📜
अपरदुतियगाथासङ्गणिकं
(१) कायिकादिआपत्तिवण्णना
४७४. ‘‘कति ¶ ¶ आपत्तियो कायिका’’तिआदिगाथानं विस्सज्जने छ आपत्तियो कायिकाति अन्तरपेय्याले चतुत्थेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जति, ‘‘भिक्खु मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्सा’’तिआदिना नयेन वुत्तापत्तियो. कायद्वारे समुट्ठितत्ता हि एता कायिकाति वुच्चन्ति. छ वाचसिकाति तस्मिंयेव अन्तरपेय्याले पञ्चमेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जति, ‘‘भिक्खु पापिच्छो इच्छापकतो’’तिआदिना नयेन वुत्तापत्तियो. छादेन्तस्स तिस्सोति वज्जपटिच्छादिकाय भिक्खुनिया पाराजिकं, भिक्खुस्स सङ्घादिसेसपटिच्छादने पाचित्तियं, अत्तनो दुट्ठुल्लापत्तिपटिच्छादने दुक्कटं. पञ्च संसग्गपच्चयाति ¶ भिक्खुनिया कायसंसग्गे पाराजिकं, भिक्खुनो सङ्घादिसेसो, कायेन कायपटिबद्धे थुल्लच्चयं, निस्सग्गियेन कायपटिबद्धे दुक्कटं, अङ्गुलिपतोदके पाचित्तियन्ति इमा कायसंसग्गपच्चया पञ्चापत्तियो.
अरुणुग्गे तिस्सोति एकरत्तछारत्तसत्ताहदसाहमासातिक्कमवसेन निस्सग्गियं पाचित्तियं, भिक्खुनिया रत्तिविप्पवासे सङ्घादिसेसो, ‘‘पठमम्पि यामं छादेति, दुतियम्पि ततियम्पि यामं छादेति, उद्धस्ते अरुणे छन्ना होति आपत्ति, यो छादेति सो दुक्कटं देसापेतब्बो’’ति इमा अरुणुग्गे तिस्सो आपत्तियो आपज्जति. द्वे यावततियकाति एकादस यावततियका नाम, पञ्ञत्तिवसेन पन द्वे होन्ति भिक्खूनं यावततियका भिक्खुनीनं यावततियकाति. एकेत्थ अट्ठवत्थुकाति भिक्खुनीनंयेव एका एत्थ इमस्मिं सासने अट्ठवत्थुका नाम. एकेन सब्बसङ्गहोति ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति इमिना एकेन निदानुद्देसेन सब्बसिक्खापदानञ्च सब्बपातिमोक्खुद्देसानञ्च सङ्गहो होति.
विनयस्स द्वे मूलानीति कायो चेव वाचा च. गरुका द्वे वुत्ताति पाराजिकसङ्घादिसेसा ¶ . द्वे दुट्ठुल्लच्छादनाति वज्जपटिच्छादिकाय पाराजिकं ¶ सङ्घादिसेसं पटिच्छादकस्स पाचित्तियन्ति इमा द्वे दुट्ठुल्लच्छादनापत्तियो नाम.
गामन्तरे चतस्सोति ‘‘भिक्खु भिक्खुनिया सद्धिं संविदहति, दुक्कटं; अञ्ञस्स गामस्स उपचारं ओक्कमति, पाचित्तियं; भिक्खुनिया गामन्तरं गच्छन्तिया परिक्खित्ते गामे पठमपादे थुल्लच्चयं, दुतियपादे सङ्घादिसेसो; अपरिक्खित्तस्स पठमपादे उपचारोक्कमने थुल्लच्चयं, दुतियपादे सङ्घादिसेसो’’ति इमा गामन्तरे दुक्कटपाचित्तियथुल्लच्चयसङ्घआदिसेसवसेन चतस्सो आपत्तियो. चतस्सो नदिपारपच्चयाति ‘‘भिक्खु भिक्खुनिया सद्धिं संविदहति, दुक्कटं; नावं अभिरुहति, पाचित्तियं; भिक्खुनिया नदिपारं गच्छन्तिया उत्तरणकाले पठमपादे थुल्लच्चयं, दुतियपादे सङ्घादिसेसो’’ति इमा चतस्सो. एकमंसे थुल्लच्चयन्ति मनुस्समंसे. नवमंसेसु दुक्कटन्ति सेसअकप्पियमंसेसु.
