📜
सेदमोचनगाथा
(१) अविप्पवासपञ्हावण्णना
४७९. सेदमोचनगाथासु ¶ ¶ ¶ असंवासोति उपोसथपवारणादिना संवासेन असंवासो. सम्भोगो एकच्चो तहिं न लब्भतीति अकप्पियसम्भोगो न लब्भति, नहापनभोजनादिपटिजग्गनं पन मातरायेव कातुं लब्भति. अविप्पवासेन अनापत्तीति सहगारसेय्याय अनापत्ति. पञ्हा मेसा कुसलेहि चिन्तिताति एसा पञ्हा कुसलेहि पण्डितेहि चिन्तिता. अस्सा विस्सज्जनं दारकमातुया भिक्खुनिया वेदितब्बं, तस्सा हि पुत्तं सन्धायेतं वुत्तन्ति.
अविस्सज्जितगाथा गरुभण्डं सन्धाय वुत्ता, अत्थो पनस्सा गरुभण्डविनिच्छये वुत्तोयेव.
दस पुग्गले न वदामीति सेनासनक्खन्धके वुत्ते दस पुग्गले न वदामि. एकादस विवज्जियाति ये महाखन्धके एकादस विवज्जनीयपुग्गला वुत्ता, तेपि न वदामि. अयं पञ्हा नग्गं भिक्खुं सन्धाय वुत्ता.
कथं नु सिक्खाय असाधारणोति पञ्हा नहापितपुब्बकं भिक्खुं सन्धाय वुत्ता. अयञ्हि खुरभण्डं परिहरितुं न लभति, अञ्ञे लभन्ति; तस्मा सिक्खाय असाधारणो.
तं पुग्गलं कतमं वदन्ति बुद्धाति अयं पञ्हा निम्मितबुद्धं सन्धाय वुत्ता.
अधोनाभिं ¶ विवज्जियाति अधोनाभिं विवज्जेत्वा. अयं पञ्हा यं तं असीसकं कबन्धं, यस्स उरे अक्खीनि चेव मुखञ्च होति, तं सन्धाय वुत्ता.
भिक्खु सञ्ञाचिकाय कुटिन्ति अयं पञ्हा तिणच्छादनं कुटिं सन्धाय वुत्ता. दुतियपञ्हा सब्बमत्तिकामयं कुटिं सन्धाय वुत्ता.
आपज्जेय्य गरुकं छेज्जवत्थुन्ति अयं पञ्हा वज्जपटिच्छादिकं भिक्खुनिं सन्धाय वुत्ता. दुतियपञ्हा पण्डकादयो अभब्बपुग्गले सन्धाय वुत्ता. एकादसपि हि ते गिहिभावेयेव पाराजिकं पत्ता.
वाचाति ¶ वाचाय अनालपन्तो. गिरं नो च परे भणेय्याति ‘‘इति इमे सोस्सन्ती’’ति परपुग्गले सन्धाय सद्दम्पि न निच्छारेय्य. अयं पञ्हा ‘‘सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावादस्स होती’’ति इमं मुसावादं सन्धाय वुत्ता. तस्स हि भिक्खुनो अधम्मिकाय पटिञ्ञाय तुण्हीभूतस्स निसिन्नस्स मनोद्वारे आपत्ति नाम नत्थि. यस्मा पन आविकातब्बं न आविकरोति, तेनस्स ¶ वचीद्वारे अकिरियतो अयं आपत्ति समुट्ठातीति वेदितब्बा.
सङ्घादिसेसा चतुरोति अयं पञ्हा अरुणुग्गे गामन्तरपरियापन्नं नदिपारं ओक्कन्तभिक्खुनिं सन्धाय वुत्ता, सा हि सकगामतो पच्चूससमये निक्खमित्वा अरुणुग्गमनकाले वुत्तप्पकारं नदिपारं ओक्कन्तमत्ताव रत्तिविप्पवासगामन्तरनदिपारगणम्हाओहीयनलक्खणेन एकप्पहारेनेव चतुरो सङ्घादिसेसे आपज्जति.
सिया आपत्तियो नानाति अयं पञ्हा एकतोउपसम्पन्ना द्वे भिक्खुनियो सन्धाय वुत्ता. तासु हि भिक्खूनं सन्तिके एकतोउपसम्पन्नाय हत्थतो गण्हन्तस्स पाचित्तियं, भिक्खुनीनं सन्तिके एकतोउपसम्पन्नाय हत्थतो गण्हन्तस्स दुक्कटं.
चतुरो जना संविधायाति आचरियो च तयो च अन्तेवासिका छमासकं भण्डं अवहरिंसु, आचरियस्स साहत्थिका तयो मासका, आणत्तियापि तयोव तस्मा थुल्लच्चयं आपज्जति ¶ , इतरेसं साहत्थिको एकेको, आणत्तिका पञ्चाति तस्मा पाराजिकं आपज्जिंसु. अयमेत्थ सङ्खेपो. वित्थारो पन अदिन्नादानपाराजिके संविदावहारवण्णनायं वुत्तो.
