📜

६. सेनासनक्खन्धकं

विहारानुजाननकथा

२९४. सेनासनक्खन्धके अपञ्ञत्तं होतीति अननुञ्ञातं होति. विहारो नाम अड्ढयोगादिमुत्तको अवसेसावासो. अड्ढयोगोति सुपण्णवङ्कगेहं. पासादोति दीघपासादो. हम्मियन्ति उपरिआकासतले पतिट्ठितकूटागारो पासादोयेव. गुहाति इट्ठकागुहा सिलागुहा दारुगुहा पंसुगुहा. आगतानागतस्स चातुद्दिसस्स सङ्घस्साति आगतस्स च अनागतस्स च चतूसु दिसासु अप्पटिहतचारस्स चातुद्दिसस्स सङ्घस्स.

२९५. अनुमोदनगाथासु – सीतं उण्हन्ति उतुविसभागवसेन वुत्तं. सिसिरे चापि वुट्ठियोति एत्थ सिसिरोति सम्फुसितकवातो वुच्चति. वुट्ठियोति उजुकमेघवुट्ठियो एव. एतानि सब्बानि पटिहन्तीति इमिनाव पदेन योजेतब्बानि.

पटिहञ्ञतीति विहारेन पटिहञ्ञति. लेणत्थन्ति निलीयनत्थं. सुखत्थन्ति सीतादिपरिस्सयाभावेन सुखविहारत्थं. झायितुञ्च विपस्सितुन्ति इदम्पि पदद्वयं ‘‘सुखत्थञ्चा’’ति इमिनाव पदेन योजेतब्बं. इदञ्हि वुत्तं होति – सुखत्थञ्च विहारदानं, कतमं सुखत्थं? झायितुं विपस्सितुञ्च यं सुखं, तदत्थं. अथ वा परपदेनपि योजेतब्बं – झायितुञ्च विपस्सितुञ्च विहारदानं; इध झायिस्सन्ति विपस्सिस्सन्तीति ददतो विहारदानं सङ्घस्स अग्गं बुद्धेन वण्णितं. वुत्तञ्हेतं – ‘‘सो च सब्बददो होति, यो ददाति उपस्सय’’न्ति (सं. नि. १.४२).

यस्मा च अग्गं वण्णितं , ‘‘तस्मा हि पण्डितो पोसो’’ति गाथा. वासयेत्थ बहुस्सुतेति एत्थ विहारे परियत्तिबहुस्सुते च पटिवेधबहुस्सुते च वासेय्य. तेसं अन्नञ्चाति यं तेसं अनुच्छविकं अन्नञ्च पानञ्च वत्थानि च मञ्चपीठादिसेनासनानि च, तं सब्बं तेसु उजुभूतेसु अकुटिलचित्तेसु. ददेय्याति निदहेय्य. तञ्च खो विप्पसन्नेन चेतसा न चित्तप्पसादं विराधेत्वा, एवं विप्पसन्नचित्तस्स हि ते तस्स धम्मं देसेन्ति…पे… परिनिब्बाति अनासवोति.

२९६. आविञ्छनच्छिद्दं आविञ्छनरज्जुन्ति एत्थ रज्जु नाम सचेपि दीपिनङ्गुट्ठेन कता होति, वट्टतियेव; न काचि न वट्टति. तीणि ताळानीति तिस्सो कुञ्चिकायो. यन्तकं सूचिकन्ति एत्थ यं यं जानाति तं तं यन्तकं, तस्स विवरणसूचिकञ्च कातुं वट्टति. वेदिकावातपानं नाम चेतिये वेदिकासदिसं. जालवातपानं नाम जालकबद्धं. सलाकवातपानं नाम थम्भकवातपानं. चक्कलिकन्ति एत्थ चोळकपादपुञ्छनं बन्धितुं अनुजानामीति अत्थो. वातपानभिसीति वातपानप्पमाणेन भिसिं कत्वा बन्धितुं अनुजानामीति अत्थो. मिड्ढिन्ति मिड्ढकं. बिदलमञ्चकन्ति वेत्तमञ्चं; वेळुविलीवेहि वा वीतं.

२९७. आसन्दिकोति चतुरस्सपीठं वुच्चति. उच्चकम्पि आसन्दिकन्ति वचनतो एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलपादकं वट्टति, चतुरस्सआसन्दिको पन पमाणातिक्कन्तोपि वट्टतीति वेदितब्बो. सत्तङ्गो नाम तीसु दिसासु अपस्सयं कत्वा कतमञ्चो, अयम्पि पमाणातिक्कन्तो वट्टति. भद्दपीठन्ति वेत्तमयं पीठं वुच्चति. पीठिकाति पिलोतिकाबद्धपीठमेव. एळकपादपीठं नाम दारुपट्टिकाय उपरि पादे ठपेत्वा भोजनफलकं विय कतपीठं वुच्चति. आमलकवट्टिकपीठं नाम आमलकाकारेन योजितं बहुपादकपीठं. इमानि ताव पाळियं आगतपीठानि. दारुमयं पन सब्बं पीठं वट्टतीति अयमेत्थ विनिच्छयो. कोच्छन्ति उसिरमयं वा मुञ्जपब्बजमयं वा.

अट्ठङ्गुलपरमं मञ्चपटिपादकन्ति एत्थ मनुस्सानं पमाणङ्गुलमेव अट्ठङ्गुलं. चिमिलिका नाम परिकम्मकताय भूमिया छविसंरक्खणत्थाय अत्थरणं वुच्चति. रुक्खतूलन्ति सिम्बलिरुक्खादीनं येसं केसञ्चि रुक्खानं तूलं. लतातूलन्ति खीरवल्लिआदीनं यासं कासञ्चि वल्लीनं तूलं. पोटकितूलन्ति पोटकितिणादीनं येसं केसञ्चि तिणजातिकानं अन्तमसो उच्छुनळादीनम्पि तूलं. एतेहि तीहि सब्बभूतगामा सङ्गहिता होन्ति. रुक्खवल्लितिणजातियो हि मुञ्चित्वा अञ्ञो भूतगामो नाम नत्थि, तस्मा यस्स कस्सचि भूतगामस्स तूलं बिम्बोहने वट्टति, भिसिं पन पापुणित्वा सब्बम्पेतं अकप्पियतूलन्ति वुच्चति. न केवलञ्च बिम्बोहने एतं तूलमेव, हंसमोरादीनं सब्बसकुणानं सीहादीनं सब्बचतुप्पदानञ्च लोमम्पि वट्टति. पियङ्गुपुप्फबकुळपुप्फादि पन यंकिञ्चि पुप्फं न वट्टति. तमालपत्तं सुद्धमेव न वट्टति, मिस्सकं पन वट्टति. भिसीनं अनुञ्ञातं पञ्चविधं उण्णादितूलम्पि वट्टति.

अद्धकायिकानीति उपड्ढकायप्पमाणानि, येसु कटितो पट्ठाय याव सीसं उपदहन्ति. सीसप्पमाणं नाम यस्स वित्थारतो तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं मिनीयमानं विदत्थि चेव चतुरङ्गुलञ्च होति, मज्झट्ठानं मुट्ठिरतनं होति. दीघतो पन दियड्ढरतनं वा द्विरतनं वाति कुरुन्दियं वुत्तं. अयं सीसप्पमाणस्स उक्कट्ठपरिच्छेदो. इतो उद्धं न वट्टति, हेट्ठा पन वट्टति. अगिलानस्स सीसुपधानञ्च पादुपधानञ्चाति द्वयमेव वट्टति . गिलानस्स बिम्बोहनानि सन्थरित्वा उपरि पच्चत्थरणं कत्वा निपज्जितुम्पि वट्टति. ‘‘यानि पन भिसीनं अनुञ्ञातानि पञ्च कप्पियतूलानि, तेहि बिम्बोहनं महन्तम्पि वट्टती’’ति फुस्सदेवत्थेरो आह. विनयधरउपतिस्सत्थेरो पन ‘‘बिम्बोहनं करिस्सामी’ति कप्पियतूलं वा अकप्पियतूलं वा पक्खिपित्वा करोन्तस्स पमाणमेव वट्टती’’ति आह.

पञ्च भिसियोति पञ्चहि उण्णादीहि पूरितभिसियो. तूलगणनाय हि एतासं गणना वुत्ता. तत्थ उण्णग्गहणेन न केवलं एळकलोममेव गहितं, ठपेत्वा मनुस्सलोमं यंकिञ्चि कप्पियाकप्पियमंसजातीनं पक्खिचतुप्पदानं लोमं, सब्बं इध उण्णग्गहणेनेव गहितं. तस्मा छन्नं चीवरानं छन्नं अनुलोमचीवरानञ्च अञ्ञतरेन भिसिच्छविं कत्वा तं सब्बं पक्खिपित्वा भिसिं कातुं वट्टति. एळकलोमानि पन अपक्खिपित्वा कम्बलमेव चतुग्गुणं वा पञ्चगुणं वा पक्खिपित्वा कतापि उण्णभिसिसङ्ख्यमेव गच्छति.

चोळभिसिआदीसु यंकिञ्चि नवचोळं वा पुराणचोळं वा संहरित्वा वा अन्तो पक्खिपित्वा वा कता चोळभिसि, यंकिञ्चि वाकं पक्खिपित्वा कता वाकभिसि, यंकिञ्चि तिणं पक्खिपित्वा कता तिणभिसि, अञ्ञत्र सुद्धतमालपत्तं यंकिञ्चि पण्णं पक्खिपित्वा कता पण्णभिसीति वेदितब्बा. तमालपत्तं पन अञ्ञेन मिस्समेव वट्टति, सुद्धं न वट्टति. भिसिया पमाणनियमो नत्थि, मञ्चभिसि पीठभिसि भूमत्थरणभिसि चङ्कमनभिसि पादपुञ्छनभिसीति एतासं अनुरूपतो सल्लक्खेत्वा अत्तनो रुचिवसेन पमाणं कातब्बं. यं पनेतं उण्णादिपञ्चविधतूलम्पि भिसियं वट्टति, तं ‘‘मसूरकेपि वट्टती’’ति कुरुन्दियं वुत्तं. एतेन मसूरकं परिभुञ्जितुं वट्टतीति सिद्धं होति.

मञ्चभिसिं पीठे सन्थरन्तीति मञ्चभिसिं पीठे अत्थरन्ति; अत्थरणत्थाय हरन्तीति युज्जति. उल्लोकं अकरित्वाति हेट्ठा चिमिलिकं अदत्वा. फोसितुन्ति रजनेन वा हलिद्दिया वा उपरि फुसितानि दातुं. भत्तिकम्मन्ति भिसिच्छविया उपरि भत्तिकम्मं. हत्थभत्तिन्ति पञ्चङ्गुलिभत्तिं.

२९८. इक्कासन्ति रुक्खनिय्यासं वा सिलेसं वा. पिट्ठमद्दन्ति पिट्ठखलिं. कुण्डकमत्तिकन्ति कुण्डकमिस्सकमत्तिकं. सासपकुट्टन्ति सासपपिट्ठं. सित्थतेलकन्ति विलीनमधुसित्थकं. अच्चुस्सन्नं होतीति बिन्दु बिन्दु हुत्वा तिट्ठति. पच्चुद्धरितुन्ति पुञ्छितुं. गण्डुमत्तिकन्ति गण्डुप्पादगूथमत्तिकं. कसावन्ति आमलकहरीतकानं कसावं.

२९९. न भिक्खवे पटिभानचित्तन्ति एत्थ न केवलं इत्थिपुरिसरूपमेव, तिरच्छानरूपम्पि अन्तमसो गण्डुप्पादरूपम्पि भिक्खुनो सयं कातुं वा ‘‘करोही’’ति वत्तुं वा न वट्टति, ‘‘उपासक द्वारपालं करोही’’ति वत्तुम्पि न लब्भति. जातकपकरणअसदिसदानादीनि पन पसादनीयानि निब्बिदापटिसंयुत्तानि वा वत्थूनि परेहि कारापेतुं लब्भति. मालाकम्मादीनि सयम्पि कातुं लब्भति.

३००. अळकमन्दाति एकङ्गणा मनुस्साभिकिण्णा. तयो गब्भेति एत्थ सिविकागब्भोति चतुरस्सगब्भो. नाळिकागब्भोति वित्थारतो दिगुणतिगुणायामो दीघगब्भो. हम्मियगब्भोति आकासतले कूटागारगब्भो वा मुण्डच्छदनगब्भो वा.

कलङ्कपादकन्ति रुक्खं विज्झित्वा तत्थ खाणुके आकोटेत्वा कतं, तं आहरिमं भित्तिपादं जिण्णकुट्टपादस्स उपत्थम्भनत्थं भूमियं पतिट्ठापेतुं अनुजानामीति अत्थो. परित्ताणकिटिकन्ति वस्सपरित्ताणत्थं किटिकं. उद्दसुधन्ति वच्छकगोमयेन चेव छारिकाय च सद्धिं मद्दितमत्तिकं.

आळिन्दो नाम पमुखं वुच्चति. पघनं नाम यं निक्खमन्ता च पविसन्ता च पादेहि हनन्ति, तस्स विहारद्वारे उभतो कुट्टं नीहरित्वा कतपदेसस्सेतं अधिवचनं, ‘‘पघान’’न्तिपि वुच्चति. पकुट्टन्ति मज्झे गब्भस्स समन्ता परियागारो वुच्चति. ‘‘पकुट’’न्तिपि पाठो. ओसारकन्ति अनाळिन्दके विहारे वंसं दत्वा ततो दण्डके ओसारेत्वा कतछदनपमुखं. संसारणकिटिको नाम चक्कलयुत्तो किटिको.

३०१. पानीयभाजनन्ति पिवन्तानं पानीयदानभाजनं. उळुङ्को च थालकञ्च पानीयसङ्खस्स अनुलोमानि.

३०३. अपेसीति दीघदारुम्हि खाणुके पवेसेत्वा कण्टकसाखाहि विनन्धित्वा कतं द्वारथकनकं. पलिघोति गामद्वारेसु विय चक्कयुत्तं द्वारथकनकं.

३०५. अस्सतरीहि युत्ता रथा अस्सतरीरथा. आमुत्तमणिकुण्डलाति आमुत्तमणिकुण्डलानि.

परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. सीतिभूतोति किलेसातपाभावेन सीतिभूतो. निरूपधीति किलेसुपधिअभावेन निरूपधीति वुच्चति.

सब्बा आसत्तियो छेत्वाति रूपादीसु वा विसयेसु सब्बभवेसु वा पत्थनायो छिन्दित्वा. हदये दरन्ति चित्ते किलेसदरथं विनेत्वा. वेय्यायिकन्ति वयकरणं वुच्चति.

३०७. आदेय्यवाचोति तस्स वचनं बहू जना आदियितब्बं सोतब्बं मञ्ञन्तीति अत्थो. आरामे अकंसूति ये सधना, ते अत्तनो धनेन अकंसु. ये मन्दधना चेव अधना च, तेसं धनं अदासि. इति सो सतसहस्सकहापणे सतसहस्सग्घनकञ्च भण्डं दत्वा पञ्चचत्तालीसयोजनिके अद्धाने योजने योजने विहारपतिट्ठानं कत्वा सावत्थिं अगमासि.

कोटिसन्थरंसन्थरापेसीति कहापणकोटिया कहापणकोटिं पटिपादेत्वा सन्थरि. ये तत्थ रुक्खा वा पोक्खरणियो वा तेसं परिक्खेपप्पमाणं गहेत्वा अञ्ञस्मिं ठाने सन्थरित्वा अदासि. एवमस्स अट्ठारसकोटिकं निधानं परिक्खयं अगमासि.

कुमारस्सएतदहोसीति गहपतिनो एवं बहुधनं चजन्तस्सापि मुखस्स विप्पसन्नाकारं दिस्वा एतं अहोसि. कोट्ठकं मापेसीति सत्तभूमिकं द्वारकोट्ठकपासादं मापेसि.

अथ खो अनाथपिण्डिको गहपति जेतवने विहारे कारापेसि…पे… मण्डपे कारापेसीति अपराहिपि अट्ठारसहि कोटीहि एते विहारादयो कारापेसि अट्ठकरीसप्पमाणाय भूमिया. विपस्सिस्स हि भगवतो पुनब्बसुमित्तो गहपति योजनप्पमाणं भूमिं सुवण्णिट्ठकासन्थरेन किणित्वा विहारं कारापेसि. सिखिस्स पन सिरिवड्ढो गहपति तिगावुतप्पमाणं सुवण्णयट्ठिसन्थरेन, वेस्सभुस्स सोत्थिजो गहपति अड्ढयोजनप्पमाणं सुवण्णफालसन्थरेन, ककुसन्धस्स पन अच्चुतो गहपति गावुतप्पमाणं सुवण्णहत्थिपदसन्थरेन, कोणागमनस्स उग्गो गहपति अड्ढगावुतप्पमाणं सुवण्णिट्ठकासन्थरेन, कस्सपस्स सुमङ्गलो गहपति वीसतिउसभप्पमाणं सुवण्णकच्छपसन्थरेन, अम्हाकं भगवतो सुदत्तो गहपति अट्ठकरीसप्पमाणं भूमिं कहापणसन्थरेन किणित्वा विहारं कारापेसीति; एवं अनुपुब्बेन परिहायन्ति सम्पत्तियोति अलमेव सब्बसम्पत्तीसु विरज्जितुं अलं विमुच्चितुन्ति.

३०८. खण्डन्ति भिन्नोकासो. फुल्लन्ति फलितोकासो. पटिसङ्खरिस्सतीति पाकतिकं करिस्सति. लद्धनवकम्मेन पन भिक्खुना वासिफरसुनिखादनादीनि गहेत्वा सयं न कातब्बं, कताकतं जानितब्बं.

३१०. पिट्ठितो पिट्ठितो गन्त्वाति थेरो किर गिलाने पटिजग्गन्तो जिण्णे वुड्ढे सङ्गण्हन्तो सब्बपच्छतो आगच्छति. इदमस्स चारित्तं. तेन वुत्तं – ‘‘पिट्ठितो पिट्ठितो गन्त्वा’’ति. अग्गासनन्ति थेरासनं. अग्गोदकन्ति दक्खिणोदकं. अग्गपिण्डन्ति सङ्घत्थेरपिण्डं. अन्तरा सत्थीनं करित्वाति चतुन्नं पादानं अन्तरे करित्वा.

३१५. पतिट्ठापेसीति अट्ठारसकोटिपरिच्चागं कत्वा पतिट्ठापेसि. एवं सब्बापि चतुपण्णासकोटियो परिच्चजि.

विहारानुजाननकथा निट्ठिता.

आसनप्पटिबाहनादिकथा

३१६. विप्पकतभोजनोति अन्तरघरे वा विहारे वा अरञ्ञे वा यत्थ कत्थचि भुञ्जमानो भिक्खु अनिट्ठिते भोजने न वुट्ठापेतब्बो. अन्तरघरे पच्छा आगतेन भिक्खं गहेत्वा गन्तब्बं. सचे मनुस्सा वा भिक्खू वा ‘‘पविसथा’’ति वदन्ति, ‘‘मयि पविसन्ते भिक्खू उट्ठहिस्सन्ती’’ति वत्तब्बं. ‘‘एथ, भन्ते, आसनं अत्थी’’ति वुत्तेन पन पविसितब्बं. सचे कोचि किञ्चि न वदति, आसनसालं गन्त्वा अतिसमीपं अगन्त्वा सभागट्ठाने ठातब्बं. ओकासे कते ‘‘पविसथा’’ति वुत्तेन पन पविसितब्बं. सचे पन यं आसनं तस्स पापुणाति, तत्थ अभुञ्जन्तो भिक्खु निसिन्नो होति, तं उट्ठापेतुं वट्टति. यागुखज्जकादीसु पन यंकिञ्चि पिवित्वा वा खादित्वा वा याव अञ्ञो आगच्छति, ताव निसिन्नं रित्तहत्थम्पि वुट्ठापेतुं न वट्टति. विप्पकतभोजनोयेव हि सो होति.

सचे वुट्ठापेतीति सचे आपत्तिं अतिक्कमित्वापि वुट्ठापेतियेव. पवारितो च होतीति यं सो वुट्ठापेति, अयञ्च भिक्खु पवारितो च होति, तेन वत्तब्बो – ‘‘गच्छ उदकं आहराही’’ति. वुड्ढतरञ्हि भिक्खुं आणापेतुं इदमेव एकं ठानन्ति. सचे सो उदकम्पि न आहरति, ततो यञ्च नवकतरेन कत्तब्बं, तं दस्सेन्तो ‘‘साधुकं सित्थानी’’तिआदिमाह.