द्वे वाचसिका रत्तिन्ति भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं हत्थपासे ठिता सल्लपति ¶ , पाचित्तियं; हत्थपासं विजहित्वा ठिता सल्लपति, दुक्कटं. द्वे वाचसिका दिवाति भिक्खुनी दिवा पटिच्छन्ने ओकासे पुरिसेन सद्धिं हत्थपासे ठिता सल्लपति, पाचित्तियं; हत्थपासं विजहित्वा सल्लपति, दुक्कटं. ददमानस्स तिस्सोति मरणाधिप्पायो मनुस्सस्स विसं देति, सो चे तेन मरति, पाराजिकं; यक्खपेतानं देति, ते चे मरन्ति, थुल्लच्चयं; तिरच्छानगतस्स देति, सो चे मरति, पाचित्तियं; अञ्ञातिकाय भिक्खुनिया चीवरदाने पाचित्तियन्ति एवं ददमानस्स तिस्सो आपत्तियो. चत्तारो च पटिग्गहेति हत्थग्गाह-वेणिग्गाहेसु सङ्घादिसेसो, मुखेन अङ्गजातग्गहणे पाराजिकं, अञ्ञातिकाय भिक्खुनिया चीवरपटिग्गहणे निस्सग्गियं पाचित्तियं, अवस्सुताय अवस्सुतस्स हत्थतो खादनीयं भोजनीयं पटिग्गण्हन्तिया थुल्लच्चयं; एवं पटिग्गहे चत्तारो आपत्तिक्खन्धा होन्ति.
(२) देसनागामिनियादिवण्णना
४७५. पञ्च देसनागामिनियोति लहुका पञ्च. छ सप्पटिकम्माति पाराजिकं ठपेत्वा अवसेसा. एकेत्थ अप्पटिकम्माति एका पाराजिकापत्ति.
विनयगरुका ¶ द्वे वुत्ताति पाराजिकञ्चेव सङ्घादिसेसञ्च. कायवाचसिकानि चाति सब्बानेव सिक्खापदानि कायवाचसिकानि, मनोद्वारे पञ्ञत्तं ¶ एकसिक्खापदम्पि नत्थि. एको विकाले धञ्ञरसोति लोणसोवीरकं. अयमेव हि एको धञ्ञरसो विकाले वट्टति. एका ञत्तिचतुत्थेन सम्मुतीति भिक्खुनोवादकसम्मुति. अयमेव हि एका ञत्तिचतुत्थकम्मेन सम्मुति अनुञ्ञाता.
पाराजिका कायिका द्वेति भिक्खूनं मेथुनपाराजिकं भिक्खुनीनञ्च कायसंसग्गपाराजिकं. द्वे संवासभूमियोति अत्तना वा अत्तानं समानसंवासकं करोति, समग्गो वा सङ्घो उक्खित्तं ओसारेति. कुरुन्दियं पन ‘‘समानसंवासकभूमि च नानासंवासकभूमि चा’’ति एवं द्वे संवासभूमियो वुत्ता. द्विन्नं रत्तिच्छेदोति पारिवासिकस्स च मानत्तचारिकस्स च पञ्ञत्ता. द्वङ्गुला दुवेति द्वे द्वङ्गुलपञ्ञत्तियो, ‘‘द्वङ्गुलपब्बपरमं आदातब्ब’’न्ति अयमेका, ‘‘द्वङ्गुलं वा द्वेमासं वा’’ति अयमेका.
द्वे अत्तानं वधित्वानाति भिक्खुनी अत्तानं वधित्वा द्वे आपत्तियो आपज्जति; वधति रोदति, आपत्ति पाचित्तियस्स; वधति न रोदति, आपत्ति दुक्कटस्स. द्वीहि सङ्घो भिज्जतीति कम्मेन च सलाकग्गाहेन च. द्वेत्थ ¶ पठमापत्तिकाति एत्थ सकलेपि विनये द्वे पठमापत्तिका उभिन्नं पञ्ञत्तिवसेन. इतरथा पन नव भिक्खूनं नव भिक्खुनीनन्ति अट्ठारस होन्ति. ञत्तिया करणा दुवेति द्वे ञत्तिकिच्चानि – कम्मञ्च कम्मपादका च. नवसु ठानेसु कम्मं होति, द्वीसु कम्मपादभावेन तिट्ठति.
