📜
एकुत्तरिकनयो
एककवारवण्णना
३२१. आपत्तिकरा ¶ ¶ धम्मा जानितब्बातिआदिम्हि एकुत्तरिकनये आपत्तिकरा धम्मा नाम छ आपत्तिसमुट्ठानानि. एतेसञ्हि वसेन पुग्गलो आपत्तिं आपज्जति, तस्मा ‘‘आपत्तिकरा’’ति वुत्ता. अनापत्तिकरा नाम सत्त समथा. आपत्ति जानितब्बाति तस्मिं तस्मिं सिक्खापदे च विभङ्गे च वुत्ता आपत्ति जानितब्बा. अनापत्तीति ‘‘अनापत्ति भिक्खु असादियन्तस्सा’’तिआदिना नयेन अनापत्ति जानितब्बा. लहुकाति लहुकेन विनयकम्मेन विसुज्झनतो पञ्चविधा आपत्ति. गरुकाति गरुकेन विनयकम्मेन विसुज्झनतो सङ्घादिसेसा आपत्ति. केनचि आकारेन अनापत्तिभावं उपनेतुं असक्कुणेय्यतो पाराजिकापत्ति च. सावसेसाति ठपेत्वा पाराजिकं सेसा. अनवसेसाति पाराजिकापत्ति. द्वे आपत्तिक्खन्धा दुट्ठुल्ला; अवसेसा अदुट्ठुल्ला. सप्पटिकम्मदुकं सावसेसदुकसदिसं. देसनागामिनिदुकं लहुकदुकसङ्गहितं.
अन्तरायिकाति सत्तपि आपत्तियो सञ्चिच्च वीतिक्कन्ता सग्गन्तरायञ्चेव मोक्खन्तरायञ्च करोन्तीति अन्तरायिका. अजानन्तेन वीतिक्कन्ता पन पण्णत्तिवज्जापत्ति नेव सग्गन्तरायं न मोक्खन्तरायं करोतीति अनन्तरायिका. अन्तरायिकं आपन्नस्सापि देसनागामिनिं देसेत्वा वुट्ठानगामिनितो वुट्ठाय सुद्धिपत्तस्स सामणेरभूमियं ठितस्स च अवारितो सग्गमोक्खमग्गोति. सावज्जपञ्ञत्तीति लोकवज्जा. अनवज्जपञ्ञत्तीति पण्णत्तिवज्जा. किरियतो समुट्ठिता नाम यं करोन्तो आपज्जति पाराजिकापत्ति विय. अकिरियतोति ¶ यं अकरोन्तो आपज्जति, चीवरअनधिट्ठानापत्ति विय. किरियाकिरियतोति यं करोन्तो च अकरोन्तो च आपज्जति, कुटिकारापत्ति विय.
पुब्बापत्तीति पठमं आपन्नापत्ति. अपरापत्तीति पारिवासिकादीहि पच्छा आपन्नापत्ति. पुब्बापत्तीनं अन्तरापत्ति नाम मूलविसुद्धिया अन्तरापत्ति. अपरापत्तीनं अन्तरापत्ति नाम अग्घविसुद्धिया ¶ अन्तरापत्ति. कुरुन्दियं पन ‘‘पुब्बापत्ति नाम पठमं आपन्ना. अपरापत्ति नाम मानत्तारहकाले आपन्ना. पुब्बापत्तीनं अन्तरापत्ति नाम परिवासे आपन्ना. अपरापत्तीनं अन्तरापत्ति ¶ नाम मानत्तचारे आपन्ना’’ति वुत्तं. इदम्पि एकेन परियायेन युज्जति.
देसिता गणनूपगा नाम या धुरनिक्खेपं कत्वा पुन न आपज्जिस्सामीति देसिता होति. अगणनूपगा नाम या धुरनिक्खेपं अकत्वा सउस्साहेनेव चित्तेन अपरिसुद्धेन देसिता होति. अयञ्हि देसितापि देसितगणनं न उपेति. अट्ठमे वत्थुस्मिं भिक्खुनिया पाराजिकमेव होति. पञ्ञत्ति जानितब्बातिआदीसु नवसु पदेसु पठमपाराजिकपुच्छाय वुत्तनयेनेव विनिच्छयो वेदितब्बो.
थुल्लवज्जाति थुल्लदोसे पञ्ञत्ता गरुकापत्ति. अथुल्लवज्जाति लहुकापत्ति. गिहिपटिसंयुत्ताति सुधम्मत्थेरस्स आपत्ति, या च धम्मिकस्स पटिस्सवस्स असच्चापने आपत्ति, अवसेसा न गिहिपटिसंयुत्ता. पञ्चानन्तरियकम्मापत्ति नियता, सेसा अनियता. आदिकरोति सुदिन्नत्थेरादि आदिकम्मिको. अनादिकरोति मक्कटिसमणादि अनुपञ्ञत्तिकारको. अधिच्चापत्तिको नाम यो कदाचि करहचि आपत्तिं आपज्जति. अभिण्हापत्तिको नाम यो निच्चं आपज्जति.
चोदको नाम यो वत्थुना वा आपत्तिया वा परं चोदेति. यो पन एवं चोदितो अयं चुदितको नाम. पञ्चदससु धम्मेसु अप्पतिट्ठहित्वा अभूतेन वत्थुना चोदेन्तो अधम्मचोदको नाम, तेन तथा चोदितो अधम्मचुदितको नाम. विपरियायेन धम्मचोदकचुदितका वेदितब्बा. मिच्छत्तनियतेहि वा सम्मत्तनियतेहि वा धम्मेहि समन्नागतो नियतो, विपरीतो अनियतो.
सावका ¶ भब्बापत्तिका नाम, बुद्धा च पच्चेकबुद्धा च अभब्बापत्तिका नाम. उक्खेपनीयकम्मकतो उक्खित्तको नाम, अवसेसचतुब्बिधतज्जनीयादिकम्मकतो अनुक्खित्तको नाम. अयञ्हि उपोसथं वा पवारणं वा धम्मपरिभोगं वा आमिसपरिभोगं वा न कोपेति. ‘‘मेत्तियं भिक्खुनिं नासेथ, दूसको नासेतब्बो, कण्टको समणुद्देसो नासेतब्बो’’ति एवं लिङ्गदण्डकम्म-संवासनासनाहि नासितब्बो नासितको नाम. सेसा सब्बे अनासितका. येन सद्धिं उपोसथादिको संवासो अत्थि, अयं समानसंवासको, इतरो ¶ नानासंवासको ¶ . सो कम्मनानासंवासको लद्धिनानासंवासकोति दुविधो होति. ठपनं जानितब्बन्ति ‘‘एकं भिक्खवे अधम्मिकं पातिमोक्खट्ठपन’’न्तिआदिना नयेन वुत्तं पातिमोक्खट्ठपनं जानितब्बन्ति अत्थो.
एककवारवण्णना निट्ठिता.
दुकवारवण्णना
३२२. दुकेसु सचित्तका आपत्ति सञ्ञाविमोक्खा, अचित्तका नोसञ्ञाविमोक्खा. लद्धसमापत्तिकस्स आपत्ति नाम भूतारोचनापत्ति, अलद्धसमापत्तिकस्स आपत्ति नाम अभूतारोचनापत्ति. सद्धम्मपटिसञ्ञुत्ता नाम पदसोधम्मादिका, असद्धम्मपटिसञ्ञुत्ता नाम दुट्ठुल्लवाचापत्ति. सपरिक्खारपटिसञ्ञुत्ता नाम निस्सग्गियवत्थुनो अनिस्सज्जित्वा परिभोगे, पत्तचीवरानं निदहने, किलिट्ठचीवरानं अधोवने, मलग्गहितपत्तस्स अपचनेति एवं अयुत्तपरिभोगे आपत्ति. परपरिक्खारपटिसञ्ञुत्ता नाम सङ्घिकमञ्चपीठादीनं अज्झोकासे सन्थरणअनापुच्छागमनादीसु आपज्जितब्बा आपत्ति. सपुग्गलपटिसञ्ञुत्ता नाम ‘‘मुदुपिट्ठिकस्स लम्बिस्स ऊरुना अङ्गजातं पीळेन्तस्सा’’तिआदिना नयेन वुत्तापत्ति. परपुग्गलपटिसञ्ञुत्ता नाम मेथुनधम्मकायसंसग्गपहारदानादीसु वुत्तापत्ति, ‘‘सिखरणीसी’’ति सच्चं भणन्तो गरुकं आपज्जति, ‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति मुसा भणन्तो लहुकं. अभूतारोचने मुसा भणन्तो गरुकं. भूतारोचने सच्चं भणन्तो लहुकं.
‘‘सङ्घकम्मं वग्गं करिस्सामी’’ति अन्तोसीमाय एकमन्ते निसीदन्तो भूमिगतो आपज्जति नाम. सचे पन अङ्गुलिमत्तम्पि आकासे तिट्ठेय्य, न आपज्जेय्य, तेन वुत्तं ‘‘नो वेहासगतो’’ति. वेहासकुटिया आहच्चपादकं मञ्चं वा पीठं वा अभिनिसीदन्तो वेहासगतो ¶ आपज्जति नाम. सचे पन तं भूमियं पञ्ञापेत्वा निपज्जेय्य न आपज्जेय्य, तेन वुत्तं – ‘‘नो भूमिगतो’’ति. गमियो गमियवत्तं अपूरेत्वा गच्छन्तो निक्खमन्तो आपज्जति नाम, नो पविसन्तो. आगन्तुको आगन्तुकवत्तं अपूरेत्वा सछत्तुपाहनो पविसन्तो पविसन्तो आपज्जति नाम, नो निक्खमन्तो.
आदियन्तो ¶ आपज्जति नाम भिक्खुनी अतिगम्भीरं उदकसुद्धिकं ¶ आदियमाना; दुब्बण्णकरणं अनादियित्वा चीवरं परिभुञ्जन्तो पन अनादियन्तो आपज्जति नाम. मूगब्बतादीनि तित्थियवत्तानि समादियन्तो समादियन्तो आपज्जति नाम. पारिवासिकादयो पन तज्जनीयादिकम्मकता वा अत्तनो वत्तं असमादियन्ता आपज्जन्ति, ते सन्धाय वुत्तं ‘‘अत्थापत्ति न समादियन्तो आपज्जती’’ति. अञ्ञातिकाय भिक्खुनिया चीवरं सिब्बन्तो वेज्जकम्मभण्डागारिककम्मचित्तकम्मादीनि वा करोन्तो करोन्तो आपज्जति नाम. उपज्झायवत्तादीनि अकरोन्तो अकरोन्तो आपज्जति नाम. अञ्ञातिकाय भिक्खुनिया चीवरं ददमानो देन्तो आपज्जति नाम. सद्धिविहारिकअन्तेवासिकानं चीवरादीनि अदेन्तो अदेन्तो आपज्जति नाम. अञ्ञातिकाय भिक्खुनिया चीवरं गण्हन्तो पटिग्गण्हन्तो आपज्जति नाम. ‘‘न भिक्खवे ओवादो न गहेतब्बो’’ति वचनतो ओवादं अगण्हन्तो न पटिग्गण्हन्तो आपज्जति नाम.