गिलानस्स पतिरूपं सेय्यन्ति एत्थ यो कासभगन्दरातिसारादीहि गिलानो होति, खेळमल्लकवच्चकपालादीनि ठपेतब्बानि होन्ति. कुट्ठि वा होति, सेनासनं दूसेति; एवरूपस्स हेट्ठापासादपण्णसालादीसु अञ्ञतरं एकमन्तं सेनासनं दातब्बं. यस्मिं वसन्ते सेनासनं न दुस्सति, तस्स वरसेय्यापि दातब्बाव. योपि सिनेहपानविरेचननत्थुकम्मादीसु यंकिञ्चि भेसज्जं करोति, सब्बो सो गिलानोयेव, तस्सापि सल्लक्खेत्वा पतिरूपं सेनासनं दातब्बं . लेसकप्पेनाति अप्पकेन सीसाबाधादिमत्तेन. भिक्खूगणेत्वाति ‘‘एत्तका नाम भिक्खू’’ति विहारे भिक्खूनं परिच्छेदं ञत्वा.

आसनप्पटिबाहनादिकथा निट्ठिता.

सेनासनग्गाहकथा

३१८. सेय्याति मञ्चट्ठानानि वुच्चन्ति. सेय्यग्गेनाति सेय्यापरिच्छेदेन, वस्सूपनायिकदिवसे कालं घोसेत्वा एकमञ्चट्ठानं एकस्स भिक्खुनो गाहेतुं अनुजानामीति अत्थो. सेय्यग्गेन गाहेन्ताति सेय्यापरिच्छेदेन गाहियमाना. सेय्या उस्सारयिंसूति मञ्चट्ठानानि अतिरेकानि अहेसुं. विहारग्गादीसुपि एसेव नयो. अनुभागन्ति पुन अपरम्पि भागं दातुं. अतिमन्देसु हि भिक्खूसु एकेकस्स भिक्खुनो द्वे तीणि परिवेणानि दातब्बानि. न अकामा दातब्बोति अनिच्छाय न दातब्बो. तत्थ वस्सूपनायिकदिवसे गहिते अनुभागे पच्छा आगतानं न अत्तनो अरुचिया सो अनुभागो दातब्बो. सचे पन येन गहितो, सो च अत्तनो रुचिया तं अनुभागं वा पठमभागं वा देति, वट्टति.

निस्सीमे ठितस्साति उपचारसीमतो बहि ठितस्स. अन्तो उपचारसीमाय पन दूरे ठितस्सापि लब्भतियेव. सेनासनं गहेत्वाति वस्सूपनायिकदिवसे गहेत्वा. सब्बकालं पटिबाहन्तीति चतुमासच्चयेन उतुकालेपि पटिबाहन्ति. तीसु सेनासनग्गाहेसु पुरिमको च पच्छिमको चाति इमे द्वे गाहा थावरा.

अन्तरामुत्तके अयं विनिच्छयो – एकस्मिं विहारे महालाभसेनासनं होति. सेनासनसामिका वस्सूपगतं भिक्खुं सब्बपच्चयेहि सक्कच्चं उपट्ठहित्वा पवारेत्वा गमनकाले बहुं समणपरिक्खारं देन्ति. महाथेरा दूरतोपि आगन्त्वा वस्सूपनायिकदिवसे तं गहेत्वा फासुं वसित्वा वुत्थवस्सा लाभं गण्हित्वा पक्कमन्ति. आवासिका ‘‘मयं एत्थुप्पन्नं लाभं न लभाम, निच्चं आगन्तुकमहाथेराव लभन्ति, तेयेव नं आगन्त्वा पटिजग्गिस्सन्ती’’ति पलुज्जन्तम्पि न ओलोकेन्ति. भगवा तस्स पटिजग्गनत्थं ‘‘अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो’’ति आह.

तं गाहेन्तेन सङ्घत्थेरो वत्तब्बो – ‘‘भन्ते अन्तरामुत्तकसेनासनं गण्हथा’’ति. सचे गण्हाति, दातब्बं; नो चे एतेनेव उपायेन अनुथेरं आदिं कत्वा यो गण्हाति, तस्स अन्तमसो सामणेरस्सापि दातब्बं. तेन तं सेनासनं अट्ठमासे पटिजग्गितब्बं. छदनभित्तिभूमीसु यं किञ्चि खण्डं वा फुल्लं वा होति, तं सब्बं पटिसङ्खरितब्बं. उद्देसपरिपुच्छादीहि दिवसं खेपेत्वा रत्तिं तत्थ वसितुम्पि वट्टति. रत्तिं परिवेणे वसित्वा तत्थ दिवसं खेपेतुम्पि वट्टति. रत्तिन्दिवं तत्थेव वसितुम्पि वट्टति. उतुकाले आगतानं वुड्ढानं न पटिबाहितब्बं. वस्सूपनायिकदिवसे पन सम्पत्ते सचे सङ्घत्थेरो ‘‘मय्हं इदं सेनासनं देथा’’ति वदति, न लभति. ‘‘भन्ते, इदं अन्तरामुत्तकं गहेत्वा अट्ठमासे एकेन भिक्खुना पटिजग्गित’’न्ति वत्वा न दातब्बं. अट्ठमासे पटिजग्गकभिक्खुस्सेव गहितं होति.

यस्मिं पन सेनासने एकसंवच्छरे द्विक्खत्तुं पच्चये देन्ति छमासच्चयेन छमासच्चयेन, तं अन्तरामुत्तकं न गाहेतब्बं. यस्मिं वा तिक्खत्तुं देन्ति चतुमासच्चयेन चतुमासच्चयेन, यस्मिं वा चतुक्खत्तुं देन्ति तेमासच्चयेन तेमासच्चयेन, तं अन्तरामुत्तकं न गाहेतब्बं. पच्चयेनेव हि तं पटिजग्गनं लभिस्सति. यस्मिं पन एकसंवच्छरे सकिदेव बहुपच्चये देन्ति, एतं अन्तरामुत्तकं गाहेतब्बन्ति. अयं ताव अन्तोवस्से वस्सूपनायिकदिवसेन पाळियं आगतसेनासनग्गाहकथा.

अयं पन सेनासनग्गाहो नाम दुविधो होति – उतुकाले च वस्सावासे च. तत्थ उतुकाले ताव केचि आगन्तुका भिक्खू पुरेभत्तं आगच्छन्ति, केचि पच्छाभत्तं पठमयामं वा मज्झिमयामं वा पच्छिमयामं वा ये यदा आगच्छन्ति, तेसं तदाव भिक्खू उट्ठापेत्वा सेनासनं दातब्बं. अकालो नाम नत्थि. सेनासनपञ्ञापकेन पन पण्डितेन भवितब्बं, एकं वा द्वे वा मञ्चट्ठानानि ठपेतब्बानि. सचे विकाले एको वा द्वे वा थेरा आगच्छन्ति, ते वत्तब्बा – ‘‘भन्ते, आदितो पट्ठाय वुट्ठापियमाने सब्बेपि भिक्खू उब्भण्डिका भविस्सन्ति, तुम्हे अम्हाकं वसनट्ठानेयेव वसथा’’ति.

बहूसु पन आगतेसु वुट्ठापेत्वा पटिपाटिया दातब्बं. सचे एकेकं परिवेणं पहोति, एकेकं परिवेणं दातब्बं. तत्थ अग्गिसालदीघसालमण्डलमालादयो सब्बेपि तस्सेव पापुणन्ति . एवं अप्पहोन्ते पासादग्गेन दातब्बं. पासादेसु अप्पहोन्तेसु ओवरकग्गेन दातब्बं. ओवरकेसु अप्पहोन्तेसु सेय्यग्गेन दातब्बं. सेय्यग्गेसु अप्पहोन्तेसु मञ्चट्ठानेन दातब्बं. मञ्चट्ठाने अप्पहोन्ते एकपीठकट्ठानवसेन दातब्बं. भिक्खुनो पन ठितोकासमत्तं न गाहेतब्बं. एतञ्हि सेनासनं नाम न होति. पीठकट्ठाने पन अप्पहोन्ते एकं मञ्चट्ठानं वा पीठकट्ठानं वा वारेन वारेन गहेत्वा ‘‘भन्ते, विस्समथा’’ति तिण्णं जनानं दातब्बं, न हि सक्का सीतसमये सब्बरत्तिं अज्झोकासे वसितुं. महाथेरेन पठमयामं विस्समित्वा निक्खमित्वा दुतियत्थेरस्स वत्तब्बं – ‘‘आवुसो, इध पविसाही’’ति. सचे महाथेरो निद्दागरुको होति, कालं न जानाति, उक्कासित्वा द्वारं आकोटेत्वा ‘‘भन्ते, कालो जातो, सीतं अनुदहती’’ति वत्तब्बं. तेन निक्खमित्वा ओकासो दातब्बो, अदातुं न लभति. दुतियत्थेरेनपि मज्झिमयामं विस्समित्वा पुरिमनयेनेव इतरस्स दातब्बं. निद्दागरुको वुत्तनयेनेव वुट्ठापेतब्बो. एवं एकरत्तिं एकमञ्चट्ठानं तिण्णं दातब्बं. जम्बुदीपे पन एकच्चे भिक्खू ‘‘सेनासनं नाम मञ्चट्ठानं वा पीठट्ठानं वा किञ्चिदेव कस्सचि सप्पायं होति, कस्सचि असप्पाय’’न्ति आगन्तुका होन्तु वा मा वा, देवसिकं सेनासनं गाहेन्ति. अयं उतुकाले सेनासनग्गाहो नाम.

वस्सावासे पन अत्थि आगन्तुकवत्तं, अत्थि आवासिकवत्तं, आगन्तुकेन ताव सकट्ठानं मुञ्चित्वा अञ्ञत्थ गन्त्वा वसितुकामेन वस्सूपनायिकदिवसमेव तत्थ न गन्तब्बं. वसनट्ठानं वा हि तत्र सम्बाधं भवेय्य, भिक्खाचारो वा न सम्पज्जेय्य, तेन न फासुं विहरेय्य. तस्मा ‘‘इदानि मासमत्तेन वस्सूपनायिका भविस्सती’’ति तं विहारं पविसितब्बं. तत्थ मासमत्तं वसन्तो सचे उद्देसत्थिको उद्देससम्पत्तिं सल्लक्खेत्वा, सचे कम्मट्ठानिको कम्मट्ठानसप्पायतं सल्लक्खेत्वा, सचे पच्चयत्थिको पच्चयलाभं सल्लक्खेत्वा अन्तोवस्से सुखं वसिस्सति.

सकट्ठानतो च तत्थ गच्छन्तेन न गोचरगामो घट्टेतब्बो, न तत्थ मनुस्सा वत्तब्बा – ‘‘तुम्हे निस्साय सलाकभत्तादीनि वा यागुखज्जकादीनि वा वस्सावासिकं वा नत्थि, अयं चेतियस्स परिक्खारो, अयं उपोसथागारस्स, इदं ताळञ्चेव सूचि च सम्पटिच्छथ तुम्हाकं विहार’’न्ति. सेनासनं पन जग्गित्वा दारुभण्डमत्तिकाभण्डानि पटिसामेत्वा गमियवत्तं पूरेत्वा गन्तब्बं. एवं गच्छन्तेनापि दहरेहि पत्तचीवरभण्डिकायो उक्खिपापेत्वा तेलनाळिकत्तरदण्डादीनि गाहापेत्वा छत्तं पग्गय्ह अत्तानं दस्सेन्तेन गामद्वारेनेव न गन्तब्बं, पटिच्छन्नेन अटविमग्गेन गन्तब्बं. अटविमग्गे असति गुम्बादीनि मद्दन्तेन न गन्तब्बं, गमियवत्तं पन पूरेत्वा वितक्कं छिन्दित्वा सुद्धचित्तेन गमनवत्तेनेव गन्तब्बं. सचे पन गामद्वारेन मग्गो होति, गच्छन्तञ्च नं सपरिवारं दिस्वा मनुस्सा ‘‘अम्हाकं थेरो विया’’ति उपधावित्वा ‘‘कुहिं, भन्ते, सब्बपरिक्खारे गहेत्वा गच्छथा’’ति वदन्ति, तेसु चे एको एवं वदति – ‘‘वस्सूपनायिककालो नामायं, यत्थ अन्तोवस्से निबद्धभिक्खाचारो भण्डपटिच्छादनञ्च लब्भति, तत्थ भिक्खू गच्छन्ती’’ति. तस्स चे सुत्वा ते मनुस्सा ‘‘भन्ते, इमस्मिम्पि गामे जनो भुञ्जति चेव निवासेति च, मा अञ्ञत्थ गच्छथा’’ति वत्वा मित्तामच्चे पक्कोसापेत्वा सब्बे सम्मन्तयित्वा विहारे निबद्धवत्तञ्च सलाकभत्तादीनि च वस्सावासिकञ्च पट्ठपेत्वा ‘‘इधेव भन्ते वसथा’’ति याचन्ति, सब्बं सादितुं वट्टति. सब्बञ्हेतं कप्पियञ्चेव अनवज्जञ्च. कुरुन्दियं पन ‘‘‘कुहिं गच्छथा’ति वुत्ते ‘असुकट्ठान’न्ति वत्वा, ‘कस्मा तत्थ गच्छथा’ति वुत्ते ‘कारणं आचिक्खितब्ब’’’न्ति वुत्तं. उभयम्पि पनेत्थ सुद्धचित्तत्ताव अनवज्जं. इदं आगन्तुकवत्तं नाम.

इदं पन आवासिकवत्तं – पटिकच्चेव हि आवासिकेहि विहारो जग्गितब्बो. खण्डफुल्लपटिसङ्खरणपरिभण्डानि कातब्बानि. रत्तिट्ठानदिवाट्ठानवच्चकुटिपस्सावट्ठानानि पधानघरविहारमग्गोति इमानि सब्बानि पटिजग्गितब्बानि, चेतिये सुधाकम्मं मुद्दवेदिकाय तेलमक्खनं मञ्चपीठपटिजग्गनन्ति इदम्पि सब्बं कातब्बं – ‘‘वस्सं वसितुकामा आगन्त्वा उद्देसपरिपुच्छाकम्मट्ठानानुयोगादीनि करोन्ता सुखं वसिस्सन्ती’’ति. कतपरिकम्मेहि आसाळ्हीजुण्हपञ्चमितो पट्ठाय वस्सावासिकं पुच्छितब्बं. कत्थ पुच्छितब्बं? यतो पकतिया लब्भति. येहि पन न दिन्नपुब्बं, ते पुच्छितुं न वट्टति. कस्मा पुच्छितब्बं? कदाचि हि मनुस्सा देन्ति, कदाचि दुब्भिक्खादीहि उपद्दुता न देन्ति. तत्थ ये न दस्सन्ति, ते अपुच्छित्वा वस्सावासिके गाहिते गाहितभिक्खूनं लाभन्तरायो होति, तस्मा पुच्छित्वाव गाहेतब्बं, पुच्छन्तेन ‘‘तुम्हाकं वस्सावासिकग्गाहककालो उपकट्ठो’’ति वत्तब्बं. सचे वदन्ति ‘‘भन्ते, इमं संवच्छरं छातकादीहि उपद्दुतम्ह, न सक्कोम दातु’’न्ति वा ‘‘यं मयं पुब्बे देम, ततो ऊनतरं दस्सामा’’ति वा ‘‘इदानि कप्पासो सुलभो, यं पुब्बे देम, ततो बहुतरं दस्सामा’’ति वा वदन्ति, तं सल्लक्खेत्वा तदनुरूपेन नयेन तेसं तेसं सेनासने भिक्खूनं वस्सावासिकं गाहेतब्बं.

सचे मनुस्सा वदन्ति – ‘‘यस्स अम्हाकं वस्सावासिकं पापुणाति, सो तेमासं पानीयं उपट्ठापेतु, विहारमग्गं जग्गतु, चेतियङ्गणबोधियङ्गणानि जग्गतु, बोधिरुक्खे उदकं आसिञ्चतू’’ति, यस्स तं पापुणाति, तस्स आचिक्खितब्बं. यो पन गामो पटिक्कम्म योजनद्वियोजनन्तरे होति, तत्र चे कुलानि उपनिक्खेपं ठपेत्वा विहारे वस्सावासिकं देन्तियेव, तानि कुलानि अपुच्छित्वापि तेसं सेनासने वत्तं कत्वा वसन्तस्स वस्सावासिकं गाहेतब्बं. सचे पन तेसं सेनासने पंसुकूलिको वसति, आगतञ्च तं दिस्वा ‘‘तुम्हाकं वस्सावासिकं देमा’’ति वदन्ति, तेन सङ्घस्स आचिक्खितब्बं. सचे तानि कुलानि सङ्घस्स दातुं न इच्छन्ति, ‘‘तुम्हाकंयेव देमा’’ति वदन्ति, सभागो भिक्खु ‘‘वत्तं कत्वा गण्हाही’’ति वत्तब्बो. पंसुकूलिकस्स पनेतं न वट्टति, इति सद्धादेय्ये दायकमनुस्सा पुच्छितब्बा.

तत्रुप्पादे पन कप्पियकारका पुच्छितब्बा. कथं पुच्छितब्बा? ‘‘किं, आवुसो, सङ्घस्स भण्डपटिच्छादनं भविस्सती’’ति. सचे वदन्ति – ‘‘भविस्सति, भन्ते, एकेकस्स नवहत्थं साटकं दस्साम, वस्सावासिकं गाहेथा’’ति, गाहेतब्बं. सचेपि वदन्ति – ‘‘साटकं नत्थि; वत्थु पन अत्थि, गाहेथ, भन्ते’’ति, वत्थुम्हि सन्तेपि गाहेतुं वट्टतियेव. कप्पियकारकानञ्हि हत्थे ‘‘कप्पियभण्डं परिभुञ्जथा’’ति दिन्नवत्थुतो यं यं कप्पं, तं तं सब्बं परिभुञ्जितुं अनुञ्ञातं.

यं पनेत्थ पिण्डपातत्थाय गिलानपच्चयत्थाय वा उद्दिस्स दिन्नं, तं चीवरे उपनामेन्तेहि सङ्घसुट्ठुताय अपलोकेत्वा उपनामेतब्बं. सेनासनत्थाय उद्दिस्स दिन्नं गरुभण्डं होति, चीवरवसेनेव चतुपच्चयवसेन वा दिन्नं चीवरे उपनामेन्तानं अपलोकनकम्मकिच्चं नत्थि, अपलोकनकम्मं करोन्तेहि च पुग्गलवसेनेव कातब्बं, सङ्घवसेन न कातब्बं. जातरूपरजतवसेनापि आमकधञ्ञवसेन वा अपलोकनकम्मं न वट्टति. कप्पियभण्डवसेन चीवरतण्डुलादिवसेनेव च वट्टति. तं पन एवं कत्तब्बं – ‘‘इदानि सुभिक्खं सुलभपिण्डं, भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चती’’ति. ‘‘गिलानपच्चयो सुलभो गिलानो वा नत्थि, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चती’’ति.

एवं चीवरपच्चयं सल्लक्खेत्वा सेनासनस्स काले घोसिते सन्निपतिते सङ्घे सेनासनग्गाहको सम्मन्नितब्बो. सम्मन्नन्तेन च द्वे सम्मन्नितब्बाति वुत्तं. एवञ्हि नवको वुड्ढतरस्स, वुड्ढो च नवकस्स गाहेस्सति. महन्ते पन महाविहारसदिसे विहारे तयो चत्तारो जना सम्मन्नितब्बा. कुरुन्दियं पन ‘‘अट्ठपि सोळसपि जने सम्मन्नितुं वट्टती’’ति वुत्तं. तेसं सम्मुति कम्मवाचायपि अपलोकनेनपि वट्टतियेव.

तेहि सम्मतेहि भिक्खूहि सेनासनं सल्लक्खेतब्बं, चेतियघरं बोधिघरं आसनघरं सम्मुञ्जनिअट्टो दारुअट्टो वच्चकुटि इट्ठकसाला वड्ढकिसाला द्वारकोट्ठको पानीयमाळो मग्गो पोक्खरणीति एतानि हि असेनासनानि, विहारो अड्ढयोगो पासादो हम्मियं गुहा मण्डपो रुक्खमूलं वेळुगुम्बोति इमानि सेनासनानि, तानि गाहेतब्बानि. गाहेन्तेन च ‘‘पठमं भिक्खू गणेतुं, भिक्खू गणेत्वा सेय्या गणेतु’’न्ति एत्थ वुत्तनयेन गाहेतब्बानि. सचे सङ्घिको च सद्धादेय्यो चाति द्वे चीवरपच्चया होन्ति, तेसु यं भिक्खू पठमं गण्हितुं इच्छन्ति, तं गाहेत्वा तस्स ठितिकतो पट्ठाय इतरो गाहेतब्बो.