पाणातिपाते तिस्सोति ‘‘अनोदिस्स ओपातं खणति, सचे मनुस्सो मरति, पाराजिकं; यक्खपेतानं मरणे थुल्लच्चयं; तिरच्छानगतस्स मरणे पाचित्तिय’’न्ति इमा तिस्सो होन्ति. वाचा पाराजिका तयोति वज्जपटिच्छादिकाय उक्खित्तानुवत्तिकाय अट्ठवत्थुकायाति. कुरुन्दियं पन ‘‘आणत्तिया अदिन्नादाने, मनुस्समरणे, उत्तरिमनुस्सधम्मउल्लपने चा’’ति एवं तयो वुत्ता. ओभासना तयोति वच्चमग्गं पस्सावमग्गं आदिस्स वण्णावण्णभासने सङ्घादिसेसो, वच्चमग्गं पस्सावमग्गं ठपेत्वा अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णावण्णभणने थुल्लच्चयं, उब्भक्खकं अधोजाणुमण्डलं आदिस्स वण्णावण्णभणने दुक्कटं. सञ्चरित्तेन वा तयोति पटिग्गण्हाति वीमंसति पच्चाहरति ¶ , आपत्ति सङ्घादिसेसस्स; ¶ पटिग्गण्हाति वीमंसति न पच्चाहरति, आपत्ति थुल्लच्चयस्स; पटिग्गण्हाति न वीमंसति न पच्चाहरति, आपत्ति दुक्कटस्साति इमे सञ्चरित्तेन कारणभूतेन तयो आपत्तिक्खन्धा होन्ति.
तयो पुग्गला न उपसम्पादेतब्बाति अद्धानहीनो अङ्गहीनो वत्थुविपन्नो च तेसं नानाकरणं वुत्तमेव. अपिचेत्थ यो पत्तचीवरेन अपरिपूरो, परिपूरो च न याचति, इमेपि अङ्गहीनेनेव सङ्गहिता. मातुघातकादयो च करणदुक्कटका पण्डकउभतोब्यञ्जनकतिरच्छानगतसङ्खातेन वत्थुविपन्नेनेव सङ्गहिताति वेदितब्बा. एस नयो कुरुन्दियं वुत्तो. तयो कम्मानं सङ्गहाति ञत्तिकप्पना, विप्पकतपच्चत्तं, अतीतकरणन्ति. तत्थ ‘‘ददेय्य करेय्या’’तिआदिभेदा ञत्तिकप्पना; ‘‘देति करोती’’तिआदिभेदं विप्पकतपच्चत्तं; ‘‘दिन्नं कत’’न्तिआदिभेदं अतीतकरणं नामाति इमेहि तीहि कम्मानि सङ्गय्हन्ति. अपरेहिपि तीहि कम्मानि सङ्गय्हन्ति – वत्थुना, ञत्तिया, अनुस्सावनायाति. वत्थुसम्पन्नञ्हि ञत्तिसम्पन्नं अनुस्सावनसम्पन्नञ्च कम्मं नाम होति, तेन वुत्तं ‘‘तयो कम्मानं सङ्गहा’’ति. नासितका तयो नाम मेत्तियं ¶ भिक्खुनिं नासेथ, दूसको नासेतब्बो, दसहङ्गेहि समन्नागतो सामणेरो नासेतब्बो, कण्टकं समणुद्देसं नासेथाति एवं लिङ्गसंवासदण्डकम्मनासनावसेन तयो नासितका वेदितब्बा. तिण्णन्नं एकवाचिकाति ‘‘अनुजानामि भिक्खवे द्वे तयो एकानुस्सावने कातु’’न्ति वचनतो तिण्णं जनानं एकुपज्झायेन नानाचरियेन एकानुस्सावना वट्टति.
अदिन्नादाने तिस्सोति पादे वा अतिरेकपादे वा पाराजिकं, अतिरेकमासके थुल्लच्चयं, मासके वा ऊनमासके वा दुक्कटं. चतस्सो मेथुनपच्चयाति अक्खयिते पाराजिकं, येभुय्येन खयिते थुल्लच्चयं, विवटकते मुखे दुक्कटं, जतुमट्ठके पाचित्तियं. छिन्दन्तस्स तिस्सोति वनप्पतिं छिन्दन्तस्स पाराजिकं, भूतगामे पाचित्तियं, अङ्गजाते थुल्लच्चयं. पञ्च छड्डितपच्चयाति अनोदिस्स विसं छड्डेति, सचे तेन मनुस्सो मरति, पाराजिकं; यक्खपेतेसु थुल्लच्चयं; तिरच्छानगते पाचित्तियं; विस्सट्ठिछड्डने सङ्घादिसेसो; सेखियेसु हरिते उच्चारपस्सावछड्डने दुक्कटं – इमा छड्डितपच्चया पञ्चापत्तियो होन्ति.
