📜
चूळसङ्गामो
अनुविज्जकस्स पटिपत्तिवण्णना
३६५. चूळसङ्गामे ¶ ¶ सङ्गामावचरेन भिक्खुनाति सङ्गामो वुच्चति अधिकरणविनिच्छयत्थाय सङ्घसन्निपातो. तत्र हि अत्तपच्चत्थिका चेव सासनपच्चत्थिका च उद्धम्मं उब्बिनयं सत्थु सासनं दीपेन्ता समोसरन्ति वेसालिका वज्जिपुत्तका विय. यो भिक्खु तेसं पच्चत्थिकानं लद्धिं मद्दित्वा सकवाददीपनत्थाय तत्थ अवचरति, अज्झोगाहेत्वा विनिच्छयं पवत्तेति, सो सङ्गामावचरो नाम यसत्थेरो विय. तेन सङ्गामावचरेन भिक्खुना सङ्घं उपसङ्कमन्तेन नीचचित्तेन सङ्घो उपसङ्कमितब्बो. नीचचित्तेनाति मानद्धजं निपातेत्वा निहतमानचित्तेन. रजोहरणसमेनाति पादपुञ्छनसमेन; यथा रजोहरणस्स संकिलिट्ठे वा असंकिलिट्ठे वा पादे पुञ्छियमाने नेव रागो न दोसो; एवं इट्ठानिट्ठेसु अरज्जन्तेन अदुस्सन्तेनाति अत्थो. यथापतिरूपे आसनेति यथापतिरूपं आसनं ञत्वा अत्तनो पापुणनट्ठाने थेरानं भिक्खूनं पिट्ठिं अदस्सेत्वा निसीदितब्बं. अनानाकथिकेनाति नानाविधं तं तं अनत्थकथं अकथेन्तेन. अतिरच्छानकथिकेनाति दिट्ठसुतमुतम्पि राजकथादिकं तिरच्छानकथं अकथेन्तेन. सामं वा धम्मो भासितब्बोति सङ्घसन्निपातट्ठाने कप्पियाकप्पियनिस्सिता वा रूपारूपपरिच्छेदसमथाचारविपस्सनाचारट्ठाननिसज्जवत्तादिनिस्सिता वा कथा धम्मो नाम. एवरूपो धम्मो सयं वा भासितब्बो, परो वा अज्झेसितब्बो. यो भिक्खु तथारूपिं कथं कथेतुं पहोति, सो वत्तब्बो – ‘‘आवुसो सङ्घमज्झम्हि ¶ पञ्हे उप्पन्ने त्वं कथेय्यासी’’ति. अरियो वा तुण्हीभावो नातिमञ्ञितब्बोति अरिया तुण्ही निसीदन्ता न बालपुथुज्जना विय निसीदन्ति. अञ्ञतरं कम्मट्ठानं गहेत्वाव निसीदन्ति. इति कम्मट्ठानमनसिकारवसेन तुण्हीभावो ¶ अरियो तुण्हीभावो नाम, सो नातिमञ्ञितब्बो, किं कम्मट्ठानानुयोगेनाति नावजानितब्बो; अत्तनो पतिरूपं कम्मट्ठानं गहेत्वाव निसीदितब्बन्ति अत्थो.
न उपज्झायो पुच्छितब्बोति ‘‘को नामो तुय्हं उपज्झायो’’ति न पुच्छितब्बो. एस नयो सब्बत्थ. न जातीति ‘‘खत्तियजातियो त्वं ब्राह्मणजातियो’’ति ¶ एवं जाति न पुच्छितब्बा. न आगमोति ‘‘दीघभाणकोसि त्वं मज्झिमभाणको’’ति एवं आगमो न पुच्छितब्बो. कुलपदेसोति खत्तियकुलादिवसेनेव वेदितब्बो. अत्रस्स पेमं वा दोसो वाति अत्र पुग्गले एतेसं कारणानं अञ्ञतरवसेन पेमं वा भवेय्य दोसो वा.
