📜
१२. सत्तसतिकक्खन्धकं
दसवत्थुकथा
४४६. सत्तसतिकक्खन्धके ¶ ¶ – भिक्खग्गेनाति भिक्खुअग्गेन, भिक्खू गणेत्वा तत्तके पटिवीसे ठपेसुन्ति अत्थो. महियाति हिमपातसमये हिमवलाहका.
४४७. अविज्जानिवुटाति अविज्जापटिच्छन्ना ¶ . पोसाति पुरिसा. पियरूपं अभिनन्दन्ति पत्थेन्तीति पियरूपाभिनन्दिनो. अविद्दसूति अविजानन्ता. रागरजेहि सरजा. मगसदिसाति मगा. सह नेत्तियाति सनेत्तिका. वड्ढेन्ति कटसिन्ति पुनप्पुनं कळेवरं निक्खिपमाना भूमिं वड्ढेन्ति. एवं वड्ढेन्ताव घोरं आदियन्ति पुनब्भवं.
४५४. पापकं नो आवुसो कतन्ति आवुसो अम्हेहि पापकं कतन्ति अत्थो.
४५५. कतमेन त्वं भूमि विहारेनाति एत्थ भूमीति पियवचनमेतं. पियं वत्तुकामो किर आयस्मा सब्बकामी नवके भिक्खू एवं आमन्तेति. कुल्लकविहारेनाति उत्तानविहारेन.
४५७. सावत्थिया सुत्तविभङ्गेति कथं सुत्तविभङ्गे पटिक्खित्तं होति? तत्र हि ‘‘सन्निधि नाम अज्ज पटिग्गहितं अपरज्जू’’ति वत्वा पुन ‘‘सन्निधिकारके असन्निधिकारकसञ्ञी खादनीयं वा भोजनीयं वा खादति वा भुञ्जति वा आपत्ति पाचित्तियस्सा’’ति आपत्तिं वदन्तेन पटिक्खित्तं होति. तत्रेके मञ्ञन्ति ‘‘यो पन भिक्खु सन्निधिकारकं ¶ खादनीयं वा भोजनीयं वा’’ति हि वुत्तं, इदञ्च लोणं नाम यावजीविकत्ता सन्निधिभावं नापज्जति. यम्पि अलोणकं आमिसं पटिग्गहेत्वा तेन सद्धिं परिभुञ्जति, तं तदहुपटिग्गहितमेव, तस्मा ‘‘‘यावकालिकेन, भिक्खवे, यावजीविकं तदहुपटिग्गहितं काले कप्पति, विकाले न कप्पती’ति वचनतो दुक्कटेनेत्थ भवितब्ब’’न्ति. ते वत्तब्बा – ‘‘तुम्हाकं मतेन दुक्कटेनपि न भवितब्बं, न हि एत्थ यावजीविकं तदहुपटिग्गहितं, यावकालिकमेव ¶ तदहुपटिग्गहितं ¶ , न च तं विकाले परिभुत्तं. यदि वा ‘‘विकाले न कप्पती’’ति वचनेन तुम्हे दुक्कटं मञ्ञेथ, यावजीविकमिस्सं यावकालिकं विकाले भुञ्जन्तस्स विकालभोजनपाचित्तियं न भवेय्य. तस्मा न ब्यञ्जनमत्तं गहेतब्बं, अत्थो उपपरिक्खितब्बो.
अयञ्हेत्थ अत्थो – यावकालिकेन यावजीविकं तदहुपटिग्गहितं यदि सम्भिन्नरसं होति, यावकालिकगतिकमेव होति. तस्मा ‘‘यो पन भिक्खु विकाले खादनीयं वा भोजनीयं वा’’ति इमिना सिक्खापदेन काले कप्पति, विकाले न कप्पति. न इध ‘‘न कप्पती’’ति वचनमत्तेनेत्थ दुक्कटं होति. यथेव यावजीविकं तदहुपटिग्गहितं यावकालिकेन सम्भिन्नरसं विकाले न कप्पति, विकालभोजनपाचित्तियावहं होति. एवं अज्ज पटिग्गहितम्पि अपरज्जु यावकालिकेन सम्भिन्नरसं न कप्पति, सन्निधिभोजनपाचित्तियावहं होति. तं ‘‘सन्निधिकतं इद’’न्ति अजानन्तोपि न मुच्चति. वुत्तञ्हेतं – ‘‘सन्निधिकारके असन्निधिकारकसञ्ञी खादनीयं वा भोजनीयं वा खादति वा भुञ्जति वा आपत्ति पाचित्तियस्सा’’ति. तस्मा ‘‘कत्थ पटिक्खित्त’’न्ति इमिस्सा पुच्छाय ‘‘परिसुद्धमिदं ब्याकरणं सावत्थिया सुत्तविभङ्गे’’ति.
राजगहे उपोसथसंयुत्तेति इदं ‘‘न भिक्खवे एकस्मिं आवासे द्वे उपोसथागारानि सम्मन्नितब्बानि; यो सम्मन्नेय्य, आपत्ति दुक्कटस्सा’’ति एतं सन्धाय वुत्तं. विनयातिसारे दुक्कटन्ति ‘‘न भिक्खवे एकस्मिं आवासे द्वे उपोसथागारानि सम्मन्नितब्बानी’’ति एतस्स विनयस्स अतिसारे दुक्कटं. चम्पेय्यके विनयवत्थुस्मिन्ति इदं ‘‘अधम्मेन चे भिक्खवे वग्गकम्मं, अकम्मं न च करणीय’’न्ति एवमादिं कत्वा चम्पेय्यक्खन्धके आगतं विनयवत्थुं सन्धाय वुत्तं.
एकच्चो ¶ कप्पतीति इदं धम्मिकं आचिण्णं सन्धाय वुत्तं. छेदनके पाचित्तियन्ति सुत्तविभङ्गे हि ‘‘निसीदनं ¶ नाम सदसं वुच्चती’’ति आगतं, तस्मा द्विन्नं सुगतविदत्थीनं उपरि दसायेव विदत्थिमत्ता लब्भति. दसाय विना तं पमाणं करोन्तस्स इदं आगतमेव होति – ‘‘तं अतिक्कामयतो छेदनकं पाचित्तिय’’न्ति. तस्मा ‘‘किं आपज्जती’’ति पुट्ठो ‘‘छेदनके ¶ पाचित्तिय’’न्ति आह. छेदनकसिक्खापदे वुत्तपाचित्तियं आपज्जतीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
दसवत्थुकथा निट्ठिता.
समन्तपासादिकाय विनयसंवण्णनाय
सत्तसतिकक्खन्धकवण्णना निट्ठिता.
द्विवग्गसङ्गहा वुत्ता, द्वावीसतिपभेदना;
खन्धका सासने पञ्चक्खन्धदुक्खप्पहायिनो.
या तेसं वण्णना एसा, अन्तरायं विना यथा;
सिद्धा सिज्झन्तु कल्याणा, एवं आसापि पाणिनन्ति.
चूळवग्ग-अट्ठकथा निट्ठिता.