पाचित्तियेन ¶ दुक्कटा कताति भिक्खुनोवादकवग्गस्मिं दससु सिक्खापदेसु पाचित्तियेन सद्धिं ¶ दुक्कटा कता एवाति अत्थो. चतुरेत्थ नवका वुत्ताति पठमसिक्खापदम्हियेव अधम्मकम्मे द्वे, धम्मकम्मे द्वेति एवं चत्तारो नवका वुत्ताति अत्थो. द्विन्नं चीवरेन चाति भिक्खूनं सन्तिके उपसम्पन्नाय चीवरं देन्तस्स पाचित्तियं, भिक्खुनीनं सन्तिके उपसम्पन्नाय देन्तस्स दुक्कटन्ति एवं द्विन्नं भिक्खुनीनं चीवरं देन्तस्स चीवरेन कारणभूतेन आपत्ति होतीति अत्थो.
अट्ठ पाटिदेसनीयाति पाळियं आगता एव. भुञ्जन्तामकधञ्ञेन पाचित्तियेन दुक्कटा कताति आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्तिया पाचित्तियेन सद्धिं दुक्कटा कतायेव.
गच्छन्तस्स चतस्सोति भिक्खुनिया वा मातुगामेन वा सद्धिं संविधाय गच्छन्तस्स दुक्कटं, गामूपचारोक्कमने पाचित्तियं, या भिक्खुनी एका गामन्तरं गच्छति, तस्सा गामूपचारं ओक्कमन्तिया पठमपादे थुल्लच्चयं, दुतियपादे सङ्घादिसेसोति गच्छन्तस्स इमा चतस्सो आपत्तियो होन्ति. ठितस्स चापि तत्तकाति ¶ ठितस्सपि चतस्सो एवाति अत्थो. कथं? भिक्खुनी अन्धकारे वा पटिच्छन्ने वा ओकासे मित्तसन्थववसेन पुरिसस्स हत्थपासे तिट्ठति, पाचित्तियं; हत्थपासं विजहित्वा तिट्ठति, दुक्कटं; अरुणुग्गमनकाले दुतियिकाय हत्थपासं विजहन्ती तिट्ठति, थुल्लच्चयं; विजहित्वा तिट्ठति, सङ्घादिसेसोति निसिन्नस्स चतस्सो आपत्तियो. निपन्नस्सापि तत्तकाति सचेपि हि सा निसीदति वा निपज्जति वा, एतायेव चतस्सो आपत्तियो आपज्जति.
(३) पाचित्तियवण्णना
४७६. पञ्च पाचित्तियानीति पञ्च भेसज्जानि पटिग्गहेत्वा नानाभाजनेसु वा एकभाजने वा अमिस्सेत्वा ठपितानि होन्ति, सत्ताहातिक्कमे सो भिक्खु पञ्च पाचित्तियानि सब्बानि नानावत्थुकानि एकक्खणे आपज्जति, ‘‘इमं पठमं आपन्नो, इमं पच्छा’’ति न वत्तब्बो.
नव पाचित्तियानीति यो भिक्खु नव पणीतभोजनानि विञ्ञापेत्वा तेहि सद्धिं एकतो एकं कबळं ओमद्दित्वा मुखे पक्खिपित्वा परगळं अतिक्कामेति, अयं नव पाचित्तियानि सब्बानि ¶ नानावत्थुकानि एकक्खणे आपज्जति ¶ ‘‘इमं पठमं आपन्नो, इमं पच्छा’’ति न वत्तब्बो. एकवाचाय देसेय्याति ‘‘अहं, भन्ते, पञ्च भेसज्जानि पटिग्गहेत्वा सत्ताहं अतिक्कामेत्वा पञ्च आपत्तियो आपन्नो, ता तुम्हमूले पटिदेसेमी’’ति एवं एकवाचाय देसेय्य, देसिताव होन्ति, द्वीहि तीहि वाचाहि किच्चं नाम नत्थि. दुतियविस्सज्जनेपि ‘‘अहं, भन्ते, नव पणीतभोजनानि विञ्ञापेत्वा भुञ्जित्वा नव आपत्तियो आपन्नो, ता तुम्हमूले पटिदेसेमी’’ति वत्तब्बं.