निस्सग्गियवत्थुं अनिस्सज्जित्वा परिभुञ्जन्तो परिभोगेन आपज्जति नाम. पञ्चाहिकं सङ्घाटिचारं अतिक्कामयमाना अपरिभोगेन आपज्जति नाम. सहगारसेय्यं रत्तिं आपज्जति नाम, नो दिवा, द्वारं असंवरित्वा पटिसल्लीयन्तो दिवा आपज्जति, नो रत्तिं. एकरत्तछारत्तसत्ताहदसाहमासातिक्कमेसु वुत्तआपत्तिं आपज्जन्तो अरुणुग्गे आपज्जति नाम, पवारेत्वा भुञ्जन्तो न अरुणुग्गे आपज्जति नाम.
भूतगामञ्चेव अङ्गजातञ्च छिन्दन्तो छिन्दन्तो आपज्जति नाम, केसे वा नखे वा न छिन्दन्तो न छिन्दन्तो आपज्जति नाम. आपत्तिं छादेन्तो छादेन्तो आपज्जति नाम, ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं, नत्वेव नग्गेन आगन्तब्बं, यो आगच्छेय्य आपत्ति दुक्कटस्सा’’ति इमं पन आपत्तिं न छादेन्तो आपज्जति नाम. कुसचीरादीनि ¶ धारेन्तो धारेन्तो आपज्जति नाम, ‘‘अयं ते भिक्खु पत्तो याव भेदनाय धारेतब्बो’’ति इमं आपत्तिं न धारेन्तो आपज्जति नाम.
‘‘अत्तना वा अत्तानं नानासंवासकं करोती’’ति एकसीमायं द्वीसु सङ्घेसु निसिन्नेसु एकस्मिं पक्खे निसीदित्वा परपक्खस्स लद्धिं गण्हन्तो यस्मिं ¶ पक्खे निसिन्नो तेसं अत्तनाव अत्तानं नानासंवासकं करोति नाम. येसं सन्तिके निसिन्नो तेसं गणपूरको हुत्वा कम्मं कोपेति, इतरेसं हत्थपासं अनागतत्ता. समानसंवासकेपि एसेव ¶ नयो. येसञ्हि सो लद्धिं रोचेति, तेसं समानसंवासको होति, इतरेसं नानासंवासको. सत्त आपत्तियो सत्त आपत्तिक्खन्धाति आपज्जितब्बतो आपत्तियो, रासट्ठेन खन्धाति एवं द्वेयेव नामानि होन्तीति नामवसेन दुकं दस्सितं. कम्मेन वा सलाकग्गाहेन वाति एत्थ उद्देसो चेव कम्मञ्च एकं, वोहारो चेव अनुस्सावना च सलाकग्गाहो च एकं, वोहारानुस्सावनसलाकग्गाहा पुब्बभागा, कम्मञ्चेव उद्देसो च पमाणं.
अद्धानहीनो नाम ऊनवीसतिवस्सो. अङ्गहीनो नाम हत्थच्छिन्नादिभेदो. वत्थुविपन्नो नाम पण्डको तिरच्छानगतो उभतोब्यञ्जनको च. अवसेसा थेय्यसंवासकादयो अट्ठ अभब्बपुग्गला करणदुक्कटका नाम. दुक्कटकिरिया दुक्कटकम्मा, इमस्मिंयेव अत्तभावे कतेन अत्तनो कम्मेन अभब्बट्ठानं पत्ताति अत्थो. अपरिपूरो नाम अपरिपुण्णपत्तचीवरो. नो च याचति नाम उपसम्पदं न याचति. अलज्जिस्स च बालस्स चाति अलज्जी सचेपि तेपिटको होति, बालो च सचेपि सट्ठिवस्सो होति, उभोपि निस्साय न वत्थब्बं. बालस्स च लज्जिस्स चाति एत्थ बालस्स ‘‘त्वं निस्सयं गण्हा’’ति आणायपि निस्सयो दातब्बो, लज्जिस्स पन याचन्तस्सेव. सातिसारन्ति सदोसं; यं अज्झाचरन्तो आपत्तिं आपज्जति.
कायेन पटिक्कोसना नाम हत्थविकारादीहि पटिक्कोसना. कायेन पटिजानातीति हत्थविकारादीहि पटिजानाति. उपघातिका नाम उपघाता. सिक्खूपघातिका नाम सिक्खूपघातो. भोगूपघातिका नाम परिभोगूपघातो, तत्थ तिस्सो सिक्खा असिक्खतो सिक्खूपघातिकाति वेदितब्बा. सङ्घिकं वा पुग्गलिकं वा दुप्परिभोगं भुञ्जतो भोगूपघातिकाति वेदितब्बा. द्वे वेनयिकाति द्वे अत्था विनयसिद्धा. पञ्ञत्तं नाम सकले विनयपिटके कप्पियाकप्पियवसेन पञ्ञत्तं. पञ्ञत्तानुलोमं नाम चतूसु महापदेसेसु दट्ठब्बं. सेतुघातोति ¶ पच्चयघातो; येन चित्तेन अकप्पियं करेय्य, तस्स चित्तस्सापि अनुप्पादनन्ति अत्थो. मत्तकारिताति मत्ताय ¶ पमाणेन करणं; पमाणे ठानन्ति अत्थो. कायेन आपज्जतीति कायद्वारिकं कायेन आपज्जति; वचीद्वारिकं वाचाय. कायेन वुट्ठातीति तिणवत्थारकसमथे ¶ विनापि देसनाय कायेनेव वुट्ठाति; देसेत्वा वुट्ठहन्तो पन वाचाय वुट्ठाति. अब्भन्तरपरिभोगो नाम अज्झोहरणपरिभोगो. बाहिरपरिभोगो नाम सीसमक्खनादि.
अनागतं भारं वहतीति अथेरोव समानो थेरेहि वहितब्बं बीजनगाहधम्मज्झेसनादिभारं वहति; तं नित्थरितुं वीरियं आरभति. आगतं भारं न वहतीति थेरो थेरकिच्चं न करोति, ‘‘अनुजानामि भिक्खवे थेरेन भिक्खुना सामं वा धम्मं भासितुं, परं वा अज्झेसितुं, अनुजानामि भिक्खवे थेराधेय्यं पातिमोक्ख’’न्ति एवमादि सब्बं परिहापेतीति अत्थो. न कुक्कुच्चायितब्बं कुक्कुच्चायतीति न कुक्कुच्चायितब्बं कुक्कुच्चायित्वा करोति. कुक्कुच्चायितब्बं न कुक्कुच्चायतीति कुक्कुच्चायितब्बं न कुक्कुच्चायित्वा करोति. एतेसं द्विन्नं दिवा च रत्तो च आसवा वड्ढन्तीति अत्थो. अनन्तरदुकेपि वुत्तपटिपक्खवसेन अत्थो वेदितब्बो. सेसं तत्थ तत्थ वुत्तनयत्ता उत्तानमेवाति.
दुकवारवण्णना निट्ठिता.
तिकवारवण्णना
३२३. तिकेसु अत्थापत्ति तिट्ठन्ते भगवति आपज्जतीति अत्थि आपत्ति, यं तिट्ठन्ते भगवति आपज्जतीति अत्थो. एसेव नयो सब्बत्थ. तत्थ लोहितुप्पादापत्तिं तिट्ठन्ते आपज्जति. ‘‘एतरहि खो पनानन्द, भिक्खू अञ्ञमञ्ञं आवुसोवादेन समुदाचरन्ति, न वो ममच्चयेन एवं समुदाचरितब्बं, नवकेन, आनन्द, भिक्खुना थेरो भिक्खू ‘भन्ते’ति वा ‘आयस्मा’ति वा समुदाचरितब्बो’’ति वचनतो थेरं आवुसोवादेन समुदाचरणपच्चया आपत्तिं परिनिब्बुते भगवति आपज्जति, नो तिट्ठन्ते. इमा द्वे आपत्तियो ठपेत्वा अवसेसा धरन्तेपि भगवति आपज्जति, परिनिब्बुतेपि.
पवारेत्वा अनतिरित्तं भुञ्जन्तो आपत्तिं काले आपज्जति नो विकाले. विकालभोजनापत्तिं ¶ पन विकाले आपज्जति नो काले. अवसेसा ¶ काले चेव आपज्जति विकाले च. सहगारसेय्यं रत्तिं आपज्जति, द्वारं असंवरित्वा पटिसल्लीयनं दिवा. सेसा रत्तिञ्चेव दिवा च. ‘‘दसवस्सोम्हि अतिरेकदसवस्सोम्ही’’ति बालो अब्यत्तो परिसं उपट्ठापेन्तो दसवस्सो आपज्जति नो ऊनदसवस्सो ¶ . ‘‘अहं पण्डितो ब्यत्तो’’ति नवो वा मज्झिमो वा परिसं उपट्ठापेन्तो ऊनदसवस्सो आपज्जति नो दसवस्सो. सेसा दसवस्सो चेव आपज्जति ऊनदसवस्सो च. ‘‘पञ्चवस्सोम्ही’’ति बालो अब्यत्तो अनिस्साय वसन्तो पञ्चवस्सो आपज्जति. ‘‘अहं पण्डितो ब्यत्तो’’ति नवको अनिस्साय वसन्तो ऊनपञ्चवस्सो आपज्जति. सेसं पञ्चवस्सो चेव आपज्जति ऊनपञ्चवस्सो च. अनुपसम्पन्नं पदसोधम्मं वाचेन्तो, मातुगामस्स धम्मं देसेन्तो एवरूपं आपत्तिं कुसलचित्तो आपज्जति, पाराजिक-सुक्कविस्सट्ठि-कायसंसग्ग-दुट्ठुल्ल-अत्तकामपारिचरिय-दुट्ठदोस-सङ्घभेदपहारदान-तलसत्तिकादिभेदं अकुसलचित्तो आपज्जति, असञ्चिच्च सहगारसेय्यादिं अब्याकतचित्तो आपज्जति, यं अरहाव आपज्जति, सब्बं अब्याकतचित्तोव आपज्जति, मेथुनधम्मादिभेदमापत्तिं सुखवेदनासमङ्गी आपज्जति, दुट्ठदोसादिभेदं दुक्खवेदनासमङ्गी, यं सुखवेदनासमङ्गी आपज्जति, तंयेव मज्झत्तो हुत्वा आपज्जन्तो अदुक्खमसुखवेदनासमङ्गी आपज्जति.
तयो पटिक्खेपाति बुद्धस्स भगवतो तयो पटिक्खेपा. चतूसु पच्चयेसु महिच्छता असन्तुट्ठिता किलेससल्लेखनपटिपत्तिया अगोपायना, इमे हि तयो धम्मा बुद्धेन भगवता पटिक्खित्ता. अप्पिच्छतादयो पन तयो बुद्धेन भगवता अनुञ्ञाता, तेन वुत्तं ‘‘तयो अनुञ्ञाता’’ति.