(२) पाराजिकादिपञ्हावण्णना
४८०. छिद्दं तस्मिं घरे नत्थीति अयं पञ्हा दुस्सकुटिआदीनि सन्थतपेय्यालञ्च सन्धाय वुत्ता.
तेलं मधुं फाणितन्ति गाथा लिङ्गपरिवत्तं सन्धाय वुत्ता.
निस्सग्गियेनाति गाथा परिणामनं सन्धाय वुत्ता. यो हि सङ्घस्स परिणतलाभतो एकं चीवरं अत्तनो, एकं अञ्ञस्साति द्वे चीवरानि ‘‘एकं ¶ मय्हं, एकं तस्स देही’’ति एकपयओगेन परिणामेति, सो निस्सग्गियपाचित्तियञ्चेव सुद्धिकपाचित्तियञ्च एकतो आपज्जति.
कम्मञ्च तं कुप्पेय्य वग्गपच्चयाति अयं पञ्हा द्वादसयोजनपमाणेसु बाराणसिआदीसु नगरेसु गामसीमं सन्धाय वुत्ता.
पदवीतिहारमत्तेनाति गाथा सञ्चरित्तं सन्धाय वुत्ता, अत्थोपि चस्सा सञ्चरित्तवण्णनायमेव वुत्तो.
सब्बानि तानि निस्सग्गियानीति अयं पञ्हा अञ्ञातिकाय भिक्खुनिया धोवापनं सन्धाय वुत्ता. सचे हि तिण्णम्पि चीवरानं काकऊहदनं वा कद्दममक्खितं वा कण्णं गहेत्वा भिक्खुनी उदकेन धोवति, भिक्खुस्स कायगतानेव निस्सग्गियानि होन्ति.
सरणगमनम्पि न तस्स अत्थीति सरणगमनउपसम्पदापि नत्थि. अयं पन ¶ पञ्हा महापजापतिया उपसम्पदं सन्धाय वुत्ता.
हनेय्य ¶ अनरियं मन्दोति तञ्हि इत्थिं वा पुरिसं वा अनरियं हनेय्य. अयं पञ्हा लिङ्गपरिवत्तेन इत्थिभूतं पितरं पुरिसभूतञ्च मातरं सन्धाय वुत्ता.
न तेनानन्तरं फुसेति अयं पञ्हा मिगसिङ्गतापससीहकुमारादीनं विय तिरच्छानमातापितरो सन्धाय वुत्ता.
अचोदयित्वाति गाथा दूतेनुपसम्पदं सन्धाय वुत्ता. चोदयित्वाति गाथा पण्डकादीनं उपसम्पदं सन्धाय वुत्ता. कुरुन्दियं पन ‘‘पठमगाथा अट्ठ असम्मुखाकम्मानि, दुतिया अनापत्तिकस्स कम्मं सन्धाय वुत्ता’’ति आगतं.
छिन्दन्तस्स आपत्तीति वनप्पतिं छिन्दन्तस्स पाराजिकं, तिणलतादिं छिन्दन्तस्स पाचित्तियं, अङ्गजातं छिन्दन्तस्स थुल्लच्चयं. छिन्दन्तस्स अनापत्तीति केसे च नखे च छिन्दन्तस्स अनापत्ति. छादेन्तस्स आपत्तीति अत्तनो आपत्तिं छादेन्तस्स अञ्ञेसं वा आपत्तिं. छादेन्तस्स अनापत्तीति गेहादीनि छादेन्तस्स अनापत्ति.
सच्चं ¶ भणन्तोति गाथाय ‘‘सिखरणीसि उभतोब्यञ्जनासी’’ति सच्चं भणन्तो गरुकं आपज्जति, सम्पजानमुसावादे पन मुसा भासतो लहुकापत्ति होति, अभूतारोचने मुसा भणन्तो गरुकं आपज्जति, भूतारोचने सच्चं भासतो लहुकापत्ति होतीति.
(३) पाचित्तियादिपञ्हावण्णना
४८१. अधिट्ठितन्ति गाथा निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जन्तं सन्धाय वुत्ता.
अत्थङ्गते सूरियेति गाथा रोमन्थकं सन्धाय वुत्ता.
न रत्तचित्तोति गाथाय अयमत्थो – रत्तचित्तो मेथुनधम्मपाराजिकं आपज्जति. थेय्यचित्तो अदिन्नादानपाराजिकं, परं मरणाय चेतेन्तो मनुस्सविग्गहपाराजिकं, सङ्घभेदको पन ¶ न रत्तचित्तो न च पन थेय्यचित्तो न चापि सो परं मरणाय चेतयि, सलाकं पनस्स देन्तस्स होति छेज्जं, पाराजिकं होति, सलाकं पटिग्गण्हन्तस्स भेदकानुवत्तकस्स थुल्लच्चयं.
गच्छेय्य अड्ढयोजनन्ति अयं पञ्हा सुप्पतिट्ठितनिग्रोधसदिसं एककुलस्स रुक्खमूलं सन्धाय वुत्ता.
कायिकानीति अयं गाथा सम्बहुलानं इत्थीनं केसे वा अङ्गुलियो वा एकतो गण्हन्तं सन्धाय वुत्ता.
