📜

उपालिपञ्चकं

अनिस्सितवग्गवण्णना

४१७. उपालिपञ्हेसु कतिहि नु खो भन्तेति पुच्छाय अयं सम्बन्धो. थेरो किर रहोगतो सब्बानि इमानि पञ्चकानि आवज्जेत्वा ‘‘भगवन्तं दानि पुच्छित्वा इमेसं निस्साय वसनकादीनं अत्थाय तन्तिं ठपेस्सामी’’ति भगवन्तं उपसङ्कमित्वा ‘‘कतिहि नु खो भन्ते’’तिआदिना नयेन पञ्हे पुच्छि. तेसं विस्सज्जने उपोसथं न जानातीति नवविधं उपोसथं न जानाति. उपोसथकम्मं न जानातीति अधम्मेनवग्गादिभेदं चतुब्बिधं उपोसथकम्मं न जानाति. पातिमोक्खं न जानातीति द्वे मातिका न जानाति. पातिमोक्खुद्देसं न जानातीति भिक्खूनं पञ्चविधं भिक्खुनीनं चतुब्बिधन्ति नवविधं पातिमोक्खुद्देसं न जानाति.

पवारणं न जानातीति नवविधं पवारणं न जानाति. पवारणाकम्मं न जानातीति अधम्मेनवग्गादिभेदं चतुब्बिधं पवारणाकम्मं न जानाति.

आपत्तानापत्तिं न जानातीति तस्मिं तस्मिं सिक्खापदे निद्दिट्ठं आपत्तिञ्च अनापत्तिञ्च न जानाति.

आपन्नो कम्मकतोति आपत्तिं आपन्नो तप्पच्चयाव सङ्घेन कम्मं कतं होति.

नप्पटिप्पस्सम्भनवग्गवण्णना

४२०. कम्मंनप्पटिप्पस्सम्भेतब्बन्ति अयं यस्मा अनुलोमवत्ते न वत्तति, तस्मा नास्स कम्मं पटिप्पस्सम्भेतब्बं; सरज्जुकोव विस्सज्जेतब्बोति अत्थो.

४२१. सचे उपालि सङ्घो समग्गकरणीयानि कम्मानि करोतीति सचे समग्गेहि करणीयानि उपोसथादीनि कम्मानि करोति, उपोसथपवारणादीसु हि ठितासु उपत्थम्भो न दातब्बो. सचे हि सङ्घो अच्चयं देसापेत्वा सङ्घसामग्गिं करोति, तिणवत्थारकसमथं वा कत्वा उपोसथपवारणं करोति , एवरूपं समग्गकरणीयं नाम कम्मं होति. तत्र चेति सचे तादिसे कम्मे भिक्खुनो नक्खमति, दिट्ठाविकम्मम्पि कत्वा तथारूपा सामग्गी उपेतब्बा, एवं विलोमग्गाहो न गण्हितब्बो. यत्र पन उद्धम्मं उब्बिनयं सत्थु सासनं दीपेन्ति, तत्थ दिट्ठाविकम्मं न वट्टति, पटिबाहित्वा पक्कमितब्बं.

उस्सितमन्ती चाति लोभदोसमोहमानुस्सन्नं वाचं भासिता कण्हवाचो अनत्थकदीपनो. निस्सितजप्पीति अत्तनो धम्मताय उस्सदयुत्तं भासितुं न सक्कोति; अथ खो ‘‘मया सद्धिं राजा एवं कथेसि, असुकमहामत्तो एवं कथेसि, असुको नाम मय्हं आचरियो वा उपज्झायो वा तेपिटको मया सद्धिं एवं कथेसी’’ति एवं अञ्ञं निस्साय जप्पति. न च भासानुसन्धिकुसलोति कथानुसन्धिवचने च विनिच्छयानुसन्धिवचने च अकुसलो होति. न यथाधम्मे यथाविनयेति न भूतेन वत्थुना आपत्तिं सारेत्वा चोदेता होति.

