📜
अन्तरपेय्यालं
कतिपुच्छावारवण्णना
२७१. इदानि ¶ ¶ आपत्तिआदिकोट्ठासेसु कोसल्लजननत्थं ‘‘कति आपत्तियो’’तिआदिना नयेन मातिकं ठपेत्वा निद्देसप्पटिनिद्देसवसेन विभङ्गो वुत्तो.
तत्थ कति आपत्तियोति मातिकाय च विभङ्गे च आगतापत्तिपुच्छा. एस नयो दुतियपदेपि. केवलञ्हेत्थ आपत्तियो एव रासिवसेन खन्धाति वुत्ता. विनीतवत्थूनीति तासं आपत्तीनं विनयपुच्छा; ‘‘विनीतं विनयो वूपसमो’’ति इदञ्हि अत्थतो एकं, विनीतानियेव विनीतवत्थूनीति अयमेत्थ पदत्थो. इदानि येसु सति आपत्तियो होन्ति, असति न होन्ति, ते दस्सेतुं ‘‘कति अगारवा’’ति पुच्छाद्वयं. विनीतवत्थूनीति अयं पन तेसं अगारवानं विनयपुच्छा. यस्मा पन ता आपत्तियो विपत्तिं आपत्ता नाम नत्थि, तस्मा ‘‘कति विपत्तियो’’ति अयं आपत्तीनं विपत्तिभावपुच्छा. कति आपत्तिसमुट्ठानानीति तासंयेव आपत्तीनं समुट्ठानपुच्छा. विवादमूलानि अनुवादमूलानीति इमा ‘‘विवादाधिकरणं अनुवादाधिकरण’’न्ति आगतानं विवादानुवादानं मूलपुच्छा. सारणीया धम्माति विवादानुवादमूलानं अभावकरधम्मपुच्छा. भेदकरवत्थूनीति अयं ‘‘भेदनसंवत्तनिकं वा अधिकरण’’न्तिआदीसु वुत्तभेदकरणपुच्छा. अधिकरणानीति भेदकरवत्थूसु सति उप्पज्जनधम्मपुच्छा. समथाति तेसंयेव वूपसमनधम्मपुच्छा. पञ्च आपत्तियोति मातिकाय आगतवसेन वुत्ता. सत्ताति विभङ्गे आगतवसेन.
आरका एतेहि रमतीति आरति; भुसा वा रति आरति. विना एतेहि रमतीति विरति ¶ . पच्चेकं पच्चेकं विरमतीति पटिविरति. वेरं मणति विनासेतीति वेरमणी. न एताय एते आपत्तिक्खन्धा ¶ करीयन्तीति अकिरिया. यं एताय असति आपत्तिक्खन्धकरणं उप्पज्जेय्य, तस्स पटिपक्खतो अकरणं. आपत्तिक्खन्धअज्झापत्तिया पटिपक्खतो अनज्झापत्ति. वेलनतो वेला; चलयनतो विनासनतोति अत्थो ¶ . निय्यानं सिनोति बन्धति निवारेतीति सेतु. आपत्तिक्खन्धानमेतं अधिवचनं. सो सेतु एताय पञ्ञत्तिया हञ्ञतीति सेतुघातो. सेसविनीतवत्थुनिद्देसेसुपि एसेव नयो.
बुद्धे अगारवादीसु यो बुद्धे धरमाने उपट्ठानं न गच्छति, परिनिब्बुते चेतियट्ठानं बोधिट्ठानं न गच्छति, चेतियं वा बोधिं वा न वन्दति, चेतियङ्गणे सछत्तो सउपाहनो चरति, नत्थेतस्स बुद्धे गारवोति वेदितब्बो. यो पन सक्कोन्तोयेव धम्मस्सवनं न गच्छति, सरभञ्ञं न भणति, धम्मकथं न कथेति, धम्मस्सवनग्गं भिन्दित्वा गच्छति, विक्खित्तो वा अनादरो वा निसीदति, नत्थेतस्स धम्मे गारवो. यो थेरनवमज्झिमेसु चित्तीकारं न पच्चुपट्ठापेति, उपोसथागारवितक्कमाळकादीसु कायप्पागब्भियं दस्सेति, यथावुड्ढं न वन्दति, नत्थेतस्स सङ्घे गारवो. तिस्सो सिक्खा समादाय असिक्खमानोयेव पन सिक्खाय अगारवोति वेदितब्बो. पमादे च सतिविप्पवासे तिट्ठमानोयेव अप्पमादलक्खणं अब्रूहयमानो अप्पमादे अगारवोति वेदितब्बो. तथा आमिसप्पटिसन्थारं धम्मप्पटिसन्थारन्ति इमं दुविधं पटिसन्थारं अकरोन्तोयेव पटिसन्थारे अगारवोति वेदितब्बो. गारवनिद्देसे वुत्तविपरियायेन अत्थो वेदितब्बो.
२७२. विवादमूलनिद्देसे ‘‘सत्थरिपि अगारवो’’तिआदीनं बुद्धे अगारवादीसु वुत्तनयेनेव अत्थो वेदितब्बो. अप्पतिस्सोति अनीचवुत्ति; न सत्थारं जेट्ठकं कत्वा विहरति. अज्झत्तं वाति अत्तनो सन्ताने वा अत्तनो पक्खे वा; सकाय परिसायाति अत्थो. बहिद्धा वाति परसन्ताने वा परपक्खे वा. तत्र तुम्हेति तस्मिं अज्झत्तबहिद्धाभेदे सपरसन्ताने वा सपरपरिसाय वा. पहानाय वायमेय्याथाति मेत्ताभावनादीहि नयेहि पहानत्थं वायमेय्याथ; मेत्ताभावनादिनयेन हि तं अज्झत्तम्पि बहिद्धापि पहीयति. अनवस्सवायाति अप्पवत्तिभावाय.
