अयमेव वा पाठो. सम्मोदनकथाय अवत्तमानायाति अत्थो. एत्तावता न अञ्ञमञ्ञन्ति एत्थ द्वे पन्तियो कत्वा उपचारं मुञ्चित्वा निसीदितब्बं, धम्मियायमाने पन सम्मोदिकाय वत्तमानाय आसनन्तरिकाय निसीदितब्बं, एकेकं आसनं अन्तरं कत्वा निसीदितब्बं.

४५७-४५८. मा भण्डनन्तिआदीसु ‘‘अकत्था’’ति पाठसेसं गहेत्वा ‘‘मा भण्डनं अकत्था’’ति एवमत्थो दट्ठब्बो. अधम्मवादीति उक्खित्तानुवत्तकेसु अञ्ञतरो. अयं पन भिक्खु भगवतो अत्थकामो, अयं किरस्स अधिप्पायो ‘‘इमे भिक्खू कोधाभिभूता सत्थु वचनं न गण्हन्ति, मा भगवा एते ओवदन्तो किलमित्था’’ति तस्मा एवमाह. भगवा पन ‘‘पच्छापि सञ्ञं लभित्वा ओरमिस्सन्ती’’ति तेसं अनुकम्पाय अतीतवत्थुं आहरित्वा कथेसि. तत्थ अनत्थतोति अनत्थो अतो; एतस्मा मे पुरिसा अनत्थोति वुत्तं होति. अथ वा अनत्थतोति अनत्थदो. सेसं पाकटमेव.

४६४. पुथुसद्दोतिआदिगाथासु पन पुथु महा सद्दो अस्साति पुथुसद्दो. समजनोति समानो एकसदिसो जनो; सब्बो चायं भण्डनकारकोजनो समन्ततो सद्दनिच्छारणेन पुथुसद्दो चेव सदिसो चाति वुत्तं होति. न बालो कोचि मञ्ञथाति तत्थ कोचि एकोपि ‘‘अहं बालो’’ति न मञ्ञित्थ; सब्बेपि पण्डितमानिनोयेव. नाञ्ञं भिय्यो अमञ्ञरुन्ति कोचि एकोपि ‘‘अहं बालो’’ति च न मञ्ञित्थ; भिय्यो च सङ्घस्मिं भिज्जमाने अञ्ञम्पि एकं ‘‘मय्हं कारणा सङ्घो भिज्जती’’ति इदं कारणं न मञ्ञित्थाति अत्थो.

परिमुट्ठाति परिमुट्ठस्सतिनो. वाचागोचरभाणिनोति राकारस्स रस्सादेसो कतो , वाचागोचरा न सतिपट्ठानादिगोचरा. भाणिनो च कथं भाणिनो? याविच्छन्ति मुखायामं याव मुखं पसारेतुं इच्छन्ति, ताव पसारेत्वा भाणिनो, एकोपि सङ्घगारवेन मुखसङ्कोचं न करोतीति अत्थो. येन नीताति येन कलहेन इमं निल्लज्जभावं नीता. न तं विदूति न तं जानन्ति, ‘‘एवं सादीनवो अय’’न्ति.

ये च तं उपनय्हन्तीति तं ‘‘अक्कोच्छि मं, अवधि म’’न्तिआदिकं आकारं ये च उपनय्हन्ति. सनन्तनोति पोराणो.

परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते एत्थ सङ्घमज्झे कलहं करोन्ता ‘‘मयं यमामसे उपयमाम; सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता ‘‘मयं मच्चुसमीपं गच्छामा’’ति विजानन्ति. ततोसम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति.

अट्ठिच्छिन्नाति अयं गाथा ब्रह्मदत्तञ्च दीघावुकुमारञ्च सन्धाय वुत्ता. तेसम्पि होति सङ्गति, कस्मा तुम्हाकं न होति, येसं वो नेव मातापितूनं अट्ठीनि छिन्नानि, न पाणा हता, न गवास्सधनानि हटानीति.

सचे लभेथातिआदिगाथा पण्डितसहायस्स च बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता. अभिभुय्य सब्बानि परिस्सयानीति पाकटपरिस्सये च पटिच्छन्नपरिस्सये च अभिभवित्वा तेन सद्धिं अत्तमनो सतिमा चरेय्य.