उस्सादेता होतीति ‘‘अम्हाकं आचरियो महातेपिटको परमधम्मकथिको’’तिआदिना नयेन एकच्चं उस्सादेति. दुतियपदे ‘‘आपत्तिं किं सो न जानाती’’तिआदिना एकच्चं अपसादेति. अधम्मं गण्हातीति अनिय्यानिकपक्खं गण्हाति. धम्मं पटिबाहतीति निय्यानिकपक्खं पटिबाहति. सम्फञ्च बहुं भासतीति बहुं निरत्थककथं कथेति.

पसय्ह पवत्ता होतीति अनज्झिट्ठो भारे अनारोपिते केवलं मानं निस्साय अज्झोत्थरित्वा अनधिकारे कथेता होति. अनोकासकम्मं कारेत्वाति ओकासकम्मं अकारेत्वा पवत्ता होति. न यथादिट्ठिया ब्याकता होतीति यस्स अत्तनो दिट्ठि तं पुरक्खत्वा न ब्याकता ; लद्धिं निक्खिपित्वा अयथाभुच्चं अधम्मादीसु धम्मादिलद्धिको हुत्वा कथेता होतीति अत्थो.

वोहारवग्गवण्णना

४२४. आपत्तिया पयोगं न जानातीति ‘‘अयं आपत्ति कायप्पयोगा, अयं वचीपयोगा’’ति न जानाति. आपत्तिया वूपसमं न जानातीति ‘‘अयं आपत्ति देसनाय वूपसमति, अयं वुट्ठानेन, अयं नेव देसनाय न वुट्ठानेना’’ति न जानाति. आपत्तिया न विनिच्छयकुसलोहोतीति ‘‘इमस्मिं वत्थुस्मिं अयं आपत्ती’’ति न जानाति, दोसानुरूपं आपत्तिं उद्धरित्वा पतिट्ठापेतुं न सक्कोति.

अधिकरणसमुट्ठानं न जानातीति ‘‘इदं अधिकरणं अट्ठारस भेदकरवत्थूनि निस्साय समुट्ठाति, इदं चतस्सो विपत्तियो, इदं पञ्च वा सत्त वा आपत्तिक्खन्धे, इदं चत्तारि सङ्घकिच्चानि निस्साय समुट्ठाती’’ति न जानाति. पयोगं न जानातीति ‘‘इदं अधिकरणं द्वादसमूलप्पयोगं, इदं चुद्दसमूलप्पयोगं, इदं छमूलपयोगं, इदं एकमूलपयोग’’न्ति न जानाति. अधिकरणानञ्हि यथासकंमूलमेव पयोगा नाम होन्ति, तं सब्बम्पि न जानातीति अत्थो. वूपसमं न जानातीति ‘‘इदं अधिकरणं द्वीहि समथेहि वूपसमति, इदं तीहि, इदं चतूहि, इदं एकेन समथेन वूपसमती’’ति न जानाति. न विनिच्छयकुसलो होतीति अधिकरणं विनिच्छिनित्वा समथं पापेतुं न जानाति.

कम्मं न जानातीति तज्जनीयादि सत्तविधं कम्मं न जानाति. कम्मस्स करणं न जानातीति ‘‘इदं कम्मं इमिना नीहारेन कातब्ब’’न्ति न जानाति. कम्मस्स वत्थुं न जानातीति ‘‘इदं तज्जनीयस्स वत्थु, इदं नियस्सादीन’’न्ति न जानाति. वत्तन्ति सत्तसु कम्मेसु हेट्ठा चतुन्नं कम्मानं अट्ठारसविधं तिविधस्स च उक्खेपनीयकम्मस्स तेचत्तालीसविधं वत्तं न जानाति. कम्मस्स वूपसमं न जानातीति ‘‘यो भिक्खु वत्ते वत्तित्वा याचति, तस्स कम्मं पटिप्पस्सम्भेतब्बं, अच्चयो देसापेतब्बो’’ति न जानाति.