सचे पन भिक्खूनं अप्पताय परिवेणग्गेन सेनासने गाहियमाने एकं परिवेणं महालाभं होति, दस वा द्वादस वा चीवरानि लभन्ति, तं विजटेत्वा अञ्ञेसु अलाभकेसु आवासेसु पक्खिपित्वा अञ्ञेसम्पि भिक्खूनं गाहेतब्बन्ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह – ‘‘न एवं कातब्बं, मनुस्सा हि अत्तनो आवासजग्गनत्थाय पच्चयं देन्ति, तस्मा अञ्ञेहि भिक्खूहि तत्थ पविसितब्ब’’न्ति. सचे पनेत्थ महाथेरो पटिक्कोसति – ‘‘मावुसो, एवं गाहेथ, भगवतो अनुसिट्ठिं करोथ, वुत्तञ्हेतं भगवता – ‘अनुजानामि, भिक्खवे, परिवेणग्गेन गाहेतु’’’न्ति तस्स पटिक्कोसनाय अट्ठत्वा ‘‘भन्ते भिक्खू बहू, पच्चयो मन्दो, सङ्गहं कातुं वट्टती’’ति तं सञ्ञापेत्वा गाहेतब्बमेव.

गाहेन्तेन च सम्मतेन भिक्खुना महाथेरस्स सन्तिकं गन्त्वा एवं वत्तब्बं – ‘‘भन्ते, तुम्हाकं सेनासनं पापुणाति, गण्हथ पच्चयं धारेथा’’ति. ‘‘असुककुलस्स पच्चयो असुकसेनासनञ्च मय्हं पापुणाति, आवुसो’’ति, ‘‘पापुणाति, भन्ते, गण्हथ न’’न्ति, ‘‘गण्हामि, आवुसो’’ति, गहितं होति. सचे पन ‘‘गहितं वो, भन्ते’’ति वुत्ते ‘‘गहितं मे’’ति वा ‘‘गण्हिस्सथ, भन्ते’’ति वुत्ते ‘‘गण्हिस्सामी’’ति वा वदति, ‘‘अगहितं होती’’ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह – ‘‘अतीतानागतवचनं वा होतु, वत्तमानवचनं वा, सतुप्पादमत्तआलयकरणमत्तमेव चेत्थ पमाणं, तस्मा गहितमेव होती’’ति.

योपि पंसुकूलिको भिक्खु सेनासनं गहेत्वा पच्चयं विस्सज्जेति, अयम्पि न अञ्ञस्मिं आवासे पक्खिपितब्बो. तस्मिंयेव परिवेणे अग्गिसालाय वा दीघसालाय वा रुक्खमूले वा अञ्ञस्स गाहेतुं वट्टति. पंसुकूलिको ‘‘वसामी’’ति सेनासनं जग्गिस्सति, इतरो ‘‘पच्चयं गण्हामी’’ति, एवं द्वीहि कारणेहि सेनासनं सुजग्गिततरं भविस्सति. महापच्चरियं पन वुत्तं – ‘‘पंसुकूलिके वासत्थाय सेनासनं गण्हन्ते सेनासनग्गाहापकेन वत्तब्बं – ‘भन्ते, इध पच्चयो अत्थि, सो किं कातब्बो’ति. तेन ‘हेट्ठा अञ्ञं गाहापेही’ति वत्तब्बो. सचे पन किञ्चि अवत्वाव वसति, वुत्थवस्सस्स च पादमूले ठपेत्वा साटकं देन्ति, वट्टति. अथ वस्सावासिकं देमाति वदन्ति, तस्मिं सेनासने वस्संवुत्थभिक्खूनं पापुणाती’’ति. येसं पन सेनासनं नत्थि; केवलं पच्चयमेव देन्ति, तेसं पच्चयं अवस्सावासिके सेनासने गाहेतुं वट्टति.

मनुस्सा थूपं कत्वा वस्सावासिकं गाहापेन्ति, थूपो नाम असेनासनं, तस्स समीपे रुक्खे वा मण्डपे वा उपनिबन्धित्वा गाहापेतब्बं. तेन भिक्खुना चेतियं पटिजग्गितब्बं. बोधिरुक्खबोधिघरआसनघरसम्मुञ्जनिअट्टदारुअट्टवच्चकुटिद्वारकोट्ठकपानीयमाळकदन्तकट्ठमाळकेसुपि एसेव नयो. भोजनसाला पन सेनासनमेव, तस्मा तं एकस्स वा बहूनं वा परिच्छिन्दित्वा गाहेतुं वट्टतीति सब्बमिदं वित्थारेन महापच्चरियं वुत्तं.

सेनासनग्गाहापकेन पन पाटिपदअरुणतो पट्ठाय याव पुन अरुणं न भिज्जति ताव गाहेतब्बं, इदञ्हि सेनासनग्गाहस्स खेत्तं. सचे पातोव गाहिते सेनासने अञ्ञो वितक्कचारिको भिक्खु आगन्त्वा सेनासनं याचति, ‘‘गहितं, भन्ते, सेनासनं, वस्सूपगतो सङ्घो, रमणीयो विहारो, रुक्खमूलादीसु यत्थ इच्छथ तत्थ वसथा’’ति वत्तब्बो. वस्सूपगतेहि अन्तोवस्से निबद्धवत्तं ठपेत्वा वस्सूपगता भिक्खू ‘‘सम्मुञ्जनियो बन्धथा’’ति वत्तब्बा. सुलभा चे दण्डका चेव सलाकायो च होन्ति, एकेकेन छ पञ्च मुट्ठिसम्मुञ्जनियो, द्वे तिस्सो यट्ठिसम्मुञ्जनियो वा बन्धितब्बा. दुल्लभा चे होन्ति, द्वे तिस्सो मुट्ठिसम्मुञ्जनियो एका यट्ठिसम्मुञ्जनी बन्धितब्बा. सामणेरेहि पञ्च पञ्च उक्का कोट्टेतब्बा. वसनट्ठाने कसावपरिभण्डं कातब्बं.

वत्तं करोन्तेहि पन ‘‘न उद्दिसितब्बं, न उद्दिसापेतब्बं, न सज्झायो कातब्बो, न पब्बाजेतब्बं, न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न धम्मसवनं कातब्बं, सब्बेव हि एते पपञ्चा. निप्पपञ्चा हुत्वा समणधम्ममेव करिस्सामा’’ति वा ‘‘सब्बे तेरस धुतङ्गानि समादियन्तु, सेय्यं अकप्पेत्वा ठानचङ्कमेहि वीतिनामेन्तु, मूगब्बतं गण्हन्तु, सत्ताहकरणीयेन गतापि भाजनीयभण्डं लभन्तू’’ति वा एवरूपं अधम्मिकवत्तं न कातब्बं. एवं पन कातब्बं – परियत्तिधम्मो नाम तिविधम्पि सद्धम्मं पतिट्ठापेति; तस्मा सक्कच्चं उद्दिसथ, उद्दिसापेथ, सज्झायं करोथ, पधानघरे वसन्तानं सङ्घट्टनं अकत्वा अन्तोविहारे निसीदित्वा उद्दिसथ, उद्दिसापेथ, सज्झायं करोथ, धम्मसवनं समिद्धं करोथ, पब्बाजेन्ता सोधेत्वा पब्बाजेथ, सोधेत्वा उपसम्पादेथ, सोधेत्वा निस्सयं देथ, एकोपि हि कुलपुत्तो पब्बज्जं उपसम्पदञ्च लभित्वा सकलसासनं पतिट्ठापेति, अत्तनो थामेन यत्तकानि सक्कोथ तत्तकानि धुतङ्गानि समादियथ. अन्तोवस्सं नामेतं सकलदिवसं रत्तिया च पठमपच्छिमयामेसु अप्पमत्तेहि भवितब्बं, वीरियं आरभितब्बं. पोराणकमहाथेरापि सब्बपलिबोधे छिन्दित्वा अन्तोवस्से एकचारिकवत्तं पूरयिंसु, भस्से मत्तं जानित्वा दसवत्थुककथं दसअसुभदसानुस्सतिअट्ठतिंसारम्मणकथञ्च कातुं वट्टति, आगन्तुकानं वत्तं कातुं सत्ताहकरणीयेन गतानं अपलोकेत्वा दातुं वट्टतीति एवरूपं वत्तं कातब्बं.

अपिच भिक्खू ओवदितब्बा – ‘‘विग्गाहिकपिसुणफरुसवचनानि मा वदथ, दिवसे दिवसे सीलानि आवज्जेन्ता चतुरारक्खं अहापेन्ता मनसिकारबहुला विहरथा’’ति. दन्तकट्ठखादनवत्तं आचिक्खितब्बं, चेतियं वा बोधिं वा वन्दन्तेन गन्धमालं वा पूजेन्तेन पत्तं वा थविकाय पक्खिपन्तेन न कथेतब्बं, भिक्खाचारवत्तं आचिक्खितब्बं – ‘‘अन्तोगामे मनुस्सेहि सद्धिं पच्चयसञ्ञुत्तकथा वा विसभागकथा वा न कथेतब्बा, रक्खितिन्द्रियेहि भवितब्बं, खन्धकवत्तञ्च सेखियवत्तञ्च पूरेतब्ब’’न्ति एवरूपा बहुकापि निय्यानिककथा आचिक्खितब्बाति.

पच्छिमवस्सूपनायिकदिवसे पन सचे कालं घोसेत्वा सन्निपतिते सङ्घे कोचि दसहत्थं वत्थं आहरित्वा वस्सावासिकं देति, आगन्तुको सचे भिक्खु सङ्घत्थेरो होति, तस्स दातब्बं. नवको चे होति, सम्मतेन भिक्खुना सङ्घत्थेरो वत्तब्बो – ‘‘सचे भन्ते इच्छथ, पठमभागं मुञ्चित्वा इदं वत्थं गण्हथा’’ति, अमुञ्चन्तस्स न दातब्बं. सचे पन पुब्बे गाहितं मुञ्चित्वा गण्हाति, दातब्बं. एतेनेवुपायेन दुतियत्थेरतो पट्ठाय परिवत्तेत्वा पत्तट्ठाने आगन्तुकस्स दातब्बं. सचे पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थुं, लद्धं लद्धं एतेनेवुपायेन विस्सज्जापेत्वा याव आगन्तुकस्स समकं होति, ताव दातब्बं. तेन पन समके लद्धे अवसिट्ठो अनुभागो थेरासने दातब्बो. पच्चुप्पन्ने लाभे सति ठितिकाय गाहेतुं कतिकं कातुं वट्टति.

सचे दुब्भिक्खं होति, द्वीसुपि वस्सूपनायिकासु वस्सूपगता भिक्खू भिक्खाय किलमन्ता ‘‘आवुसो, इध वसन्ता सब्बेव किलमाम, साधु वत द्वेभागा होम, येसं ञातिपवारितट्ठानानि अत्थि, ते तत्थ वसित्वा पवारणाय आगन्त्वा अत्तनो पत्तं वस्सावासिकं गण्हन्तू’’ति वदन्ति, तेसु ये तत्थ वसित्वा पवारणाय आगच्छन्ति, तेसं अपलोकेत्वा वस्सावासिकं दातब्बं. सादियन्तापि हि ते नेव वस्सावासिकस्स सामिनो, खीयन्तापि च आवासिका नेव अदातुं लभन्ति. कुरुन्दियं पन वुत्तं – ‘‘कतिकवत्तं कातब्बं – ‘सब्बेसं नो इध यागुभत्तं नप्पहोति, सभागट्ठाने वसित्वा आगच्छथ, तुम्हाकं पत्तं वस्सावासिकं लभिस्सथा’ति. तञ्चे एको पटिबाहति, सुपटिबाहितं; नो चे पटिबाहति, कतिका सुकता. पच्छा तेसं तत्थ वसित्वा आगतानं अपलोकेत्वा दातब्बं, अपलोकनकाले पटिबाहितुं न लब्भती’’ति. पुनपि वुत्तं – ‘‘सचे वस्सूपगतेसु एकच्चानं वस्सावासिके अपापुणन्ते भिक्खू कतिकं करोन्ति – ‘छिन्नवस्सानं वस्सावासिकञ्च इदानि उप्पज्जनकवस्सावासिकञ्च इमेसं दातुं रुच्चती’ति एवं कतिकाय कताय गाहितसदिसमेव होति, उप्पन्नुप्पन्नं तेसमेव दातब्ब’’न्ति.

तेमासं पानीयं उपट्ठापेत्वा विहारमग्गचेतियङ्गणबोधियङ्गणानि जग्गित्वा बोधिरुक्खे उदकं सिञ्चित्वा पक्कन्तोपि विब्भन्तोपि वस्सावासिकं लभतियेव. भतिनिविट्ठञ्हि तेन कतं. सङ्घिकं पन अपलोकनकम्मं कत्वा गाहितं अन्तोवस्से विब्भन्तोपि लभतेव. पच्चयवसेन गाहितं पन न लभतीति वदन्ति.

सचे वुत्थवस्सो दिसंगमिको भिक्खु आवासिकस्स हत्थतो किञ्चिदेव कप्पियभण्डं गहेत्वा ‘‘असुककुले मय्हं वस्सावासिकं पत्तं, तं गण्हथा’’ति वत्वा गतट्ठाने विब्भमति, वस्सावासिकं सङ्घिकं होति. सचे पन मनुस्से सम्मुखा सम्पटिच्छापेत्वा गच्छति, लभति. ‘‘इदं वस्सावासिकं अम्हाकं सेनासने वुत्थभिक्खुनो देमा’’ति वुत्ते, यस्स गाहितं तस्सेव होति. सचे पन सेनासनसामिकस्स पियकम्यताय पुत्तधीतादयो बहूनि वत्थानि आहरित्वा ‘‘अम्हाकं सेनासने देमा’’ति देन्ति, तत्थ वस्सूपगतस्स एकमेव वत्थं दातब्बं, सेसानि सङ्घिकानि होन्ति, वस्सावासिकट्ठितिकाय गाहेतब्बानि. ठितिकाय असति थेरासनतो पट्ठाय गाहेतब्बानि. सेनासने वस्सूपगतं भिक्खुं निस्साय उप्पन्नेन चित्तप्पसादेन बहूनि वत्थानि आहरित्वा ‘‘सेनासनस्स देमा’’ति दिन्नेसुपि एसेव नयो. सचे पन पादमूले ठपेत्वा ‘‘एतस्स भिक्खुनो देमा’’ति वदन्ति, तस्सेव होन्ति.

एकस्स गेहे द्वे वस्सावासिकानि – पठमभागो सामणेरस्स गाहितो होति, दुतियो थेरासने. सो एकं दसहत्थं, एकं अट्ठहत्थं साटकं पेसेति ‘‘वस्सावासिकं पत्तभिक्खूनं देथा’’ति विचिनित्वा वरभागं सामणेरस्स दत्वा अनुभागो थेरासने दातब्बो. सचे पन उभोपि घरं नेत्वा भोजेत्वा सयमेव पादमूले ठपेति, यं यस्स दिन्नं, तदेव तस्स होति.

इतो परं महापच्चरियं आगतनयो होति – ‘‘एकस्स घरे दहरसामणेरस्स वस्सावासिकं पापुणाति, सो चे पुच्छति – ‘अम्हाकं वस्सावासिकं कस्स पत्त’न्ति, ‘सामणेरस्सा’ति अवत्वा ‘दानकाले जानिस्ससी’ति वत्वा दानदिवसे एकं महाथेरं पेसेत्वा नीहरापेतब्बं. सचे यस्स वस्सावासिकं पत्तं, सो विब्भमति वा कालं वा करोति, मनुस्सा चे पुच्छन्ति – ‘कस्स अम्हाकं वस्सावासिकं पत्त’न्ति, तेसं यथाभूतं आचिक्खितब्बं. सचे ते वदन्ति – ‘तुम्हाकं देमा’ति, तस्स भिक्खुनो पापुणाति. अथ सङ्घस्स वा गणस्स वा देन्ति, सङ्घस्स वा गणस्स वा पापुणाति. सचे वस्सूपगता सुद्धपंसुकूलिकायेव होन्ति, आनेत्वा दिन्नं वस्सावासिकं सेनासनपरिक्खारं वा कत्वा ठपेतब्बं, बिम्बोहनादीनि वा कातब्बानी’’ति. इदं नेवासिकवत्तं.

सेनासनग्गाहकथा निट्ठिता.

उपनन्दवत्थुकथा

३१९. उपनन्दवत्थुस्मिं तत्थ तया मोघपुरिस गहितं इध मुत्तं, इध तया गहितं तत्र मुत्तन्ति एत्थ अयमत्थो – यं तया तत्थ सेनासनं गहितं, तं ते गण्हन्तेनेव इध मुत्तं होति. ‘‘इध दानाहं, आवुसो, मुञ्चामी’’ति वदन्तेन पन तं तत्रापि मुत्तं. एवं त्वं उभयत्थ परिबाहिरोति.

अयं पनेत्थ विनिच्छयो – गहणेन गहणं पटिप्पस्सम्भति, गहणेन आलयो पटिप्पस्सम्भति, आलयेन गहणं पटिप्पस्सम्भति, आलयेन आलयो पटिप्पस्सम्भति. कथं? इधेकच्चो वस्सूपनायिकदिवसे एकस्मिं विहारे सेनासनं गहेत्वा सामन्तविहारं गन्त्वा तत्रापि गण्हाति, तस्स इमिना गहणेन पुरिमं गहणं पटिप्पस्सम्भति. अपरो ‘‘इध वसिस्सामी’’ति आलयमत्तं कत्वा सामन्तविहारं गन्त्वा तत्थ सेनासनं गण्हाति, तस्स इमिना गहणेन पुरिमो आलयो पटिप्पस्सम्भति. एको ‘‘इध वसिस्सामी’’ति सेनासनं वा गहेत्वा आलयं वा कत्वा सामन्तविहारं गन्त्वा ‘‘इधेव दानि वसिस्सामी’’ति आलयं करोति, इच्चस्स आलयेन वा गहणं आलयेन वा आलयो पटिप्पस्सम्भति, सब्बत्थ पच्छिमे गहणे वा आलये वा तिट्ठति. यो पन ‘‘एकस्मिं विहारे सेनासनं गहेत्वा अञ्ञस्मिं विहारे वसिस्सामी’’ति गच्छति, तस्स उपचारसीमातिक्कमे सेनासनग्गाहो पटिप्पस्सम्भति. यदि पन ‘‘तत्थ फासु भविस्सति, वसिस्सामि; नो चे, आगमिस्सामी’’ति गन्त्वा अफासुभावं ञत्वा पच्चागच्छति, वट्टति.

३२०. तिवस्सन्तरेनाति एत्थ तिवस्सन्तरो नाम यो द्वीहि वस्सेहि महन्ततरो वा दहरतरो वा होति. यो पन एकेन वस्सेन महन्ततरो वा दहरतरो वा होति, यो वा समानवस्सो, तत्थ वत्तब्बमेव नत्थि. इमे सब्बे एकस्मिं मञ्चे वा पीठे वा द्वे द्वे हुत्वा निसीदितुं लभन्ति. यं तिण्णं पहोति, तं संहारिमं वा होतु असंहारिमं वा, तथारूपे अपि फलकखण्डे अनुपसम्पन्नेनापि सद्धिं निसीदितुं वट्टति.

हत्थिनखकन्ति हत्थिकुम्भे पतिट्ठितं; एवं कतस्स किरेतं नामं. सब्बं पासादपरिभोगन्ति सुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतमयपानीयघटपानीयसरावानि यंकिञ्चि चित्तकम्मकतं, सब्बं वट्टति. ‘‘पासादस्स दासिदासं खेत्तवत्थुं गोमहिंसं देमा’’ति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति. गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठकेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति. धम्मासने पन गिहिविकटनिहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टति.

उपनन्दवत्थुकथा निट्ठिता.

अविस्सज्जियवत्थुकथा

३२१. पञ्चिमानीति रासिवसेन पञ्च, सरूपवसेन पनेतानि बहूनि होन्ति. तत्थ आरामो नाम पुप्फारामो वा फलारामो वा. आरामवत्थु नाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो; तेसु वा आरामेसु विनट्ठेसु तेसं पोराणकभूमिभागो. विहारो नाम यंकिञ्चि पासादादिसेनासनं. विहारवत्थु नाम तस्स पतिट्ठानोकासो. मञ्चो नाम – मसारको, बुन्दिकाबद्धो, कुळीरपादको आहच्चपादकोति इमेसं पुब्बे वुत्तानं चतुन्नं मञ्चानं अञ्ञतरो . पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरं. भिसि नाम उण्णभिसिआदीनं पञ्चन्नं अञ्ञतरा. बिम्बोहनं नाम वुत्तप्पकारानं बिम्बोहनानं अञ्ञतरं. लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि लोहेन कता कुम्भी. लोहभाणकादीसुपि एसेव नयो. एत्थ पन भाणकन्ति अरञ्जरो वुच्चति. वारकोति घटो. कटाहं कटाहमेव. वासिआदीसु वल्लिआदीसु च दुविञ्ञेय्यं नाम नत्थि. एवं –

द्विसङ्गहानि द्वे होन्ति, ततियं चतुसङ्गहं;

चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठभेदनं.

इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;

पञ्चवीसविधं नाथो, गरुभण्डं पकासयि.

तत्रायं विनिच्छयकथा – इदञ्हि सब्बम्पि गरुभण्डं इध अविस्सज्जियं, कीटागिरिवत्थुस्मिं ‘‘अवेभङ्गिय’’न्ति वुत्तं. परिवारे पन –

‘‘अविस्सज्जियं अवेभङ्गियं, पञ्च वुत्ता महेसिना;

विस्सज्जेन्तस्स परिभुञ्जन्तस्स अनापत्ति,

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४७९) –

आगतं. तस्मा मूलच्छेज्जवसेन अविस्सज्जियं अवेभङ्गियञ्च परिवत्तनवसेन पन विस्सज्जेन्तस्स परिभुञ्जन्तस्स च अनापत्तीति एवमेत्थ अधिप्पायो वेदितब्बो.

तत्रायं अनुपुब्बिकथा – इदं ताव पञ्चविधम्पि चीवरपिण्डपातभेसज्जत्थाय उपनेतुं न वट्टति. थावरेन च थावरं गरुभण्डेन च गरुभण्डं परिवत्तेतुं वट्टति. थावरे पन खेत्तं वत्थु तळाकं मातिकाति एवरूपं भिक्खुसङ्घस्स विचारेतुं वा सम्पटिच्छितुं वा अधिवासेतुं वा न वट्टति, कप्पियकारकेहेव विचारिततो कप्पियभण्डं वट्टति. आरामेन पन आरामं आरामवत्थुं विहारं विहारवत्थुन्ति इमानि चत्तारि परिवत्तेतुं वट्टति.

तत्रायं परिवत्तननयो – सङ्घस्स नाळिकेरारामो दूरे होति, कप्पियकारका वा बहुतरं खादन्ति. यम्पि न खादन्ति, ततो सकटवेतनं दत्वा अप्पमेव हरन्ति. अञ्ञेसं पन तस्स आरामस्स अविदूरगामवासीनं मनुस्सानं विहारस्स समीपे आरामो होति, ते सङ्घं उपसङ्कमित्वा सकेन आरामेन तं आरामं याचन्ति, सङ्घेन ‘‘रुच्चति सङ्घस्सा’’ति अपलोकेत्वा सम्पटिच्छितब्बो. सचेपि भिक्खूनं रुक्खसहस्सं होति, मनुस्सानं पञ्च सतानि, ‘‘तुम्हाकं आरामो खुद्दको’’ति न वत्तब्बं. किञ्चापि हि अयं खुद्दको, अथ खो इतरतो बहुतरं आयं देति. सचेपि समकमेव देति; एवम्पि इच्छितिच्छितक्खणे परिभुञ्जितुं सक्काति गहेतब्बमेव. सचे पन मनुस्सानं बहुतरा रुक्खा होन्ति, ‘‘ननु तुम्हाकं बहुतरा रुक्खा’’ति वत्तब्बं. सचे ‘‘अतिरेकं अम्हाकं पुञ्ञं होतु, सङ्घस्स देमा’’ति वदन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति. भिक्खूनं रुक्खा फलधारिनो, मनुस्सानं रुक्खा न ताव फलं गण्हन्ति, किञ्चापि न गण्हन्ति, न चिरेन गण्हिस्सन्तीति सम्पटिच्छितब्बमेव. मनुस्सानं रुक्खा फलधारिनो, भिक्खूनं न ताव फलं गण्हन्ति, ‘‘ननु तुम्हाकं रुक्खा फलधारिनो’’ति वत्तब्बं. सचे ‘‘गण्हथ, भन्ते, अम्हाकं पुञ्ञं भविस्सती’’ति देन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति; एवं आरामेन आरामो परिवत्तेतब्बो. एतेनेव नयेन आरामवत्थुपि विहारोपि विहारवत्थुपि आरामेन परिवत्तेतब्बं. आरामवत्थुना च महन्तेन वा खुद्दकेन वा आरामआरामवत्थु विहारविहारवत्थूनि .

कथं विहारेन विहारो परिवत्तेतब्बो? सङ्घस्स अन्तोगामे गेहं होति, मनुस्सानं विहारमज्झे पासादो, उभोपि अग्घेन समका, सचे मनुस्सा तेन पासादेन तं गेहं याचन्ति, सम्पटिच्छितुं वट्टति. भिक्खूनं चे महग्घतरं गेहं होति, ‘‘महग्घतरं अम्हाकं गेह’’न्ति वुत्ते ‘‘किञ्चापि महग्घतरं, पब्बजितानं असारुप्पं, न सक्का तत्थ पब्बजितेहि वसितुं, इदं पन सारुप्पं गण्हथा’’ति वदन्ति; एवम्पि सम्पटिच्छितुं वट्टति. सचे पन मनुस्सानं महग्घं होति, ‘‘ननु तुम्हाकं गेहं महग्घ’’न्ति वत्तब्बं. ‘‘होतु, भन्ते, अम्हाकं पुञ्ञं भविस्सति, गण्हथा’’ति वुत्ते पन सम्पटिच्छितुं वट्टति. एवं विहारेन विहारो परिवत्तेतब्बो. एतेनेव नयेन विहारवत्थुपि आरामोपि आरामवत्थुपि विहारेन परिवत्तेतब्बं. विहारवत्थुना च महग्घेन वा अप्पग्घेन वा विहारविहारवत्थुआरामआरामवत्थूनि. एवं ताव थावरेन थावरपरिवत्तनं वेदितब्बं.

गरुभण्डेन गरुभण्डपरिवत्तने पन मञ्चपीठं महन्तं वा होतु खुद्दकं वा, अन्तमसो चतुरङ्गुलपादकं वा गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होति. सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा वुड्ढपटिपाटिया ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बा, पुग्गलिकवसेन न दातब्बा. अतिरेकमञ्चे भण्डागारादीसु पञ्ञपेत्वा पत्तचीवरं निक्खिपितुम्पि वट्टति. बहिसीमाय ‘‘सङ्घस्स देमा’’ति दिन्नमञ्चो सङ्घत्थेरस्स वसनट्ठाने दातब्बो. तत्थ चे बहू मञ्चा होन्ति, मञ्चेन कम्मं नत्थि; यस्स वसनट्ठाने कम्मं अत्थि, तत्थ ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बो. महग्घेन सतग्घनकेन वा सहस्सग्घनकेन वा सतसहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतं लभति, परिवत्तेत्वा गहेतब्बं. न केवलं मञ्चेन मञ्चोयेव, आरामआरामवत्थुविहारविहारवत्थुपीठभिसिबिम्बोहनानिपि परिवत्तेतुं वट्टन्ति. एस नयो पीठभिसिबिम्बोहनेसुपि. एतेसु हि कप्पियाकप्यियं वुत्तनयमेव. तत्थ अकप्पियं न परिभुञ्जितब्बं, कप्पियं सङ्घिकपरिभोगेन परिभुञ्जितब्बं. अकप्पियं वा महग्घं कप्पियं वा परिवत्तेत्वा वुत्तवत्थूनि गहेतब्बानि. अगरुभण्डुपगं पन भिसिबिम्बोहनं नाम नत्थि.

लोहकुम्भी लोहभाणकं लोहकटाहन्ति इमानि तीणि महन्तानि वा होन्तु खुद्दकानि वा अन्तमसो पसतमत्तउदकगण्हनकानिपि गरुभण्डानियेव. लोहवारको पन काळलोहतम्बलोहवट्टलोहकंसलोहानं येन केनचि कतो सीहळदीपे पादगण्हनको भाजेतब्बो. पादो च नाम मगधनाळिया पञ्चनाळिमत्तं गण्हाति, ततो अधिकगण्हनको गरुभण्डं. इमानि ताव पाळियं आगतानि लोहभाजनानि.

पाळियं पन अनागतानिपि भिङ्गारपटिग्गहउळुङ्कदब्बिकटच्छुपातितट्टकसरकसमुग्गअङ्गारकपल्लधूमकटच्छुआदीनि खुद्दकानि वा महन्तानि वा सब्बानि गरुभण्डानि. पत्तो, अयथालकं, तम्बलोहथालकन्ति इमानि पन भाजनीयानि. कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटा वा वट्टति, पुग्गलिकपरिभोगेन न वट्टति. कंसलोहादिभाजनं सङ्घस्स दिन्नम्पि हि पारिहारियं न वट्टति. ‘‘गिहिविकटनिहारेनेव परिभुञ्जितब्ब’’न्ति महापच्चरियं वुत्तं.

ठपेत्वा पन भाजनविकतिं अञ्ञस्मिम्पि कप्पियलोहभण्डे – अञ्जनी, अञ्जनिसलाका, कण्णमलहरणी, सूचि, पण्णसूचि, खुद्दको, पिप्फलको, खुद्दकं, आरकण्टकं, कुञ्चिका, ताळं, कत्तरयट्ठि वेधको, नत्थुदानं, भिन्दिवालो, लोहकूटो, लोहकुट्टि, लोहगुळो, लोहपिण्डि, लोहचक्कलिकं, अञ्ञम्पि विप्पकतलोहभण्डं भाजनीयं. धूमनेत्तफालदीपरुक्खदीपकपल्लकओलम्बकदीपइत्थिपुरिसतिरच्छानगतरूपकानि पन अञ्ञानि वा भित्तिच्छदनकवाटादीसु उपनेतब्बानि, अन्तमसो लोहखिलकं उपादाय सब्बानि लोहभण्डानि गरुभण्डानियेव होन्ति, अत्तना लद्धानिपि परिहरित्वा पुग्गलिकपरिभोगेन न परिभुञ्जितब्बानि, सङ्घिकपरिभोगेन वा गिहिविकटानि वा वट्टन्ति. तिपुभण्डेपि एसेव नयो. खीरपासाणमयानि तट्टकसरकादीनि गरुभण्डानियेव.

घटको पन तेलभाजनं वा पादगण्हनकतो अतिरेकमेव गरुभण्डं. सुवण्णरजतहारकूटजातिफलिकभाजनानि गिहिविकटानिपि न वट्टन्ति, पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वा. सेनासनपरिभोगे पन आमासम्पि अनामासम्पि सब्बं वट्टति.

वासिआदीसु याय वासिया ठपेत्वा दण्डकट्ठच्छेदनं वा उच्छुतच्छनं वा अञ्ञं महाकम्मं कातुं न सक्का, अयं भाजनीया. ततो महत्तरी येन केनचि आकारेन कता वासि गरुभण्डमेव. फरसु पन अन्तमसो वेज्जानं सिरावेधनफरसुपि गरुभण्डमेव. कुठारियं फरसुसदिसो एव विनिच्छयो. या पन आवुधसङ्खेपेन कता, अयं अनामासा. कुदालो अन्तमसो चतुरङ्गुलमत्तोपि गरुभण्डमेव. निखादनं चतुरस्समुखं वा होतु दोणिमुखं वा वङ्कं वा उजुकं वा, अन्तमसो सम्मुञ्जनिदण्डकवेधनम्पि दण्डबद्धं चे, गरुभण्डमेव. सम्मुञ्जनिदण्डखणनकं पन अदण्डकं फलमत्तमेव, यं सक्का सिपाटिकाय पक्खिपित्वा परिहरितुं, तं भाजनीयं. सिखरम्पि निखादनेनेव सङ्गहितं. येहि मनुस्सेहि विहारे वासिआदीनि दिन्नानि होन्ति, ते च घरे दड्ढे वा चोरेहि वा विलुत्ते ‘‘देथ नो, भन्ते, उपकरणे, पुन पाकतिके करिस्सामा’’ति वदन्ति, दातब्बा. सचे आहरन्ति , न वारेतब्बा; अनाहरन्तापि न चोदेतब्बा.

कम्मारतट्टकारचुन्दकारनळकारमणिकारपत्तबन्धकानं अधिकरणिमुट्ठिकसण्डासतुलादीनि सब्बानि लोहमयउपकरणानि सङ्घे दिन्नकालतो पट्ठाय गरुभण्डानि. तिपुकोट्टकसुवण्णकारचम्मकारउपकरणेसुपि एसेव नयो. अयं पन विसेसो – तिपुकोट्टकउपकरणेसुपि तिपुच्छेदनसत्थकं, सुवण्णकारउपकरणेसु सुवण्णच्छेदनसत्थकं, चम्मकारउपकरणेसु कतपरिकम्मचम्मछिद्दनकं खुद्दकसत्थकन्ति इमानि भाजनीयभण्डानि. नहापिततुन्नकारउपकरणेसुपि ठपेत्वा महाकत्तरिं महासण्डासं महापिप्फलकञ्च सब्बं भाजनीयं. महाकत्तरिआदीनि गरुभण्डानि.

वल्लिआदीसु वेत्तवल्लिआदिका या काचि अड्ढबाहुप्पमाणा वल्लि सङ्घस्स दिन्ना वा तत्थजातका वा रक्खितगोपिता गरुभण्डं होति, सा सङ्घकम्मे च चेतियकम्मे च कते सचे अतिरेका होति, पुग्गलिककम्मेपि उपनेतुं वट्टति; अरक्खिता पन गरुभण्डमेव न होति. सुत्तमकचिवाकनाळिकेरहीरचम्ममया रज्जुका वा योत्तानि वा वाके च नाळिकेरहीरे च वट्टेत्वा कता एकवट्टा वा द्विवट्टा वा सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं. सुत्तं पन अवट्टेत्वा दिन्नं मकचिवाकनाळिकेरहीरा च भाजनीया. येहि पनेतानि रज्जुकयोत्तादीनि दिन्नानि होन्ति, ते अत्तनो करणीयेन हरन्ता न वारेतब्बा.

यो कोचि अन्तमसो अट्ठङ्गुलसूचिदण्डमत्तोपि वेळु सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितगोपितो गरुभण्डं, सोपि सङ्घकम्मे च चेतियकम्मे च कते अतिरेको पुग्गलिककम्मे दातुं वट्टति. पादगण्हनकतेलनाळि पन कत्तरयट्ठि, उपाहनदण्डको, छत्तदण्डो, छत्तसलाकाति इदमेत्थ भाजनीयभण्डं. दड्ढगेहमनुस्सा गण्हित्वा गच्छन्ता न वारेतब्बा. रक्खितगोपितं वेळुं गण्हन्तेन समकं वा अतिरेकं वा थावरं अन्तमसो तंअग्घनकम्पि फातिकम्मं कत्वा गहेतब्बो . फातिकम्मं अकत्वा गण्हन्तेन तत्थेव वळञ्जेतब्बो , गमनकाले सङ्घिकावासे ठपेत्वा गन्तब्बं. असतिया गहेत्वा गतेन पहिणित्वा दातब्बो. देसन्तरं गतेन सम्पत्तविहारे सङ्घिकावासे ठपेतब्बो.

तिणन्ति मुञ्जं पब्बजञ्च ठपेत्वा अवसेसं यंकिञ्चि तिणं. यत्थ पन तिणं नत्थि, तत्थ पण्णेहि छादेन्ति; तस्मा पण्णम्पि तिणेनेव सङ्गहितं. इति मुञ्जादीसु यंकिञ्चि मुट्ठिप्पमाणम्पि तिणं तालपण्णादीसु च एकं पण्णम्पि सङ्घस्स दिन्नं वा तत्थजातकं वा बहारामे सङ्घस्स तिणवत्थुतो जाततिणं वा रक्खितगोपितं गरुभण्डं होति, तम्पि सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति. दड्ढगेहमनुस्सा गहेत्वा गच्छन्ता न वारेतब्बा. अट्ठङ्गुलप्पमाणोपि रित्तपोत्थको गरुभण्डमेव.

मत्तिका पकतिमत्तिका वा होतु पञ्चवण्णा वा सुधा वा सज्जुरसकङ्गुट्ठसिलेसादीसु वा यंकिञ्चि, दुल्लभट्ठाने आनेत्वा वा दिन्नं तत्थजातकं वा रक्खितगोपितं तालफलपक्कमत्तं गरुभण्डं होति. तम्पि सङ्घकम्मे च चेतियकम्मे च निट्ठिते अतिरेकं पुग्गलिककम्मे दातुं वट्टति. हिङ्गुहिङ्गुलकहरितालमनोसिलञ्जनानि पन भाजनीयभण्डानि.

दारुभण्डे यो कोचि अट्ठङ्गुलसूचिदण्डमत्तोपि दारुभण्डको दारुदुल्लभट्ठाने सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितगोपितो, अयं गरुभण्डं होतीति कुरुन्दियं वुत्तं. महाअट्ठकथायं पन सब्बम्पि दारुवेळुचम्मपासाणादिविकतिं दारुभण्डेन सङ्गण्हित्वा ‘‘तेन खो पन समयेन सङ्घस्स आसन्दिको उप्पन्नो होती’’ति इतो पट्ठाय दारुभण्डविनिच्छयो वुत्तो.

तत्रायं अत्थुद्धारो, आसन्दिको, सत्तङ्गो, भद्दपीठं, पीठिका, एळकपादकपीठं, आमलकवट्टकपीठं, फलकं, कोच्छं, पलालपीठकन्ति इमेसु ताव यंकिञ्चि खुद्दकं वा होतु महन्तं वा, सङ्घस्स दिन्नं गरुभण्डं होति. पलालपीठेन चेत्थ कदलिपत्तादिपीठानिपि सङ्गहितानि. ब्यग्घचम्मओनद्धम्पि वाळरूपपरिक्खित्तं, रतनपरिसिब्बितं, कोच्छकं गरुभण्डमेव.

वङ्कफलकं, दीघफलकं, चीवरधोवनफलकं, घट्टनफलकं, घट्टनमुग्गरो, दन्तकट्ठच्छेदनगण्ठिका, दण्डमुग्गरो, अम्बणं, रजनदोणि, उदकपटिच्छको, दारुमयो वा दन्तमयो वा वेळुमयो वा सपादकोपि अपादकोपि समुग्गो, मञ्जूसा, पादगण्हनकतो अतिरेकप्पमाणो करण्डो, उदकदोणि, उदककटाहं, उळुङ्को, कटच्छु, पानीयसरावं, पानीयसङ्खोति एतेसुपि यंकिञ्चि सङ्घे दिन्नं गरुभण्डं. सङ्खथालकं पन भाजनीयं, तथा दारुमयो उदकतुम्बो.

पादकथलिकमण्डलं दारुमयं वा होतु चोळपण्णादिमयं वा सब्बं गरुभण्डं. आधारको पत्तपिधानं, तालवण्टं, बीजनी, चङ्कोटकं, पच्छि, यट्ठिसम्मुञ्जनी मुट्ठिसम्मुञ्जनीति एतेसुपि यंकिञ्चि खुद्दकं वा महन्तं वा दारुवेळुपण्णचम्मादीसु येन केनचि कतं गरुभण्डमेव.

थम्भतुलासोपानफलकादीसु दारुमयं वा पासाणमयं वा यंकिञ्चि गेहसम्भाररूपं, यो कोचि कटसारको, यंकिञ्चि भूमत्थरणं, यंकिञ्चि अकप्पियचम्मं, सब्बं सङ्घे दिन्नं गरुभण्डं, भूमत्थरणं कातुं वट्टति. एळकचम्मं पन पच्चत्थरणगतिकं होति, तम्पि गरुभण्डमेव. कप्पियचम्मानि भाजनीयानि. कुरुन्दियं पन ‘‘सब्बं मञ्चप्पमाणं चम्मं गरुभण्ड’’न्ति वुत्तं.

उदुक्खलं, मुसलं, सुप्पं, निसदं, निसदपोतो, पासाणदोणि, पासाणकटाहं, तुरिवेमभस्तादि सब्बं पेसकारादिभण्डं, सब्बं कसिभण्डं, सब्बं चक्कयुत्तकयानं गरुभण्डमेव. मञ्चपादो , मञ्चअटनी, पीठपादो, पीठअटनी, वासिफरसुआदीनं दण्डाति एतेसु यंकिञ्चि विप्पकततच्छनकम्मं अनिट्ठितमेव भाजनीयं, तच्छितमट्ठं पन गरुभण्डं होति. अनुञ्ञातवासिया पन दण्डो छत्तमुट्ठिपण्णं कत्तरयट्ठि उपाहना अरणिसहितं धम्मकरणो पादगण्हनकतो अनतिरित्तं आमलकतुम्बं आमलकघटो लाबुकतुम्बं लाबुघटो विसाणकतुम्बन्ति सब्बमेतं भाजनीयं, ततो महन्ततरं गरुभण्डं.

हत्थिदन्तो वा यंकिञ्चि विसाणं वा अतच्छितं यथाजातमेव भाजनीयं, तेहि कतमञ्चपादादीसु पुरिमसदिसोयेव विनिच्छयो. तच्छितनिट्ठितोपि हिङ्गुकरण्डको अञ्जनकरण्डको गण्ठिका विधो अञ्जनी अञ्जनिसलाका उदकपुञ्छनीति इदं सब्बं भाजनीयमेव.