नो परिसकप्पिकेनाति परिसकप्पकेन परिसानुविधायकेन न भवितब्बं; यं परिसाय रुच्चति, तदेव चेतेत्वा कप्पेत्वा न कथेतब्बन्ति अत्थो. न हत्थमुद्दा दस्सेतब्बाति कथेतब्बे च अकथेतब्बे च सञ्ञाजननत्थं हत्थविकारो न कातब्बो.
अत्थं अनुविधियन्तेनाति विनिच्छयपटिवेधमेव सल्लक्खेन्तेन ‘‘इदं सुत्तं उपलब्भति, इमस्मिं विनिच्छये इदं वक्खामी’’ति एवं परितुलयन्तेन निसीदितब्बन्ति अत्थो. न च आसना वुट्ठातब्बन्ति न आसना वुट्ठाय सन्निपातमण्डले विचरितब्बं, विनयधरे उट्ठिते सब्बा परिसा उट्ठहति. न वीतिहातब्बन्ति न विनिच्छयो हापेतब्बो. न कुम्मग्गो सेवितब्बोति न आपत्ति दीपेतब्बा. असाहसिकेन भवितब्बन्ति न सहसाकारिना भवितब्बं; सहसा दुरुत्तवचनं न कथेतब्बन्ति अत्थो. वचनक्खमेनाति दुरुत्तवाचं खमनसीलेन. हितपरिसक्किनाति हितेसिना हितगवेसिना करुणा च करुणापुब्बभागो च उपट्ठापेतब्बोति अयं पदद्वयेपि अधिप्पायो. अनसुरुत्तेनाति न असुरुत्तेन. असुरुत्तं वुच्चति विग्गाहिककथासङ्खातं असुन्दरवचनं; तं न कथेतब्बन्ति अत्थो. अत्ता परिग्गहेतब्बोति ‘‘विनिच्छिनितुं वूपसमेतुं सक्खिस्सामि नु खो नो’’ति एवं अत्ता परिग्गहेतब्बो; अत्तनो पमाणं जानितब्बन्ति अत्थो. परो परिग्गहेतब्बोति ‘‘लज्जिया नु खो अयं परिसा, सक्का सञ्ञापेतुं ¶ उदाहु नो’’ति एवं परो परिग्गहेतब्बो.
चोदको परिग्गहेतब्बोति ‘‘धम्मचोदको नु खो नो’’ति एवं परिग्गहेतब्बो. चुदितको परिग्गहेतब्बोति ‘‘धम्मचुदितको नु खो नो’’ति एवं परिग्गहेतब्बो. अधम्मचोदको परिग्गहेतब्बोति ¶ तस्स पमाणं जानितब्बं. सेसेसुपि एसेव नयो. वुत्तं ¶ अहापेन्तेनाति चोदकचुदितकेहि वुत्तवचनं अहापेन्तेन. अवुत्तं अपकासेन्तेनाति अनोसटं वत्थुं अप्पकासेन्तेन. मन्दो हासेतब्बोति मन्दो मोमूहो पग्गण्हितब्बो, ‘‘ननु त्वं कुलपुत्तो’’ति उत्तेजेत्वा अनुयोगवत्तं कथापेत्वा तस्स अनुयोगो गण्हितब्बो. भीरू अस्सासेतब्बोति यस्स सङ्घमज्झं वा गणमज्झं वा अनोसटपुब्बत्ता सारज्जं उप्पज्जति, तादिसो ‘‘मा भायि, विस्सट्ठो कथेहि, मयं ते उपत्थम्भा भविस्सामा’’ति वत्वापि अनुयोगवत्तं कथापेतब्बो. चण्डो निसेधेतब्बोति अपसादेतब्बो तज्जेतब्बो. असुचि विभावेतब्बोति अलज्जिं पकासेत्वा आपत्तिं देसापेतब्बो. उजुमद्दवेनाति यो भिक्खु उजु सीलवा कायवङ्कादिरहितो, सो मद्दवेनेव उपचरितब्बो. धम्मेसु च पुग्गलेसु चाति एत्थ यो धम्मगरुको होति न पुग्गलगरुको, अयमेव धम्मेसु च पुग्गलेसु च मज्झत्तोति वेदितब्बो.