वत्थुं न जानातीति सत्तन्नं आपत्तिक्खन्धानं वत्थुं न जानाति. निदानं न जानातीति ‘‘इदं सिक्खापदं इमस्मिं नगरे पञ्ञत्तं, इदं इमस्मि’’न्ति न जानाति. पञ्ञत्तिं न जानातीति पञ्ञत्तिअनुपञ्ञत्तिअनुप्पन्नपञ्ञत्तिवसेन तिविधं पञ्ञत्तिं न जानाति. पदपच्चाभट्ठं न जानातीति सम्मुखा कातब्बं पदं न जानाति. ‘‘बुद्धो भगवा’’ति वत्तब्बे ‘‘भगवा बुद्धो’’ति हेट्ठुपरियं कत्वा पदं योजेति.

अकुसलो च होति विनयेति विनयपाळियञ्च अट्ठकथायञ्च अकुसलो होति.

ञत्तिं न जानातीति सङ्खेपतो हि दुविधा ञत्ति – ‘‘एसा ञत्ती’’ति एवं निद्दिट्ठा च अनिद्दिट्ठा च. तत्थ या एवं अनिद्दिट्ठा, सा ‘‘कम्मञत्ति’’ नाम होति. या निद्दिट्ठा, सा ‘‘कम्मपादञत्ति’’ नाम, तं सब्बेन सब्बं ञत्तिं न जानाति. ञत्तियाकरणं न जानातीति नवसु ठानेसु कम्मञत्तिया करणं न जानाति, द्वीसु ठानेसु कम्मपादञत्तिया. ञत्तिया अनुस्सावनन्ति ‘‘इमिस्सा ञत्तिया एका अनुस्सावना, इमिस्सा तिस्सो’’ति न जानाति. ञत्तिया समथं न जानातीति य्वायं सतिविनयो, अमूळ्हविनयो, तस्सपापियसिका, तिणवत्थारकोति चतुब्बिधो समथो ञत्तिया विना न होति, तं ञत्तिया समथोति न जानाति. ञत्तिया वूपसमं न जानातीति यं अधिकरणं इमिना चतुब्बिधेन ञत्तिसमथेन वूपसमति, तस्स तं वूपसमं ‘‘अयं ञत्तिया वूपसमो कतो’’ति न जानाति.

सुत्तं न जानातीति उभतोविभङ्गं न जानाति. सुत्तानुलोमं न जानातीति चत्तारो महापदेसे न जानाति. विनयं न जानातीति खन्धकपरिवारं न जानाति. विनयानुलोमं न जानातीति चत्तारो महापदेसेयेव न जानाति. न च ठानाठानकुसलोति कारणाकारणकुसलो न होति.

धम्मं न जानातीति ठपेत्वा विनयपिटकं अवसेसं पिटकद्वयं न जानाति. धम्मानुलोमं न जानातीति सुत्तन्तिके चत्तारो महापदेसे न जानाति. विनयं न जानातीति खन्धकपरिवारमेव न जानाति. विनयानुलोमं न जानातीति चत्तारो महापदेसे न जानाति. उभतोविभङ्गा पनेत्थ असङ्गहिता होन्ति, तस्मायं कुरुन्दियं वुत्तं – ‘‘विनयन्ति सकलं विनयपिटकं न जानाती’’ति तं न गहेतब्बं. न च पुब्बापरकुसलो होतीति पुरेकथाय च पच्छाकथाय च अकुसलो होति. सेसं सब्बत्थ वुत्तपटिपक्खवसेन ञेय्यत्ता पुब्बे पकासितत्ता च उत्तानमेवाति.

अनिस्सितवग्गनप्पटिप्पस्सम्भनवग्गवोहारवग्गवण्णना निट्ठिता.

