📜
९. पातिमोक्खट्ठपनक्खन्धकं
पातिमोक्खुद्देसयाचनकथा
३८३. पातिमोक्खट्ठपनक्खन्धके ¶ ¶ ¶ – (नन्दिमुखिया रत्तियाति अरुणुट्ठितकालेपि हि नन्दिमुखा विय रत्ति खायति. तेनाह ‘‘नन्दिमुखिया रत्तिया’’ति. अन्तोपूतिन्ति अत्तचित्तसन्ताने किलेसपूतिभावेन अन्तोपूतिं. अवस्सुतन्ति किलेसवस्सनवसेन अवस्सुतं. कसम्बुकजातन्ति आकिण्णदोसताय संकिलिट्ठजातं.) याव बाहागहणापि नामाति ‘‘अपरिसुद्धा आनन्द परिसा’’ति वचनं सुत्वायेव हि तेन पक्कमितब्बं सिया, एवं अपक्कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सति, अच्छरियमिदन्ति दस्सेति.
३८४. न आयतकेनेव पपातोति न पठममेव गम्भीरो; अनुपुब्बेन गम्भीरोति अत्थो. ठितधम्मो वेलं नातिवत्ततीति वीचीनं ओसक्कनकन्दरं मरियादवेलं नातिक्कमति. तीरं वाहेतीति तीरतो अप्पेति; उस्सारेतीति अत्थो. अञ्ञापटिवेधोति अरहत्तप्पत्ति.
३८५. छन्नमतिवस्सतीति आपत्तिं आपज्जित्वा पटिच्छादेन्तो अञ्ञं नवं आपत्तिं आपज्जति इदमेतं सन्धाय वुत्तं. विवटं नातिवस्सतीति आपत्तिं आपज्जित्वा विवरन्तो अञ्ञं नापज्जति इदमेतं सन्धाय वुत्तं.
पातिमोक्खुद्देसयाचनकथा निट्ठिता.
पातिमोक्खसवनारहकथा
३८६. ठपितं ¶ होति पातिमोक्खन्ति एत्थ पुरे वा पच्छा वा ठपितम्पि अट्ठपितं होति, खेत्ते ठपितमेव पन ठपितं नाम होति. तस्मा ‘‘सुणातु मे, भन्ते सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या’’ति एत्थ याव रे-कारं भणति, ताव ठपेतब्बं, इदञ्हि खेत्तं. य्य-कारे पन वुत्ते ठपेन्तेन पच्छा ठपितं नाम होति. ‘‘सुणातु मे’’ति अनारद्धेयेव ठपेन्तेन पुरे ठपितं होति.
पातिमोक्खसवनारहकथा निट्ठिता.
धम्मिकाधम्मिकपातिमोक्खट्ठपनकथा
३८७. अमूलिकाय ¶ ¶ सीलविपत्तिया पातिमोक्खं ठपेति अकतायाति तेन पुग्गलेन सा विपत्ति कता वा होतु अकता वा, पातिमोक्खट्ठपनकस्स सञ्ञाअमूलिकवसेन अमूलिका होति. कताकतायाति कतञ्च अकतञ्च उभयं गहेत्वा वुत्तं.
धम्मिकं सामग्गिं न उपेतीति कम्मं कोपेतुकामताय सङ्घस्स कम्मे करीयमाने नेव आगच्छति, न छन्दं देति, सम्मुखीभूतोव पटिक्कोसति, तेन दुक्कटं आपज्जति. इच्चस्सापि सापत्तिकस्सेव पातिमोक्खं ठपितं होति. पच्चादियतीति ‘‘पुन कातब्बं कम्म’’न्ति पच्चादियति, तेन उक्कोटनकेन पाचित्तियं आपज्जति. इच्चस्सापि सापत्तिकस्सेव पातिमोक्खं ठपितं होति.
धम्मिकाधम्मिकपातिमोक्खट्ठपनकथा निट्ठिता.
धम्मिकपातिमोक्खट्ठपनकथा
३८८. येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहीति एत्थ मग्गेनमग्गपटिपादनादीसु आकारादिसञ्ञा वेदितब्बा. तेन दिट्ठेन तेन सुतेन ताय परिसङ्कायाति एत्थ दिट्ठञ्च सुतञ्च पाळियं ¶ आगतमेव. सचे पन तेहि दिट्ठसुतेहि परिसङ्कं उप्पादेय्य, तं सन्धाय वुत्तं ‘‘ताय परिसङ्काया’’ति.
धम्मिकपातिमोक्खट्ठपनकथा निट्ठिता.
अत्तादानअङ्गकथा
३९८. अत्तादानं आदातुकामेनाति एत्थ सासनं सोधेतुकामो भिक्खु यं अधिकरणं अत्तना आदियति, तं अत्तादानन्ति वुच्चति. अकालो इमं अत्तादानं आदातुन्ति एत्थ राजभयं चोरभयं दुब्भिक्खभयं वस्सारत्तोति अयं अकालो, विपरीतो कालो.
अभूतं इदं अत्तादानन्ति असन्तमिदं, मया अधम्मो वा धम्मोति, धम्मो वा अधम्मोति, अविनयो वा विनयोति, विनयो वा अविनयोति, दुस्सीलो वा पुग्गलो सीलवाति, सीलवा वा दुस्सीलोति गहितोति अत्थो; विपरियायेन भूतं वेदितब्बं. अनत्थसंहितं इदं अत्तादानन्ति एत्थ ¶ यं जीवितन्तरायाय वा ब्रह्मचरियन्तरायाय वा संवत्तति, इदं अनत्थसंहितं, विपरीतं अत्थसंहितं नाम.
