📜
उपोसथादिपुच्छाविस्सज्जना
३३२. ‘‘उपोसथकम्मस्स ¶ ¶ को आदी’’तिआदीनं पुच्छानं विस्सज्जने सामग्गी आदीति ‘‘उपोसथं करिस्सामा’’ति सीमं सोधेत्वा छन्दपारिसुद्धिं आहरित्वा सन्निपतितानं कायसामग्गी आदि. किरिया मज्झेति पुब्बकिच्चं कत्वा पातिमोक्खओसारणकिरिया मज्झे. निट्ठानं परियोसानन्ति ‘‘तत्थ सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहि सिक्खितब्ब’’न्ति इदं पातिमोक्खनिट्ठानं परियोसानं. पवारणाकम्मस्स सामग्गी आदीति ‘‘पवारणं करिस्सामा’’ति सीमं सोधेत्वा छन्दपवारणं आहरित्वा सन्निपतितानं कायसामग्गी आदि. किरिया मज्झेति पवारणाञत्ति च पवारणाकथा च मज्झे, सङ्घनवकस्स ‘‘पस्सन्तो पटिकरिस्सामी’’ति वचनं परियोसानं. तज्जनीयकम्मादीसु वत्थु नाम येन वत्थुना कम्मारहो होति, तं वत्थु. पुग्गलोति येन तं वत्थु कतं, सो पुग्गलो. कम्मवाचा परियोसानन्ति ‘‘कतं सङ्घेन इत्थन्नामस्स भिक्खुनो तज्जनीयकम्मं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति एवं तस्सा तस्सा कम्मवाचाय अवसानवचनं परियोसानं. सेसं सब्बत्थ उत्तानमेवाति
उपोसथादिपुच्छाविस्सज्जनावण्णना निट्ठिता.
अत्थवसपकरणावण्णना
३३४. अत्थवसपकरणे – दस अत्थवसेतिआदीसु यं वत्तब्बं तं पठमपाराजिकवण्णनायमेव वुत्तं. यं सङ्घसुट्ठु तं सङ्घफासूतिआदीसु उपरिमं उपरिमं पदं हेट्ठिमस्स हेट्ठिमस्स पदस्स अत्थो.
अत्थसतं ¶ धम्मसतन्तिआदिम्हि पन यदेतं दससु पदेसु एकेकं मूलं कत्वा दसक्खत्तुं योजनाय पदसतं ¶ वुत्तं. तत्थ पच्छिमस्स पच्छिमस्स पदस्स वसेन अत्थसतं पुरिमस्स पुरिमस्स वसेन धम्मसतं वेदितब्बं. अथ वा ये दस अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं, ये पुब्बे पठमपाराजिकवण्णनायं ‘‘तत्थ सङ्घसुट्ठुता नाम सङ्घस्स सुट्ठुभावो ‘सुट्ठु देवा’ति आगतट्ठाने विय ‘सुट्ठु भन्ते’ति वचनसम्पटिच्छनभावो, यो च तथागतस्स वचनं सम्पटिच्छति, तस्स तं दीघरत्तं ¶ हिताय सुखाय होति, तस्मा सङ्घस्स ‘सुट्ठु भन्ते’ति मम वचनसम्पटिच्छनत्थं पञ्ञपेस्सामि असम्पटिच्छने आदीनवं सम्पटिच्छने च आनिसंसं दस्सेत्वा न बलक्कारेन अभिभवित्वाति एतमत्थं आविकरोन्तो आह – सङ्घसुट्ठुताया’’ति एवमादिना नयेन वण्णिता, तेसं इध दसक्खत्तुं आगतत्ता अत्थसतं तदत्थजोतकानञ्च पदानं वसेन धम्मसतं वेदितब्बं. इदानि अत्थजोतकानं निरुत्तीनं वसेन निरुत्तिसतं, धम्मभूतानं निरुत्तीनं वसेन निरुत्तिसतन्ति द्वे निरुत्तिसतानि, अत्थसते ञाणसतं, धम्मसते ञाणसतं, द्वीसु निरुत्तिसतेसु द्वे ञाणसतानीति चत्तारि ञाणसतानि च वेदितब्बानि.
‘‘अत्थसतं धम्मसतं, द्वे निरुत्तिसतानि;
चत्तारि ञाणसतानि, अत्थवसे पकरणे’’ति.
इति हि यं वुत्तं, इदमेतं पटिच्च वुत्तन्ति.
इति समन्तपासादिकाय विनयसंवण्णनाय
महावग्गवण्णना निट्ठिता.