📜
पठमगाथासङ्गणिकं
सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना
३३५. एकंसं ¶ ¶ चीवरं कत्वाति एकस्मिं अंसकूटे चीवरं कत्वा; साधुकं उत्तरासङ्गं कत्वाति अत्थो. पग्गण्हित्वान अञ्जलिन्ति दसनखसमोधानसमुज्जलं अञ्जलिं उक्खिपित्वा. आसीसमानरूपो वाति पच्चासीसमानरूपो विय. किस्स त्वं इध मागतोति केन कारणेन किमत्थं पत्थयमानो त्वं इध आगतो. को एवमाह? सम्मासम्बुद्धो. कं एवमाह? आयस्मन्तं उपालिं. इति आयस्मा उपालि भगवन्तं ¶ उपसङ्कमित्वा ‘‘द्वीसु विनयेसू’’ति इमं गाथं पुच्छि. अथस्स भगवा ‘‘भद्दको ते उम्मङ्गो’’तिआदीनि वत्वा तं विस्सज्जेसि. एस नयो सब्बत्थ. इति इमे सब्बपञ्हे बुद्धकाले उपालित्थेरो पुच्छि. भगवा ब्याकासि. सङ्गीतिकाले पन महाकस्सपत्थेरो पुच्छि. उपालित्थेरो ब्याकासि.
तत्थ भद्दको ते उम्मङ्गोति भद्दका ते पञ्हा; पञ्हा हि अविज्जन्धकारतो उम्मुज्जित्वा ठितत्ता ‘‘उम्मङ्गो’’ति वुच्चति. तग्घाति कारणत्थे निपातो. यस्मा मं पुच्छसि, तस्मा ते अहमक्खिस्सन्ति अत्थो. सम्पटिच्छनत्थे वा, ‘‘तग्घा’’ति हि इमिना वचनं सम्पटिच्छित्वा अक्खिस्सन्ति आह. ‘‘समादहित्वा विसिब्बेन्ति, सामिसेन, ससित्थक’’न्ति इमानि तीणियेव सिक्खापदानि भग्गेसु पञ्ञत्तानि.
चतुविपत्तिवण्णना
३३६. यं तं पुच्छिम्हाति यं त्वं अपुच्छिम्हा. अकित्तयीति अभासि. नोति अम्हाकं ¶ . तं तं ब्याकतन्ति यं यं पुट्ठं, तं तदेव ब्याकतं. अनञ्ञथाति अञ्ञथा अकत्वा ब्याकतं.
ये दुट्ठुल्ला सा सीलविपत्तीति एत्थ किञ्चापि सीलविपत्ति नाम पञ्हे नत्थि, अथ खो दुट्ठुल्लं विस्सज्जेतुकामतायेतं वुत्तं. चतूसु हि विपत्तीसु दुट्ठुल्लं एकाय विपत्तिया सङ्गहितं, अदुट्ठुल्लं तीहि विपत्तीहि सङ्गहितं. तस्मा ‘‘ये दुट्ठुल्ला सा सीलविपत्ती’’ति वत्वा तमेव वित्थारतो दस्सेतुं ‘‘पाराजिकं सङ्घादिसेसो सीलविपत्तीति वुच्चती’’ति आह.
इदानि ¶ तिस्सन्नं विपत्तीनं वसेन अदुट्ठुल्लं दस्सेतुं ‘‘थुल्लच्चय’’न्तिआदिमाह. तत्थ यो चायं, अक्कोसति हसाधिप्पायोति इदं दुब्भासितस्स वत्थुदस्सनत्थं वुत्तं.
अब्भाचिक्खन्तीति ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’ति वदन्ता अब्भाचिक्खन्ति.
अयं सा आजीवविपत्तिसम्मताति अयं छहि सिक्खापदेहि सङ्गहिता आजीवविपत्ति नाम चतुत्था विपत्ति सम्मताति एत्तावता ‘‘अदुट्ठुल्ल’’न्ति इदं विस्सज्जितं होति.
इदानि ‘‘ये च यावततियका’’ति पञ्हं विस्सज्जेतुं ‘‘एकादसा’’तिआदिमाह.