दिट्ठाविकम्मवग्गवण्णना

४२५. दिट्ठाविकम्मवग्गे – दिट्ठाविकम्माति दिट्ठीनं आविकम्मानि; लद्धिप्पकासनानि आपत्तिदेसनासङ्खातानं विनयकम्मानमेतं अधिवचनं. अनापत्तिया दिट्ठिं आवि करोतीति अनापत्तिमेव आपत्तीति देसेतीति अत्थो . अदेसनागामिनियाति गरुकापत्तिया दिट्ठिं आविकरोति; सङ्घादिसेसञ्च पाराजिकञ्च देसेतीति अत्थो. देसितायाति लहुकापत्तियापि देसिताय दिट्ठिं आविकरोति; देसितं पुन देसेतीति अत्थो.

चतूहि पञ्चहि दिट्ठिन्ति यथा चतूहि पञ्चहि दिट्ठि आविकता होति, एवं आविकरोति; चत्तारो पञ्च जना एकतो आपत्तिं देसेन्तीति अत्थो. मनोमानसेनाति मनसङ्खातेन मानसेन दिट्ठिं आविकरोति; वचीभेदं अकत्वा चित्तेनेव आपत्तिं देसेतीति अत्थो.

नानासंवासकस्साति लद्धिनानासंवासकस्स वा कम्मनानासंवासकस्स वा सन्तिके दिट्ठिं आविकरोति; आपत्तिं देसेतीति अत्थो. नानासीमायाति समानसंवासकस्सापि नानासीमाय ठितस्स सन्तिके आविकरोति. माळकसीमाय हि ठितेन सीमन्तरिकाय ठितस्स सीमन्तरिकाय वा ठितेन अविप्पवाससीमाय ठितस्सापि आपत्तिं देसेतुं न वट्टति. अपकतत्तस्साति उक्खित्तकस्स वा, यस्स वा उपोसथपवारणा ठपिता होन्ति, तस्स सन्तिके देसेतीति अत्थो.

४३०. नालं ओकासकम्मं कातुन्ति न परियत्तं कातुं; न कातब्बन्ति अत्थो. इधापि अपकतत्तो उक्खित्तको च ठपितउपोसथपवारणो च. चावनाधिप्पायोति सासनतो चावेतुकामो.

४३२. मन्दत्तामोमूहत्ताति मन्दभावेन मोमूहभावेन विस्सज्जितम्पि जानितुं असमत्थो, केवलं अत्तनो मोमूहभावं पकासेन्तोयेव पुच्छति उम्मत्तको विय. पापिच्छोति ‘‘एवं मं जनो सम्भावेस्सती’’ति पापिकाय इच्छाय पुच्छति. परिभवाति परिभवं आरोपेतुकामो हुत्वा पुच्छति. अञ्ञब्याकरणेसुपि एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति. अत्तादानवग्गे च धुतङ्गवग्गे च यं वत्तब्बं सिया, तं सब्बं हेट्ठा वुत्तमेव.

दिट्ठाविकम्मवग्गवण्णना निट्ठिता.

मुसावादवग्गवण्णना

४४४. मुसावादवग्गे – पाराजिकं गच्छतीति पाराजिकगामी; पाराजिकापत्तिभावं पापुणातीति अत्थो. इतरेसुपि एसेव नयो. तत्थ असन्तउत्तरिमनुस्सधम्मारोचनमुसावादो पाराजिकगामी, अमूलकेन पाराजिकेन अनुद्धंसनमुसावादो सङ्घादिसेसगामी, ‘‘यो ते विहारे वसती’’तिआदिना परियायेन जानन्तस्स वुत्तमुसावादो थुल्लच्चयगामी, अजानन्तस्स दुक्कटगामी, ‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति आगतो पाचित्तियगामीति वेदितब्बो.