‘‘दसवस्सोम्ही’’ति परिसं उपट्ठापेन्तो ‘‘पञ्चवस्सोम्ही’’ति निस्सयं अगण्हन्तो बालो आपज्जति नो पण्डितो, ऊनदसवस्सो ‘‘ब्यत्तोम्ही’’ति बहुस्सुतत्ता परिसं उपट्ठापेन्तो ऊनपञ्चवस्सो च निस्सयं अगण्हन्तो पण्डितो आपज्जति नो बालो; अवसेसं पण्डितो चेव आपज्जति बालो च. वस्सं अनुपगच्छन्तो काळे आपज्जति नो जुण्हे; महापवारणाय अप्पवारेन्तो जुण्हे आपज्जति नो काळे; अवसेसं काळे चेव आपज्जति जुण्हे च. वस्सूपगमनं काळे ¶ कप्पति नो जुण्हे; महापवारणाय पवारणा जुण्हे कप्पति नो काळे; सेसं अनुञ्ञातकं काळे चेव कप्पति जुण्हे च.
कत्तिकपुण्णमासिया ¶ पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति ¶ वुत्तं, तम्पि सुवुत्तं. ‘‘चातुमासं अधिट्ठातुं ततो परं विकप्पेतु’’न्ति हि वुत्तं. अतिरेकमासे सेसे गिम्हाने परियेसन्तो अतिरेकड्ढमासे सेसे कत्वा निवासेन्तो च गिम्हे आपज्जति नाम. सतिया वस्सिकसाटिकाय नग्गो कायं ओवस्सापेन्तो वस्से आपज्जति नाम. पारिसुद्धिउपोसथं वा अधिट्ठानुपोसथं वा करोन्तो सङ्घो आपज्जति. सुत्तुद्देसञ्च अधिट्ठानुपोसथञ्च करोन्तो गणो आपज्जति. एकको सुत्तुद्देसं पारिसुद्धिउपोसथञ्च करोन्तो पुग्गलो आपज्जति. पवारणायपि एसेव नयो.
सङ्घुपोसथो च सङ्घपवारणा च सङ्घस्सेव कप्पति. गणुपोसथो च गणपवारणा च गणस्सेव कप्पति. अधिट्ठानुपोसथो च अधिट्ठानपवारणा च पुग्गलस्सेव कप्पति. ‘‘पाराजिकं आपन्नोम्ही’’तिआदीनि भणन्तो वत्थुं छादेति न आपत्तिं, ‘‘मेथुनं धम्मं पटिसेवि’’न्तिआदीनि भणन्तो आपत्तिं छादेति नो वत्थुं, यो नेव वत्थुं न आपत्तिं आरोचेति, अयं वत्थुञ्चेव छादेति आपत्तिञ्च.
पटिच्छादेतीति पटिच्छादि. जन्ताघरमेव पटिच्छादि जन्ताघरपटिच्छादि. इतरासुपि एसेव नयो. द्वारं पिदहित्वा अन्तोजन्ताघरे ठितेन परिकम्मं कातुं वट्टति. उदके ओतिण्णेनापि एतदेव वट्टति. उभयत्थ खादितुं भुञ्जितुं वा न वट्टति. वत्थपटिच्छादि सब्बकप्पियताय पटिच्छन्नेन सब्बं कातुं वट्टति. वहन्तीति यन्ति निय्यन्ति; निन्दं वा पटिक्कोसं वा न लभन्ति. चन्दमण्डलं अब्भामहिकाधूमरजराहुविमुत्तं विवटंयेव विरोचति, न तेसु अञ्ञतरेन पटिच्छन्नं. तथा सूरियमण्डलं, धम्मविनयोपि विवरित्वा विभजित्वा देसियमानोव विरोचति नो पटिच्छन्नो.
अञ्ञेन ¶ भेसज्जेन करणीयेन अञ्ञं विञ्ञापेन्तो गिलानो आपज्जति, न भेसज्जेन करणीयेन भेसज्जं विञ्ञापेन्तो अगिलानो आपज्जति, अवसेसं आपत्तिं गिलानो चेव आपज्जति अगिलानो च.
अन्तो आपज्जति नो बहीति अनुपखज्ज सेय्यं कप्पेन्तो अन्तो आपज्जति नो बहि, बहि ¶ आपज्जति नो अन्तोति सङ्घिकं मञ्चादिं अज्झोकासे सन्थरित्वा पक्कमन्तो बहि आपज्जति नो अन्तो, अवसेसं पन अन्तो चेव आपज्जति बहि च. अन्तोसीमायाति आगन्तुको आगन्तुकवत्तं अदस्सेत्वा सछत्तुपाहनो विहारं पविसन्तो उपचारसीमं ओक्कन्तमत्तोव आपज्जति. बहिसीमायाति गमिको ¶ दारुभण्डपटिसामनादिगमिकवत्तं अपूरेत्वा पक्कमन्तो उपचारसीमं अतिक्कन्तमत्तोव आपज्जति. अवसेसं अन्तोसीमाय चेव आपज्जति बहिसीमाय च. सति वुड्ढतरे अनज्झिट्ठो धम्मं भासन्तो सङ्घमज्झे आपज्जति नाम. गणमज्झेपि पुग्गलसन्तिकेपि एसेव नयो. कायेन वुट्ठातीति तिणवत्थारकसमथेन वुट्ठाति. कायं अचालेत्वा वाचाय देसेन्तस्स वाचाय वुट्ठाति. वचीसम्पयुत्तं कायकिरियं कत्वा देसेन्तस्स कायेन वाचाय वुट्ठाति नाम. सङ्घमज्झे देसनागामिनीपि वुट्ठानगामिनीपि वुट्ठाति. गणपुग्गलमज्झे पन देसनागामिनीयेव वुट्ठाति.
आगाळ्हाय चेतेय्याति आगाळ्हाय दळ्हभावाय चेतेय्य; तज्जनीयकम्मादिकतस्स वत्तं न पूरयतो इच्छमानो सङ्घो उक्खेपनीयकम्मं करेय्याति अत्थो. अलज्जी च होति बालो च अपकतत्तो चाति एत्थ बालो ‘‘अयं धम्माधम्मं न जानाति’’ अपकतत्तो वा ‘‘आपत्तानापत्तिं न जानाती’’ति न एत्तावता कम्मं कातब्बं; बालभावमूलकं पन अपकतत्तभावमूलकञ्च आपत्तिं आपन्नस्स कम्मं कातब्बन्ति अत्थो. अधिसीले सीलविपन्नो नाम द्वे आपत्तिक्खन्धे आपन्नो; आचारविपन्नो नाम पञ्च आपत्तिक्खन्धे आपन्नो; दिट्ठिविपन्नो नाम अन्तग्गाहिकाय दिट्ठिया समन्नागतो. तेसं आपत्तिं अपस्सन्तानं अप्पटिकरोन्तानं दिट्ठिञ्च अनिस्सज्जन्तानंयेव कम्मं कातब्बं.
कायिको दवो नाम पासकादीहि जूतकीळनादिभेदो अनाचारो; वाचसिको दवो नाम मुखालम्बरकरणादिभेदो अनाचारो; कायिकवाचसिको नाम नच्चनगायनादिभेदो द्वीहिपि द्वारेहि अनाचारो ¶ . कायिको अनाचारो नाम कायद्वारे पञ्ञत्तसिक्खापदवीतिक्कमो; वाचसिको अनाचारो नाम वचीद्वारे पञ्ञत्तसिक्खापदवीतिक्कमो; कायिकवाचसिको नाम द्वारद्वयेपि पञ्ञत्तसिक्खापदवीतिक्कमो. कायिकेन उपघातिकेनाति कायद्वारे पञ्ञत्तस्स सिक्खापदस्स असिक्खनेन, यो हि तं न सिक्खति, सो नं उपघातेति, तस्मा तस्स तं असिक्खनं ‘‘कायिकं उपघातिक’’न्ति वुच्चति. सेसपदद्वयेपि एसेव नयो. कायिकेन मिच्छाजीवेनाति जङ्घपेसनिकादिना वा गण्डफालनादिना वा वेज्जकम्मेन ¶ ; वाचसिकेनाति सासनउग्गहणआरोचनादिना; ततियपदं उभयसम्पयोगवसेन ¶ वुत्तं.
अलं भिक्खु मा भण्डनन्ति अलं भिक्खु मा भण्डनं करि, मा कलहं, मा विवादं करीति अत्थो. न वोहरितब्बन्ति न किञ्चि वत्तब्बं; वदतोपि हि तादिसस्स वचनं न सोतब्बं मञ्ञन्ति. न किस्मिञ्चि पच्चेकट्ठानेति किस्मिञ्चि बीजनग्गाहादिके एकस्मिम्पि जेट्ठकट्ठाने न ठपेतब्बोति अत्थो. ओकासकम्मं कारेन्तस्साति ‘‘करोतु आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं ओकासं कारेन्तस्स. नालं ओकासकम्मं कातुन्ति ‘‘किं त्वं करिस्ससी’’ति ओकासो न कातब्बो. सवचनीयं नादातब्बन्ति वचनं न आदातब्बं, वचनम्पि न सोतब्बं; यत्थ गहेत्वा गन्तुकामो होति, न तत्थ गन्तब्बन्ति अत्थो.
तीहङ्गेहि समन्नागतस्स भिक्खुनो विनयोति यं सो जानाति, सो तस्स विनयो नाम होति; सो न पुच्छितब्बोति अत्थो. अनुयोगो न दातब्बोति ‘‘इदं कप्पती’’ति पुच्छन्तस्स पुच्छाय ओकासो न दातब्बो, ‘‘अञ्ञं पुच्छा’’ति वत्तब्बो. इति सो नेव पुच्छितब्बो नास्स पुच्छा सोतब्बाति अत्थो. विनयो न साकच्छातब्बोति विनयपञ्हो न साकच्छितब्बो, कप्पियाकप्पियकथा न संसन्देतब्बा.
इदमप्पहायाति एतं ब्रह्मचारिपटिञ्ञातादिकं लद्धिं अविजहित्वा. सुद्धं ब्रह्मचारिन्ति खीणासवं भिक्खुं. ‘‘पातब्यतं आपज्जती’’ति पातब्यभावं पटिसेवनं आपज्जति. ‘‘इदमप्पहाया’’ति वचनतो पन तं ब्रह्मचारिपटिञ्ञातं पहाय खीणासवं ‘‘मुसा मया भणितं, खमथ मे’’ति ¶ खमापेत्वा ‘‘नत्थि कामेसु दोसो’’ति लद्धिं विजहित्वा गतिविसोधनं करेय्य. अकुसलमूलानीति अकुसलानि चेव मूलानि च, अकुसलानं वा मूलानि अकुसलमूलानि. कुसलमूलेसुपि एसेव नयो. दुट्ठु चरितानि विरूपानि वा चरितानि दुच्चरितानि. सुट्ठु चरितानि सुन्दरानि वा चरितानि सुचरितानि. कायेन करणभूतेन कतं दुच्चरितं कायदुच्चरितं. एस नयो सब्बत्थ. सेसं तत्थ तत्थ वुत्तनयत्ता उत्तानमेवाति.
तिकवारवण्णना निट्ठिता.