छेदनकादिवण्णना
३३७. यस्मा पन ‘‘ये च यावततियका’’ति अयं पञ्हो ‘‘एकादस यावततियका’’ति एवं सङ्खावसेन विस्सज्जितो, तस्मा सङ्खानुसन्धिवसेनेव ‘‘कति छेदनकानी’’तिआदिके अञ्ञे अन्तरापञ्हे पुच्छि. तेसं विस्सज्जनत्थं ‘‘छ छेदनकानी’’तिआदि वुत्तं. तत्थ ‘‘एकं ¶ भेदनकं, एकं उद्दालनकं, सोदस जानन्ति पञ्ञत्ता’’ति इदमेव अपुब्बं. सेसं महावग्गे विभत्तमेव. यं पनेतं अपुब्बं तत्थ एकं भेदनकन्ति सूचिघरं. एकं उद्दालनकन्ति तूलोनद्धमञ्चपीठं. सोदसाति सोळस. जानन्ति पञ्ञत्ताति ‘‘जान’’न्ति एवं वत्वा पञ्ञत्ता, ते एवं वेदितब्बा – ‘‘जानं सङ्घिकं लाभं परिणतं ¶ अत्तनो परिणामेय्य, जानं पुब्बुपगतं भिक्खुं अनुपखज्ज निसज्जं कप्पेय्य, जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा, जानं भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जेय्य, जानं आसादनापेक्खो भुत्तस्मिं पाचित्तियं, जानं सप्पाणकं उदकं परिभुञ्जेय्य, जानं यथाधम्मं निहताधिकरणं, जानं दुट्ठुल्लं आपत्तिं पटिच्छादेय्य, जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेय्य, जानं थेय्यसत्थेन सद्धिं, जानं तथावादिना भिक्खुना अकतानुधम्मेन, जानं तथानासितं समणुद्देसं, जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेव अत्तना पटिचोदेय्य, जानं चोरिं वज्झं विदितं अनपलोकेत्वा, जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्या’’ति.
असाधारणादिवण्णना
३३८. इदानि ¶ ‘‘साधारणं असाधारण’’न्ति इमं पुरिमपञ्हं विस्सज्जेन्तो ‘‘वीसं द्वे सतानी’’तिआदिमाह. तत्थ भिक्खुनीहि असाधारणेसु छ सङ्घादिसेसाति विस्सट्ठि, कायसंसग्गो, दुट्ठुल्लं, अत्तकाम, कुटि, विहारोति. द्वे अनियतेहि अट्ठाति द्वीहि अनियतेहि सद्धिं अट्ठ इमे.
निस्सग्गियानि द्वादसाति –
धोवनञ्च पटिग्गहो, कोसेय्यसुद्धद्वेभागा;
छब्बस्सानि निसीदनं, द्वे लोमा पठमो पत्तो;
वस्सिका आरञ्ञकेन चाति – इमे द्वादस.
द्वेवीसति खुद्दकाति –
सकलो भिक्खुनीवग्गो, परम्परञ्च भोजनं;
अनतिरित्तं अभिहटं, पणीतञ्च अचेलकं;
ऊनं दुट्ठुल्लछादनं.
मातुगामेन ¶ सद्धिञ्च, या च अनिक्खन्तराजके;
सन्तं ¶ भिक्खुं अनापुच्छा, विकाले गामप्पवेसना.
निसीदने च या सिक्खा, वस्सिका या च साटिका;
द्वावीसति इमा सिक्खा, खुद्दकेसु पकासिताति.
भिक्खूहि असाधारणेसुपि सङ्घम्हा दस निस्सरेति ‘‘सङ्घम्हा निस्सारीयती’’ति एवं विभङ्गे वुत्ता, मातिकायं पन ‘‘निस्सारणीयं सङ्घादिसेस’’न्ति एवं आगता दस. निस्सग्गियानि द्वादसाति भिक्खुनिविभङ्गे विभत्तानि निस्सग्गियानेव. खुद्दकापि तत्थ विभत्तखुद्दका एव. तथा चत्तारो पाटिदेसनीया, इति सतञ्चेव तिंसञ्च सिक्खा विभङ्गे भिक्खुनीनं भिक्खूहि असाधारणा. सेसं इमस्मिं साधारणासाधारणविस्सज्जने उत्तानमेव.
इदानि विपत्तियो च ‘‘येहि समथेहि सम्मन्ती’’ति इदं पञ्हं विस्सज्जेन्तो अट्ठेव पाराजिकातिआदिमाह. तत्थ दुरासदाति इमिना तेसं सप्पटिभयतं ¶ दस्सेति. कण्हसप्पादयो विय हि एते दुरासदा दुरूपगमना दुरासज्जना, आपज्जियमाना मूलच्छेदाय संवत्तन्ति. तालवत्थुसमूपमाति सब्बं तालं उद्धरित्वा तालस्स वत्थुमत्तकरणेन समूपमा. यथा वत्थुमत्तकतो तालो न पुन पाकतिको होति, एवं न पुन पाकतिका होन्ति.