मत्तिकाभण्डे सब्बं मनुस्सानं उपभोगपरिभोगं घटपिठरादिकुलालभाजनं पत्तकटाहं अङ्गारकटाहं धूमदानकं दीपरुक्खको दीपकपल्लिका चयनिट्ठका छदनिट्ठका थूपिकाति सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं, पादगण्हनकतो अनतिरित्तप्पमाणो पन घटको पत्तं थालकं कञ्चनको कुण्डिकाति इदमेत्थ भाजनीयभण्डं. यथा च मत्तिकाभण्डे; एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजतीति अयमेत्थ अनुपुब्बिकथा.

अविस्सज्जियवत्थुकथा निट्ठिता.

नवकम्मदानकथा

३२३. भण्डिकाट्ठपनमत्तेनाति द्वारबाहानं उपरि कपोतभण्डिकयोजनमत्तेन. परिभण्डकरणमत्तेनाति गोमयपरिभण्डकसावपरिभण्डकरणमत्तेन. धूमकालिकन्ति इदं यावस्स चितकधूमो न पञ्ञायति, ताव अयं विहारो एतस्सेवाति एवं धूमकाले अपलोकेत्वा कतपरियोसितं विहारं देन्ति. विप्पकतन्ति एत्थ विप्पकतो नाम याव गोपानसियो न आरोहन्ति. गोपानसीसु पन आरुळ्हासु बहुकतो नाम होति, तस्मा ततो पट्ठाय न दातब्बो, किञ्चिदेव समादपेत्वा कारेस्सति. खुद्दके विहारे कम्मं ओलोकेत्वा छप्पञ्चवस्सिकन्ति कम्मं ओलोकेत्वा चतुहत्थविहारे चतुवस्सिकं, पञ्चहत्थे पञ्चवस्सिकं, छहत्थे छवस्सिकं दातब्बं. अड्ढयोगो पन यस्मा सत्तट्ठहत्थो होति, तस्मा एत्थ ‘‘सत्तट्ठवस्सिक’’न्ति वुत्तं. सचे पन सो नवहत्थो होति नववस्सिकम्पि दातब्बं. महल्लके पन दसहत्थे एकादसहत्थे विहारे वा पासादे वा दसवस्सिकं वा एकादसवस्सिकं वा दातब्बं. द्वादसहत्थे पन ततो अधिके वा लोहपासादसदिसेपि द्वादसवस्सिकमेव दातब्बं, न ततो उत्तरि.

नवकम्मिको भिक्खु अन्तोवस्से तं आवासं लभति, उतुकाले पटिबाहितुं न लभति. सचे सो आवासो जीरति, आवाससामिकस्स वा तस्स वंसे उप्पन्नस्स वा कस्सचि कथेतब्बं – ‘‘आवासो ते नस्सति, जग्गथ एतं आवास’’न्ति. सचे सो न सक्कोति, भिक्खूहि ञाती वा उपट्ठाके वा समादपेत्वा जग्गितब्बो. सचे तेपि न सक्कोन्ति, सङ्घिकेन पच्चयेन जग्गितब्बो. तस्मिम्पि असति एकं आवासं विस्सज्जेत्वा अवसेसा जग्गितब्बा. बहू विस्सज्जेत्वा एकं सण्ठापेतुम्पि वट्टतियेव.

दुब्भिक्खे भिक्खूसु पक्कन्तेसु सब्बे आवासा नस्सन्ति, तस्मा एकं वा द्वे वा तयो वा आवासे विस्सज्जेत्वा ततो यागुभत्तचीवरादीनि परिभुञ्जन्तेहि सेसावासा जग्गितब्बायेव. कुरुन्दियं पन वुत्तं ‘‘सङ्घिके पच्चये असति एको भिक्खु ‘तुय्हं एकं मञ्चट्ठानं गहेत्वा जग्गाही’ति वत्तब्बो. सचे बहुतरं इच्छति, तिभागं वा उपड्ढभागं वा दत्वापि जग्गापेतब्बं. अथ ‘थम्भमत्तमेवेत्थ अवसिट्ठं, बहुकम्मं कातब्ब’न्ति न इच्छति, ‘तुय्हं पुग्गलिकमेव कत्वा जग्ग; एवम्पि हि सङ्घस्स भण्डकट्ठपनट्ठानं नवकानञ्च वसनट्ठानं लभिस्सती’ति जग्गापेतब्बो. एवं जग्गितो पन तस्मिं जीवन्ते पुग्गलिको होति, मते सङ्घिकोयेव . सचे सद्धिविहारिकानं दातुकामो होति, कम्मं ओलोकेत्वा तिभागं वा उपड्ढं वा पुग्गलिकं कत्वा जग्गापेतब्बो. एवञ्हि सद्धिविहारिकानं दातुं लभति. एवं जग्गनके पन असति ‘एकं आवासं विस्सज्जेत्वा’तिआदिना नयेन जग्गापेतब्बो’’ति.

इदम्पि च अञ्ञं तत्थेव वुत्तं – द्वे भिक्खू सङ्घिकं भूमिं गहेत्वा सोधेत्वा सङ्घिकं सेनासनं करोन्ति. येन सा भूमि पठमं गहिता, सो सामी. उभोपि पुग्गलिकं करोन्ति, सोयेव सामी. सो सङ्घिकं करोति, इतरो पुग्गलिकं करोति, अञ्ञं चे बहुं सेनासनट्ठानं अत्थि , पुग्गलिकं करोन्तोपि न वारेतब्बो. अञ्ञस्मिं पन तादिसे पटिरूपे ठाने असति तं पटिबाहित्वा सङ्घिकं करोन्तेनेव कातब्बं. यं पन तस्स तत्थ वयकम्मं कतं, तं दातब्बं. सचे पन कतावासे वा आवासकरणट्ठाने वा छायूपगफलूपगरुक्खा होन्ति, अपलोकेत्वा हारेतब्बा. पुग्गलिका चे होन्ति, सामिका आपुच्छितब्बा; नो चे देन्ति, यावततियं आपुच्छित्वा ‘‘रुक्खअग्घनकमूलं दस्सामा’’ति हारेतब्बा.

यो पन सङ्घिकवल्लिमत्तम्पि अग्गहेत्वा आहरिमेन उपकरणेन सङ्घिकाय भूमिया पुग्गलिकविहारं कारेति, उपड्ढं सङ्घिकं होति; उपड्ढं पुग्गलिकं. पासादो चे होति, हेट्ठापासादो सङ्घिको; उपरि पुग्गलिको. सचे सो हेट्ठापासादं इच्छति, तस्स होति. अथ हेट्ठा च उपरि च इच्छति, उभयत्थ उपड्ढं लभति. द्वे सेनासनानि कारेति – एकं सङ्घिकं, एकं पुग्गलिकं. सचे विहारे उट्ठितेन दब्बसम्भारेन कारेति, ततियभागं लभति. सचे अकतट्ठाने चयं वा पमुखं वा करोति, बहिकुट्टे उपड्ढं सङ्घस्स, उपड्ढं तस्स. अथ महन्तं विसमं पूरेत्वा अपदे पदं दस्सेत्वा कतं होति, अनिस्सरो तत्थ सङ्घो.

एकंवरसेय्यन्ति एत्थ नवकम्मदानट्ठाने वा वस्सग्गेन पत्तट्ठाने वा यं इच्छति, तं एकं वरसेय्यं अनुजानामीति अत्थो.

परियोसिते पक्कमति तस्सेवेतन्ति पुन आगन्त्वा वसन्तस्स अन्तोवस्सं तस्सेव तं; अनागच्छन्तस्स पन सद्धिविहारिकादयो गहेतुं न लभन्ति.

नवकम्मदानकथा निट्ठिता.

अञ्ञत्रपटिभोगपटिक्खेपादिकथा

३२४. नातिहरन्तीति अञ्ञत्र हरित्वा न परिभुञ्जन्ति. गुत्तत्थायाति यं तत्थ मञ्चपीठादि, तस्स गुत्तत्थाय, तं अञ्ञत्र हरितुं अनुजानामीति अत्थो. तस्मा तं अञ्ञत्र हरित्वा सङ्घिकपरिभोगेन परिभुञ्जन्तस्स नट्ठं सुनट्ठं, जिण्णं सुजिण्णं. सचे अरोगं तस्मिं विहारे पटिसङ्खते पुन पाकतिकं कातब्बं. पुग्गलिकपरिभोगेन परिभुञ्जतो नट्ठं वा जिण्णं वा गीवा होति, तस्मिं पटिसङ्खते दातब्बमेव. सचे ततो गोपानसिआदीनि गहेत्वा अञ्ञस्मिं सङ्घिकावासे योजेन्ति, सुयोजितानि. पुग्गलिकावासे योजेन्तेहि पन मूलं वा दातब्बं, पटिपाकतिकं वा कातब्बं छड्डितविहारतो मञ्चपीठादीनि थेय्यचित्तेन गण्हन्तो उद्धारेयेव भण्डग्घेन कारेतब्बो. पुन आवासिककाले दस्सामीति गहेत्वा सङ्घिकपरिभोगेन परिभुञ्जन्तस्स नट्ठं सुनट्ठं, जिण्णं सुजिण्णं. अरोगञ्चे पाकतिकं कातब्बं . पुग्गलिकपरिभोगेन परिभुञ्जन्तस्स नट्ठं गीवा होति. ततो द्वारवातपानादीनि सङ्घिकावासे वा पुग्गलिकावासे वा योजितानि पटिदातब्बानियेव.

फातिकम्मत्थायाति वड्ढिकम्मत्थाय. फातिकम्मञ्चेत्थ समकं वा अतिरेकं वा अग्घनकं मञ्चपीठादिसेनासनमेव वट्टति.

चक्कलिकन्ति कम्बलादीहि वेठेत्वा कतचक्कलिकं. अल्लेहि पादेहीति येहि अक्कन्तट्ठाने उदकं पञ्ञायति, एवरूपेहि पादेहि परिभण्डकतभूमि वा सेनासनं वा न अक्कमितब्बं . सचे पन उदकसिनेहमत्तमेव पञ्ञायति, न उदकं, वट्टति. पादपुञ्छनिं पन अल्लपादेहिपि अक्कमितुं वट्टतियेव. सउपाहनेन धोतपादेहि अक्कमितब्बट्ठानेयेव न वट्टति.

चोळकेन पलिवेठेतुन्ति सुधाभूमियं वा परिभण्डभूमियं वा सचे तट्टिका वा कटसारको वा नत्थि, चोळकेन पादा वेठेतब्बा, तस्मिं असति पण्णम्पि अत्थरितुं वट्टति. किञ्चि अनत्थरित्वा ठपेन्तस्स पन दुक्कटं. यदि पन तत्थ नेवासिका अनत्थतायपि भूमिया ठपेन्ति, अधोतपादेहिपि वळञ्जेन्ति, तथेव वळञ्जेतुं वट्टति.

न भिक्खवे परिकम्मकता भित्तीति सेतभित्ति वा चित्तकम्मकता वा. न केवलञ्च भित्तिमेव, द्वारम्पि वातपानम्पि अपस्सेनफलकम्पि पासाणत्थम्भम्पि रुक्खत्थम्भम्पि चीवरेन वा केनचि वा अप्पटिच्छादेत्वा अपस्सयितुं न लब्भतियेव.

धोतपादकाति धोतपादका हुत्वा धोतेहि पादेहि अक्कमितब्बट्ठाने निपज्जितुं कुक्कुच्चायन्ति. ‘‘धोतपादके’’तिपि पाठो. धोतेहि पादेहि अक्कमितब्बट्ठानस्सेतं अधिवचनं . पच्चत्थरित्वाति परिभण्डकतं भूमिं वा भूमत्थरणसेनासनं वा सङ्घिकमञ्चपीठं वा अत्तनो सन्तकेन पच्चत्थरणेन पच्चत्थरित्वाव निपज्जितब्बं. सचे निद्दायतोपि पच्चत्थरणे सङ्कुटिते कोचि सरीरावयवो मञ्चं वा पीठं वा फुसति, आपत्तियेव. लोमेसु पन लोमगणनाय आपत्तियेव. परिभोगसीसेन अपस्सयन्तस्सापि एसेव नयो. हत्थतलपादतलेहि पन फुसितुं वा अक्कमितुं वा वट्टति. मञ्चपीठं नीहरन्तस्स काये पटिहञ्ञति, अनापत्ति.

अञ्ञत्रपरिभोगपटिक्खेपादिकथा निट्ठिता.

सङ्घभत्तादिअनुजाननकथा

३२५. सक्कोन्ति सङ्घभत्तं कातुन्ति सकलस्स सङ्घस्स भत्तं कातुं न सक्कोन्ति. उद्देसभत्तन्तिआदीसु ‘‘एकं वा द्वे वा…पे… दस वा भिक्खू सङ्घतो उद्दिसित्वा देथा’’ति एवं उद्देसेन लद्धभिक्खूनं भत्तं कातुं इच्छन्ति. अपरे तथेव भिक्खू परिच्छिन्दित्वा निमन्तेत्वा तेसं भत्तं कातुं इच्छन्ति. अपरे सलाकायो छिन्दित्वा, अपरे पक्खिकं उपोसथिकं पाटिपदिकन्ति एवं नियामेत्वा, एकस्स वा द्विन्नं वा…पे… दसन्नं वा भिक्खूनं भत्तं कातुं इच्छन्ति. इति एतानि भत्तानि उद्देसभत्तं निमन्तनन्ति इमं वोहारं पत्तानि. यस्मा पन ते सचेपि दुब्भिक्खे न सक्कोन्ति, सुभिक्खे जाते पन पुन सङ्घभत्तं कातुं सक्खिस्सन्ति, तस्मा भगवा तम्पि अन्तो कत्वा ‘‘अनुजानामि, भिक्खवे, सङ्घभत्तं उद्देसभत्त’’न्तिआदिमाह.

तत्थ सङ्घभत्ते ठितिका नाम नत्थि, तस्मा ‘‘अम्हाकं अज्ज दस द्वादस दिवसा भुञ्जन्तानं इदानि अञ्ञतो भिक्खू आनेथा’’ति न एवं तत्थ वत्तब्बं. ‘‘पुरिमदिवसेसु अम्हेहि न लद्धं, इदानि तं अम्हाकं गाहेथा’’ति एवम्पि वत्तुं न लब्भति. तञ्हि आगतागतानं पापुणातियेव.

सङ्घभत्तादिअनुजाननकथा निट्ठिता.

उद्देसभत्तकथा

उद्देसभत्तादीसु पन अयं नयो – रञ्ञा वा राजमहामत्तेन वा सङ्घतो उद्दिसित्वा ‘‘एत्तके भिक्खू आनेथा’’ति पहिते कालं घोसेत्वा ठितिका पुच्छितब्बा. सचे अत्थि, ततो पट्ठाय गाहेतब्बं; नो चे, थेरासनतो पट्ठाय गाहेतब्बं. उद्देसकेन पिण्डपातिकानम्पि न अतिक्कामेतब्बं. ते पन धुतङ्गं रक्खन्ता सयमेव अतिक्कमिस्सन्ति; एवं गाहियमाने अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं गाहियति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं गाहेत्वा पच्छा ठितिकाय गाहेतब्बं. ‘‘असुकविहारे बहुं उद्देसभत्तं उप्पन्न’’न्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय गाहेतब्बं. असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु गाहेतब्बमेव. बहिउपचारसीमाय ठितानं गाहेथाति वदन्ति, न गाहेतब्बं. सचे पन उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसावसेन वड्ढिता नाम सीमा होति, तस्मा गाहेतब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं गाहेतब्बमेव . दुतियभागे पन थेरासनं आरुळ्हे पुन आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन गाहेतब्बं.

एकस्मिं विहारे एकं भत्तुद्देसट्ठानं परिच्छिन्दित्वा गावुतप्पमाणायपि उपचारसीमाय यत्थ कत्थचि आरोचितं उद्देसभत्तं, तस्मिंयेव भत्तुद्देसट्ठाने गाहेतब्बं. एको एकस्स भिक्खुनो पहिणाति ‘‘स्वेपि सङ्घतो उद्दिसित्वा दस भिक्खू पहिणथा’’ति, तेन सो अत्थो भत्तुद्देसकस्स आरोचेतब्बो. सचे तं दिवसं पमुस्सति, दुतियदिवसे पातोव आरोचेतब्बो. अथ पमुस्सित्वाव पिण्डाय पविसन्तो सरति, याव उपचारसीमं नातिक्कमति, ताव या भोजनसालाय पकतिट्ठितिका, तस्सायेव वसेन गाहेतब्बं. सचेपि उपचारसीमं अतिक्कन्ता भिक्खू च उपचारसीमट्ठकेहि एकाबद्धा होन्ति, अञ्ञमञ्ञं द्वादसहत्थन्तरं अविजहित्वा गच्छन्ति, पकतिट्ठितिकाय वसेन गाहेतब्बं. भिक्खूनं पन तादिसे एकाबद्धे असति बहिउपचारसीमाय यस्मिं ठाने सरति, तत्थ नवं ठितिकं कत्वा गाहेतब्बं. अन्तोगामे आसनसालाय सरन्तेन आसनसालाय ठितिकाय गाहेतब्बं. यत्थ कत्थचि सरित्वा गाहेतब्बमेव, अगाहेतुं न वट्टति. न हि एतं दुतियदिवसे लब्भतीति.

सचे सकविहारतो अञ्ञं विहारं गच्छन्ते भिक्खू दिस्वा कोचि उद्देसभत्तं उद्दिसापेति, याव अन्तोउपचारे वा उपचारसीमट्ठकेहि सद्धिं वुत्तनयेन एकाबद्धा वा होन्ति, ताव सकविहारे ठितिकावसेनेव गाहेतब्बं. बहिउपचारे ठितानं दिन्नं पन ‘‘सङ्घतो भन्ते एत्तके नाम भिक्खू उद्दिसथा’’ति वुत्ते सम्पत्तानं गाहेतब्बं. तत्थ द्वादसहत्थन्तरं अविजहित्वा एकाबद्धनयेन दूरे ठितापि सम्पत्तायेवाति वेदितब्बं. सचे यं विहारं गच्छन्ति, तत्थ पविट्ठानं आरोचेन्ति, तस्स विहारस्स ठितिकावसेन गाहेतब्बं. सचेपि गामद्वारे वा वीथियं वा चतुक्के वा अन्तरघरे वा भिक्खू दिस्वा कोचि सङ्घुद्देसं आरोचेति, तस्मिं तस्मिं ठाने अन्तोउपचारगतानं गाहेतब्बं.

घरूपचारो चेत्थ ‘‘एकं घरं एकूपचारं, एकं घरं नानूपचारं, नानाघरं एकूपचारं, नानाघरं नानूपचार’’न्ति इमेसं वसेन वेदितब्बो. तत्थ यं एककुलस्स घरं एकवळञ्जं होति, तं सुप्पपातपरिच्छेदस्स अन्तो एकूपचारं नाम. तत्थुप्पन्नो उद्देसलाभो तस्मिं उपचारे भिक्खाचारवत्तेनपि ठितानं सब्बेसं पापुणाति, एतं ‘‘एकं घरं एकूपचारं’’ नाम.

यं पन एकं घरं द्विन्नं भरियानं सुखविहारत्थाय मज्झे भित्तिं उट्ठापेत्वा नानाद्वारवळञ्जं कतं, तत्थुप्पन्नो उद्देसलाभो भित्तिअन्तरिकस्स न पापुणाति, तस्मिं तस्मिं ठाने निसिन्नस्सेव पापुणाति, एतं ‘‘एकं घरं नानूपचारं’’ नाम.

यस्मिं पन घरे बहू भिक्खू निमन्तेत्वा अन्तोगेहतो पट्ठाय एकाबद्धे कत्वा पटिविस्सकघरानिपि पूरेत्वा निसीदापेन्ति, तत्थुप्पन्नो उद्देसलाभो सब्बेसं पापुणाति. यम्पि नानाकुलस्स निवेसनं मज्झे भित्तिं अकत्वा एकद्वारेनेव वळञ्जन्ति, तत्रापि एसेव नयो. एतं ‘‘नानाघरं एकूपचारं’’ नाम.

यो पन नानानिवेसनेसु निसिन्नानं भिक्खूनं उद्देसलाभो उप्पज्जति, किञ्चापि भित्तिच्छिद्देन भिक्खू दिस्सन्ति, तस्मिं तस्मिं निवेसने निसिन्नानंयेव पापुणाति, एतं ‘‘नानाघरं नानूपचारं’’ नाम.