चतुक्कवारवण्णना
३२४. चतुक्केसु ¶ सकवाचाय आपज्जति परवाचाय वुट्ठातीति वचीद्वारिकं पदसोधम्मादिभेदं आपत्तिं आपज्जित्वा तिणवत्थारकसमथट्ठानं गतो परस्स कम्मवाचाय वुट्ठाति ¶ . परवाचाय आपज्जति सकवाचाय वुट्ठातीति पापिकाय दिट्ठिया अप्पटिनिस्सग्गे परस्स कम्मवाचाय आपज्जति, पुग्गलस्स सन्तिके देसेन्तो सकवाचाय वुट्ठाति. सकवाचाय आपज्जति सकवाचाय वुट्ठातीति वचीद्वारिकं पदसोधम्मादिभेदं आपत्तिं सकवाचाय आपज्जति, देसेत्वा वुट्ठहन्तोपि सकवाचाय वुट्ठाति. परवाचाय आपज्जति परवाचाय वुट्ठातीति यावततियकं सङ्घादिसेसं परस्स कम्मवाचाय आपज्जति, वुट्ठहन्तोपि परस्स परिवासकम्मवाचादीहि वुट्ठाति. ततो परेसु कायद्वारिकं कायेन आपज्जति, देसेन्तो वाचाय वुट्ठाति. वचीद्वारिकं वाचाय आपज्जति, तिणवत्थारके कायेन वुट्ठाति. कायद्वारिकं कायेन आपज्जति, तमेव तिणवत्थारके कायेन वुट्ठाति. वचीद्वारिकं वाचाय आपज्जति, तमेव देसेन्तो वाचाय वुट्ठाति. सङ्घिकमञ्चस्स अत्तनो पच्चत्थरणेन अनत्थरतो कायसम्फुसने लोमगणनाय आपज्जितब्बापत्तिं सहगारसेय्यापत्तिञ्च पसुत्तो आपज्जति, पबुज्झित्वा पन आपन्नभावं ञत्वा देसेन्तो पटिबुद्धो वुट्ठाति. जग्गन्तो आपज्जित्वा पन तिणवत्थारकसमथट्ठाने सयन्तो पटिबुद्धो आपज्जति पसुत्तो वुट्ठाति नाम. पच्छिमपदद्वयम्पि वुत्तानुसारेनेव वेदितब्बं.
अचित्तकापत्तिं ¶ अचित्तको आपज्जति नाम. पच्छा देसेन्तो सचित्तको वुट्ठाति. सचित्तकापत्तिं सचित्तको आपज्जति नाम. तिणवत्थारकट्ठाने सयन्तो अचित्तको वुट्ठाति. सेसपदद्वयम्पि वुत्तानुसारेनेव वेदितब्बं. यो सभागं आपत्तिं देसेति, अयं देसनापच्चया दुक्कटं आपज्जन्तो पाचित्तियादीसु अञ्ञतरं देसेति, तञ्च देसेन्तो दुक्कटं आपज्जति. तं पन दुक्कटं आपज्जन्तो पाचित्तियादितो वुट्ठाति. पाचित्तियादितो च वुट्ठहन्तो तं आपज्जति. इति एकस्स पुग्गलस्स एकमेव पयोगं सन्धाय ‘‘आपत्तिं आपज्जन्तो देसेती’’ति इदं चतुक्कं वुत्तन्ति वेदितब्बं.
कम्मचतुक्के पापिकाय दिट्ठिया अप्पटिनिस्सग्गापत्तिं कम्मेन आपज्जति, देसेन्तो अकम्मेन वुट्ठाति. विस्सट्ठिआदिकं अकम्मेन आपज्जति, परिवासादिना कम्मेन वुट्ठाति. समनुभासनं ¶ कम्मेनेव आपज्जति, कम्मेन वुट्ठाति. सेसं अकम्मेन आपज्जति,अकम्मेनवुट्ठाति.
परिक्खारचतुक्के पठमो ¶ सकपरिक्खारो, दुतियो सङ्घिकोव ततियो चेतियसन्तको, चतुत्थो गिहिपरिक्खारो. सचे पन सो पत्तचीवरनवकम्मभेसज्जानं अत्थाय आहटो होति, अवापुरणं दातुं अन्तो ठपापेतुञ्च वट्टति.
सम्मुखाचतुक्के पापिकाय दिट्ठिया अप्पटिनिस्सग्गापत्तिं सङ्घस्स सम्मुखा आपज्जति, वुट्ठानकाले पन सङ्घेन किच्चं नत्थीति परम्मुखा वुट्ठाति. विस्सट्ठिआदिकं परम्मुखा आपज्जति, सङ्घस्स सम्मुखा वुट्ठाति. समनुभासनं सङ्घस्स सम्मुखा एव आपज्जति, सम्मुखा वुट्ठाति. सेसं सम्पजानमुसावादादिभेदं परम्मुखाव आपज्जति, परम्मुखाव वुट्ठाति. अजानन्तचतुक्कं अचित्तकचतुक्कसदिसं.
लिङ्गपातुभावेनाति सयितस्सेव भिक्खुस्स वा भिक्खुनिया वा लिङ्गपरिवत्ते जाते सहगारसेय्यापत्ति होति इदमेव तं पटिच्च वुत्तं. उभिन्नम्पि पन असाधारणापत्ति लिङ्गपातुभावेन वुट्ठाति. सहपटिलाभचतुक्के यस्स भिक्खुनो लिङ्गं परिवत्तति, सो सह लिङ्गपटिलाभेन पठमं उप्पन्नवसेन सेट्ठभावेन च पुरिमं पुरिसलिङ्गं जहति, पच्छिमे इत्थिलिङ्गे पतिट्ठाति, पुरिसकुत्तपुरिसाकारादिवसेन पवत्ता कायवचीविञ्ञत्तियो पटिप्पस्सम्भन्ति, भिक्खूति वा पुरिसोति वा एवं पवत्ता पण्णत्तियो ¶ निरुज्झन्ति, यानि भिक्खुनीहि असाधारणानि छचत्तालीस सिक्खापदानि तेहि अनापत्तियेव होति. दुतियचतुक्के पन यस्सा भिक्खुनिया लिङ्गं परिवत्तति, सा पच्छासमुप्पत्तिया वा हीनभावेन वा पच्छिमन्ति सङ्ख्यं गतं इत्थिलिङ्गं जहति, वुत्तप्पकारेन पुरिमन्ति सङ्ख्यं गते पुरिसलिङ्गे पतिट्ठाति. वुत्तविपरीता विञ्ञत्तियो पटिप्पस्सम्भन्ति, भिक्खुनीति वा इत्थीति वा एवं पवत्ता पण्णत्तियोपि निरुज्झन्ति, यानि भिक्खूहि असाधारणानि सतं तिंसञ्च सिक्खापदानि, तेहि अनापत्तियेव होति.
चत्तारो सामुक्कंसाति चत्तारो महापदेसा, ते हि भगवता अनुप्पन्ने वत्थुम्हि सयं उक्कंसित्वा उक्खिपित्वा ठपितत्ता ‘‘सामुक्कंसा’’ति वुच्चन्ति. परिभोगाति अज्झोहरणीयपरिभोगा ¶ , उदकं पन अकालिकत्ता अप्पटिग्गहितकं वट्टति. यावकालिकादीनि अप्पटिग्गहितकानि अज्झोहरितुं न वट्टन्ति. चत्तारि महाविकटानि कालोदिस्सत्ता यथावुत्ते काले वट्टन्ति. उपासको सीलवाति पञ्च वा दस ¶ वा सीलानि गोपयमानो.
आगन्तुकादिचतुक्के सछत्तुपाहनो ससीसं पारुतो विहारं पविसन्तो तत्थ विचरन्तो च आगन्तुकोव आपज्जति, नो आवासिको. आवासिकवत्तं अकरोन्तो पन आवासिको आपज्जति, नो आगन्तुको. सेसं कायवचीद्वारिकं आपत्तिं उभोपि आपज्जन्ति, असाधारणं आपत्तिं नेव आगन्तुको आपज्जति, नो आवासिको. गमियचतुक्केपि गमियवत्तं अपूरेत्वा गच्छन्तो गमिको आपज्जति, नो आवासिको. आवासिकवत्तं अकरोन्तो पन आवासिको आपज्जति, नो गमिको. सेसं उभोपि आपज्जन्ति, असाधारणं उभोपि नापज्जन्ति. वत्थुनानत्ततादिचतुक्के चतुन्नं पाराजिकानं अञ्ञमञ्ञं वत्थुनानत्तताव होति,न आपत्तिनानत्तता. सब्बापि हि सा पाराजिकापत्तियेव. सङ्घादिसेसादीसुपि एसेव नयो. भिक्खुस्स च भिक्खुनिया च अञ्ञमञ्ञं कायसंसग्गे भिक्खुस्स सङ्घादिसेसो भिक्खुनिया पाराजिकन्ति एवं आपत्तिनानत्तताव होति, न वत्थुनानत्तता, उभिन्नम्पि हि कायसंसग्गोव वत्थु. तथा ‘‘लसुणक्खादने भिक्खुनिया पाचित्तियं, भिक्खुस्स दुक्कट’’न्ति एवमादिनापेत्थ नयेन योजना वेदितब्बा. चतुन्नं पाराजिकानं तेरसहि सङ्घादिसेसेहि सद्धिं वत्थुनानत्तता चेव आपत्तिनानत्तता ¶ च. एवं सङ्घादिसेसादीनं अनियतादीहि. आदितो पट्ठाय चत्तारि पाराजिकानि एकतो आपज्जन्तानं भिक्खुभिक्खुनीनं नेव वत्थुनानत्तता नो आपत्तिनानत्तता. विसुं आपज्जन्तेसुपि सेसा साधारणापत्तियो आपज्जन्तेसुपि एसेव नयो.
वत्थुसभागादिचतुक्के भिक्खुस्स च भिक्खुनिया च कायसंसग्गे वत्थुसभागता, नो आपत्तिसभागता, चतूसु पाराजिकेसु आपत्तिसभागता, नो वत्थुसभागता. एस नयो सङ्घादिसेसादीसु. भिक्खुस्स च भिक्खुनिया च चतूसु पाराजिकेसु वत्थुसभागता चेव आपत्तिसभागता च. एस नयो सब्बासु साधारणापत्तीसु. असाधारणापत्तियं नेव वत्थुसभागता नो आपत्तिसभागता. यो हि पुरिमचतुक्के पठमो पञ्हो, सो इध दुतियो; यो च तत्थ दुतियो, सो इध पठमो. ततियचतुत्थेसु नानाकरणं नत्थि.
उपज्झायचतुक्के सद्धिविहारिकस्स उपज्झायेन कत्तब्बवत्तस्स अकरणे आपत्तिं उपज्झायो ¶ आपज्जति, नो सद्धिविहारिको उपज्झायस्स कत्तब्बवत्तं अकरोन्तो सद्धिविहारिको आपज्जति, नो उपज्झायो; सेसं उभोपि ¶ आपज्जन्ति, असाधारणं उभोपि नापज्जन्ति. आचरियचतुक्केपि एसेव नयो.
आदियन्तचतुक्के पादं वा अतिरेकपादं वा सहत्था आदियन्तो गरुकं आपज्जति, ऊनकपादं गण्हाहीति आणत्तिया अञ्ञं पयोजेन्तो लहुकं आपज्जति. एतेन नयेन सेसपदत्तयं वेदितब्बं.