वत्थुं कित्तेत्वा देसेय्याति ‘‘अहं, भन्ते, पञ्च भेसज्जानि पटिग्गहेत्वा सत्ताहं अतिक्कामेसिं, यथावत्थुकं तं तुम्हमूले पटिदेसेमी’’ति एवं वत्थुं कित्तेत्वा देसेय्य, देसिताव होन्ति आपत्तियो, आपत्तिया नामग्गहणेन किच्चं नत्थि. दुतियविस्सज्जनेपि ‘‘अहं, भन्ते, नव पणीतभोजनानि विञ्ञापेत्वा भुत्तो, यथावत्थुकं तं तुम्हमूले पटिदेसेमी’’ति वत्तब्बं.
यावततियके तिस्सोति उक्खित्तानुवत्तिकाय पाराजिकं भेदकानुवत्तकानं कोकालिकादीनं सङ्घादिसेसं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे चण्डकाळिकाय च भिक्खुनिया पाचित्तियन्ति इमा यावततियका तिस्सो आपत्तियो. छ वोहारपच्चयाति पयुत्तवाचापच्चया छ ¶ आपत्तियो आपज्जतीति अत्थो. कथं? आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स. आजीवहेतु आजीवकारणा सञ्चरित्तं समापज्जति, आपत्ति सङ्घादिसेसस्स. आजीवहेतु आजीवकारणा यो ते विहारे वसति सो अरहाति वदति, आपत्ति थुल्लच्चयस्स. आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स. आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स. आजीवहेतु आजीवकारणा सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति दुक्कटस्साति.
खादन्तस्स तिस्सोति मनुस्समंसे थुल्लच्चयं, अवसेसेसु अकप्पियमंसेसु दुक्कटं, भिक्खुनिया लसुणे पाचित्तियं. पञ्च भोजनपच्चयाति अवस्सुता अवस्सुतस्स पुरिसस्स हत्थतो भोजनं गहेत्वा तत्थेव ¶ मनुस्समंसं लसुणं अत्तनो अत्थाय विञ्ञापेत्वा गहितपणीतभोजनानि अवसेसञ्च अकप्पियमंसं पक्खिपित्वा वोमिस्सकं ओमद्दित्वा अज्झोहरमाना ¶ सङ्घादिसेसं, थुल्लच्चयं, पाचित्तियं, पाटिदेसनीयं, दुक्कटन्ति इमा पञ्च आपत्तियो भोजनपच्चया आपज्जति.
पञ्च ठानानीति ‘‘उक्खित्तानुवत्तिकाय भिक्खुनिया यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तिया ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चयं, कम्मवाचापरियोसाने आपत्ति पाराजिकस्स, सङ्घभेदाय परक्कमनादीसु सङ्घादिसेसो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे पाचित्तिय’’न्ति एवं सब्बा यावततियका पञ्च ठानानि गच्छन्ति. पञ्चन्नञ्चेव आपत्तीति आपत्ति नाम पञ्चन्नं सहधम्मिकानं होति, तत्थ द्विन्नं निप्परियायेन आपत्तियेव, सिक्खामानसामणेरिसामणेरानं पन अकप्पियत्ता न वट्टति. इमिना परियायेन तेसं आपत्ति न देसापेतब्बा, दण्डकम्मं पन तेसं कातब्बं. पञ्चन्नं अधिकरणेन चाति अधिकरणञ्च पञ्चन्नमेवाति अत्थो. एतेसंयेव हि पञ्चन्नं पत्तचीवरादीनं अत्थाय विनिच्छयवोहारो अधिकरणन्ति वुच्चति, गिहीनं पन अड्डकम्मं नाम होति.
पञ्चन्नं विनिच्छयो होतीति पञ्चन्नं सहधम्मिकानंयेव विनिच्छयो नाम ¶ होति. पञ्चन्नं वूपसमेन चाति एतेसंयेव पञ्चन्नं अधिकरणं विनिच्छितं वूपसन्तं नाम होतीति अत्थो. पञ्चन्नञ्चेव अनापत्तीति एतेसंयेव पञ्चन्नं अनापत्ति नाम होतीति अत्थो. तीहि ठानेहि सोभतीति सङ्घादीहि तीहि कारणेहि सोभति. कतवीतिक्कमो हि पुग्गलो सप्पटिकम्मं आपत्तिं सङ्घमज्झे गणमज्झे पुग्गलसन्तिके वा पटिकरित्वा अब्भुण्हसीलो पाकतिको होति, तस्मा तीहि ठानेहि सोभतीति वुच्चति.