अदस्सनेनाति विनयधरस्स अदस्सनेन. कप्पियाकप्पियेसु हि कुक्कुच्चे उप्पन्ने विनयधरं दिस्वा कप्पियाकप्पियभावं पटिपुच्छित्वा अकप्पियं पहाय कप्पियं करेय्य, तं अपस्सन्तो पन अकप्पियम्पि कप्पियन्ति करोन्तो आपज्जति. एवं आपज्जितब्बं आपत्तिं विनयधरस्स दस्सनेन नापज्जति, अदस्सनेनेव आपज्जति, तेन वुत्तं ‘‘अदस्सनेना’’ति. अस्सवनेनाति एकविहारेपि वसन्तो पन विनयधरस्स उपट्ठानं गन्त्वा कप्पियाकप्पियं अपुच्छित्वा वा अञ्ञेसञ्च वुच्चमानं असुणन्तो आपज्जतियेव, तेन वुत्तं ‘‘अस्सवनेना’’ति. पसुत्तकताति पसुत्तकताय. सहगारसेय्यञ्हि पसुत्तकभावेनपि आपज्जति. अकप्पिये कप्पियसञ्ञिताय आपज्जन्तो पन तथासञ्ञी आपज्जति. सतिसम्मोसा एकरत्तातिक्कमादिवसेन आपज्जितब्बं आपज्जति. सेसं सब्बत्थ उत्तानमेवाति.

मुसावादवग्गवण्णना निट्ठिता.

भिक्खुनोवादवग्गवण्णना

४५०. भिक्खुनिवग्गे अलाभायाति चतुन्नं पच्चयानं अलाभत्थाय; यथा पच्चये न लभन्ति, तथा परिसक्कति वायमतीति अत्थो. अनत्थायाति अनत्थं कलिसासनं आरोपेन्तो परिसक्कति. अवासायाति अवासत्थाय; यस्मिं गामखेत्ते वसन्ति, ततो नीहरणत्थाय. सम्पयोजेतीति असद्धम्मपटिसेवनत्थाय सम्पयोजेति.

४५१. ‘‘कतिहि नु खो भन्ते अङ्गेहि समन्नागताय भिक्खुनिया कम्मं कातब्ब’’न्ति सत्तन्नं कम्मानं अञ्ञतरं सन्धाय पुच्छति.

४५४. न साकच्छातब्बोति कप्पियाकप्पियनामरूपपरिच्छेदसमथविपस्सनादिभेदो कथामग्गो न कथेतब्बो. यस्मा पन खीणासवो भिक्खु न विसंवादेति, तथारूपस्स कथामग्गस्स सामी हुत्वा कथेति, न इतरो; तस्मा पठमपञ्चके ‘‘न असेक्खेना’’ति पटिक्खिपित्वा दुतियपञ्चके ‘‘असेक्खेना’’तिआदि वुत्तं.

न अत्थपटिसम्भिदापत्तोति अट्ठकथाय पटिसम्भिदापत्तो पभेदगतञाणप्पत्तो न होति. न धम्मपटिसम्भिदापत्तोति पाळिधम्मे पटिसम्भिदापत्तो न होति. न निरुत्तिपटिसम्भिदापत्तोति वोहारनिरुत्तियं पटिसम्भिदापत्तो न होति. न पटिभानपटिसम्भिदापत्तोति यानि तानि पटिभानसङ्खातानि अत्थपटिसम्भिदादीनि ञाणानि, तेसु पटिसम्भिदापत्तो न होति. यथाविमुत्तंचित्तं न पच्चवेक्खिताति चतुन्नं फलविमुत्तीनं वसेन यथाविमुत्तं चित्तं एकूनवीसतिभेदाय पच्चवेक्खणाय न पच्चवेक्खिता होति. सेसं सब्बत्थ उत्तानमेवाति.

भिक्खुनोवादवग्गवण्णना निट्ठिता.

उब्बाहिकवग्गवण्णना

४५५. उब्बाहिकवग्गे – न अत्थकुसलोति न अट्ठकथाकुसलो; अत्थुद्धारे छेको न होति. न धम्मकुसलोति आचरियमुखतो अनुग्गहितत्ता पाळियं न कुसलो, न पाळिसूरो. निरुत्तिकुसलोति भासन्तरवोहारे न कुसलो. न ब्यञ्जनकुसलोति सिथिलधनितादिवसेन परिमण्डलब्यञ्जनारोपने कुसलो न होति; न अक्खरपरिच्छेदे निपुणोति अत्थो. न पुब्बापरकुसलोति अत्थपुब्बापरे धम्मपुब्बापरे निरुत्तिपुब्बापरे ब्यञ्जनपुब्बापरे पुरेकथापच्छाकथासु च न कुसलो होति.