अभिवादनारहचतुक्के भिक्खुनीनं ताव भत्तग्गे नवमभिक्खुनितो पट्ठाय उपज्झायापि अभिवादनारहा नो पच्चुट्ठानारहा. अविसेसेन च विप्पकतभोजनस्स भिक्खुस्स यो कोचि वुड्ढतरो. सट्ठिवस्सस्सापि पारिवासिकस्स समीपगतो तदहुपसम्पन्नोपि पच्चुट्ठानारहो नो अभिवादनारहो. अप्पटिक्खित्तेसु ठानेसु वुड्ढो नवकस्स अभिवादनारहो चेव पच्चुट्ठानारहो च. नवको पन वुड्ढस्स नेव अभिवादनारहो न पच्चुट्ठानारहो. आसनारहचतुक्कस्स पठमपदं पुरिमचतुक्के दुतियपदेन, दुतियपदञ्च पठमपदेन अत्थतो सदिसं.
कालचतुक्के ¶ पवारेत्वा भुञ्जन्तो काले आपज्जति नो विकाले, विकालभोजनापत्तिं विकाले आपज्जति नो काले, सेसं काले चेव आपज्जति विकाले च, असाधारणं नेव काले नो विकाले. पटिग्गहितचतुक्के पुरेभत्तं पटिग्गहितामिसं काले कप्पति नो विकाले. पानकं विकाले कप्पति, पुनदिवसम्हि नो काले. सत्ताहकालिकं यावजीविकं काले चेव कप्पति विकाले च. अत्तनो अत्तनो कालातीतं यावकालिकादित्तयं अकप्पियमंसं उग्गहितकमप्पटिग्गहितकञ्च नेव काले कप्पति नो विकाले.
पच्चन्तिमचतुक्के समुद्दे सीमं बन्धन्तो पच्चन्तिमेसु जनपदेसु आपज्जति, नो मज्झिमेसु; पञ्चवग्गेन गणेन उपसम्पादेन्तो गुणङ्गुणूपाहनं धुवनहानं चम्मत्थरणानि च मज्झिमेसु जनपदेसु आपज्जति नो पच्चन्तिमेसु. इमानि चत्तारि ‘‘इध न कप्पन्ती’’ति वदन्तोपि पच्चन्तिमेसु आपज्जति, ‘‘इध कप्पन्ती’’ति वदन्तो पन मज्झिमेसु आपज्जति. सेसापत्तिं उभयत्थ आपज्जति, असाधारणं न कत्थचि आपज्जति. दुतियचतुक्के पञ्चवग्गेन गणेन उपसम्पदादि चतुब्बिधम्पि वत्थु पच्चन्तिमेसु जनपदेसु कप्पति. ‘‘इदं कप्पती’’ति ¶ दीपेतुम्पि तत्थेव कप्पति नो मज्झिमेसु. ‘‘इदं न कप्पती’’ति दीपेतुं पन मज्झिमेसु जनपदेसु कप्पति नो पच्चन्तिमेसु ¶ . सेसं ‘‘अनुजानामि भिक्खवे पञ्च लोणानी’’तिआदि अनुञ्ञातकं उभयत्थ कप्पति. यं पन अकप्पियन्ति पटिक्खित्तं, तं उभयत्थापि न कप्पति.
अन्तोआदिचतुक्के अनुपखज्ज सेय्यादिं अन्तो आपज्जति नो बहि, अज्झोकासे सङ्घिकमञ्चादीनि निक्खिपित्वा पक्कमन्तो बहि आपज्जति नो अन्तो, सेसं अन्तो चेव बहि च, असाधारणं नेव अन्तो न बहि. अन्तोसीमादिचतुक्के आगन्तुको वत्तं अपूरेन्तो अन्तोसीमाय आपज्जति, गमियो बहिसीमाय मुसावादादिं अन्तोसीमाय च बहिसीमाय च आपज्जति,असाधारणं न कत्थचि. गामचतुक्के अन्तरघरपटिसंयुत्तं सेखियपञ्ञत्तिं गामे आपज्जति नो अरञ्ञे. भिक्खुनी अरुणं उट्ठापयमाना अरञ्ञे आपज्जति नो गामे. मुसावादादिं गामे चेव आपज्जति अरञ्ञे च, असाधारणं न कत्थचि.
चत्तारो ¶ पुब्बकिच्चाति ‘‘सम्मज्जनी पदीपो च उदकं आसनेन चा’’ति इदं चतुब्बिधं पुब्बकरणन्ति वुच्चतीति वुत्तं. ‘‘छन्दपारिसुद्धिउतुक्खानं भिक्खुगणना च ओवादो’’ति इमे पन ‘‘चत्तारो पुब्बकिच्चा’’ति वेदितब्बा. चत्तारो पत्तकल्लाति उपोसथो यावतिका च भिक्खू कम्मप्पत्ता ते आगता होन्ति, सभागापत्तियो न विज्जन्ति, वज्जनीया च पुग्गला तस्मिं न होन्ति, पत्तकल्लन्ति वुच्चतीति. चत्तारि अनञ्ञपाचित्तियानीति ‘‘एतदेव पच्चयं करित्वा अनञ्ञं पाचित्तिय’’न्ति एवं वुत्तानि अनुपखज्जसेय्याकप्पनसिक्खापदं ‘‘एहावुसो गामं वा निगमं वा’’ति सिक्खापदं, सञ्चिच्च कुक्कुच्चउपदहनं, उपस्सुतितिट्ठनन्ति इमानि चत्तारि. चतस्सो भिक्खुसम्मुतियोति ‘‘एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य अञ्ञत्र भिक्खुसम्मुतिया, अञ्ञं नवं सन्थतं कारापेय्य अञ्ञत्र भिक्खुसम्मुतिया, ततो चे उत्तरि विप्पवसेय्य अञ्ञत्र भिक्खुसम्मुतिया, दुट्ठुल्लं आपत्तिं अनुपसम्पन्नस्स आरोचेय्य अञ्ञत्र भिक्खुसम्मुतिया’’ति एवं आगता तेरसहि सम्मुतीहि मुत्ता सम्मुतियो. गिलानचतुक्के अञ्ञभेसज्जेन करणीयेन लोलताय अञ्ञं विञ्ञापेन्तो गिलानो आपज्जति, अभेसज्जकरणीयेन भेसज्जं विञ्ञापेन्तो अगिलानो आपज्जति, मुसावादादिं उभोपि आपज्जन्ति, असाधारणं उभोपि नापज्जन्ति. सेसं सब्बत्थ उत्तानमेवाति.
चतुक्कवारवण्णना निट्ठिता.
पञ्चकवारवण्णना
३२५. पञ्चकेसु ¶ ¶ पञ्च पुग्गला नियताति आनन्तरियानमेवेतं गहणं. पञ्च छेदनका आपत्तियो नाम पमाणातिक्कन्ते मञ्चपीठे निसीदनकण्डुप्पटिच्छादिवस्सिकसाटिकासु सुगतचीवरे च वेदितब्बा. पञ्चहाकारेहीति अलज्जिता, अञ्ञाणता, कुक्कुच्चप्पकतता, अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिताति इमेहि पञ्चहि. पञ्च आपत्तियो मुसावादपच्चयाति पाराजिकथुल्लच्चयदुक्कटसङ्घादिसेसपाचित्तिया. अनामन्तचारोति ‘‘सन्तं भिक्खुं अनापुच्छा पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जेय्या’’ति इमस्स आपुच्छित्वा चारस्स अभावो. अनधिट्ठानन्ति ‘‘गणभोजने अञ्ञत्र समया’’ति वुत्तं ¶ समयं अधिट्ठहित्वा भोजनं अधिट्ठानं नाम; तथा अकरणं अनधिट्ठानं. अविकप्पना नाम या परम्परभोजने विकप्पना वुत्ता, तस्सा अकरणं. इमानि हि पञ्च पिण्डपातिकस्स धुतङ्गेनेव पटिक्खित्तानि. उस्सङ्कितपरिसङ्कितोति ये पस्सन्ति, ये सुणन्ति, तेहि उस्सङ्कितो चेव परिसङ्कितो च. अपि अकुप्पधम्मो खीणासवोपि समानो, तस्मा अगोचरा परिहरितब्बा. न हि एतेसु सन्दिस्समानो अयसतो वा गरहतो वा मुच्चति. सोसानिकन्ति सुसाने पतितकं. पापणिकन्ति आपणद्वारे पतितकं. थूपचीवरन्ति वम्मिकं परिक्खिपित्वा बलिकम्मकतं. आभिसेकिकन्ति नहानट्ठाने वा रञ्ञो अभिसेकट्ठाने वा छड्डितचीवरं. भतपटियाभतन्ति सुसानं नेत्वा पुन आनीतकं. पञ्च महाचोरा उत्तरिमनुस्सधम्मे वुत्ता.
पञ्चापत्तियो कायतो समुट्ठन्तीति पठमेन आपत्तिसमुट्ठानेन पञ्च आपत्तियो आपज्जति, ‘‘भिक्खु कप्पियसञ्ञी सञ्ञाचिकाय कुटिं करोती’’ति एवं अन्तरपेय्याले वुत्तापत्तियो. पञ्च आपत्तियो कायतो च वाचतो चाति ततियेन आपत्तिसमुट्ठानेन पञ्च आपत्तियो आपज्जति, ‘‘भिक्खु कप्पियसञ्ञी संविदहित्वा कुटिं करोती’’ति एवं तत्थेव वुत्ता आपत्तियो. देसनागामिनियोति ठपेत्वा पाराजिकञ्च सङ्घादिसेसञ्च अवसेसा.
पञ्च कम्मानीति तज्जनीयनियस्सपब्बाजनीयपटिसारणीयानि चत्तारि उक्खेपनीयञ्च तिविधम्पि एकन्ति पञ्च. यावततियके पञ्चाति उक्खित्तानुवत्तिकाय भिक्खुनिया यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तिया पाराजिकं थुल्लच्चयं दुक्कटन्ति तिस्सो ¶ , भेदकानुवत्तकादिसमनुभासनासु सङ्घादिसेसो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे पाचित्तियं. अदिन्नन्ति ¶ अञ्ञेन अदिन्नं. अविदितन्ति पटिग्गण्हामीति चेतनाय अभावेन अविदितं. अकप्पियन्ति पञ्चहि समणकप्पेहि अकप्पियकतं; यं वा पनञ्ञम्पि अकप्पियमंसं अकप्पियभोजनं. अकतातिरित्तन्ति पवारेत्वा अतिरित्तं अकतं. समज्जदानन्ति नटसमज्जादिदानं. उसभदानन्ति गोगणस्स अन्तरे उसभविस्सज्जनं. चित्तकम्मदानन्ति आवासं कारेत्वा तत्थ चित्तकम्मं कारेतुं वट्टति. इदं पन पटिभानचित्तकम्मदानं सन्धाय वुत्तं. इमानि हि पञ्च किञ्चापि लोकस्स पुञ्ञसम्मतानि, अथ खो अपुञ्ञानि अकुसलानियेव ¶ . उप्पन्नं पटिभानन्ति एत्थ पटिभानन्ति कथेतुकम्यता वुच्चति. इमे पञ्च दुप्पटिविनोदयाति न सुपटिविनोदया; उपायेन पन कारणेन अनुरूपाहि पच्चवेक्खनाअनुसासनादीहि सक्का पटिविनोदेतुन्ति अत्थो.
