📜
खन्धकपुच्छावारो
पुच्छाविस्सज्जनावण्णना
३२०. उपसम्पदं ¶ ¶ पुच्छिस्सन्ति उपसम्पदक्खन्धकं पुच्छिस्सं. सनिदानं सनिद्देसन्ति निदानेन च निद्देसेन च ¶ सद्धिं पुच्छिस्सामि. समुक्कट्ठपदानं कति आपत्तियोति यानि तत्थ समुक्कट्ठानि उत्तमानि पदानि वुत्तानि, तेसं समुक्कट्ठपदानं उत्तमपदानं सङ्खेपतो कति आपत्तियो होन्तीति. येन येन हि पदेन या या आपत्ति पञ्ञत्ता, सा सा तस्स तस्स पदस्स आपत्तीति वुच्चति. तेन वुत्तं ‘‘समुक्कट्ठपदानं कति आपत्तियो’’ति. द्वे आपत्तियोति ऊनवीसतिवस्सं उपसम्पादेन्तस्स पाचित्तियं, सेसेसु सब्बपदेसु दुक्कटं.
तिस्सोति ‘‘नस्सन्तेते विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारानं उपोसथकरणे थुल्लच्चयं, उक्खित्तकेन सद्धिं उपोसथकरणे पाचित्तियं, सेसेसु दुक्कटन्ति एवं उपोसथक्खन्धके तिस्सो आपत्तियो. एकाति वस्सूपनायिकक्खन्धके एका दुक्कटापत्तियेव.
तिस्सोति भेदपुरेक्खारस्स पवारयतो थुल्लच्चयं, उक्खित्तकेन सद्धिं पाचित्तियं, सेसेसु दुक्कटन्ति एवं पवारणाक्खन्धकेपि तिस्सो आपत्तियो.
तिस्सोति वच्छतरिं उग्गहेत्वा मारेन्तानं पाचित्तियं, रत्तेन चित्तेन अङ्गजातछुपने थुल्लच्चयं, सेसेसु दुक्कटन्ति एवं चम्मसंयुत्तेपि तिस्सो आपत्तियो. भेसज्जक्खन्धकेपि समन्ता द्वङ्गुले थुल्लच्चयं, भोज्जयागुया पाचित्तियं, सेसेसु दुक्कटन्ति एवं तिस्सो आपत्तियो.
कथिनं ¶ केवलं पञ्ञत्तिमेव, नत्थि तत्थ आपत्ति. चीवरसंयुत्ते कुसचीरवाकचीरेसु थुल्लच्चयं, अतिरेकचीवरे निस्सग्गियं, सेसेसु दुक्कटन्ति इमा तिस्सो आपत्तियो.
चम्पेय्यके एका दुक्कटापत्तियेव. कोसम्बक-कम्मक्खन्धक-पारिवासिकसमुच्चयक्खन्धकेसुपि एका दुक्कटापत्तियेव.
समथक्खन्धके ¶ छन्ददायको खिय्यति, खिय्यनकं पाचित्तियं, सेसेसु दुक्कटन्ति इमा द्वे आपत्तियो. खुद्दकवत्थुके अत्तनो अङ्गजातं छिन्दति, थुल्लच्चयं, रोमट्ठे पाचित्तियं, सेसेसु दुक्कटन्ति इमा तिस्सो आपत्तियो. सेनासनक्खन्धके गरुभण्डविस्सज्जने थुल्लच्चयं, सङ्घिका विहारा निक्कड्ढने पाचित्तियं, सेसेसु दुक्कटन्ति इमा तिस्सो आपत्तियो.
सङ्घभेदेभेदकानुवत्तकानं थुल्लच्चयं, गणभोजने पाचित्तियन्ति इमा द्वे आपत्तियो. समाचारं पुच्छिस्सन्ति वुत्ते वत्तक्खन्धके एका दुक्कटापत्तियेव. सा सब्बवत्तेसु अनादरियेन होति. तथा पातिमोक्खट्ठपने. भिक्खुनिक्खन्धके ¶ अप्पवारणाय पाचित्तियं, सेसेसु दुक्कटन्ति द्वे आपत्तियो. पञ्चसतिकसत्तसतिकेसु केवलं धम्मो सङ्गहं आरोपितो, नत्थि तत्थ आपत्तीति.
खन्धकपुच्छावारवण्णना निट्ठिता.