कोधनोतिआदीनि यस्मा कोधादीहि अभिभूतो कारणाकारणं न जानाति, विनिच्छितुं न सक्कोति, तस्मा वुत्तानि. पसारेता होतिनो सारेताति मोहेता होति, न सतिउप्पादेता; चोदकचुदितकानं कथं मोहेति पिदहति न सारेतीति अत्थो. सेसमेत्थ उब्बाहिकवग्गे उत्तानमेवाति.

उब्बाहिकवग्गवण्णना निट्ठिता.

अधिकरणवूपसमवग्गवण्णना

४५७. अधिकरणवूपसमवग्गे – पुग्गलगरु होतीति ‘‘अयं मे उपज्झायो, अयं मे आचरियो’’तिआदीनि चिन्तेत्वा तस्स जयं आकङ्खमानो ‘‘अधम्मं धम्मो’’ति दीपेति. सङ्घगरु होतीति धम्मञ्च विनयञ्च अमुञ्चित्वा विनिच्छिनन्तो सङ्घगरुको नाम होति. चीवरादीनि गहेत्वा विनिच्छिनन्तो आमिसगरुको नाम होति, तानि अग्गहेत्वा यथाधम्मं विनिच्छिनन्तो सद्धम्मगरुको नाम होति.

४५८. पञ्चहुपालि आकारेहीति पञ्चहि कारणेहि सङ्घो भिज्जति – कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेनाति. एत्थ कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति कथयन्तो; ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो . अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थु सासनं गाहेय्याति चित्तम्पि उप्पादेतुं तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनमिव सीतलो, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.

एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्ते तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेके वा सलाकं गाहेत्वा आवेणिकं कम्मं वा उद्देसं वा करोति, तदा सङ्घो भिन्नो नाम होति. इति यं सङ्घभेदकक्खन्धकवण्णनायं अवोचुम्हा ‘‘एवं अट्ठारससु वत्थूसु यंकिञ्चि एकम्पि वत्थुं दीपेत्वा तेन तेन कारणेन ‘इमं गण्हथ, इमं रोचेथा’ति सञ्ञापेत्वा सलाकं गाहेत्वा विसुं सङ्घकम्मे कते सङ्घो भिन्नो होति. परिवारे पन ‘पञ्चहि, उपालि, आकारेहि सङ्घो भिज्जती’तिआदि वुत्तं. तस्स इमिना इध वुत्तेन सङ्घभेदलक्खणेन अत्थतो नानाकरणं नत्थि. तं पनस्स नानाकरणाभावं तत्थेव पकासयिस्सामा’’ति, स्वायं पकासितो होति.

पञ्ञत्तेतन्ति पञ्ञत्तं एतं. क्व पञ्ञत्तं? वत्तक्खन्धके. तत्र हि चुद्दस खन्धकवत्तानि पञ्ञत्तानि. तेनाह – ‘‘पञ्ञत्तेतं, उपालि, मया आगन्तुकानं भिक्खूनं आगन्तुकवत्त’’न्तिआदि. एवम्पि खो उपालि सङ्घराजि होति, नो च सङ्घभेदोति एत्तावता हि सङ्घराजिमत्तमेव होति, न ताव सङ्घभेदो; अनुपुब्बेन पन अयं सङ्घराजि वड्ढमाना सङ्घभेदाय संवत्ततीति अत्थो. यथारत्तन्ति रत्तिपरिमाणानुरूपं; यथाथेरन्ति अत्थो. आवेनिभावं करित्वाति विसुं ववत्थानं करित्वा. कम्माकम्मानि करोन्तीति अपरापरं सङ्घकम्मं उपादाय खुद्दकानि चेव महन्तानि च कम्मानि करोन्ति. सेसमेत्थापि अधिकरणवूपसमवग्गे उत्तानमेव.