सकचित्तं पसीदतीति एत्थ इमानि वत्थूनि – कटअन्धकारवासी फुस्सदेवत्थेरो किर चेतियङ्गणं सम्मज्जित्वा एकंसं उत्तरासङ्गं करित्वा सिन्दुवारकुसुमसन्थतमिव समविप्पकिण्णवालिकं चेतियङ्गणं ओलोकेन्तो बुद्धारम्मणं पीतिपामोज्जं उप्पादेत्वा अट्ठासि. तस्मिं खणे मारो पब्बतपादे निब्बत्तकाळमक्कटो विय हुत्वा चेतियङ्गणे गोमयं विप्पकिरन्तो गतो. थेरो नासक्खि अरहत्तं पापुणितुं, सम्मज्जित्वा अगमासि. दुतियदिवसेपि जरग्गवो हुत्वा तादिसमेव विप्पकारं अकासि. ततियदिवसे वङ्कपादं मनुस्सत्तभावं निम्मिनित्वा पादेन परिकसन्तो अगमासि. थेरो ‘‘एवरूपो बीभच्छपुरिसो समन्ता योजनप्पमाणेसु गोचरगामेसु नत्थि, सिया नु खो मारो’’ति चिन्तेत्वा ‘‘मारोसि त्व’’न्ति आह. ‘‘आम, भन्ते, मारोम्हि, न दानि ते वञ्चेतुं असक्खि’’न्ति. ‘‘दिट्ठपुब्बो तया तथागतो’’ति? ‘‘आम, दिट्ठपुब्बो’’ति. ‘‘मारो नाम महानुभावो होति, इङ्घ ताव बुद्धस्स भगवतो अत्तभावसदिसं अत्तभावं निम्मिनाही’’ति? ‘‘न सक्का, भन्ते, तादिसं रूपं निम्मिनितुं; अपिच खो पन तंसरिक्खकं पतिरूपकं निम्मिनिस्सामी’’ति सकभावं विजहित्वा बुद्धरूपसदिसेन अत्तभावेन अट्ठासि ¶ . थेरो मारं ओलोकेत्वा ‘‘अयं ताव सरागदोसमोहो एवं सोभति, कथं नु खो भगवा न सोभति सब्बसो वीतरागदोसमोहो’’ति बुद्धारम्मणं पीतिं पटिलभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. मारो ‘‘वञ्चितोम्हि तया, भन्ते’’ति आह. थेरोपि ‘‘किं अत्थि जरमार, तादिसं वञ्चेतु’’न्ति आह. लोकन्तरविहारेपि दत्तो नाम दहरभिक्खु चेतियङ्गणं सम्मज्जित्वा ओलोकेन्तो ओदातकसिणं पटिलभि. अट्ठ समापत्तियो निब्बत्तेसि. ततो विपस्सनं वड्ढेत्वा फलत्तयं सच्छाकासि.
परचित्तं ¶ पसीदतीति एत्थ इमानि वत्थूनि – तिस्सो नाम दहरभिक्खु जम्बुकोलचेतियङ्गणं सम्मज्जित्वा सङ्कारछड्डनिं हत्थेन गहेत्वाव अट्ठासि ¶ . तस्मिं खणे तिस्सदत्तत्थेरो नाम नावातो ओरुय्ह चेतियङ्गणं ओलोकेन्तो भावितचित्तेन सम्मट्ठट्ठानन्ति ञत्वा पञ्हासहस्सं पुच्छि, इतरो सब्बं विस्सज्जेसि. अञ्ञतरस्मिम्पि विहारे थेरो चेतियङ्गणं सम्मज्जित्वा वत्तं परिच्छिन्दि. योनकविसयतो चेतियवन्दका चत्तारो थेरा आगन्त्वा चेतियङ्गणं दिस्वा अन्तो अप्पविसित्वा द्वारेयेव ठत्वा एको थेरो अट्ठ कप्पे अनुस्सरि, एको सोळस, एको वीसति, एको तिंस कप्पे अनुस्सरि.
देवता अत्तमना होन्तीति एत्थ इदं वत्थु – एकस्मिं किर विहारे एको भिक्खु चेतियङ्गणञ्च बोधियङ्गणञ्च सम्मज्जित्वा नहायितुं गतो. देवता ‘‘इमस्स विहारस्स कतकालतो पट्ठाय एवं वत्तं पूरेत्वा सम्मट्ठपुब्बो भिक्खु नत्थी’’ति पसन्नचित्ता पुप्फहत्था अट्ठंसु. थेरो आगन्त्वा ‘‘कतरगामवासिकात्था’’ति आह. ‘‘भन्ते, इधेव वसाम, इमस्स विहारस्स कतकालतो पट्ठाय एवं वत्तं पूरेत्वा सम्मट्ठपुब्बो भिक्खु नत्थीति तुम्हाकं, भन्ते, वत्ते पसीदित्वा पुप्फहत्था ठिताम्हा’’ति देवता आहंसु.
पासादिकसंवत्तनिकन्ति एत्थ इदं वत्थु – एकं किर अमच्चपुत्तं अभयत्थेरञ्च आरब्भ अयं कथा उदपादि ‘‘किं नु खो अमच्चपुत्तो पासादिको, अभयत्थेरोति उभोपि ने एकस्मिं ठाने ओलोकेस्सामा’’ति. ञातका अमच्चपुत्तं अलङ्करित्वा महाचेतियं वन्दापेस्सामाति अगमंसु. थेरमातापि पासादिकं चीवरं कारेत्वा पुत्तस्स पहिणि, ‘‘पुत्तो मे केसे छिन्दापेत्वा इमं चीवरं पारुपित्वा भिक्खुसङ्घपरिवुतो महाचेतियं वन्दतू’’ति. अमच्चपुत्तो ¶ ञातिपरिवुतो पाचीनद्वारेन चेतियङ्गणं आरुळ्हो, अभयत्थेरो भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन चेतियङ्गणं आरुहित्वा चेतियङ्गणे तेन सद्धिं समागन्त्वा आह – ‘‘किं त्वं, आवुसो, महल्लकत्थेरस्स सम्मट्ठट्ठाने कचवरं छड्डेत्वा मया सद्धिं युगग्गाहं गण्हासी’’ति. अतीतत्तभावे किर अभयत्थेरो महल्लकत्थेरो नाम हुत्वा गोचरगामे चेतियङ्गणं सम्मज्जि, अमच्चपुत्तो महाउपासको हुत्वा सम्मट्ठट्ठाने कचवरं गहेत्वा छड्डेसि.
सत्थुसासनं कतं होतीति इदं सम्मज्जनवत्तं नाम बुद्धेहि वण्णितं, तस्मा तं करोन्तेन सत्थुसासनं कतं होति. तत्रिदं वत्थु – आयस्मा ¶ किर सारिपुत्तो हिमवन्तं गन्त्वा एकस्मिं ¶ पब्भारे असम्मज्जित्वाव निरोधं समापज्जित्वा निसीदि. भगवा आवज्जन्तो थेरस्स असम्मज्जित्वा निसिन्नभावं ञत्वा आकासेन गन्त्वा थेरस्स पुरतो असम्मट्ठट्ठाने पादानि दस्सेत्वा पच्चागञ्छि. थेरो समापत्तितो वुट्ठितो भगवतो पादानि दिस्वा बलवहिरोत्तप्पं पच्चुपट्ठापेत्वा जण्णुकेहि पतिट्ठाय ‘‘असम्मज्जित्वा निसिन्नभावं वत मे सत्था अञ्ञासि, सङ्घमज्झे दानि चोदनं कारेस्सामी’’ति दसबलस्स सन्तिकं गन्त्वा वन्दित्वा निसीदि. भगवा ‘‘कुहिं गतोसि, सारिपुत्ता’’ति वत्वा ‘‘न पतिरूपं दानि ते मय्हं अनन्तरे ठाने ठत्वा विचरन्तस्स असम्मज्जित्वा निसीदितु’’न्ति आह. ततो पट्ठाय थेरो गण्ठिकपटिमुञ्चनट्ठानेपि तिट्ठन्तो पादेन कचवरं वियूहित्वाव तिट्ठति.
अत्तनो भासपरियन्तं न उग्गण्हातीति ‘‘इमस्मिं वत्थुस्मिं एत्तकं सुत्तं उपलब्भति, एत्तको विनिच्छयो, एत्तकं सुत्तञ्च विनिच्छयञ्च वक्खामी’’ति एवं अत्तनो भासपरियन्तं न उग्गण्हाति. ‘‘अयं चोदकस्स पुरिमकथा, अयं पच्छिमकथा, अयं चुदितकस्स पुरिमकथा, अयं पच्छिमकथा, एत्तकं गय्हूपगं, एत्तकं न गय्हूपग’’न्ति एवं अनुग्गण्हन्तो पन परस्स भासपरियन्तं न उग्गण्हाति नाम. आपत्तिं न जानातीति पाराजिकं वा सङ्घादिसेसं वाति सत्तन्नं आपत्तिक्खन्धानं नानाकरणं न जानाति. मूलन्ति द्वे आपत्तिया मूलानि कायो च वाचा च, तानि न जानाति. समुदयन्ति छ आपत्तिसमुट्ठानानि आपत्तिसमुदयो ¶ नाम, तानि न जानाति. पाराजिकादीनं वत्थुं न जानातीतिपि वुत्तं होति. निरोधन्ति अयं आपत्ति देसनाय निरुज्झति, वूपसम्मति, अयं वुट्ठानेनाति एवं आपत्तिनिरोधं न जानाति. सत्त समथे अजानन्तो पन आपत्तिनिरोधगामिनिपटिपदं न जानाति.
अधिकरणपञ्चके अधिकरणं नाम चत्तारि अधिकरणानि. अधिकरणस्स मूलं नाम तेत्तिंस मूलानि – विवादाधिकरणस्स द्वादस मूलानि, अनुवादाधिकरणस्स चुद्दस, आपत्ताधिकरणस्स छ, किच्चाधिकरणस्स एकं; तानि परतो आवि भविस्सन्ति. अधिकरणसमुदयो नाम अधिकरणसमुट्ठानं. विवादाधिकरणं अट्ठारस भेदकरवत्थूनि निस्साय उप्पज्जति; अनुवादाधिकरणं चतस्सो विपत्तियो; आपत्ताधिकरणं सत्तापत्तिक्खन्धे; किच्चाधिकरणं चत्तारि सङ्घकिच्चानीति इमं विभागं न जानातीति अत्थो ¶ . अधिकरणनिरोधं न जानातीति धम्मेन विनयेन सत्थुसासनेन मूलामूलं गन्त्वा विनिच्छयसमथं पापेतुं न सक्कोति ¶ ; ‘‘इदं अधिकरणं द्वीहि, इदं चतूहि, इदं तीहि इदं एकेन समथेन सम्मती’’ति एवं सत्त समथे अजानन्तो पन अधिकरणनिरोधगामिनिपटिपदं न जानाति नाम. वत्थुं न जानातीति ‘‘इदं पाराजिकस्स वत्थु, इदं सङ्घादिसेसस्सा’’ति एवं सत्तन्नं आपत्तिक्खन्धानं वत्थुं न जानाति. निदानन्ति ‘‘सत्तन्नं निदानानं इदं सिक्खापदं एत्थ पञ्ञत्तं, इदं एत्था’’ति न जानाति. पञ्ञत्तिं न जानातीति तस्मिं तस्मिं सिक्खापदे पठमपञ्ञत्तिं न जानाति. अनुपञ्ञत्तिन्ति पुनप्पुनं पञ्ञत्तिं न जानाति. अनुसन्धिवचनपथन्ति कथानुसन्धि-विनिच्छयानुसन्धिवसेन वत्थुं न जानाति. ञत्तिं न जानातीति सब्बेन सब्बं ञत्तिं न जानाति. ञत्तिया करणं न जानातीति ञत्तिकिच्चं न जानाति, ओसारणादीसु नवसु ठानेसु ञत्तिकम्मं नाम होति, ञत्तिदुतियञत्तिचतुत्थकम्मेसु ञत्तिया कम्मप्पत्तो हुत्वा तिट्ठतीति न जानाति. न पुब्बकुसलो होति न अपरकुसलोति पुब्बे कथेतब्बञ्च पच्छा कथेतब्बञ्च न जानाति, ञत्ति नाम पुब्बे ठपेतब्बा, पच्छा न ठपेतब्बातिपि न जानाति. अकालञ्ञू च होतीति कालं न जानाति, अनज्झिट्ठो अयाचितो भासति, ञत्तिकालम्पि ञत्तिखेत्तम्पि ¶ ञत्तिओकासम्पि न जानाति.