वाचसिकानीति अयं गाथा ‘‘सब्बा तुम्हे सिखरणियो’’तिआदिना नयेन दुट्ठुल्लभाणिं सन्धाय वुत्ता.
तिस्सित्थियो मेथुनं तं न सेवेति तिस्सो इत्थियो वुत्ता, तासुपि यं तं मेथुनं नाम, तं न ¶ सेवति. तयो पुरिसेति तयो पुरिसेपि उपगन्त्वा मेथुनं न सेवति. तयो अनरियपण्डकेति उभतोब्यञ्जनसङ्खाते तयो अनरिये तयो च पण्डकेति इमेपि छ जने उपगन्त्वा मेथुनं न सेवति. न चाचरे मेथुनं ब्यञ्जनस्मिन्ति अनुलोमपाराजिकवसेनपि मेथुनं नाचरति. छेज्जं सिया मेथुनधम्मपच्चयाति सिया मेथुनधम्मपच्चया पाराजिकन्ति. अयं पञ्हा अट्ठवत्थुकं सन्धाय ¶ वुत्ता, तस्सा हि मेथुनधम्मस्स पुब्बभागं कायसंसग्गं आपज्जितुं वायमन्तिया मेथुनधम्मपच्चया छेज्जं होति.
मातरं चीवरन्ति अयं गाथा पिट्ठिसमये वस्सिकसाटिकत्थं सतुप्पादकरणं सन्धाय वुत्ता. विनिच्छयो पनस्सा वस्सिकसाटिकसिक्खापदवण्णनायमेव वुत्तो.
कुद्धो आराधको होतीति गाथा तित्थियवत्तं सन्धाय वुत्ता. तित्थियो हि वत्तं पूरयमानो तित्थियानं वण्णे भञ्ञमाने कुद्धो आराधको होति, वत्थुत्तयस्स वण्णे भञ्ञमाने कुद्धो गारय्हो होतीति तत्थेवस्सा वित्थारो वुत्तो. दुतियगाथापि तमेव सन्धाय वुत्ता.
सङ्घादिसेसन्तिआदि ¶ गाथा या भिक्खुनी अवस्सुताव अवस्सुतस्स पुरिसस्स हत्थतो पिण्डपातं गहेत्वा मनुस्समंसलसुणपणीतभोजनसेसअकप्पियमंसेहि सद्धिं ओमद्दित्वा अज्झोहरति, तं सन्धाय वुत्ता.
एको उपसम्पन्नो एको अनुपसम्पन्नोति गाथा आकासगतं सन्धाय वुत्ता. सचे हि द्वीसु सामणेरेसु एको इद्धिया केसग्गमत्तम्पि पथविं मुञ्चित्वा निसिन्नो होति, सो अनुपसम्पन्नो नाम होति. सङ्घेनापि आकासे निसीदित्वा भूमिगतस्स कम्मं न कातब्बं. सचे करोति, कुप्पति.
अकप्पकतन्ति गाथा अच्छिन्नचीवरकं भिक्खुं सन्धाय वुत्ता. तस्मिंयेव चस्सा सिक्खापदे वित्थारेन विनिच्छयोपि वुत्तो.
न देति न पटिग्गण्हातीति नापि उय्योजिका देति, न उय्योजिता तस्सा हत्थतो गण्हाति. पटिग्गहो तेन न विज्जतीति तेनेव कारणेन उय्योजिकाय हत्थतो उय्योजिताय पटिग्गहो न विज्जति. आपज्जति गरुकन्ति एवं सन्तेपि अवस्सुतस्स हत्थतो पिण्डपातग्गहणे उय्योजेन्ती सङ्घादिसेसापत्तिं आपज्जति. तञ्च परिभोगपच्चयाति तञ्च पन आपत्तिं आपज्जमाना तस्सा उय्योजिताय परिभोगपच्चया आपज्जति ¶ ¶ . तस्सा हि भोजनपरियोसाने उय्योजिकाय सङ्घादिसेसो होतीति. दुतियगाथा तस्सायेव उदकदन्तपोनग्गहणे उय्योजनं सन्धाय वुत्ता.
न भिक्खुनी नो च फुसेय्य वज्जन्ति सत्तरसकेसु हि अञ्ञतरं आपत्तिं आपज्जित्वा अनादरियेन छादयमानापि भिक्खुनी छादनपच्चया वज्जं न फुसति, अञ्ञं नवं आपत्तिं नापज्जति, पटिच्छन्नाय वा अप्पटिच्छन्नाय वा आपत्तिया पक्खमानत्तमेव लभति. अयं पन भिक्खुनीपि न होति, सावसेसञ्च गरुकं आपज्जित्वा छादेत्वा वज्जं न फुसति. पञ्हा मेसा कुसलेहि चिन्तिताति अयं किर पञ्हा उक्खित्तकभिक्खुं सन्धाय वुत्ता. तेन हि सद्धिं विनयकम्मं नत्थि, तस्मा सो सङ्घादिसेसं आपज्जित्वा छादेन्तो वज्जं न फुसतीति.
सेदमोचनगाथावण्णना निट्ठिता.