३६६. सुत्तं संसन्दनत्थायातिआदीसु तेन च पन एवं सब्रह्मचारीनं पियमनापगरुभावनीयेन अनुविज्जकेन समुदाहटेसु सुत्तादीसु सुत्तं संसन्दनत्थाय; आपत्तानापत्तीनं संसन्दनत्थन्ति वेदितब्बं. ओपम्मं निदस्सनत्थायाति ओपम्मं अत्थदस्सनत्थाय. अत्थो विञ्ञापनत्थायाति अत्थो जानापनत्थाय. पटिपुच्छा ठपनत्थायाति पुच्छा पुग्गलस्स ठपनत्थाय. ओकासकम्मं चोदनत्थायाति वत्थुना वा आपत्तिया वा चोदनत्थाय. चोदना सारणत्थायाति दोसादोसं सरापनत्थाय. सारणा सवचनीयत्थायाति दोसादोससारणा सवचनीयकरणत्थाय. सवचनीयं पलिबोधत्थायाति सवचनीयं ‘‘इमम्हा आवासा परं मा पक्कमी’’ति एवं पलिबोधत्थाय. पलिबोधो विनिच्छयत्थायाति विनिच्छयं पापनत्थाय. विनिच्छयो सन्तीरणत्थायाति दोसादोसं सन्तीरणत्थाय तुलनत्थाय. सन्तीरणं ठानाट्ठानगमनत्थायाति आपत्तिअनापत्तिगरुकलहुकापत्तिजाननत्थाय ¶ . सङ्घो सम्परिग्गहसम्पटिच्छनत्थायाति विनिच्छयसम्पटिग्गहणत्थाय च; सुविनिच्छितदुब्बिनिच्छितभावजाननत्थाय चाति अत्थो. पच्चेकट्ठायिनो अविसंवादकट्ठायिनोति इस्सरियाधिपच्चजेट्ठकट्ठाने ¶ च अविसंवादकट्ठाने च ठिता; न ते अपसादेतब्बाति अत्थो.
इदानि ये मन्दा मन्दबुद्धिनो एवं वदेय्युं ‘‘विनयो नाम किमत्थाया’’ति तेसं वचनोकासपिदहनत्थमत्तं दस्सेतुं विनयो संवरत्थायातिआदिमाह. तत्थ विनयो संवरत्थायाति सकलापि विनयपञ्ञत्ति कायवचीद्वारसंवरत्थाय. आजीवविसुद्धिपरियोसानस्स सीलस्स उपनिस्सयो ¶ होति; पच्चयो होतीति अत्थो. एस नयो सब्बत्थ. अपिचेत्थ अविप्पटिसारोति पापपुञ्ञानं कताकतवसेन चित्तविप्पटिसाराभावो. पामुज्जन्ति दुब्बला तरुणपीति. पीतीति बलवा बहलपीति. पस्सद्धीति कायचित्तदरथपटिप्पस्सद्धि. सुखन्ति कायिकचेतसिकसुखं. तञ्हि दुविधम्पि समाधिस्स उपनिस्सयपच्चयो होति. समाधीति चित्तेकग्गता. यथाभूतञाणदस्सनन्ति तरुणविपस्सना; उदयब्बयञाणस्सेतं अधिवचनं. चित्तेकग्गता हि तरुणविपस्सनाय उपनिस्सयपच्चयो होति. निब्बिदाति सिखापत्ता वुट्ठानगामिनिबलवविपस्सना. विरागोति अरियमग्गो. विमुत्तीति अरहत्तफलं. चतुब्बिधोपि हि अरियमग्गो अरहत्तफलस्स उपनिस्सयपच्चयो होति. विमुत्तिञाणदस्सनन्ति पच्चवेक्खणाञाणं. विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थायाति अपच्चयपरिनिब्बानत्थाय. अपच्चयपरिनिब्बानस्स हि तं पच्चयो होति, तस्मिं अनुप्पत्ते अवस्सं परिनिब्बायितब्बतोति. एतदत्था कथाति अयं विनयकथा नाम एतदत्था. मन्तनाति विनयमन्तना एव. उपनिसाति अयं ‘‘विनयो संवरत्थाया’’तिआदिका परम्परपच्चयतापि एतदत्थाय. सोतावधानन्ति इमिस्सा परम्परपच्चयकथाय सोतावधानं. इमं कथं सुत्वा यं उप्पज्जति ञाणं, तम्पि एतदत्थाय. यदिदं अनुपादा चित्तस्स विमोक्खोति यो अयं चतूहि उपादानेहि अनुपादियित्वा चित्तस्स अरहत्तफलसङ्खातो विमोक्खो, सोपि एतदत्थाय; अपच्चयपरिनिब्बानत्थाय एवाति अत्थो.