सङ्घभेदकवग्गद्वयवण्णना

४५९. सङ्घभेदवग्गद्वये विनिधाय दिट्ठिं कम्मेनाति तेसु अधम्मादीसु अधम्मादयो एतेति एवंदिट्ठिकोव हुत्वा तं दिट्ठिं विनिधाय ते धम्मादिवसेन दीपेत्वा विसुं कम्मं करोति. इति यं विनिधाय दिट्ठिं कम्मं करोति, तेन एवं कतेन विनिधाय दिट्ठिं कम्मेन सद्धिं पञ्चङ्गानि होन्ति, ‘‘इमेहि खो उपालि पञ्चहङ्गेही’’ति अयमेकस्मिं पञ्चके अत्थयोजना . एतेन नयेन सब्बपञ्चकानि वेदितब्बानि. एत्थापि च वोहारादि अङ्गत्तयं पुब्बभागवसेनेव वुत्तं. कम्मुद्देसवसेन पन अतेकिच्छता वेदितब्बा. सेसं सब्बत्थ उत्तानमेव. न हेत्थ किञ्चि अत्थि यं पुब्बे अवुत्तनयं.

आवासिकवग्गवण्णना

४६१. आवासिकवग्गे यथाभतं निक्खित्तोति यथा आहरित्वा ठपितो.

४६२. विनयब्याकरणाति विनयपञ्हे विस्सज्जना. परिणामेतीति नियामेति दीपेति कथेति. सेसमेत्थ उत्तानमेव.

कथिनत्थारवग्गवण्णना

४६७. कथिनत्थारवग्गे – ओतमसिकोति अन्धकारगतो; तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्य. असमन्नाहरन्तोति किच्चयपसुतत्ता वन्दनं असमन्नाहरन्तो. सुत्तोति निद्दं ओक्कन्तो. एकावत्तोति एकतो आवत्तो सपत्तपक्खे ठितो वेरी विसभागपुग्गलो वुच्चति; अयं अवन्दियो. अयञ्हि वन्दियमानो पादेनपि पहरेय्य. अञ्ञविहितोति अञ्ञं चिन्तयमानो.

खादन्तोति पिट्ठखज्जकादीनि खादन्तो. उच्चारञ्च पस्सावञ्च करोन्तो अनोकासगतत्ता अवन्दियो. उक्खित्तकोति तिविधेनपि उक्खेपनीयकम्मेन उक्खित्तको अवन्दियो. तज्जनीयादिकम्मकता पन चत्तारो वन्दितब्बा. उपोसथपवारणापि तेहि सद्धिं लब्भन्ति. आदितो पट्ठाय च वुत्तेसु अवन्दियेसु नग्गञ्च उक्खित्तकञ्च वन्दन्तस्सेव आपत्ति. इतरेसं पन असारुप्पट्ठेन च अन्तरा वुत्तकारणेन च वन्दना पटिक्खित्ता. इतो परं पच्छाउपसम्पन्नादयो दसपि आपत्तिवत्थुभावेनेव अवन्दिया. ते वन्दन्तस्स हि नियमेनेव आपत्ति. इति इमेसु पञ्चसु पञ्चकेसु तेरस जने वन्दन्तस्स अनापत्ति, द्वादसन्नं वन्दनाय आपत्ति.

४६८. आचरियोवन्दियोति पब्बज्जाचरियो उपसम्पदाचरियो निस्सयाचरियो उद्देसाचरियो ओवादाचरियोति अयं पञ्चविधोपि आचरियो वन्दियो. सेसं सब्बत्थ उत्तानमेवाति.

कथिनत्थारवग्गवण्णना निट्ठिता.

निट्ठिता च उपालिपञ्चकवण्णना.