राजावरट्ठं विजितन्ति यथा अत्तनो विजितं रट्ठं महाजनकराजा च अरिन्दममहाराजा च पहाय एकका चरिंसु; एवं चरेय्याति अत्थो. मातङ्गरञ्ञेव नागोति मातङ्गो अरञ्ञे नागोव. मातङ्गोति हत्थी वुच्चति; नागोति महन्ताधिवचनमेतं. यथा हि मातुपोसको मातङ्गनागो अरञ्ञे एको चरि, न च पापानि अकासि. यथा च पालिलेय्यको, एवं एको चरे, न च पापानि कयिराति वुत्तं होति.

पालिलेय्यकगमनकथा

४६७. पालिलेय्यके विहरति रक्खितवनसण्डेति पालिलेय्यकं उपनिस्साय रक्खितवनसण्डे विहरति. हत्थिनागोति महाहत्थी. हत्थिकलभेहीति हत्थिपोतकेहि. हत्थिच्छापेहीति खीरूपकेहि दहरपोतकेहि. छिन्नग्गानीति तेहि पुरतो पुरतो गच्छन्तेहि छिन्नग्गानि खायितावसेसानि खाणुसदिसानि तिणानि खादति. ओभग्गोभग्गन्ति तेन हत्थिनागेन उच्चट्ठानतो भञ्जित्वा भञ्जित्वा पातितं. अस्स साखाभङ्गन्ति एतस्स सन्तकं साखाभङ्गं ते खादन्ति. आविलानीति तेहि पठमतरं ओतरित्वा पिवन्तेहि आलुलितानि कद्दमोदकानि पिवति. ओगाहाति तित्थतो.

नागस्स नागेनाति हत्थिनागस्स बुद्धनागेन. ईसादन्तस्साति रथईसासदिसदन्तस्स. यदेको रमती वनेति यस्मा बुद्धनागो विय अयम्पि हत्थिनागो एको पविवित्तो वने रमति; तस्मास्स नागस्स नागेन चित्तं समेति, एकीभावरतिया एकसदिसं होतीति अत्थो.

यथाभिरन्तं विहरित्वाति एत्थ तेमासं भगवा तत्थ विहासीति वेदितब्बो. एत्तावता कोसम्बकेहि किर उब्बाळ्हो भगवा तेमासं अरञ्ञं पविसित्वा वसीति सब्बत्थ कथा पत्थटा अहोसि.

अथ खो कोसम्बका उपासकाति अथ खो इमं कथासल्लापं सुत्वा कोसम्बिवासिनो उपासका.

अट्ठारसवत्थुकथा

४६८. अधम्मं धम्मोतिआदीनि अट्ठारस भेदकरवत्थूनि सङ्घभेदकक्खन्धके वण्णयिस्साम.

४७५. तंउक्खित्तकं भिक्खुं ओसारेत्वाति तं गहेत्वा सीमं गन्त्वा आपत्तिं देसापेत्वा कम्मवाचाय ओसारेत्वा. तावदेव उपोसथोति तंदिवसमेव उपोसथक्खन्धके वुत्तनयेनेव सामग्गीउपोसथो कातब्बो.

४७६. अमूला मूलं गन्त्वाति न मूला मूलं गन्त्वा; तं वत्थुं अविनिच्छिनित्वाति अत्थो. अयं वुच्चति उपालि सङ्घसामग्गी अत्थापेता ब्यञ्जनूपेताति अत्थतो अपगता, ‘‘सङ्घसामग्गी’’ति इमं पन ब्यञ्जनमत्तं उपेता.

४७७. सङ्घस्स किच्चेसूति सङ्घस्स करणीयेसु उप्पन्नेसु. मन्तनासूति विनयमन्तनासु. अत्थेसु जातेसूति विनयअत्थेसु उप्पन्नेसु. विनिच्छयेसूति तेसंयेव अत्थानं विनिच्छयेसु. महत्थिकोति महाउपकारो. पग्गहारहोति पग्गण्हितुं वुत्तो.

अनानुवज्जो पठमेन सीलतोतिआदिम्हियेव ताव सीलतो न उपवज्जो. अवेक्खिताचारोति अपेक्खिताचारो; आलोकिते विलोकिते सम्पजानकारीतिआदिना नयेन उपपरिक्खिताचारो. अट्ठकथासु पन ‘‘अप्पटिच्छन्नाचारो’’ति वुत्तं.