मन्दत्ता मोमूहत्ताति केवलं अञ्ञाणेन मोमूहभावेन धुतङ्गे आनिसंसं अजानित्वा. पापिच्छोति तेन अरञ्ञवासेन पच्चयलाभं पत्थयमानो. पविवेकन्ति कायचित्तउपधिविवेकं. इदमत्थितन्ति इमाय कल्याणाय पटिपत्तिया अत्थो एतस्साति इदमत्थि, इदमत्थिनो भावो इदमत्थिता; तं इदमत्थितंयेव निस्साय न अञ्ञं किञ्चि लोकामिसन्ति अत्थो.
उपोसथं न जानातीति नवविधं उपोसथं न जानाति. उपोसथकम्मन्ति अधम्मेनवग्गादिभेदं चतुब्बिधं उपोसथकम्मं न जानाति. पातिमोक्खन्ति द्वे मातिका न जानाति. पातिमोक्खुद्देसन्ति सब्बम्पि नवविधं पातिमोक्खुद्देसं न जानाति. पवारणन्ति नवविधं पवारणं न जानाति. पवारणाकम्मं उपोसथकम्मसदिसमेव.
अपासादिकपञ्चके ¶ – अपासादिकन्ति कायदुच्चरितादि अकुसलकम्मं वुच्चति. पासादिकन्ति कायसुचरितादि कुसलकम्मं वुच्चति. अतिवेलन्ति वेलं अतिक्कम्म बहुतरं कालं कुलेसु अप्पं विहारेति अत्थो. ओतारोति किलेसानं अन्तो ओतरणं. संकिलिट्ठन्ति दुट्ठुल्लापत्तिकायसंसग्गादिभेदं ¶ . विसुद्धिपञ्चकेपवारणाग्गहणेन नवविधापि पवारणा वेदितब्बा. सेसं सब्बत्थ उत्तानमेवाति.
पञ्चकवारवण्णना निट्ठिता.
छक्कवारवण्णना
३२६. छक्केसु – छ सामीचियोति ‘‘सो च भिक्खु अनब्भितो, ते च भिक्खू गारय्हा, अयं तत्थ सामीचि’’, ‘‘युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्साति अयं तत्थ सामीचि’’, ‘‘अयं ते भिक्खु पत्तो याव भेदनाय धारेतब्बोति अयं तत्थ सामीचि’’, ‘‘ततो नीहरित्वा भिक्खूहि सद्धिं संविभजितब्बं, अयं तत्थ सामीचि’’, ‘‘अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्बं, अयं तत्थ सामीचि’’, ‘‘यस्स भविस्सति सो हरिस्सतीति अयं तत्थ सामीची’’ति इमा भिक्खुपातिमोक्खेयेव छ सामीचियो. छ छेदनकाति पञ्चके वुत्ता पञ्च भिक्खुनीनं उदकसाटिकाय सद्धिं छ. छहाकारेहीति अलज्जिता अञ्ञाणता कुक्कुच्चपकतता अकप्पिये कप्पियसञ्ञिता कप्पिये अकप्पियसञ्ञिता सतिसम्मोसाति. तत्थ एकरत्तछारत्तसत्ताहातिक्कमादीसु आपत्तिं सतिसम्मोसेन ¶ आपज्जति. सेसं वुत्तनयमेव. छ आनिसंसा विनयधरेति पञ्चके वुत्ता पञ्च तस्साधेय्यो उपोसथोति इमिना सद्धिं छ.
छ परमानीति ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्बं, मासपरमं तेन भिक्खुना तं चीवरं निक्खिपितब्बं, सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बं, छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बं, नवं पन भिक्खुना सन्थतं कारापेत्वा छब्बस्सानि धारेतब्बं छब्बस्सपरमता धारेतब्बं, तियोजनपरमं सहत्था धारेतब्बानि, दसाहपरमं अतिरेकपत्तो धारेतब्बो, सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्बं, चतुक्कंसपरमं, अड्ढतेय्यकंसपरमं, द्वङ्गुलपब्बपरमं आदातब्बं, अट्ठङ्गुलपरमं मञ्चपटिपादकं ¶ , अट्ठङ्गुलपरमं दन्तकट्ठ’’न्ति इमानि चुद्दस परमानि. तत्थ पठमानि छ एकं छक्कं, ततो एकं अपनेत्वा सेसेसु एकेकं पक्खिपित्वातिआदिना नयेन अञ्ञानिपि छक्कानि कातब्बानि.
छ ¶ आपत्तियोति तीणि छक्कानि अन्तरपेय्याले वुत्तानि. छ कम्मानीति तज्जनीय-नियस्स-पब्बाजनीय-पटिसारणीयानि चत्तारि, आपत्तिया अदस्सने च अप्पटिकम्मे च वुत्तद्वयम्पि एकं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे एकन्ति छ. नहानेति ओरेनड्ढमासं नहाने; विप्पकतचीवरादिछक्कद्वयं कथिनक्खन्धके निद्दिट्ठं. सेसं सब्बत्थ उत्तानमेवाति.
छक्कवारवण्णना निट्ठिता.
सत्तकवारवण्णना
३२७. सत्तकेसु – सत्त सामीचियोति पुब्बे वुत्तेसु छसु ‘‘सा च भिक्खुनी अनब्भिता, ता च भिक्खुनियो गारय्हा, अयं तत्थ सामीची’’ति इमं पक्खिपित्वा सत्त वेदितब्बा. सत्त अधम्मिका पटिञ्ञातकरणाति ‘‘भिक्खु पाराजिकं अज्झापन्नो होति, पाराजिकेन चोदियमानो ‘सङ्घादिसेसं अज्झापन्नोम्ही’ति पटिजानाति, तं सङ्घो सङ्घादिसेसेन कारेति, अधम्मिकं पटिञ्ञातकरण’’न्ति एवं समथक्खन्धके निद्दिट्ठा. धम्मिकापि तत्थेव निद्दिट्ठा. सत्तन्नं अनापत्ति सत्ताहकरणीयेन गन्तुन्ति वस्सूपनायिकक्खन्धके वुत्तं ¶ . सत्तानिसंसा विनयधरेति ‘‘तस्साधेय्यो उपोसथो पवारणा’’ति इमेहि सद्धिं पञ्चके वुत्ता पञ्च सत्त होन्ति. सत्त परमानीति छक्के वुत्तानियेव सत्तकवसेन योजेतब्बानि. कतचीवरन्तिआदीनि द्वे सत्तकानि कथिनक्खन्धके निद्दिट्ठानि.
भिक्खुस्स न होति आपत्ति दट्ठब्बा, भिक्खुस्स होति आपत्ति दट्ठब्बा, भिक्खुस्स होति आपत्ति पटिकातब्बाति इमानि तीणि सत्तकानि, द्वे अधम्मिकानि, एकं धम्मिकं; तानि तीणिपि चम्पेय्यके निद्दिट्ठानि. असद्धम्माति असतं धम्मा, असन्तो वा धम्मा; असोभना हीना लामकाति अत्थो. सद्धम्माति सतं बुद्धादीनं धम्मा; सन्तो वा धम्मा सुन्दरा उत्तमाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सत्तकवारवण्णना निट्ठिता.
अट्ठकवारवण्णना
३२८. अट्ठकेसु ¶ ¶ – अट्ठानिसंसेति ‘‘न मयं इमिना भिक्खुना सद्धिं उपोसथं करिस्साम, विना इमिना भिक्खुना उपोसथं करिस्साम, न मयं इमिना भिक्खुना सद्धिं पवारेस्साम, सङ्घकम्मं करिस्साम, आसने निसीदिस्साम, यागुपाने निसीदिस्साम, भत्तग्गे निसीदिस्साम, एकच्छन्ने वसिस्साम, यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं करिस्साम, विना इमिना भिक्खुना करिस्सामा’’ति एवं कोसम्बकक्खन्धके वुत्ते आनिसंसे. दुतियअट्ठकेपि एसेव नयो, तम्पि हि एवमेव कोसम्बकक्खन्धके वुत्तं.
अट्ठ यावततियकाति भिक्खूनं तेरसके चत्तारो, भिक्खुनीनं सत्तरसके भिक्खूहि असाधारणा चत्तारोति अट्ठ. अट्ठहाकारेहि कुलानि दूसेतीति कुलानि दूसेति पुप्फेन वा फलेन वा चुण्णेन वा मत्तिकाय वा दन्तकट्ठेन वा वेळुया वा वेज्जिकाय वा जङ्घपेसनिकेन वाति इमेहि अट्ठहि. अट्ठ मातिका चीवरक्खन्धके, अपरा अट्ठ कथिनक्खन्धके वुत्ता. अट्ठहि असद्धम्मेहीति लाभेन अलाभेन यसेन अयसेन सक्कारेन असक्कारेन पापिच्छताय पापमित्तताय. अट्ठ लोकधम्मा नाम लाभे सारागो, अलाभे पटिविरोधो; एवं यसे अयसे, पसंसाय निन्दाय, सुखे सारागो, दुक्खे पटिविरोधोति. अट्ठङ्गिको मुसावादोति ‘‘विनिधाय सञ्ञ’’न्ति ¶ इमिना सद्धिं पाळियं आगतेहि सत्तहीति अट्ठहि अङ्गेहि अट्ठङ्गिको.
अट्ठ उपोसथङ्गानीति –
‘‘पाणं न हने न चादिन्नमादिये,
मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया विरमेय्य मेथुना,
रत्तिं न भुञ्जेय्य विकालभोजनं.