३६७. अनुयोगवत्तगाथासु ¶ पठमगाथा वुत्तत्था एव.
वत्थुं विपत्तिं आपत्तिं, निदानं आकारअकोविदो पुब्बापरं न जानातीति ‘‘वत्थु’’न्तिआदीनि ‘‘न जानाती’’ति पदेन सम्बन्धो. ‘‘अकोविदो’’ति ¶ पदस्स ‘‘स वे तादिसको’’ति इमिना सम्बन्धो. तस्मा अयमेत्थ योजना – यो भिक्खु पाराजिकादीनं वत्थुं न जानाति, चतुब्बिधं विपत्तिं न जानाति, सत्तविधं आपत्तिं न जानाति, ‘‘इदं सिक्खापदं असुकस्मिं नाम नगरे पञ्ञत्त’’न्ति एवं निदानं न जानाति, ‘‘इदं पुरिमवचनं इदं पच्छिमवचन’’न्ति पुब्बापरं न जानाति, ‘‘इदं कतं इदं अकत’’न्ति कताकतं न जानाति. समेन चाति तेनेव पुब्बापरं अजाननस्स समेन अञ्ञाणेन, ‘‘कताकतं न जानाती’’ति वुत्तं होति; एवं ताव नजानाति-पदेन सद्धिं सम्बन्धो वेदितब्बो. यं पनेतं ‘‘आकारअकोविदो’’ति वुत्तं, तत्थ आकारअकोविदोति कारणाकारणे अकोविदो. इति य्वायं ¶ वत्थुआदीनिपि न जानाति, आकारस्स च अकोविदो, स वे तादिसको भिक्खु अपटिक्खोति वुच्चति.
कम्मञ्च अधिकरणञ्चाति इमेसम्पि पदानं ‘‘न जानाती’’ति पदेनेव सम्बन्धो. अयं पनेत्थ योजना – तथेव इति य्वायं कम्मञ्च न जानाति, अधिकरणञ्च न जानाति, सत्तप्पकारे समथे चापि अकोविदो, रागादीहि पन रत्तो दुट्ठो च मूळ्हो च, भयेन भया गच्छति, सम्मोहेन मोहा गच्छति, रत्तत्ता पन दुट्ठत्ता च छन्दा दोसा च गच्छति, परं सञ्ञापेतुं असमत्थताय न च सञ्ञत्तिकुसलो, कारणाकारणदस्सने असमत्थताय निज्झत्तिया च अकोविदो अत्तनो सदिसाय परिसाय लद्धत्ता लद्धपक्खो, हिरिया परिबाहिरत्ता अहिरिको, काळकेहि कम्मेहि समन्नागतत्ता कण्हकम्मो, धम्मादरियपुग्गलादरियानं अभावतो अनादरो, स वे तादिसको भिक्खु अपटिक्खोति वुच्चति, न पटिक्खितब्बो न ओलोकेतब्बो, न सम्मन्नित्वा इस्सरियाधिपच्चजेट्ठकट्ठाने ठपेतब्बोति अत्थो. सुक्कपक्खगाथानम्पि योजनानयो वुत्तनयेनेव वेदितब्बोति.
चूळसङ्गामवण्णना निट्ठिता.