द्वे कायिका रत्तिन्ति भिक्खुनी रत्तन्धकारे पुरिसस्स हत्थपासे ठाननिसज्जसयनानि कप्पयमाना पाचित्तियं, हत्थपासं विजहित्वा ठानादीनि कप्पयमाना दुक्कटन्ति द्वे कायद्वारसम्भवा आपत्तियो रत्तिं आपज्जति. द्वे कायिका दिवाति एतेनेव उपायेन दिवा पटिच्छन्ने ओकासे द्वे आपत्तियो आपज्जति. निज्झायन्तस्स एका आपत्तीति ‘‘न च, भिक्खवे, सारत्तेन मातुगामस्स अङ्गजातं उपनिज्झायितब्बं ¶ . यो उपनिज्झायेय्य, आपत्ति दुक्कटस्सा’’ति (पारा. २६६) निज्झायन्तस्स अयमेका आपत्ति. एका पिण्डपातपच्चयाति ‘‘न च, भिक्खवे, भिक्खादायिकाय मुखं ओलोकेतब्ब’’न्ति (चूळव. ३६६) एत्थ दुक्कटापत्ति, अन्तमसो यागुं वा ब्यञ्जनं वा देन्तस्स सामणेरस्सापि हि मुखं उल्लोकयतो ¶ दुक्कटमेव. कुरुन्दियं पन ‘‘एका पिण्डपातपच्चयाति भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जन्तस्स पाचित्तिय’’न्ति वुत्तं.
अट्ठानिसंसे सम्पस्सन्ति कोसम्बकक्खन्धके वुत्तानिसंसे. उक्खित्तका तयो वुत्ताति आपत्तिया अदस्सने अप्पटिकम्मे पापिकाय च दिट्ठिया अप्पटिनिस्सग्गेति. तेचत्तालीस सम्मावत्तनाति तेसंयेव उक्खित्तकानं एत्तकेसु वत्तेसु वत्तना.
पञ्चठाने मुसावादोति पाराजिकसङ्घादिसेसथुल्लच्चयपाचित्तियदुक्कटसङ्खाते पञ्चट्ठाने मुसावादो गच्छति. चुद्दस परमन्ति वुच्चतीति दसाहपरमादिनयेन हेट्ठा वुत्तं. द्वादस पाटिदेसनीयाति भिक्खूनं चत्तारि भिक्खुनीनं अट्ठ. चतुन्नं देसनाय चाति चतुन्नं अच्चयदेसनायाति अत्थो. कतमा पन साति? देवदत्तेन पयोजितानं अभिमारानं अच्चयदेसना, अनुरुद्धत्थेरस्स उपट्ठायिकाय अच्चयदेसना, वड्ढस्स लिच्छविनो अच्चयदेसना, वासभगामियत्थेरस्स उक्खेपनीयकम्मं कत्वा आगतानं भिक्खूनं अच्चयदेसनाति अयं चतुन्नं अच्चयदेसना ¶ नाम.
अट्ठङ्गिको मुसावादोति ‘‘पुब्बेवस्स होति मुसा भणिस्स’’न्ति आदिं कत्वा ‘‘विनिधाय सञ्ञ’’न्ति परियोसानेहि (पाचि. ४-५; परि. ४५९) अट्ठहि अङ्गेहि अट्ठङ्गिको. उपोसथङ्गानिपि पाणं न हनेतिआदिना नयेन वुत्तानेव. अट्ठ दूतेय्यङ्गानीति ‘‘इध, भिक्खवे, भिक्खु सोता च होति सावेता चा’’तिआदिना (चूळव. ३४७) नयेन सङ्घभेदके वुत्तानि. अट्ठ तित्थियवत्तानि महाखन्धके वुत्तानि.
अट्ठवाचिका उपसम्पदाति भिक्खुनीनं उपसम्पदं सन्धाय वुत्तं. अट्ठन्नं पच्चुट्ठातब्बन्ति भत्तग्गे अट्ठन्नं भिक्खुनीनं इतराहि पच्चुट्ठाय आसनं दातब्बं ¶ . भिक्खुनोवादको अट्ठहीति अट्ठहङ्गेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो.
