📜
महासङ्गामो
वोहरन्तेन जानितब्बादिवण्णना
३६८-३७४. महासङ्गामे ¶ ¶ ¶ – वत्थुतो वा वत्थुं सङ्कमतीति ‘‘पठमपाराजिकवत्थु मया दिट्ठं वा सुतं वा’’ति वत्वा पुन पुच्छियमानो निघंसियमानो ‘‘न मया पठमपाराजिकस्स वत्थु दिट्ठं, न सुतं; दुतियपाराजिकस्स वत्थु दिट्ठं वा सुतं वा’’ति वदति. एतेनेव नयेन सेसवत्थुसङ्कमनं, विपत्तितो विपत्तिसङ्कमनं आपत्तितो आपत्तिसङ्कमनञ्च वेदितब्बं. यो पन ‘‘नेव मया दिट्ठं, न सुत’’न्ति वत्वा पच्छा ‘‘मयापेतं दिट्ठं वा सुतं वा’’ति वदति, ‘‘दिट्ठं वा सुतं वा’’ति वत्वा पच्छा ‘‘न दिट्ठं वा न सुतं वा’’ति वदति, अयं अवजानित्वा पटिजानाति, पटिजानित्वा अवजानातीति वेदितब्बो. एसेव अञ्ञेनञ्ञं पटिचरति नाम.
३७५. वण्णावण्णोति नीलादिवण्णावण्णवसेन सुक्कविस्सट्ठिसिक्खापदं वुत्तं. वचनमनुप्पदानन्ति सञ्चरित्तं वुत्तं. कायसंसग्गादित्तयं सरूपेनेव वुत्तं. इति इमानि पञ्च मेथुनधम्मस्स पुब्बभागो पुब्बपयोगोति वेदितब्बानि.
३७६. चत्तारि अपलोकनकम्मानीति अधम्मेनवग्गादीनि. सेसेसुपि एसेव नयो. इति चत्तारि चतुक्कानि सोळस होन्ति.
अगतिअगन्तब्बवण्णना
३७९. बहुजनअहिताय ¶ पटिपन्नो होतीति विनयधरेन हि एवं छन्दादिगतिया अधिकरणे विनिच्छिते तस्मिं विहारे सङ्घो द्विधा भिज्जति. ओवादूपजीविनियो भिक्खुनियोपि द्वे भागा होन्ति. उपासकापि उपासिकायोपि दारकापि दारिकायोपि तेसं आरक्खदेवतापि तथेव द्विधा भिज्जन्ति. ततो भुम्मदेवता आदिं कत्वा याव अकनिट्ठब्रह्मानो द्विधाव होन्ति. तेन वुत्तं – ‘‘बहुजनअहिताय पटिपन्नो होति…पे… दुक्खाय देवमनुस्सान’’न्ति.
३८२. विसमनिस्सितोति ¶ विसमानि कायकम्मादीनि निस्सितो. गहननिस्सितोति मिच्छादिट्ठिअन्तग्गाहिकदिट्ठिसङ्खातं गहनं निस्सितो. बलवनिस्सितोति बलवन्ते अभिञ्ञाते भिक्खू निस्सितो.
३९३. तस्स अवजानन्तोति तस्स वचनं अवजानन्तो. उपयोगत्थे वा सामिवचनं, तं अवजानन्तोति अत्थो.
३९४. यं अत्थायाति यदत्थाय. तं अत्थन्ति सो अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
महासङ्गामवण्णना निट्ठिता.