यो पन गामद्वारवीथिचतुक्केसु अञ्ञतरस्मिं ठाने उद्देसभत्तं लभित्वा अञ्ञस्मिं भिक्खुस्मिं असति अत्तनोव पापुणापेत्वा दुतियदिवसेपि तस्मिंयेव ठाने अञ्ञं लभति, तेन यं अञ्ञं नवकं वा वुड्ढं वा भिक्खुं पस्सति, तस्स गाहेतब्बं. सचे कोचि नत्थि, अत्तनोव पापेत्वा भुञ्जितब्बं.

सचे आसनसालाय निसीदित्वा कालं पटिमानेन्तेसु भिक्खूसु कोचि आगन्त्वा ‘‘सङ्घुद्देसपत्तं देथ, उद्देसपत्तं देथ, सङ्घतो उद्दिसित्वा पत्तं देथ, सङ्घिकं पत्तं देथा’’ति वा वदति, उद्देसपत्तं ठितिकाय गाहेत्वा दातब्बं. ‘‘सङ्घुद्देसभिक्खुं देथ, सङ्घतो उद्दिसित्वा भिक्खुं देथ, सङ्घिकं भिक्खुं देथा’’ति वुत्तेपि एसेव नयो.

उद्देसको पनेत्थ पेसलो लज्जी मेधावी इच्छितब्बो, तेन तिक्खत्तुं ठितिकं पुच्छित्वा सचे कोचि ठितिकं जानन्तो नत्थि, थेरासनतो गाहेतब्बं. सचे पन ‘‘अहं जानामि, दसवस्सेन लद्ध’’न्ति कोचि भणति, ‘‘अत्थावुसो, दसवस्सा भिक्खू’’ति पुच्छितब्बं. सचे तस्स सुत्वा ‘‘दसवस्सम्ह दसवस्सम्हा’’ति बहू आगच्छन्ति, ‘‘तुय्हं पापुणाति, तुय्हं पापुणाती’’ति अवत्वा ‘‘सब्बे अप्पसद्दा होथा’’ति वत्वा पटिपाटिया ठपेतब्बा. ठपेत्वा ‘‘कति इच्छथा’’ति उपासको पुच्छितब्बो. ‘‘एत्तके नाम, भन्ते, भिक्खू’’ति वुत्ते ‘‘तुय्हं पापुणाति, तुय्हं पापुणाती’’ति अवत्वा सब्बनवकस्स वस्सग्गञ्च उतु च दिवसभागो च छाया च पुच्छितब्बा. सचे छायायपि पुच्छियमानाय अञ्ञो वुड्ढतरो आगच्छति, तस्स दातब्बं. अथ छायं पुच्छित्वा ‘‘तुय्हं पापुणाती’’ति वुत्ते वुड्ढतरो आगच्छति, न लभति. कथापपञ्चेन हि निसिन्नस्सापि निद्दायन्तस्सापि गाहितं सुग्गाहितं, अतिक्कन्तं सुअतिक्कन्तं, भाजनीयभण्डञ्हि नामेतं सम्पत्तस्सेव पापुणाति, तत्थ सम्पत्तभावो उपचारेन परिच्छिन्दितब्बो. आसनसालाय च अन्तोपरिक्खेपो उपचारो, तस्मिं ठितस्स लाभो पापुणातीति.

कोचि आसनसालतो अट्ठ उद्देसपत्ते आहरापेत्वा सत्त पत्ते पणीतभोजनानं एकं उदकस्स पूरेत्वा आसनसालायं पहिणाति, गहेत्वा आगता किञ्चि अवत्वा भिक्खूनं हत्थेसु पतिट्ठापेत्वा पक्कमन्ति. येन यं लद्धं, तस्सेव तं होति. येन पन उदकं लद्धं, तस्स अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं उद्देसभत्तं गाहेतब्बं. तञ्च लूखं वा लभतु पणीतं वा तिचीवरपरिवारं वा, तस्सेवेतं. ईदिसो हिस्स पुञ्ञविसेसो. उदकं पन यस्मा आमिसं न होति, तस्मा अञ्ञं उद्देसभत्तं लब्भति.

सचे पन ते गहेत्वा आगता ‘‘इदं किर भन्ते सब्बं भाजेत्वा भुञ्जथा’’ति वत्वा गच्छन्ति, सब्बेहि भाजेत्वा भुञ्जित्वा उदकं पातब्बं. सङ्घतो उद्दिसित्वा ‘‘अट्ठ महाथेरे देथ, मज्झिमे देथ, नवके देथ, परिपुण्णवस्ससामणेरे देथ, मज्झिमभाणकादयो देथ, मय्हं ञातिभिक्खू देथा’’ति वदन्तस्स पन ‘‘उपासक, त्वं एवं वदसि, ठितिकाय पन तेसं न पापुणाती’’ति वत्वा ठितिकावसेनेव दातब्बा. दहरसामणेरेहि पन उद्देसभत्तेसु लद्धेसु सचे दायकानं घरे मङ्गलं होति, ‘‘तुम्हाकं आचरियुपज्झाये पेसेथा’’ति वत्तब्बं.

यस्मिं पन उद्देसभत्ते पठमभागो सामणेरानं पापुणाति, अनुभागो महाथेरानं, न तत्थ सामणेरा ‘‘मयं पठमभागं लभिम्हा’’ति पुरतो गन्तुं लभन्ति, यथापटिपाटिया एव गन्तब्बं. ‘‘सङ्घतो उद्दिसित्वा ‘तुम्हे एथा’ति वुत्ते ‘मय्हं अञ्ञदापि जानिस्ससि, ठितिका पन एवं गच्छती’’’ति ठितिकावसेनेव गाहेतब्बं. अथ ‘‘सङ्घुद्देसपत्तं देथा’’ति वत्वा अगाहितेयेव पत्ते यस्स कस्सचि पत्तं गहेत्वा पूरेत्वा आहरति, आहटम्पि ठितिकाय एव गाहेतब्बं.

एको ‘‘सङ्घुद्देसपत्तं आहरा’’ति पेसितो ‘‘भन्ते, एकं पत्तं देथ, निमन्तनभत्तं आहरिस्सामी’’ति वदति, सो चे उद्देसभत्तघरतो अयं आगतोति ञत्वा भिक्खूहि ‘‘ननु त्वं असुकघरतो आगतो’’ति वुत्तो ‘‘आम, भन्ते, न निमन्तनभत्तं, उद्देसभत्त’’न्ति भणति, ठितिकाय गहेतब्बं. यो पन ‘‘एकं पत्तं आहरा’’ति वुत्तो ‘‘‘कि’न्ति वत्वा आहरामी’’ति वत्वा ‘‘यथा ते रुच्चती’’ति वुत्तो आगच्छति, अयं विस्सट्ठदूतो नाम. उद्देसपत्तं वा पटिपाटिपत्तं वा पुग्गलिकपत्तं वा यं इच्छति, तं तस्स दातब्बं. एको बालो अब्यत्तो ‘‘उद्देसपत्तं आहरा’’ति पेसितो वत्तुं न जानाति, तुण्हीभूतो तिट्ठति, सो ‘‘कस्स सन्तिकं आगतोसी’’ति वा ‘‘कस्स पत्तं हरिस्ससी’’ति वा न वत्तब्बो. एवञ्हि वुत्तो पुच्छासभागेन ‘‘तुम्हाकं सन्तिकं आगतोम्ही’’ति ‘‘तुम्हाकं पत्तं हरिस्सामी’’ति वा वदेय्य, ततो तं भिक्खुं अञ्ञे भिक्खू जिगुच्छन्ता न ओलोकेय्युं. ‘‘कुहिं गच्छसि, किं करोन्तो आहिण्डसी’’ति पन वत्तब्बो. तस्स ‘‘उद्देसपत्तत्थाय आगतोम्ही’’ति वदन्तस्स गाहेत्वा पत्तो दातब्बो.

एका कूटट्ठितिका नाम होति. रञ्ञो वा हि राजमहामत्तस्स वा गेहे अतिपणीतानि अट्ठ उद्देसभत्तानि निच्चं दिय्यन्ति, तानि एकचारिकभत्तानि कत्वा भिक्खू विसुं ठितिकाय परिभुञ्जन्ति. एकच्चे भिक्खू ‘‘स्वे दानि अम्हाकं पापुणिस्सन्ती’’ति अत्तनो ठितिकं सल्लक्खेत्वा गता, तेसु अनागतेसुयेव अञ्ञे आगन्तुका भिक्खू आगन्त्वा आसनसालाय निसीदन्ति; तङ्खणञ्ञेव राजपुरिसा आगन्त्वा ‘‘पणीतभत्तपत्ते देथा’’ति वदन्ति. आगन्तुका ठितिकं अजानन्ता गाहेन्ति. तङ्खणञ्ञेव च ठितिकं जाननकभिक्खू आगन्त्वा ‘‘किं गाहेथा’’ति वदन्ति. ‘‘राजगेहे पणीतभत्त’’न्ति. ‘‘कतिवस्सतो पट्ठाया’’ति? ‘‘एत्तकवस्सतो नामा’’ति. ‘‘मा गाहेथा’’ति निवारेत्वा ठितिकाय गाहेतब्बं. गाहिते आगतेहिपि पत्तदानकाले आगतेहिपि दिन्नकाले आगतेहिपि राजगेहतो पत्ते पूरेत्वा आहटकाले आगतेहिपि राजा ‘‘अज्ज भिक्खूयेव आगच्छन्तू’’ति पेसेत्वा भिक्खूनंयेव हत्थे पिण्डपातं देति; एवं दिन्नपिण्डपातं गहेत्वा आगतकाले आगतेहिपि ठितिकं जाननकभिक्खूहि ‘‘मा भुञ्जित्था’’ति वारेत्वा ठितिकायमेव गाहेतब्बं.

अथ ने राजा भोजेत्वा पत्तेपि नेसं पूरेत्वा देति, यं आहटं तं ठितिकाय गाहेतब्बं. सचे पन ‘‘मा तुच्छहत्था गच्छन्तू’’ति थोकमेव पत्तेसु पक्खित्तं होति, तं न गाहेतब्बं. अथ भुञ्जित्वा तुच्छपत्ताव आगच्छन्ति, यं तेहि भुत्तं, तं नेसं गीवा होतीति महासुमत्थेरो आह. महापदुमत्थेरो पनाह – ‘‘गीवाकिच्चं एत्थ नत्थि, ठितिकं पन अजानन्तेहि याव जाननका आगच्छन्ति, ताव निसीदितब्बं सिया; एवं सन्तेपि भुत्तं सुभुत्तं, इदानि पत्तट्ठानेन गाहेतब्ब’’न्ति.

एको तिचीवरपरिवारो सतग्घनको पिण्डपातो अवस्सिकस्स भिक्खुनो पत्तो, विहारे च ‘‘एवरूपो पिण्डपातो अवस्सिकस्स पत्तो’’ति लिखित्वा ठपेसुं. अथ सट्ठिवस्सच्चयेन अञ्ञो तथारूपो पिण्डपातो उप्पन्नो, अयं किं अवस्सिकट्ठितिकाय गाहेतब्बो, उदाहु सट्ठिवस्सिकट्ठितिकायाति. सट्ठिवस्सिकट्ठितिकायाति वुत्तं, अयञ्हि भिक्खु ठितिकं गहेत्वायेव वड्ढितोति.

एको उद्देसभत्तं भुञ्जित्वा सामणेरो जातो, पुन तं भत्तं सामणेरट्ठितिकाय पत्तं गण्हितुं लभति. अयं किर अन्तराभट्ठको नाम. यो पन परिपुण्णवस्सो सामणेरो ‘‘स्वे उद्देसभत्तं लभिस्सती’’ति अज्जेव उपसम्पज्जति, अतिक्कन्ता तस्स ठितिका. एकस्स भिक्खुनो उद्देसभत्तं पत्तं, पत्तो चस्स न तुच्छो होति, सो अञ्ञस्स समीपे निसिन्नस्स पत्तं दापेति, तञ्चे थेय्याय हरन्ति, गीवा होति . सचे पन सो भिक्खु ‘‘मय्हं पत्तं दम्मी’’ति सयमेव देति, अस्स गीवा न होति. अथापि तेन भत्तेन अनत्थिको हुत्वा ‘‘अलं मय्हं, तवेतं भत्तं दम्मि, पत्तं पेसेत्वा आहरापेही’’ति अञ्ञं वदति, यं ततो आहरीयति सब्बं पत्तसामिकस्स होति. पत्तञ्चे थेय्याय हरन्ति, सुहटो; भत्तस्स दिन्नत्ता गीवा न होति.

विहारे दस भिक्खू होन्ति, तेसु नव पिण्डपातिका, एको सादियनको. ‘‘दस उद्देसपत्ते देथा’’ति वुत्ते पिण्डपातिका गहेतुं न इच्छन्ति. इतरो भिक्खु ‘‘सब्बानि मय्हं पापुणन्ती’’ति गण्हाति, ठितिका न होति. एकेकं चे पापेत्वा गण्हाति, ठितिका तिट्ठति. एवं गाहेत्वा दसहिपि पत्तेहि आहरापेत्वा ‘‘भन्ते, मय्हं सङ्गहं करोथा’’ति नव पत्ते पिण्डपातिकानं देति, भिक्खुदत्तियं नामेतं, गण्हितुं वट्टति.

सचे सो उपासको ‘‘भन्ते, घरं आगन्तब्ब’’न्ति वदति, सो च भिक्खु ते भिक्खू ‘‘एथ, भन्ते, मय्हं सहाया होथा’’ति तस्स घरं गच्छति. यं तत्थ लभति, सब्बं तस्सेव होति. इतरे तेन दिन्नं लभन्ति. अथ नेसं घरेयेव निसीदापेत्वा दक्खिणोदकं दत्वा यागुखज्जकादीनि देन्ति, ‘‘भन्ते, यं मनुस्सा देन्ति, तं गण्हथा’’ति तस्स भिक्खुनो वचनेनेव इतरेसं वट्टति. भुत्तावीनं पत्ते पूरेत्वा गण्हित्वा गमनत्थाय देन्ति, सब्बं तस्सेव भिक्खुनो होति, तेन दिन्नं इतरेसं वट्टति.

यदि पन ते विहारेयेव तेन भिक्खुना ‘‘भन्ते, मय्हं भिक्खं गण्हथ, मनुस्सानञ्च वचनं कातुं वट्टती’’ति वुत्ता गच्छन्ति, यं तत्थ भुञ्जन्ति चेव नीहरन्ति च, सब्बं तं तस्सेव सन्तकं. अथापि ‘‘मय्हं भिक्खं गण्हथा’’ति अवुत्ता ‘‘मनुस्सानं वचनं कातुं वट्टती’’ति गच्छन्ति, तत्र चे एकस्स मधुरेन सरेन अनुमोदनं करोन्तस्स सुत्वा थेरानञ्च उपसमे पसीदित्वा बहुं समणपरिक्खारं देन्ति, अयं थेरेसु पसादेन उप्पन्नो ‘‘अकतभागो’’ नाम, तस्मा सब्बेसं पापुणाति.

एको सङ्घतो उद्दिसापेत्वा ठितिकाय गाहितं पत्तं हरित्वा पणीतस्स खादनीयभोजनीयस्स पूरेत्वा आहरित्वा ‘‘इमं, भन्ते, सब्बो सङ्घो परिभुञ्जतू’’ति देति, सब्बेहि भाजेत्वा परिभुञ्जितब्बं. पत्तसामिकस्स पन अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं उद्देसभत्तं दातब्बं. अथ ‘‘पठमंयेव सब्बं सङ्घिकं पत्तं देथा’’ति वदति, एकस्स लज्जिभिक्खुनो सन्तको पत्तो दातब्बो. आहरित्वा च ‘‘सब्बो सङ्घो परिभुञ्जतू’’ति वुत्ते भाजेत्वा परिभुञ्जितब्बं.

एको पातिया भत्तं आहरित्वा ‘‘सङ्घुद्देसं दम्मी’’ति वदति, एकेकं आलोपं अदत्वा ठितिकाय एकस्स यापनमत्तं कत्वा दातब्बं. अथ सो भत्तं आहरित्वा किञ्चि वत्तुं अजानन्तो तुण्हीभूतो अच्छति, ‘‘कस्स ते आनीतं, कस्स दातुकामोसी’’ति न वत्तब्बं. पुच्छासभागेन हि ‘‘तुम्हाकं आनीतं, तुम्हाकं दातुकामोम्ही’’ति वदेय्य, ततो तं भिक्खुं अञ्ञे भिक्खू जिगुच्छन्ता गीवं परिवत्तेत्वा ओलोकेतब्बम्पि न मञ्ञेय्युं. सचे पन ‘‘कुहिं यासि, किं करोन्तो आहिण्डसी’’ति वुत्ते ‘‘उद्देसभत्तं गहेत्वा आगतोम्ही’’ति वदति, एकेन लज्जिभिक्खुना ठितिकाय गाहेतब्बं. सचे आभतं बहु होति, सब्बेसं पहोति, ठितिकाकिच्चं नत्थि, थेरासनतो पट्ठाय पत्तं पूरेत्वा दातब्बं.

‘‘सङ्घुद्देसपत्तं देथा’’ति वुत्ते ‘‘किं आहरिस्ससी’’ति अवत्वा पकतिट्ठितिकाय एव गाहेतब्बं. यो पन पायासो वा रसपिण्डपातो वा निच्चं लब्भति; एवरूपानं पणीतभोजनानं आवेणिका ठितिका कातब्बा, तथा सपरिवाराय यागुया महग्घानं फलानं पणीतानञ्च खज्जकानं. पकतिभत्तयागुफलखज्जकानं पन एकाव ठितिका कातब्बा. ‘‘सप्पिं आहरिस्सामी’’ति वुत्ते सब्बसप्पीनं एकाव ठितिका वट्टति, तथा सब्बतेलानं. ‘‘मधुं आहरिस्सामी’’ति वुत्ते पन मधुनो एकाव ठितिका वट्टति, तथा फाणितस्स लट्ठिमधुकादीनञ्च भेसज्जानं. सचे पन गन्धमालं सङ्घुद्देसं देन्ति, पिण्डपातिकस्स वट्टति, न वट्टतीति. आमिसस्सेव पटिक्खित्तत्ता वट्टति, सङ्घं उद्दिस्स दिन्नत्ता पन न गहेतब्बन्ति वदन्ति.

उद्देसभत्तकथा निट्ठिता.

निमन्तनभत्तकथा

निमन्तनं पुग्गलिकञ्चे, सयमेव इस्सरो. सङ्घिकं पन उद्देसभत्ते वुत्तनयेनेव गाहेतब्बं. सचे पनेत्थ दूतो ब्यत्तो होति, ‘‘भन्ते , राजगेहे भिक्खुसङ्घस्स भत्तं गण्हथा’’ति अवत्वा ‘‘भिक्खं गण्हथा’’ति वदति, पिण्डपातिकानम्पि वट्टति. अथ दूतो अब्यत्तो ‘‘भत्तं गण्हथा’’ति वदति, भत्तुद्देसको ब्यत्तो ‘‘भत्त’’न्ति अवत्वा ‘‘भन्ते, तुम्हे याथा’’ति वदति; एवम्पि पिण्डपातिकानम्पि वट्टति. तुम्हाकं पटिपाटिया ‘‘भत्तं पापुणाती’’ति वुत्ते पन न वट्टति. सचे निमन्तेतुं आगतमनुस्सो आसनसालं पविसित्वा ‘‘अट्ठ भिक्खू देथा’’ति वा ‘‘अट्ठ पत्ते देथा’’ति वा वदति; एवम्पि पिण्डपातिकानं वट्टति, ‘‘तुम्हे च तुम्हे च गच्छथा’’ति वत्तब्बं. सचे पन ‘‘अट्ठ भिक्खू देथ; भत्तं गण्हथ, अट्ठ पत्ते देथ; भत्तं गण्हथा’’ति वदति, पटिपाटिया गाहेतब्बं. गाहेन्तेन पन विच्छिन्दित्वा ‘‘भत्त’’न्ति अवदन्तेन ‘‘तुम्हे च तुम्हे च गच्छथा’’ति वुत्ते पिण्डपातिकानं वट्टति. ‘‘भन्ते, तुम्हाकं पत्तं देथ, तुम्हे एथा’’ति वुत्ते पन ‘‘साधु, उपासका’’ति गन्तब्बं. सङ्घतो उद्दिसित्वा ‘‘तुम्हे एथा’’ति वुत्तेपि यथाठितिकाय गाहेतब्बं.

निमन्तनभत्तघरतो पन पत्तत्थाय आगतस्स उद्देसभत्ते वुत्तनयेनेव ठितिकाय पत्तो दातब्बो. एको ‘‘सङ्घतो पटिपाटिया पत्त’’न्ति अवत्वा केवलं ‘‘एकं पत्तं देथा’’ति वत्वा अगाहितेयेव पत्ते यस्स कस्सचि पत्तं गहेत्वा पूरेत्वा आहरति, तं पत्तसामिकस्सेव होति, उद्देसभत्ते विय ठितिकाय न गाहेतब्बं. इधापि यो आगन्त्वा तुण्हीभूतो तिट्ठति, सो ‘‘कस्स सन्तिकं आगतोसी’’ति वा ‘‘कस्स पत्तं हरिस्ससी’’ति वा न वत्तब्बो.

