📜
११. पञ्चसतिकक्खन्धकं
खुद्दानुखुद्दकसिक्खापदकथा
४४१. पञ्चसतिकक्खन्धके ¶ ¶ – चत्तारि पाराजिकानि ठपेत्वा अवसेसानि खुद्दानुखुद्दकानीति एवमादि एकसिक्खापदम्पि अपरिच्चजित्वा सब्बेसं सङ्गहेतब्बभावदस्सनत्थं परियायेन वुत्तं. इदं वो समणानन्ति इदं समणानं. पदपूरणमत्ते वोकारो.
४४३. इदम्पि ते आवुसो आनन्द दुक्कटन्ति ‘‘इदं तया दुट्ठु कत’’न्ति केवलं गरहन्तेहि थेरेहि वुत्तं ¶ , न आपत्तिं सन्धाय वुत्तं. न हि ते आपत्तानापत्तिं न जानन्ति. इदानेव चेतं अनुस्सावितं – ‘‘सङ्घो अपञ्ञत्तं न पञ्ञपेति, पञ्ञत्तं न समुच्छिन्दती’’ति. देसेहि तं दुक्कटन्ति इदम्पि च ‘‘आम, भन्ते, दुट्ठु मया कत’’न्ति एवं पटिजानाहि, तं दुक्कटन्ति इदं सन्धाय वुत्तं, न आपत्तिदेसनं. थेरो पन यस्मा असतिया न पुच्छि न अनादरेन, तस्मा तत्थ दुट्ठुकतभावम्पि असल्लक्खेन्तो ‘‘नाहं तं दुक्कटं पस्सामी’’ति वत्वा थेरेसु गारवं दस्सेन्तो ‘‘अपिचायस्मन्तानं सन्धाय देसेमि तं दुक्कट’’न्ति आह. यथा तुम्हे वदथ, तथा पटिजानामीति वुत्तं होति. एसेव नयो अवसेसेसु चतूसु ठानेसु. सेसमेत्थ यं वत्तब्बं सिया, तं निदानवण्णनायमेव वुत्तं.
खुद्दानुखुद्दकसिक्खापदकथा निट्ठिता.
पञ्चसतिकक्खन्धकवण्णना निट्ठिता.