एकस्स छेज्जन्ति गाथाय नवसु जनेसु यो सलाकं गाहेत्वा सङ्घं भिन्दति, तस्सेव छेज्जं होति, देवदत्तो विय पाराजिकं आपज्जति. भेदकानुवत्तकानं चतुन्नं थुल्लच्चयं कोकालिकादीनं ¶ विय, धम्मवादीनं चतुन्नं अनापत्ति. इमा पन आपत्तियो च अनापत्तियो च सब्बेसं एकवत्थुका सङ्घभेदवत्थुका एव.
नव आघातवत्थूनीति गाथाय नवहीति नवहि भिक्खूहि सङ्घो भिज्जति. ञत्तिया करणा नवाति ञत्तिया कातब्बानि कम्मानि नवाति अत्थो. सेसं उत्तानमेव.
(४) अवन्दनीयपुग्गलादिवण्णना
४७७. दस पुग्गला नाभिवादेतब्बाति सेनासनक्खन्धके वुत्ता दस जना. अञ्जलि सामीचेन चाति सामीचिकम्मेन सद्धिं अञ्जलि च तेसं न कातब्बो, नेव पानीयापुच्छनतालवण्टग्गहणादि खन्धकवत्तं तेसं दस्सेतब्बं, न अञ्जलि पग्गण्हितब्बोति अत्थो. दसन्नं दुक्कटन्ति तेसंयेव दसन्नं एवं करोन्तस्स दुक्कटं होति. दस चीवरधारणाति दस दिवसानि अतिरेकचीवरस्स धारणा अनुञ्ञाताति अत्थो.
पञ्चन्नं वस्संवुट्ठानं, दातब्बं इध चीवरन्ति पञ्चन्नं सहधम्मिकानं सम्मुखाव दातब्बं. सत्तन्नं सन्तेति दिसापक्कन्तउम्मत्तकखित्तचित्तवेदनाट्टानं तिण्णञ्च उक्खित्तकानन्ति इमेसं सत्तन्नं सन्ते पतिरूपे गाहके परम्मुखापि दातब्बं. सोळसन्नं न दातब्बन्ति सेसानं चीवरक्खन्धके वुत्तानं पण्डकादीनं सोळसन्नं न दातब्बं.
कतिसतं रत्तिसतं, आपत्तियो छादयित्वानाति ¶ कतिसतं आपत्तियो रत्तिसतं छादयित्वान. दससतं रत्तिसतं, आपत्तियो छादयित्वानाति दससतं आपत्तियो रत्तिसतं छादयित्वान. अयञ्हेत्थ सङ्खेपत्थो – यो दिवसे सतं सतं सङ्घादिसेसापत्तियो आपज्जित्वा दस दस दिवसे पटिच्छादेति, तेन रत्तिसतं आपत्तिसहस्सं पटिच्छादितं होति, सो सब्बाव ता आपत्तियो दसाहपटिच्छन्नाति ¶ परिवासं याचित्वा दस रत्तियो वसित्वान मुच्चेय्य पारिवासिकोति.
द्वादस कम्मदोसा वुत्ताति अपलोकनकम्मं अधम्मेनवग्गं, अधम्मेनसमग्गं, धम्मेनवग्गं, तथा ¶ ञत्तिकम्मञत्तिदुतियकम्मञत्तिचतुत्थकम्मानिपीति एवं एकेकस्मिं कम्मे तयो तयो कत्वा द्वादस कम्मदोसा वुत्ता.
चतस्सो कम्मसम्पत्तियोति अपलोकनकम्मं धम्मेनसमग्गं, तथा सेसानिपीति एवं चतस्सो कम्मसम्पत्तियो वुत्ता.
छ कम्मानीति अधम्मेनवग्गकम्मं, अधम्मेनसमग्गकम्मं, धम्मपतिरूपकेनवग्गकम्मं, धम्मपतिरूपकेनसमग्गकम्मं, धम्मेनवग्गकम्मं, धम्मेनसमग्गकम्मन्ति एवं छ कम्मानि वुत्तानि. एकेत्थ धम्मिका कताति एकं धम्मेन समग्गकम्ममेवेत्थ धम्मिकं कतन्ति अत्थो. दुतियगाथाविस्सज्जनेपि एतदेव धम्मिकं.