न लभिस्सामि सन्दिट्ठे सम्भत्ते भिक्खूति अप्पेकदा हि राजभयादीसु एवरूपा अत्तनो पक्खस्स उपत्थम्भका भिक्खू लद्धुं न सक्का होन्ति, तं सन्धाय वुत्तं ‘‘न लभिस्सामी’’ति ¶ . अप्पेकदा पन खेमसुभिक्खादीसु लद्धुं सक्का होन्ति, तं सन्धाय ‘‘लभिस्सामी’’ति वुत्तं.
भविस्सति सङ्घस्स ततोनिदानं भण्डनन्ति कोसम्बकानं विय भण्डनं कलहो विग्गहो विवादो सङ्घभेदो च भविस्सतीति. पच्छापि अविप्पटिसारकरं भविस्सतीति सुभद्दं वुड्ढपब्बजितं निग्गहेत्वा पञ्चसतिकसङ्गीतिं करोन्तस्स महाकस्सपत्थेरस्सेव, दसवत्थुके अधिकरणे दसभिक्खुसहस्सानि निग्गहेत्वा सत्तसतिकसङ्गीतिं करोन्तस्स आयस्मतो यसस्सेव, सट्ठिभिक्खुसहस्सानि निग्गहेत्वा सहस्सिकसङ्गीतिं करोन्तस्स मोग्गलिपुत्ततिस्सत्थेरस्सेव च पच्छा ¶ समनुस्सरणकरणं होति, सासनस्स च विगतुपक्किलेसचन्दिमसूरियसस्सिरिकताय संवत्तति.
अत्तादानअङ्गकथा निट्ठिता.
चोदकेनपच्चवेक्खितब्बधम्मकथा
३९९. अच्छिद्देन अप्पटिमंसेनातिआदीसु येन गहट्ठपब्बजितेसु यो कोचि पहटो वा होति, गिहीनं गण्डफालनादीनि वेज्जकम्मानि वा कतानि, तस्स कायसमाचारो उपचिकाहि खायिततालपण्णमिव छिद्दो च पटिमासितुं यत्थ कत्थचि गहेत्वा आकड्ढितुं सक्कुणेय्यताय सप्पटिमंसो च होति, विपरीतो अच्छिद्दो अप्पटिमंसोति वेदितब्बोति. वचीसमाचारो पन मुसावादओमसवादपेसुञ्ञअमूलकानुद्धंसनादीहि छिद्दो च सप्पटिमंसो च होति, विपरीतो अच्छिद्दो अप्पटिमंसो.
मेत्तं नु खो मे चित्तन्ति पलिबोधे छिन्दित्वा कम्मट्ठानभावनानुयोगेन अधिगतं मेत्तचित्तं. अनाघातन्ति आघातविरहितं, विक्खम्भनवसेन विहताघातन्ति अत्थो. इदं पनावुसो कत्थ वुत्तं भगवताति इदं सिक्खापदं कतरस्मिं नगरे वुत्तन्ति अत्थो.
चोदकेनपच्चवेक्खितब्बधम्मकथा निट्ठिता.
चोदकेनउपट्ठापेतब्बकथा
४००. कालेन ¶ वक्खामीतिआदीसु एको एकं ओकासं कारेत्वा चोदेन्तो कालेन वदति नाम. सङ्घमज्झगणमज्झसलाकग्गयागुअग्गवितक्कमाळकभिक्खाचारमग्गआसनसालादीसु उपट्ठाकेहि परिवारितक्खणे वा चोदेन्तो ¶ अकालेन वदति नाम. तच्छेन वदन्तो भूतेन वदति नाम. ‘‘अम्भो महल्लक, परिसावचर, पंसुकूलिक, धम्मकथिक, पतिरूपं तव इद’’न्ति वदन्तो फरुसेन वदति नाम. कारणनिस्सितं पन कत्वा ‘‘भन्ते महल्लकत्थ, परिसावचरा, पंसुकूलिका, धम्मकथिकत्थ, पतिरूपं तुम्हाकं इद’’न्ति वदन्तो सण्हेन ¶ वदति नाम. कारणनिस्सितं कत्वा वदन्तो अत्थसंहितेन वदति नाम. मेत्तचित्तो वक्खामि नो दोसन्तरोति मेत्तचित्तं उपट्ठपेत्वा वक्खामि, न दुट्ठचित्तो हुत्वा.
चोदकेनउपट्ठापेतब्बकथा निट्ठिता.
चोदकचुदितकपटिसंयुत्तकथा
४०१. अज्झत्तं मनसिकरित्वाति अत्तनो चित्ते उप्पादेत्वा. कारुञ्ञताति करुणाभावो. इमिना करुणञ्च करुणापुब्बभागञ्च दस्सेति. हितेसिताति हितगवेसनता. अनुकम्पिताति तेन हितेन संयोजनता. द्वीहिपि मेत्तञ्च मेत्तापुब्बभागञ्च दस्सेति. आपत्तिवुट्ठानताति आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापना. वत्थुं चोदेत्वा सारेत्वा पटिञ्ञं आरोपेत्वा यथापटिञ्ञाय कम्मकरणं विनयपुरेक्खारता नाम. इमे पञ्च धम्मेति ये एते कारुञ्ञतातिआदिना नयेन वुत्ता, इमे पञ्च धम्मे अज्झत्तं मनसि करित्वा परो चोदेतब्बोति.
सच्चे च अकुप्पे चाति वचीसच्चे च अकुप्पनताय च. चुदितकेन हि सच्चञ्च वत्तब्बं, कोपो च न कातब्बो. नेव अत्तना कुज्झितब्बो, न परो घट्टेतब्बोति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
चोदकचुदितकपटिसंयुत्तकथा निट्ठिता.
पातिमोक्खट्ठपनक्खन्धकवण्णना निट्ठिता.