विसय्हाति अभिभवित्वा. अनुय्युतं भणन्ति अनुञ्ञातं अनपगतं भणन्तो. यस्मा हि सो अनुय्युतं भणति, उसूयाय वा अगतिगमनवसेन वा कारणापगतं न भणति, तस्मा अत्थं न हापेति. उसूयाय पन अगतिगमनवसेन वा भणन्तो अत्थं हापेति, कारणं न देति, तस्मा सो परिसगतो छम्भति चेव वेधति च. यो ईदिसो न होति, अयं ‘‘पग्गहारहो’’ति दस्सेति.

किञ्च भिय्यो ‘‘तथेव पञ्ह’’न्ति गाथा, तस्सत्थो – यथा च अनुय्युतं भणन्तो अत्थं न हापेति, तथेव परिसाय मज्झे पञ्हं पुच्छितो समानो न चेव पज्झायति, न च मङ्कु होति. यो हि अत्थं न जानाति, सो पज्झायति. यो वत्तुं न सक्कोति, सो मङ्कु होति. यो पन अत्थञ्च जानाति, वत्तुञ्च सक्कोति; सो न पज्झायति, न मङ्कु होति. कालागतन्ति कथेतब्बयुत्तकाले आगतं. ब्याकरणारहन्ति पञ्हस्स अत्थानुलोमताय ब्याकरणानुच्छविकं. वचोति वदन्तो; एवरूपं वचनं भणन्तोति अत्थो. रञ्जेतीति तोसेति. विञ्ञूपरिसन्ति विञ्ञूनं परिसं.

आचेरकम्हिच सकेति अत्तनो आचरियवादे. अलं पमेतुन्ति वीमंसितुं तं तं कारणं पञ्ञाय तुलयितुं समत्थो. पगुणोति कतपरिचयो लद्धासेवनो. कथेतवेति कथेतब्बे. विरद्धिकोविदोति विरद्धट्ठानकुसलो.

पच्चत्थिका येन वजन्तीति अयं गाथा यादिसे कथेतब्बे पगुणो, तं दस्सेतुं वुत्ता. अयञ्हेत्थ अत्थो – यादिसेन कथितेन पच्चत्थिका च निग्गहं गच्छन्ति, महाजनो च सञ्ञपनं गच्छति; सञ्ञत्तिं अवबोधनं गच्छतीति अत्थो. यञ्च कथेन्तो सकं आदायं अत्तनो आचरियवादं न हापेति, यस्मिं वत्थुस्मिं अधिकरणं उप्पन्नं, तदनुरूपं अनुपघातकरं पञ्हं ब्याकरमानो तादिसे कथेतब्बे पगुणो होतीति.

दूतेय्यकम्मेसु अलन्ति अट्ठहि दूतङ्गेहि समन्नागतत्ता सङ्घस्स दूतेय्यकम्मेसु समत्थो. सुट्ठु उग्गण्हातीति समुग्गहो. इदं वुत्तं होति – यथा नाम आहुनं आहुतिपिण्डं समुग्गण्हन्ति, एवं पीतिसोमनस्सजातेनेव चेतसा सङ्घस्स किच्चेसु समुग्गहो, सङ्घस्सकिच्चेसु तस्स तस्स किच्चस्स पटिग्गाहकोति अत्थो. करं वचोति वचनं करोन्तो. न तेन मञ्ञतीति तेन वचनकरणेन ‘‘अहं करोमि, सङ्घभारं नित्थरामी’’ति न मानातिमानं जप्पेति.

आपज्जति यावतकेसु वत्थूसूति यत्तकेसु वत्थूसु आपत्तिं आपज्जमानो आपज्जति. होति यथा च वुट्ठितीति तस्सा च आपत्तिया यथा वुट्ठानं होति. एते विभङ्गाति येसु वत्थूसु आपज्जति, यथा च वुट्ठानं होति, इमेसं अत्थानं जोतका एते विभङ्गा. उभयस्साति उभये अस्स. स्वागताति सुट्ठु आगता. आपत्तिवुट्ठानपदस्स कोविदोति आपत्तिवुट्ठानकारणकुसलो.

यानि चाचरन्ति यानि च भण्डनकारणादीनि आचरन्तो तज्जनीयकम्मादिवसेन निस्सारणं गच्छति. ओसारणं तंवुसितस्स जन्तुनोति तं वत्तं वुसितस्स जन्तुनो, या ओसारणा कातब्बा, एतम्पि जानाति. सेसं सब्बत्थ उत्तानमेवाति.

कोसम्बकक्खन्धकवण्णना निट्ठिता.

समन्तपासादिकाय विनयसंवण्णनाय

महावग्गवण्णना समत्ता.

महावग्ग-अट्ठकथा निट्ठिता.