पुच्छासभागेन हि ‘‘तुम्हाकं सन्तिकं आगतो, तुम्हाकं पत्तं हरिस्सामी’’ति वदेय्य, ततो सो भिक्खु भिक्खूहि जिगुच्छनीयो अस्स. ‘‘कुहिं गच्छसि, किं करोन्तो आहिण्डसी’’ति पन वुत्ते ‘‘तस्स पत्तत्थाय आगतोम्ही’’ति वदन्तस्स पटिपाटिया भत्तट्ठितिकाय गाहेत्वा पत्तो दातब्बो. ‘‘भत्ताहरणकपत्तं देथा’’ति वुत्तेपि पटिपाटिया भत्तट्ठितिकाय एव दातब्बो. सचे आहरित्वा ‘‘सब्बो सङ्घो भुञ्जतू’’ति वदति, भाजेत्वा भुञ्जितब्बं. पत्तसामिकस्स अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं पटिपाटिभत्तं गाहेतब्बं.

एको पातिया भत्तं आहरित्वा ‘‘सङ्घस्स दम्मी’’ति वदति, आलोपभत्तट्ठितिकतो पट्ठाय आलोपसङ्खेपेन भाजेतब्बं. सचे पन तुण्हीभूतो अच्छति, ‘‘कस्स ते आभतं, कस्स दातुकामोसी’’ति न वत्तब्बो. सचे पन ‘‘कुहिं गच्छसि, किं करोन्तो आहिण्डसी’’ति वुत्ते ‘‘सङ्घस्स मे भत्तं आभतं, थेरानं मे भत्तं आभत’’न्ति वदति, गहेत्वा आलोपभत्तट्ठितिकाय भाजेतब्बं. सचे पन एवं आभतं बहुं होति, सकलस्स सङ्घस्स बहु होति, अभिहटभिक्खा नाम पिण्डपातिकानम्पि वट्टति, ठितिकापुच्छनकिच्चं नत्थि, थेरासनतो पट्ठाय पत्तं पूरेत्वा दातब्बं.

उपासको सङ्घत्थेरस्स वा गन्थधुतङ्गवसेन अभिञ्ञातस्स वा भत्तुद्देसकस्स वा पहिणाति ‘‘अम्हाकं भत्तगहणत्थाय अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति, सचेपि ञातिउपट्ठाकेहि पेसितं होति, इमे तयो जना पुच्छितुं न लभन्ति, आरुळ्हायेव मातिकं, सङ्घतो अट्ठ भिक्खू उद्दिसापेत्वा अत्तनवमेहि गन्तब्बं. कस्मा? भिक्खुसङ्घस्स हि एते भिक्खू निस्साय लाभो उप्पज्जतीति. गन्थधुतङ्गादीहि पन अनभिञ्ञातो आवासिकभिक्खु पुच्छितुं लभति, तस्मा तेन ‘‘किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी’’ति मातिकं आरोपेत्वा यथा दायका वदन्ति, तथा पटिपज्जितब्बं. ‘‘तुम्हाकं निस्सितके वा ये वा जानाथ, ते गहेत्वा एथा’’ति वुत्ते पन ये इच्छन्ति, तेहि सद्धिं गन्तुं लभति. सचे ‘‘अट्ठ भिक्खू पहिणथा’’ति पेसेन्ति, सङ्घतोव पेसेतब्बा. अत्तना सचे अञ्ञस्मिं गामे सक्का होति भिक्खा लभितुं, अञ्ञो गामो गन्तब्बो. न सक्का चे होति लभितुं, सोयेव गामो पिण्डाय पविसितब्बो.

निमन्तितभिक्खू आसनसालाय निसिन्ना होन्ति, तत्र चे मनुस्सा ‘‘पत्ते देथा’’ति आगच्छन्ति, अनिमन्तितेहि न दातब्बा. ‘‘एते निमन्तितभिक्खू’’ति वत्तब्बं. ‘‘तुम्हेपि देथा’’ति वुत्ते पन दातुं वट्टति. उस्सवादीसु मनुस्सा सयमेव परिवेणानि च पधानघरानि च गन्त्वा तिपिटके च धम्मकथिके च भिक्खुसतेनपि सद्धिं निमन्तेन्ति. तदा येपि जानन्ति, ते गहेत्वा गन्तुं वट्टति. कस्मा? न हि महाभिक्खुसङ्घेन अत्थिका मनुस्सा परिवेणानि च पधानघरानि गच्छन्ति, सन्निपातट्ठानतोव यथासत्ति यथाबलं भिक्खू गण्हित्वा गच्छन्तीति.

सचे पन सङ्घत्थेरो वा गन्थधुतङ्गवसेन अभिञ्ञातको वा भत्तुद्देसको वा अञ्ञत्र वा वस्सं वसित्वा कत्थचि वा गन्त्वा पुन सकट्ठानं आगच्छन्ति, मनुस्सा च आगन्तुकस्स सक्कारं करोन्ति, एकवारं ये जानन्ति, ते गहेत्वा गन्तब्बं. पटिबद्धकालतो पन पट्ठाय दुतियवारे आरद्धे सङ्घतोयेव गहेत्वा गन्तब्बं. अभिनवआगन्तुकाव हुत्वा ञाती वा उपट्ठाके वा पस्सिस्सामाति गच्छन्ति, तत्र तेसं ञाती च उपट्ठाका च सक्कारं करोन्ति. एत्थ पन ये जानन्ति, ते गहेत्वा गन्तुं वट्टति.

यो पन अतिलाभी होति, सकट्ठानञ्च आगन्तुकट्ठानञ्च एकसदिसं, सब्बत्थ मनुस्सा सङ्घभत्तं सज्जेत्वाव निसीदन्ति, तेन सङ्घतोव गहेत्वा गन्तब्बन्ति अयं निमन्तने विसेसो. अवसेसो सब्बपञ्हो उद्देसभत्ते वुत्तनयेनेव वेदितब्बो. कुरुन्दियं पन ‘‘अट्ठ महाथेरे देथा’’ति वुत्ते ‘‘अट्ठ महाथेराव दातब्बा’’ति वुत्तं. एस नयो मज्झिमादीसु. सचे पन अविसेसेत्वा ‘‘अट्ठ भिक्खू देथा’’ति वदति, सङ्घतो दातब्बा.

निमन्तनभत्तकथा निट्ठिता.

सलाकभत्तकथा

सलाकभत्ते पन ‘‘अनुजानामि, भिक्खवे, सलाकाय वा पट्टिकाय वा उपनिबन्धित्वा ओपुञ्जित्वा उद्दिसितु’’न्ति वचनतो रुक्खसारमयाय सलाकाय वा वेळुविलीवतालपण्णादिमयाय पट्टिकाय वा ‘‘असुकस्स नाम सलाकभत्त’’न्ति एवं अक्खरानि उपनिबन्धित्वा पच्छियं वा चीवरभोगे वा कत्वा सब्बा सलाकायो ओपुञ्जित्वा पुनप्पुनं हेट्ठुपरिवसेनेव आलोळेत्वा पञ्चङ्गसमन्नागतेन भत्तुद्देसकेन सचे ठितिका अत्थि, ठितिकतो पट्ठाय; नो चे अत्थि, थेरासनतो पट्ठाय सलाका दातब्बा. पच्छा आगतानम्पि एकाबद्धवसेन दूरे ठितानम्पि उद्देसभत्ते वुत्तनयेनेव दातब्बा.

सचे विहारस्स समन्ततो बहू गोचरगामा, भिक्खू पन न बहुका, गामवसेनपि सलाकायो पापुणन्ति, ‘‘तुम्हाकं असुकगामे सलाकभत्तं पापुणाती’’ति गामवसेनेव गाहेतब्बा. एवं गाहेन्तेन सचेपि एकेकस्मिं गामे नानप्पकारानि सट्ठिसलाकभत्तानि, सब्बानि गाहितानेव होन्ति, तस्स पत्तगामसमीपे अञ्ञानिपि द्वे तीणि सलाकभत्तानि होन्ति, तानिपि तस्सेव दातब्बानि. न हि सक्का तेसं कारणा अञ्ञं भिक्खुं पहिणितुन्ति.

सचे एकच्चेसु गामेसु बहूनि सलाकभत्तानि सल्लक्खेत्वा सत्तन्नम्पि अट्ठन्नम्पि भिक्खूनं दातब्बानि. ददन्तेन पन चतुन्नं पञ्चन्नं भत्तानं सलाकायो एकतो बन्धित्वा दातब्बा. सचे तं गामं अतिक्कमित्वा अञ्ञो गामो होति, तस्मिञ्च एकमेव सलाकभत्तं, तं पन पातोव देन्ति, तम्पि एतेसु भिक्खूसु एकस्स निग्गहेन दत्वा ‘‘पातोव तं गहेत्वा पच्छा ओरिमगामे इतरानि भत्तानि गण्हाही’’ति वत्तब्बो. सचे ओरिमगामे सलाकभत्तेसु अगाहितेस्वेव गाहितसञ्ञाय गच्छति, परभागगामे सलाकभत्तं गाहेत्वा पुन विहारं आगन्त्वा इतरानि गाहेत्वा ओरिमगामो गन्तब्बो. ‘‘न हि बहिसीमाय सङ्घलाभो गाहेतुं लब्भती’’ति अयं नयो कुरुन्दियं वुत्तो.

सचे पन भिक्खू बहू होन्ति, गामवसेन सलाका न पापुणन्ति, वीथिवसेन वा वीथियं एकगेहवसेन वा कुलवसेन वा गाहेतब्बा. वीथिआदीसु च यत्थ बहूनि भत्तानि, तत्थ गामे वुत्तनयेनेव बहूनं भिक्खूनं गाहेतब्बानि. सलाकासु असति उद्दिसित्वापि गाहेतब्बानि.

सलाकदायकेन पन वत्तं जानितब्बं. तेन हि कालस्सेव वुट्ठाय पत्तचीवरं गहेत्वा भोजनसालं गन्त्वा असम्मट्ठट्ठानं सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा ‘‘इदानि भिक्खूहि वत्तं कतं भविस्सती’’ति कालं सल्लक्खेत्वा घण्टिं पहरित्वा भिक्खूसु सन्निपतितेसु पठममेव वारगामे सलाकभत्तं गाहेतब्बं. ‘‘तुय्हं असुकस्मिं नाम वारगामे सलाका पापुणाति तत्र गच्छा’’ति वत्तब्बं.

सचे अतिरेकगावुते गामो होति, तं दिवसं गच्छन्ता किलमन्ति, ‘‘स्वे तुय्हं वारगामे पापुणाती’’ति अज्जेव गाहेतब्बं. यो वारगामं पेसियमानो न गच्छति, अञ्ञं सलाकं मग्गति, न दातब्बा. सद्धानञ्हि मनुस्सानं पुञ्ञहानि सङ्घस्स च लाभच्छेदो होति, तस्मा तस्स दुतियेपि ततियेपि दिवसे अञ्ञा सलाका न दातब्बा, ‘‘अत्तनो पत्तट्ठानं गन्त्वा भुञ्जाही’’ति वत्तब्बो, तीणि पन दिवसानि अगच्छन्तस्स वारगामतो ओरिमवारगामे सलाका गाहेतब्बा. तञ्चे न गण्हाति, ततो पट्ठाय तस्स अञ्ञं सलाकं दातुं न वट्टति, दण्डकम्मं पन गाळ्हं कातब्बं, सट्ठितो वा पण्णासतो वा न परिहापेतब्बं. वारगामे गाहेत्वा विहारवारो गाहेतब्बो, ‘‘तुय्हं विहारवारो पापुणाती’’ति वत्तब्बं. विहारवारिकस्स द्वे तिस्सो यागुसलाकायो तिस्सो चतस्सो वा भत्तसलाकायो च दातब्बा, निबद्धं कत्वा पन न दातब्बा. यागुभत्तदायका हि ‘‘अम्हाकं यागुभत्तं विहारगोपकाव भुञ्जन्ती’’ति अञ्ञथत्तं आपज्जेय्युं, तस्मा अञ्ञेसु कुलेसु दातब्बा.

सचे विहारवारिकानं सभागा आहरित्वा देन्ति, इच्चेतं कुसलं; नो चे, वारं गाहेत्वा तेसं यागुभत्तं आहरापेतब्बं. ताव नेसं सलाका फातिकम्ममेव भवन्ति, वस्सग्गेन पत्तट्ठाने पन अञ्ञम्पि पणीतभत्तसलाकं गण्हितुं लभन्तियेव. अतिरेकउत्तरिभङ्गस्स एकचारिकभत्तस्स विसुं ठितिकं कत्वा सलाका दातब्बा.

सचे येन सलाका लद्धा, सो तंदिवसं तं भत्तं न लभति, पुनदिवसे गाहेतब्बं. भत्तमेव लभति, न उत्तरिभङ्गं; एवम्पि पुन गाहेतब्बं. खीरभत्तस्स सलाकायपि एसेव नयो. सचे पन खीरमेव लभति, न भत्तं; खीरलाभतो पट्ठाय पुन न गाहेतब्बं. द्वे तीणि एकचारिकभत्तानि एकस्सेव पापुणन्ति, दुब्भिक्खसमये सङ्घनवकेन लद्धकाले विजटेत्वा विसुं गाहेतब्बानि, पाकतिकसलाकभत्तं अलद्धस्सापि पुनदिवसे गाहेतब्बं.

सचे खुद्दको विहारो होति, सब्बे भिक्खू एकसम्भोगा, उच्छुसलाकं गाहेन्तेन यस्स कस्सचि सम्मुखीभूतस्स पापेत्वा महाथेरादीनं दिवा तच्छेत्वा दातुं वट्टति. रससलाकं पापेत्वा पच्छाभत्तं परिस्सावेत्वा वा फाणितं वा कारेत्वा पिण्डपातिकादीनम्पि दातब्बं . आगन्तुकानं आगतानागतभावं ञत्वा गाहेतब्बा, महाआवासे ठितिकं कत्वा गाहेतब्बा.

तक्कसलाकम्पि सभागट्ठाने पापेत्वा वा पचापेत्वा वा धूमापेत्वा वा थेरानं दातुं वट्टति. महाआवासे वुत्तनयेनेव पटिपज्जितब्बं फलसलाकपूवसलाकभेसज्जगन्धमालसलाकायोपि विसुं ठितिकाय गाहेतब्बा. भेसज्जादिसलाकायो चेत्थ किञ्चापि पिण्डपातिकानम्पि वट्टन्ति, सलाकवसेन गाहितत्ता पन न सादितब्बा. अग्गभिक्खामत्तं सलाकभत्तं देन्ति, ठितिकं पुच्छित्वा गाहेतब्बं. असतिया ठितिकाय थेरासनतो पट्ठाय गाहेतब्बं. सचे तादिसानि भत्तानि बहूनि होन्ति, एकेकस्स भिक्खुनो द्वे तीणि दातब्बानि; नो चे, एकेकमेव दत्वा पटिपाटिया गताय पुन थेरासनतो पट्ठाय दातब्बं. सचे अन्तराव उपच्छिज्जति, ठितिका सल्लक्खेतब्बा. यदि पन तादिसं भत्तं निबद्धमेव होति, यस्स पापुणाति, सो वत्तब्बो ‘‘लद्धा वा अलद्धा वा स्वेपि गण्हेय्यासी’’ति. एकं अनिबद्धं होति, लभनदिवसे पन यावदत्थं लभति, अलभनदिवसा बहुतरा होन्ति, तं यस्स पापुणाति, सो अलभित्वा ‘‘स्वे गण्हेय्यासी’’ति वत्तब्बो.

यो सलाकासु गाहितासु पच्छा आगच्छति, तस्स अतिक्कन्ताव सलाका न उपट्ठापेत्वा दातब्बा. सलाकं नाम घण्टिप्पहरणतो पट्ठाय आगन्त्वा हत्थं पसारेन्तोव लभति. अञ्ञस्स आगन्त्वा समीपे ठितस्सापि अतिक्कन्ता अतिक्कन्ताव होति. सचे पनस्स अञ्ञो गण्हन्तो अत्थि, सयं अनागतोपि लभति. सभागट्ठाने असुको अनागतोति ञत्वा ‘‘अयं तस्स सलाका’’ति ठपेतुं वट्टति. सचे ‘‘अनागतस्स न दातब्बा’’ति कतिकं करोन्ति, अधम्मिका होति. अन्तोउपचारे ठितस्स हि भाजनीयभण्डं पापुणाति. सचे पन ‘‘अनागतस्स देथा’’ति महासद्दं करोन्ति, दण्डकम्मं ठपेतब्बं, ‘‘आगन्त्वा गण्हन्तू’’ति वत्तब्बं.

छप्पञ्चसलाका नट्ठा होन्ति, भत्तुद्देसको दायकानं नामं नस्सरति, सो चे नट्ठसलाका महाथेरस्स वा अत्तनो वा पापेत्वा भिक्खू वदेय्य, ‘‘मया असुकगामे सलाकभत्तं मय्हं पापितं, तुम्हे तत्थ लद्धं सलाकभत्तं भुञ्जेय्याथा’’ति, वट्टति. विहारे अपापितं पन आसनसालाय तं भत्तं लभित्वा तत्थेव पापेत्वा भुञ्जितुं न वट्टति. ‘‘अज्ज पट्ठाय मय्हं सलाकभत्तं गण्हथा’’ति वुत्ते तत्र आसनसालाय गाहेतुं न वट्टति, विहारं आनेत्वा गाहेतब्बं. ‘‘स्वे पट्ठाया’’ति वुत्ते पन भत्तुद्देसकस्स आचिक्खितब्बं ‘‘स्वे पट्ठाय असुककुलं नाम सलाकभत्तं देति, सलाकग्गाहणकाले सरेय्यासी’’ति. दुब्भिक्खे सलाकभत्तं पच्छिन्दित्वा सुभिक्खे जाते किञ्चि दिस्वा ‘‘अज्ज पट्ठाय अम्हाकं सलाकभत्तं गण्हथा’’ति पुन पट्ठपेन्ति, अन्तोगामे अगाहेत्वा विहारं आनेत्वाव गाहेतब्बं. इदञ्हि ‘‘सलाकभत्तं’’ नाम. उद्देसभत्तसदिसं न होति, विहारमेव सन्धाय दिय्यति, तस्मा बहिउपचारे गाहेतुं न वट्टति. ‘‘स्वे पट्ठाया’’ति वुत्ते पन विहारे गाहेतब्बमेव.

गमिको भिक्खु यं दिसाभागं गन्तुकामो, तत्थ अञ्ञेन वारगामसलाका लद्धा होति, तं गहेत्वा इतरं भिक्खुं ‘‘मय्हं पत्तसलाकं त्वं गण्हाही’’ति वत्वा गन्तुं वट्टति. तेन पन उपचारसीमं अनतिक्कन्तेयेव तस्मिं तस्स सलाका गाहेतब्बा.

छड्डितविहारे मनुस्सा बोधिचेतियादीनि जग्गित्वा भुञ्जन्तूति सलाकभत्तं पट्ठपेन्ति, भिक्खू सकट्ठानेसु वसित्वा कालस्सेव गन्त्वा तत्थ वत्तं करित्वा तं भत्तं भुञ्जन्ति, वट्टति. सचे तेसु स्वातनाय अत्तनो पापेत्वा गतेसु आगन्तुको भिक्खु छड्डितविहारे वसित्वा कालस्सेव वत्तं कत्वा घण्टिं पहरित्वा सलाकभत्तं अत्तनो पापेत्वा आसनसालं गच्छति, सोव तस्स भत्तस्स इस्सरो. यो पन भिक्खूसु वत्तं करोन्तेसुयेव भूमियं द्वे तयो सम्मुञ्जनिप्पहारे दत्वा घण्टिं पहरित्वा ‘‘धुरगामे सलाकभत्तं मय्हं पापुणाती’’ति गच्छति, तस्स तं चोरिकाय गहितत्ता न पापुणाति, वत्तं कत्वा पापेत्वा पच्छा गतभिक्खूनंयेव होति.