‘‘मालं न धारे न च गन्धमाचरे,
मञ्चे छमायंव सयेथ सन्थते;
एतञ्हि ¶ अट्ठङ्गिकमाहुपोसथं,
बुद्धेन दुक्खन्तगुना पकासित’’न्ति. (अ. नि. ३.७१);
एवं ¶ वुत्तानि अट्ठ. अट्ठ दूतेय्यङ्गानीति ‘‘इध, भिक्खवे, भिक्खु सोता च होति सावेता चा’’तिआदिना नयेन सङ्घभेदके वुत्तानि. तित्थियवत्तानि महाखन्धके निद्दिट्ठानि. अनतिरित्ता च अतिरित्ता च पवारणासिक्खापदे निद्दिट्ठा. अट्ठन्नं पच्चुट्ठातब्बन्ति भत्तग्गे वुड्ढभिक्खुनीनं, आसनम्पि तासंयेव दातब्बं. उपासिकाति विसाखा. अट्ठानिसंसा विनयधरेति पञ्चके वुत्तेसु पञ्चसु ‘‘तस्साधेय्यो उपोसथो, पवारणा, सङ्घकम्म’’न्ति इमे तयो पक्खिपित्वा अट्ठ वेदितब्बा. अट्ठ परमानीति पुब्बे वुत्तपरमानेव अट्ठकवसेन योजेत्वा वेदितब्बानि. अट्ठसु धम्मेसु सम्मा वत्तितब्बन्ति ‘‘न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा’’तिआदिना नयेन समथक्खन्धके निद्दिट्ठेसु अट्ठसु. सेसं सब्बत्थ उत्तानमेवाति.
अट्ठकवारवण्णना निट्ठिता.
नवकवारवण्णना
३२९. नवकेसु – नव आघातवत्थूनीति ‘‘अनत्थं मे अचरी’’तिआदीनि नव. नव आघातपटिविनयाति ‘‘अनत्थं मे अचरि, तं कुतेत्थ लब्भाति आघातं पटिविनेती’’तिआदीनि नव. नव विनीतवत्थूनीति नवहि आघातवत्थूहि आरति विरति पटिविरति सेतुघातो. नवहि सङ्घो भिज्जतीति ‘‘नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो चा’’ति. नव परमानीति पुब्बे वुत्तपरमानेव नवकवसेन योजेत्वा वेदितब्बानि. नव तण्हामूलका नाम तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो, छन्दरागं ¶ पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खा, आरक्खाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादतुवंतुवंपेसुञ्ञमुसावादा. नव विधमानाति ‘‘सेय्यस्स सेय्योहमस्मी’’तिमानादयो. नव चीवरानीति तिचीवरन्ति वा वस्सिकसाटिकाति वातिआदिना नयेन वुत्तानि. न विकप्पेतब्बानीति अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानि ¶ . नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति ¶ , पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेतीति एवं वुत्तानि.
नव पटिग्गहपरिभोगाति एतेसंयेव दानानं पटिग्गहा च परिभोगा च. तीणि धम्मिकानि दानानीति सङ्घस्स निन्नं सङ्घस्सेव देति, चेतियस्स निन्नं चेतियस्सेव, पुग्गलस्स निन्नं पुग्गलस्सेव देतीति इमानि तीणि. पटिग्गहपटिभोगापि तेसंयेव पटिग्गहा च परिभोगा च. नव अधम्मिका सञ्ञत्तियोति अधम्मवादिपुग्गलो, अधम्मवादिसम्बहुला, अधम्मवादिसङ्घोति एवं तीणि तिकानि समथक्खन्धके निद्दिट्ठानि. धम्मिका सञ्ञत्तियोपि धम्मवादी पुग्गलोतिआदिना नयेन तत्थेव निद्दिट्ठा. अधम्मकम्मे द्वे नवकानि ओवादवग्गस्स पठमसिक्खापदनिद्देसे पाचित्तियवसेन वुत्तानि. धम्मकम्मे द्वे नवकानि तत्थेव दुक्कटवसेन वुत्तानि. सेसं सब्बत्थ उत्तानमेवाति.
नवकवारवण्णना निट्ठिता.
दसकवारवण्णना
३३०. दसकेसु – दस आघातवत्थूनीति नवकेसु वुत्तानि नव ‘‘अट्ठाने वा पन आघातो जायती’’ति इमिना सद्धिं दस होन्ति. आघातपटिविनयापि तत्थ वुत्ता नव ‘‘अट्ठाने वा पन आघातो जायति, तं कुतेत्थ लब्भाति आघातं पटिविनेती’’ति इमिना सद्धिं दस वेदितब्बा. दस विनीतवत्थूनीति दसहि आघातवत्थूहि विरतिसङ्खातानि दस. दसवत्थुका मिच्छादिट्ठीति ‘‘नत्थि दिन्न’’न्तिआदिवसेन वेदितब्बा, ‘‘अत्थि दिन्न’’न्तिआदिवसेन सम्मादिट्ठि, ‘‘सस्सतो लोको’’तिआदिना वसेन पन अन्तग्गाहिका दिट्ठि वेदितब्बा. दस मिच्छत्ताति मिच्छादिट्ठिआदयो ¶ मिच्छाविमुत्तिपरियोसाना, विपरीता सम्मत्ता. सलाकग्गाहा समथक्खन्धके निद्दिट्ठा.
दसहङ्गेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बोति ‘‘सीलवा होती’’तिआदिना नयेन ¶ समथक्खन्धके वुत्तेहि दसहि. दस आदीनवा राजन्तेपुरप्पवेसने राजसिक्खापदे निद्दिट्ठा. दस दानवत्थूनीति अन्नं पानं वत्थं यानं माला गन्धं विलेपनं सेय्यावसथं पदीपेय्यं. दस रतनानीति मुत्तामणिवेळुरियादीनि. दस पंसुकूलानीति सोसानिकं, पापणिकं ¶ , उन्दूरक्खायितं, उपचिकक्खायितं, अग्गिदड्ढं, गोखायितं, अजिकक्खायितं, थूपचीवरं, आभिसेकियं, भतपटियाभतन्ति एतेसु उपसम्पन्नेन उस्सुक्कं कातब्बं. दस चीवरधारणाति ‘‘सब्बनीलकानि चीवरानि धारेन्ती’’ति वुत्तवसेन दसाति कुरुन्दियं वुत्तं. महाअट्ठकथायं पन ‘‘नवसु कप्पियचीवरेसु उदकसाटिकं वा सङ्कच्चिकं वा पक्खिपित्वा दसा’’ति वुत्तं.
अवन्दनीयपुग्गला सेनासनक्खन्धके निद्दिट्ठा. दस अक्कोसवत्थूनि ओमसवादे निद्दिट्ठानि. दस आकारा पेसुञ्ञसिक्खापदे निद्दिट्ठा. दस सेनासनानीति मञ्चो, पीठं, भिसि, बिम्बोहनं, चिमिलिका, उत्तरत्थरणं, तट्टिका, चम्मखण्डो, निसीदनं, तिणसन्थारो, पण्णसन्थारोति. दस वरानि याचिंसूति विसाखा अट्ठ, सुद्धोदनमहाराजा एकं, जीवको एकं. यागुआनिसंसा च अकप्पियमंसानि च भेसज्जक्खन्धके निद्दिट्ठानि. सेसं सब्बत्थ उत्तानमेवाति.
दसकवारवण्णना निट्ठिता.
एकादसकवारवण्णना
३३१. एकादसकेसु – एकादसाति पण्डकादयो एकादस. एकादस पादुकाति दस रतनमया, एका कट्ठपादुका. तिणपादुकमुञ्जपादुकपब्बजपादुकादयो पन कट्ठपादुकसङ्गहमेव गच्छन्ति. एकादस पत्ताति तम्बलोहमयेन वा दारुमयेन वा सद्धिं दस रतनमया. एकादस चीवरानीति सब्बनीलकादीनि एकादस. यावततियकाति उक्खित्तानुवत्तिका भिक्खुनी, सङ्घादिसेसा अट्ठ, अरिट्ठो, चण्डकाळीति. एकादस अन्तरायिका नाम ‘‘नसि अनिमित्ता’’ति आदयो. एकादस ¶ चीवरानि अधिट्ठातब्बानीति तिचीवरं, वस्सिकसाटिका, निसीदनं, पच्चत्थरणं, कण्डुप्पटिच्छादि, मुखपुञ्छनचोळं, परिक्खारचोळं, उदकसाटिका, सङ्कच्चिकाति. न विकप्पेतब्बानीति एतानेव अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानि. गण्ठिका ¶ च विधा च सुत्तमयेन सद्धिं एकादस होन्ति, ते सब्बे खुद्दकक्खन्धके निद्दिट्ठा. पथवियो पथविसिक्खापदे निद्दिट्ठा. निस्सयपटिपस्सद्धियो उपज्झायम्हा पञ्च, आचरियम्हा छ; एवं एकादस. अवन्दियपुग्गला नग्गेन सद्धिं एकादस, ते सब्बे सेनासनक्खन्धके निद्दिट्ठा ¶ . एकादस परमानि पुब्बे वुत्तेसु चुद्दससु एकादसकवसेन योजेत्वा वेदितब्बानि. एकादस वरानीति महापजापतिया याचितवरेन सद्धिं पुब्बे वुत्तानि दस. एकादस सीमादोसाति ‘‘अतिखुद्दकं सीमं सम्मन्नन्ती’’तिआदिना नयेन कम्मवग्गे आगमिस्सन्ति.
अक्कोसकपरिभासके पुग्गले एकादसादीनवा नाम ‘‘यो सो, भिक्खवे, भिक्खु अक्कोसको परिभासको अरियूपवादी, सब्रह्मचारीनं अट्ठानमेतं अनवकासो यं सो एकादसन्नं ब्यसनानं अञ्ञतरं ब्यसनं न निगच्छेय्य. कतमेसं एकादसन्नं? अनधिगतं नाधिगच्छति, अधिगता परिहायति, सद्धम्मस्स न वोदायन्ति, सद्धम्मेसु वा अधिमानिको होति, अनभिरतो वा ब्रह्मचरियं चरति, अञ्ञतरं वा संकिलिट्ठं आपत्तिं आपज्जति, सिक्खं वा पच्चक्खाय हीनायावत्तति, गाळ्हं वा रोगातङ्कं फुसति, उम्मादं वा पापुणाति चित्तक्खेपं वा, सम्मूळ्हो कालं करोति, कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति (अ. नि. ११.६). एत्थ च सद्धम्मोति बुद्धवचनं अधिप्पेतं.
आसेवितायाति आदितो पट्ठाय सेविताय. भावितायाति निप्फादिताय वड्ढिताय
वा. बहुलीकतायाति पुनप्पुनं कताय. यानीकतायाति सुयुत्तयानसदिसाय कताय. वत्थुकतायाति यथा पतिट्ठा होति; एवं कताय. अनुट्ठितायाति अनु अनु पवत्तिताय; निच्चाधिट्ठितायाति अत्थो. परिचितायाति समन्ततो चिताय; सब्बदिसासु चिताय आचिताय भाविताय अभिवड्ढितायाति अत्थो. सुसमारद्धायाति सुट्ठु समारद्धाय; वसीभावं उपनीतायाति अत्थो. न पापकं सुपिनन्ति पापकमेव न पस्सति, भद्रकं पन वुड्ढिकारणभूतं ¶ पस्सति. देवता रक्खन्तीति आरक्खदेवता धम्मिकं रक्खं पच्चुपट्ठापेन्ति. तुवटं चित्तं समाधियतीति खिप्पं चित्तं समाधियति. उत्तरि अप्पटिविज्झन्तोति मेत्ताझानतो उत्तरिं अरहत्तं असच्छिकरोन्तो सेखो वा पुथुज्जनो वा हुत्वा कालं करोन्तो ब्रह्मलोकूपगो होति. सेसं सब्बत्थ उत्तानमेवाति.
एकादसकवारवण्णना परियोसाना
एकुत्तरिकवण्णना निट्ठिता.