यं देसिताति यानि देसितानि वुत्तानि पकासितानि. अनन्तजिनेनातिआदीसु परियन्तपरिच्छेदभावरहितत्ता अनन्तं वुच्चति निब्बानं, तं भगवता रञ्ञा सपत्तगणं अभिमद्दित्वा रज्जं विय किलेसगणं अभिमद्दित्वा जितं विजितं अधिगतं सम्पत्तं, तस्मा भगवा ‘‘अनन्तजिनो’’ति वुच्चति. स्वेव इट्ठानिट्ठेसु निब्बिकारताय तादि, विक्खम्भनतदङ्गसमुच्छेदपटिपस्सद्धिनिस्सरणविवेकसङ्खातं विवेकपञ्चकं अद्दसाति विवेकदस्सी; तेन अनन्तजिनेन तादिना विवेकदस्सिना यानि आपत्तिक्खन्धानि देसितानि वुत्तानि. एकेत्थ सम्मति विना समथेहीति अयमेत्थ पदसम्बन्धो, यानि सत्थारा सत्त आपत्तिक्खन्धानि देसितानि, तत्थ एकापि आपत्ति विना समथेहि न सम्मति, अथ खो छ समथा चत्तारि अधिकरणानीति सब्बेपिमे धम्मा सम्मुखाविनयेन सम्मन्ति, समायोगं गच्छन्ति. एत्थ पन एको सम्मुखाविनयोव विना समथेहि सम्मति, समथभावं ¶ गच्छति. न हि तस्स अञ्ञेन समथेन विना अनिप्फत्ति नाम अत्थि. तेन वुत्तं – ‘‘एकेत्थ सम्मति विना समथेही’’ति. इमिना ताव अधिप्पायेन अट्ठकथासु अत्थो वुत्तो. मयं पन ‘‘विना’’ति निपातस्स पटिसेधनमत्तमत्थं गहेत्वा ‘‘एकेत्थ सम्मति विना समथेही’’ति ¶ एतेसु सत्तसु आपत्तिक्खन्धेसु एको पाराजिकापत्तिक्खन्धो विना समथेहि सम्मतीति एतमत्थं रोचेय्याम. वुत्तम्पि चेतं ‘‘या सा आपत्ति अनवसेसा, सा आपत्ति न कतमेन अधिकरणेन कतमम्हि ठाने न कतमेन समथेन सम्मती’’ति.
छऊनदियड्ढसताति ¶ ‘‘इध, उपालि, भिक्खु अधम्मं धम्मोति दीपेति, तस्मिं अधम्मदिट्ठि भेदे अधम्मदिट्ठि, तस्मिं अधम्मदिट्ठि भेदे धम्मदिट्ठि, तस्मिं अधम्मदिट्ठि भेदे वेमतिको, तस्मिं धम्मदिट्ठि भेदे अधम्मदिट्ठि, तस्मिं धम्मदिट्ठि भेदे वेमतिको, तस्मिं वेमतिको भेदे अधम्मदिट्ठि, तस्मिं वेमतिको भेदे धम्मदिट्ठि, तस्मिं वेमतिको भेदे वेमतिको’’ति एवं यानि अट्ठारसन्नं भेदकरवत्थूनं वसेन अट्ठारस अट्ठकानि सङ्घभेदकक्खन्धके वुत्तानि, तेसं वसेन छऊनदियड्ढसतं आपायिका वेदितब्बा.
अट्ठारस अनापायिकाति ‘‘इध, उपालि, भिक्खु अधम्मं धम्मोति दीपेति, तस्मिं धम्मदिट्ठि भेदे धम्मदिट्ठि अविनिधाय दिट्ठिं अविनिधाय खन्तिं अविनिधाय रुचिं अविनिधाय भावं अनुस्सावेति, सलाकं गाहेति ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति, अयम्पि खो, उपालि, सङ्घभेदको न आपायिको न नेरयिको न कप्पट्ठो न अतेकिच्छो’’ति एवं एकेकस्मिं वत्थुस्मिं एकेकं कत्वा सङ्घभेदकक्खन्धकावसाने वुत्ता अट्ठारस जना. अट्ठारस अट्ठका छऊनदियड्ढसतविस्सज्जने वुत्तायेव.
(५) सोळसकम्मादिवण्णना
४७८. कति कम्मानीतिआदीनं सब्बगाथानं विस्सज्जनं उत्तानमेवाति.
अपरदुतियगाथासङ्गणिकवण्णना निट्ठिता.