एको गामो अतिदूरे होति, भिक्खू निच्चं गन्तुं न इच्छन्ति, मनुस्सा ‘‘मयं पुञ्ञेन परिबाहिरा होमा’’ति वदन्ति, ये तस्स गामस्स आसन्नविहारे सभागभिक्खू, ते वत्तब्बा ‘‘इमेसं भिक्खूनं अनागतदिवसे तुम्हे भुञ्जथा’’ति. सलाका पन देवसिकं पापेतब्बा, ता च खो पन घण्टिप्पहरणमत्तेन वा पच्छिचालनमत्तेन वा पापिता न होन्ति, पच्छिं पन गहेत्वा सलाका पीठके आकिरितब्बा, पच्छि पन मुखवट्टियं न गहेतब्बा. सचे हि तत्थ अहि वा विच्छिको वा भवेय्य, दुक्खं उप्पादेय्य; तस्मा हेट्ठा गहेत्वा पच्छिं परम्मुखं कत्वा सलाका आकिरितब्बा ‘‘सचेपि सप्पो भविस्सति, एत्तोव पलायिस्सती’’ति. एवं सलाका आकिरित्वा गामादिवसेन पुब्बे वुत्तनयेनेव गाहेतब्बा. अपिच एकं महाथेरस्स पापेत्वा ‘‘अवसेसा मय्हं पापुणन्ती’’ति अत्तनो पापेत्वा वत्तं कत्वा चेतियं वन्दित्वा वितक्कमाळके ठितेहि भिक्खूहि ‘‘पापिता, आवुसो, सलाका’’ति वुत्ते ‘‘आम, भन्ते, तुम्हे गतगतगामे सलाकभत्तं गण्हथा’’ति वत्तब्बं; एवं पापितापि हि सुपापिताव होन्ति.

भिक्खू सब्बरत्तिं धम्मसवनत्थं अञ्ञं विहारं गच्छन्ता ‘‘मयं तत्थ दानं अग्गहेत्वाव अम्हाकं गोचरगामेव पिण्डाय चरित्वा आगमिस्सामा’’ति सलाका अग्गहेत्वाव गता, विहारे थेरस्स पत्तसलाकभत्तं भुञ्जितुं आगच्छन्ति, वट्टति. अथ महाथेरोपि ‘‘अहं इध किं करोमी’’ति तेहियेव सद्धिं गच्छति, तेहि गतविहारे अभुञ्जित्वाव गोचरगामं अनुप्पत्तेहि ‘‘देथ, भन्ते, पत्ते सलाकयागुआदीनि आहरिस्सामा’’ति वुत्ते पत्ता न दातब्बा. ‘‘कस्मा, भन्ते, न देथा’’ति ‘‘विहारट्ठकं भत्तं विहारे वुत्थानं पापुणाति, मयं अञ्ञस्मिं विहारे वुत्था’’ति. ‘‘देथ, भन्ते, न मयं विहारे पालिकाय देम, तुम्हाकं देम, गण्हथ अम्हाकं भिक्ख’’न्ति वुत्ते पन वट्टति.

सलाकभत्तकथा निट्ठिता.

पक्खिकभत्तादिकथा

पक्खिकादीसु पन यं अभिलक्खितेसु चातुद्दसी पञ्चदसी पञ्चमी अट्ठमीति इमेसु पक्खेसु कम्मप्पसुतेहि उपोसथं कातुं सतिकरणत्थाय दिय्यति, तं पक्खिकं नाम. तं सलाकभत्तगतिकमेव होति, गाहेत्वा भुञ्जितब्बं. सचे सलाकभत्तम्पि पक्खिकभत्तम्पि बहु सब्बेसं विनिविज्झित्वा गच्छति, द्वेपि भत्तानि विसुं विसुं गाहेतब्बानि. सचे भिक्खुसङ्घो महा, पक्खिकं गाहेत्वा तस्स ठितिकाय सलाकभत्तं गाहेतब्बं , सलाकभत्तं वा गाहापेत्वा तस्स ठितिकाय पक्खिकं गाहेतब्बं. येसं न पापुणाति, ते पिण्डाय चरिस्सन्ति. सचे द्वेपि भत्तानि बहूनि, भिक्खू मन्दा; सलाकभत्तं नाम देवसिकं लब्भति, तस्मा तं ठपेत्वा ‘‘पक्खिकं आवुसो भुञ्जथा’’ति पक्खिकमेव गाहेतब्बं. पक्खिकं पणीतं देन्ति, विसुं ठितिका कातब्बा. ‘‘स्वे पक्खो’’ति अज्ज पक्खिकं न गाहेतब्बं. सचे पन दायका वदन्ति ‘‘स्वे अम्हाकं घरे लूखभत्तं भविस्सति, अज्जेव पक्खिकभत्तं उद्दिसथा’’ति, एवं वट्टति.

उपोसथिकं नाम अन्वड्ढमासे उपोसथङ्गानि समादियित्वा यं अत्तना भुञ्जति, तदेव दिय्यति. पाटिपदिकं नाम ‘‘उपोसथे बहू सद्धा पसन्ना भिक्खूनं सक्कारं करोन्ति, पाटिपदे पन भिक्खू किलमन्ति, पाटिपदे दिन्नं दुब्भिक्खदानसदिसं महप्फलं होति, उपोसथकम्मेन वा परिसुद्धसीलानं दुतियदिवसे दिन्नं महप्फलं होती’’ति सल्लक्खेत्वा पाटिपदे दिय्यनकदानं, तम्पि उभयं सलाकभत्तगतिकमेव. इति इमानि सत्तपि भत्तानि पिण्डपातिकानं न वट्टन्ति, धुतङ्गभेदं करोन्तियेव.

अपरानिपि चीवरक्खन्धके विसाखाय वरं याचित्वा दिन्नानि आगन्तुकभत्तं गमियभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तन्ति चत्तारि भत्तानि पाळियं आगतानेव, तत्थ आगन्तुकानं दिन्नं भत्तं ‘‘आगन्तुकभत्तं’’. एस नयो सेसेसु. सचे पनेत्थ आगन्तुकभत्तानिपि आगन्तुकापि बहू होन्ति, सब्बेसं एकेकं गाहेतब्बं, भत्तेसु अप्पहोन्तेसु ठितिकाय गाहेतब्बं. एको आगन्तुको पठममेव आगन्त्वा सब्बं आगन्तुकभत्तं अत्तनो गाहेत्वा निसीदति, सब्बं तस्सेव होति, पच्छा आगतेहि आगन्तुकेहि तेन दिन्नानि परिभुञ्जितब्बानि. तेनपि एकं अत्तनो गहेत्वा सेसानि दातब्बानि. अयं उळारो.

सचे पन यो पठमं आगन्त्वापि अत्तनो अग्गहेत्वा तुण्हीभूतो निसीदति, पच्छा आगतेहि सद्धिं पटिपाटिया गण्हितब्बं. सचे निच्चं आगन्तुका आगच्छन्ति, आगतदिवसेयेव भुञ्जितब्बं, अन्तरन्तरा चे आगच्छन्ति, द्वे तीणि दिवसानि भुञ्जितब्बं. महापच्चरियं पन ‘‘सत्त दिवसानि भुञ्जितुं वट्टती’’ति वुत्तं.

आवासिको कत्थचि गन्त्वा आगतो, तेनापि आगन्तुकभत्तं परिभुञ्जितब्बं. सचे पन तं विहारे निबन्धापितं होति, विहारे गाहेतब्बं. अथ विहारो दूरे होति, आसनसालाय निबन्धापितं आसनसालाय गाहेतब्बं. सचे पन दायका ‘‘आगन्तुकेसु असति आवासिकापि परिभुञ्जन्तू’’ति वदन्ति, वट्टति.

गमियभत्तेपि अयमेव कथामग्गो. अयं पन विसेसो – आगन्तुको आगन्तुकभत्तमेव लभति, गमिको आगन्तुकभत्तम्पि गमियभत्तम्पि. आवासिकोपि पक्कमितुकामो गमिको होति; गमियभत्तं लभति. यथा पन आगन्तुकभत्तं; एवमिदं द्वे वा तीणि वा सत्त वा दिवसानि न लब्भति. ‘‘गमिस्सामी’’ति भुत्तो तंदिवसं केनचिदेव कारणेन न गतो, पुनदिवसेपि भुञ्जितुं वट्टति, सउस्साहत्ता. ‘‘गमिस्सामी’’ति भुत्तस्स चोरा वा पन्थं रुन्धन्ति उदकं वा, देवो वा वस्सति, सत्थो वा न गच्छति, सउस्साहेन भुञ्जितब्बं. एते उपद्दवे ओलोकेन्तेन ‘‘द्वे तयो दिवसे भुञ्जितुं वट्टती’’ति महापच्चरियं वुत्तं. ‘‘गमिस्सामी’’ति पन लेसं ओड्डेत्वा भुञ्जितुं न लभति.

गिलानभत्तम्पि सचे सब्बेसं गिलानानं पहोति, सब्बेसं दातब्बं; नो चे, ठितिकं कत्वा गाहेतब्बं. एको गिलानो अरोगरूपो सक्कोति अन्तोगामं गन्तुं, एको न सक्कोति, अयं ‘‘महागिलानो’’ नाम. एतस्स गिलानभत्तं दातब्बं. द्वे महागिलाना – एको लाभी अभिञ्ञातो बहुं खादनीयं भोजनीयं लभति, एको अनाथो अप्पलाभताय अन्तोगामं पविसति – एतस्स गिलानभत्तं दातब्बं. गिलानभत्ते पन दिवसपरिच्छेदो नत्थि. याव रोगो न वूपसम्मति, सप्पायभोजनं अभुञ्जन्तो न यापेति, ताव भुञ्जितब्बं. यदा पन मिस्सकयागुं वा मिस्सकभत्तं वा भुत्तस्सापि रोगो न कुप्पति, ततो पट्ठाय न भुञ्जितब्बं.

गिलानुपट्ठाकभत्तम्पि यं सब्बेसं पहोति, तं सब्बेसं दातब्बं; नो चे पहोति, ठितिकं कत्वा गाहेतब्बं. इदम्पि द्वीसु गिलानेसु महागिलानुपट्ठाकस्स गाहेतब्बं, द्वीसु महागिलानेसु अनाथगिलानुपट्ठाकस्स. यं कुलं गिलानभत्तम्पि देति गिलानुपट्ठाकभत्तम्पि, तत्थ यस्स गिलानस्स भत्तं पापुणाति तदुपट्ठाकस्सापि तत्थेव गाहेतब्बं. गिलानुपट्ठाकभत्तेपि दिवसपरिच्छेदो नत्थि, याव गिलानो लभति, तावस्स उपट्ठाकोपि लभतीति. इमानि चत्तारि भत्तानि सचे एवं दिन्नानि होन्ति ‘‘आगन्तुकगमिकगिलानुपट्ठाका मम भिक्खं गण्हन्तू’’ति, पिण्डपातिकानम्पि वट्टति. सचे पन आगन्तुकादीनं भत्तं निबन्धापेमि, ‘‘मम भत्तं गण्हन्तू’’ति एवं दिन्नानि होन्ति, पिण्डपातिकानं न वट्टति.

अपरानिपि ‘‘धुरभत्तं, कुटिभत्तं, वारभत्त’’न्ति तीणि भत्तानि. तत्थ धुरभत्तन्ति निच्चभत्तं वुच्चति, तं दुविधं – सङ्घिकं पुग्गलिकञ्च. तत्थ यं ‘‘सङ्घस्स धुरभत्तं देमा’’ति निबन्धापितं, तं सलाकभत्तगतिकं. ‘‘मम निबद्धं भिक्खं गण्हन्तू’’ति वत्वा दिन्नं पन पिण्डपातिकानम्पि वट्टति. पुग्गलिकेपि ‘‘तुम्हाकं धुरभत्तं दम्मी’’ति वुत्ते पिण्डपातिको चे, न वट्टति. ‘‘मम निबद्धं भिक्खं गण्हथा’’ति वुत्ते पन वट्टति, सादितब्बं. सचेपि पच्छा कतिपाहे वीतिवत्ते ‘‘धुरभत्तं गण्हथा’’ति वदति, मूले सुट्ठु सम्पटिच्छितत्ता वट्टति.

कुटिभत्तं नाम यं सङ्घस्स आवासं कारेत्वा ‘‘अम्हाकं सेनासनवासिनो अम्हाकंयेव भत्तं गण्हन्तू’’ति एवं निबन्धापितं, तं सलाकभत्तगतिकमेव होति, गहेत्वा भुञ्जितब्बं. ‘‘अम्हाकं सेनासनवासिनो अम्हाकंयेव भिक्खं गण्हन्तू’’ति वुत्ते पन पिण्डपातिकानम्पि वट्टति . यं पन पुग्गले पसीदित्वा तस्स वा आवासं कत्वा ‘‘तुम्हाकं देमा’’ति दिन्नं, तं तस्सेव होति, तस्मिं कत्थचि गते निस्सितकेहि भुञ्जितब्बं.

वारभत्तं नाम दुब्भिक्खसमये ‘‘वारेन भिक्खू जग्गिस्सामा’’ति धुरगेहतो पट्ठाय दिन्नं, तम्पि भिक्खावचनेन दिन्नं पिण्डपातिकानं वट्टति. ‘‘वारभत्त’’न्ति वुत्ते पन सलाकभत्तगतिकं होति. सचे तण्डुलादीनि पेसेन्ति, ‘‘सामणेरा पचित्वा देन्तू’’ति, पिण्डपातिकानं वट्टति. इति इमानि च तीणि आगन्तुकभत्तादीनि च चत्तारीति सत्त, तानि सङ्घभत्तादीहि सह चुद्दस भत्तानि होन्ति.

अट्ठकथायं पन विहारभत्तं, अट्ठकभत्तं, चतुक्कभत्तं, गुळ्हकभत्तन्ति अञ्ञानिपि चत्तारि भत्तानि वुत्तानि. तत्थ विहारभत्तं नाम विहारे तत्रुप्पादभत्तं, तं सङ्घभत्तेन गहितं. तं पन तिस्समहाविहारचित्तलपब्बतादीसु पटिसम्भिदापत्तेहि खीणासवेहि यथा पिण्डपातिकानम्पि सक्का होति परिभुञ्जितुं, तथा पटिग्गहितत्ता तादिसेसु ठानेसु पिण्डपातिकानम्पि वट्टति. ‘‘अट्ठन्नं भिक्खूनं देम, चतुन्नं देमा’’ति एवं दिन्नं पन अट्ठकभत्तञ्चेव चतुक्कभत्तञ्च; तम्पि भिक्खावचनेन दिन्नं पिण्डपातिकानं वट्टति. महाभिसङ्खारिकेन अतिरसकपूवेन पत्तं पूरेत्वा थकेत्वा दिन्नं गुळ्हकभत्तं नाम. इमानि तीणि सलाकभत्तगतिकानेव.

अपरम्पि गुळकभत्तं नाम अत्थि, इधेकच्चे मनुस्सा महाधम्मसवनञ्च विहारपूजञ्च कारेत्वा सकलसङ्घस्स दातुं न सक्कोमाति, ‘‘द्वे तीणि भिक्खुसतानि अम्हाकं भिक्खं गण्हन्तू’’ति भिक्खुपरिच्छेदजाननत्थं गुळके देन्ति, इदं पिण्डपातिकानम्पि वट्टति. इति चीवरक्खन्धके चीवरभाजनीयं, इमस्मिं पन सेनासनक्खन्धके सेनासनभाजनीयञ्चेव पिण्डपातभाजनीयञ्च वुत्तं.

गिलानपच्चयभाजनीयं पन एवं वेदितब्बं – सप्पिआदीसु भेसज्जेसु राजराजमहामत्ता सप्पिस्स ताव कुम्भसतम्पि कुम्भसहस्सम्पि विहारं पेसेन्ति, घण्टिं पहरित्वा थेरासनतो पट्ठाय गहितभाजनं पूरेत्वा दातब्बं , पिण्डपातिकानम्पि वट्टति. सचे अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं दिय्यति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं.

‘‘असुकविहारे बहु सप्पि उप्पन्न’’न्ति सुत्वा योजनन्तरविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय दातब्बं. असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेव. ‘‘बहिउपचारसीमाय ठितानं देथा’’ति वदन्ति, न दातब्बं. सचे पन उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसावसेन वड्ढिता नाम सीमा होति, तस्मा दातब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं दातब्बमेव. दुतियभागे पन थेरासनं आरुळ्हे पच्छा आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बं. उपचारसीमं पविसित्वा यत्थ कत्थचि दिन्नं होति, सब्बसन्निपातट्ठानेयेव भाजेतब्बं.

यस्मिं विहारे दस भिक्खू, दसेव च सप्पिकुम्भा दिय्यन्ति, एकेककुम्भवसेनेव भाजेतब्बं. एको सप्पिकुम्भो होति, दस भिक्खूहि भाजेत्वा गहेतब्बं. सचे यथाठितंयेव ‘‘अम्हाकं पापुणाती’’ति गण्हन्ति, दुग्गहितं; गतगतट्ठाने सङ्घिकमेव होति. कुम्भं पन आवज्जेत्वा थालके थोकं सप्पिं कत्वा ‘‘इदं महाथेरस्स पापुणाति, अवसेसं अम्हाकं पापुणाती’’ति वत्वा तम्पि कुम्भेयेव आकिरित्वा यथिच्छितं गहेत्वा गन्तुं वट्टति. सचे थिनं सप्पि होति, लेखं कत्वा ‘‘लेखतो परभागो महाथेरस्स पापुणाति, अवसेसं अम्हाक’’न्ति गहितम्पि सुग्गहितं, वुत्तपरिच्छेदतो ऊनाधिकेसुपि भिक्खूसु च सप्पिकुम्भेसु च एतेनेवुपायेन भाजेतब्बं.

सचे पनेको भिक्खु, एकोपि कुम्भो होति, घण्टिं पहरित्वा ‘‘अयं मय्हं पापुणाती’’तिपि गहेतुं वट्टति. ‘‘अयं पठमभागो मय्हं पापुणाति, अयं दुतियभागो’’ति एवं थोकं थोकम्पि पापेतुं वट्टति. एस नयो नवनीतादीसुपि. यस्मिं पन विप्पसन्ने तिलतेलादिम्हि लेखा न सन्तिट्ठति, तं उद्धरित्वा भाजेतब्बं. सिङ्गिवेरमरिचादिभेसज्जम्पि अवसेसपत्तथालकादिसमणपरिक्खारोपि सब्बो वुत्तानुरूपेनेव नयेन सुट्ठु सल्लक्खेत्वा भाजेतब्बोति.

पाळिं अट्ठकथञ्चेव, ओलोकेत्वा विचक्खणो;

सङ्घिके पच्चये एवं, अप्पमत्तोव भाजयेति.

इति सब्बाकारेन पच्चयभाजनीयकथा निट्ठिता.

सम्मन्नित्वा ठपितयागुभाजकादीहि भाजनीयट्ठानं आगतमनुस्सानं अनापुच्छित्वाव उपड्ढभागो दातब्बो, असम्मतेहि पन अपलोकेत्वा दातब्बो. सम्मतेन अप्पमत्तकविस्सज्जनकेन भिक्खुना चीवरकम्मं करोन्तस्स ‘‘सूचिं देही’’ति वदतो एका दीघा, एका रस्साति द्वे सूचियो दातब्बा. ‘‘अविभत्तं सङ्घिकं भण्ड’’न्ति पुच्छितब्बकिच्चं नत्थि. पिप्फलकत्थिकस्स एको पिप्फलको, अद्धानकन्तारं पटिपज्जितुकामस्स उपाहनयुगळं, कायबन्धनत्थिकस्स कायबन्धनं, ‘‘अंसबद्धको मे जिण्णो’’ति आगतस्स अंसबद्धको, परिस्सावनत्थिकस्स परिस्सावनं दातब्बं. धम्मकरणत्थिकस्स धम्मकरणो. सचे पटको न होति, धम्मकरणो पटकेन सद्धिं दातब्बो. ‘‘आगन्तुकपट्टं आरोपेस्सामी’’ति याचन्तस्स कुसिया च अड्ढकुसिया च पहोनकं दातब्बं. ‘‘मण्डलं नप्पहोती’’ति आगतस्स मण्डलं एकं दातब्बं, अड्ढमण्डलानि द्वे दातब्बानि. द्वे मण्डलानि याचन्तस्स न दातब्बानि. अनुवातपरिभण्डत्थिकस्स एकस्स चीवरस्स पहोनकं दातब्बं. सप्पिनवनीतादिअत्थिकस्स गिलानस्स एकं भेसज्जं नाळिमत्तं कत्वा ततो ततियकोट्ठासो दातब्बो. एवं तीणि दिवसानि दत्वा नाळिया परिपुण्णाय चतुत्थदिवसतो पट्ठाय सङ्घं पुच्छित्वा दातब्बं. गुळपिण्डेपि एकदिवसं ततियभागो दातब्बो. एवं तीहि दिवसेहि निट्ठिते पिण्डे ततो परं सङ्घं पुच्छित्वा दातब्बं. सेसं सब्बत्थ उत्तानमेवाति.

पक्खिकभत्तादिकथा निट्ठिता.

सेनासनक्खन्धकवण्णना निट्ठिता.