सन्दिट्ठिपरामासीति ¶ सकमेव दिट्ठिं परामसति; यं अत्तना दिट्ठिगतं गहितं, इदमेव सच्चन्ति गण्हाति ¶ . आधानग्गाहीति दळ्हग्गाही.
२७३. अनुवादमूलनिद्देसो ¶ किञ्चापि विवादमूलनिद्देसेनेव समानो, अथ खो अट्ठारस भेदकरवत्थूनि निस्साय विवदन्तानं कोधूपनाहादयो विवादमूलानि. तथा विवदन्ता पन सीलविपत्तिआदीसु अञ्ञतरविपत्तिं आपज्जित्वा ‘‘असुको भिक्खु असुकं नाम विपत्तिं आपन्नो’’ति वा, ‘‘पाराजिकं आपन्नोसि, सङ्घादिसेसं आपन्नोसी’’ति वा अनुवदन्ति. एवं अनुवदन्तानं कोधूपनाहादयो अनुवादमूलानीति अयमेत्थ विसेसो.
२७४. सारणीयधम्मनिद्देसे मेत्तचित्तेन कतं कायकम्मं मेत्तं कायकम्मं नाम. आवि चेव रहो चाति सम्मुखा च परम्मुखा च. तत्थ नवकानं चीवरकम्मादीसु सहायभावगमनं सम्मुखा मेत्तं कायकम्मं नाम. थेरानं पन पादधोवनबीजनवातदानादिभेदम्पि सब्बं सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम. उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवमञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. अयम्पि धम्मो सारणीयोति अयं मेत्ताकायकम्मसङ्खातो धम्मो सरितब्बो सतिजनको; यो नं करोति, तं पुग्गलं; येसं कतो होति, ते पसन्नचित्ता ‘‘अहो सप्पुरिसो’’ति अनुस्सरन्तीति अधिप्पायो. पियकरणोति तं पुग्गलं सब्रह्मचारीनं पियं करोति. गरुकरणोति तं पुग्गलं सब्रह्मचारीनं गरुं करोति. सङ्गहायातिआदीसु सब्रह्मचारीहि सङ्गहेतब्बभावाय. तेहि सद्धिं अविवादाय समग्गभावाय एकीभावाय च संवत्तति.
मेत्तं वचीकम्मन्तिआदीसु देवत्थेरो तिस्सत्थेरोति एवं पग्गय्ह वचनं सम्मुखा मेत्तं वचीकम्मं नाम. विहारे असन्ते पन तं पटिपुच्छन्तस्स ‘‘कुहिं अम्हाकं देवत्थेरो, कुहिं अम्हाकं तिस्सत्थेरो, कदा नु खो आगमिस्सती’’ति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम. ‘‘देवत्थेरो तिस्सत्थेरो अरोगो होतु, अप्पाबाधो’’ति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम.
अप्पटिविभत्तभोगीति नेव आमिसं पटिविभजित्वा भुञ्जति, न पुग्गलं. यो हि ‘‘एत्तकं ¶ परेसं दस्सामि, एत्तकं अत्तना ¶ भुञ्जिस्सामि, एत्तकं वा असुकस्स ¶ च असुकस्स च दस्सामि, एत्तकं अत्तना भुञ्जिस्सामी’’ति विभजित्वा भुञ्जति, अयं पटिविभत्तभोगी नाम. अयं पन एवं अकत्वा आभतं पिण्डपातं थेरासनतो पट्ठाय दत्वा गहितावसेसं भुञ्जति. ‘‘सीलवन्तेही’’ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति, सारणीयधम्मपूरकेन पन सब्बेसं दातब्बमेवाति वुत्तं. गिलान-गिलानुपट्ठाक-आगन्तुक-गमिकचीवरकम्मादिपसुतानं विचेय्य दातुम्पि वट्टति. न हि एते विचिनित्वा देन्तेन पुग्गलविभागो कतो होति, ईदिसानञ्हि किच्छलाभत्ता विसेसो कातब्बोयेवाति अयं करोति.
अखण्डानीतिआदीसु यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम. यस्स पन वेमज्झे भिन्नं, तस्स मज्झे छिद्दसाटको विय छिद्दं नाम होति. यस्स पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठियं वा कुच्छियं वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरसरीरवण्णा गावी विय सबलं नाम होति. यस्स अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागवण्णबिन्दुविचित्रा गावी विय कम्मासं नाम होति. यस्स पन सब्बेन सब्बं अभिन्नानि सीलानि, तस्स तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि नाम होन्ति. तानि पनेतानि भुजिस्सभावकरणतो भुजिस्सानि. विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थानि. तण्हादिट्ठीहि अपरामट्ठत्ता अपरामट्ठानि. उपचारसमाधिं अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानीति वुच्चन्ति. सीलसामञ्ञगतो विहरतीति तेसु तेसु दिसाभागेसु विहरन्तेहि कल्याणसीलेहि भिक्खूहि सद्धिं समानभावूपगतसीलो विहरति.
यायं दिट्ठीति मग्गसम्पयुत्ता सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति निय्यानिका. तक्करस्साति यो तथाकारी होति, तस्स. दुक्खक्खयायाति सब्बदुक्खस्स खयत्थं. सेसं याव समथभेदपरियोसाना उत्तानत्थमेव.
कतिपुच्छावारवण्णना निट्ठिता.