एवं साधारणं उपमं दस्सेत्वा पुन एकेकस्स वुत्तं उपमं दस्सेन्तो पण्डुपलासोतिआदिमाह. अविरुळ्ही भवन्ति तेति यथा एते पण्डुपलासादयो पुनहरितादिभावेन अविरुळ्हिधम्मा होन्ति; एवं पाराजिकापि पुन पकतिसीलाभावेन अविरुळ्हिधम्मा होन्तीति अत्थो. एत्तावता ‘‘विपत्तियो च येहि समथेहि सम्मन्ती’’ति एत्थ इमा ताव अट्ठ पाराजिकविपत्तियो केहिचि समथेहि न सम्मन्तीति एवं दस्सितं होति. या पन विपत्तियो सम्मन्ति, ता दस्सेतुं तेवीसति सङ्घादिसेसातिआदि वुत्तं. तत्थ तीहि समथेहीति सब्बसङ्गाहिकवचनमेतं. सङ्घादिसेसा हि द्वीहि समथेहि सम्मन्ति, न तिणवत्थारकेन. सेसा तीहिपि सम्मन्ति.
द्वे उपोसथा द्वे पवारणाति इदं भिक्खूनञ्च भिक्खुनीनञ्च वसेन वुत्तं. विभत्तिमत्तदस्सनेनेव ¶ चेतं वुत्तं, न समथेहि वूपसमनवसेन. भिक्खुउपोसथो, भिक्खुनिउपोसथो, भिक्खुपवारणा, भिक्खुनिपवारणाति इमापि हि चतस्सो विभत्तियो ¶ ; विभजनानीति अत्थो. चत्तारि कम्मानीति अधम्मेनवग्गादीनि उपोसथकम्मानि. पञ्चेव उद्देसा चतुरो भवन्ति अनञ्ञथाति भिक्खूनं पञ्च उद्देसा भिक्खुनीनं चतुरो भवन्ति, अञ्ञथा न भवन्ति; इमा अपरापि विभत्तियो. आपत्तिक्खन्धा च भवन्ति सत्त, अधिकरणानि चत्तारीति इमा पन विभत्तियो समथेहि सम्मन्ति, तस्मा सत्तहि समथेहीतिआदिमाह. अथ वा ‘‘द्वे उपोसथा द्वे पवारणा चत्तारि कम्मानि पञ्चेव उद्देसा चतुरो भवन्ति, अनञ्ञथा’’ति इमापि चतस्सो विभत्तियो निस्साय ‘‘नस्सन्तेते विनस्सन्तेते’’तिआदिना नयेन या आपत्तियो आपज्जन्ति, ता यस्मा वुत्तप्पकारेहेव समथेहि सम्मन्ति, तस्मा तंमूलकानं आपत्तीनं समथदस्सनत्थम्पि ता विभत्तियो वुत्ताति वेदितब्बा. किच्चं एकेनाति किच्चाधिकरणं एकेन समथेन सम्मति.
पाराजिकादिआपत्तिवण्णना
३३९. एवं ¶ पुच्छानुक्कमेन सब्बपञ्हे विस्सज्जेत्वा इदानि ‘‘आपत्तिक्खन्धा च भवन्ति सत्ता’’ति एत्थ सङ्गहितआपत्तिक्खन्धानं पच्चेकं निब्बचनमत्तं दस्सेन्तो पाराजिकन्तिआदिमाह. तत्थ पाराजिकन्ति गाथाय अयमत्थो – यदिदं पुग्गलापत्तिसिक्खापदपाराजिकेसु आपत्तिपाराजिकं नाम वुत्तं, तं आपज्जन्तो पुग्गलो यस्मा पराजितो पराजयमापन्नो सद्धम्मा चुतो परद्धो भट्ठो निरङ्कतो च होति, अनिहते तस्मिं पुग्गले पुन उपोसथप्पवारणादिभेदो संवासो नत्थि. तेनेतं इति वुच्चतीति तेन कारणेन एतं आपत्तिपाराजिकन्ति वुच्चति. अयञ्हेत्थ सङ्खेपत्थो – यस्मा पराजितो होति तेन, तस्मा एतं पाराजिकन्ति वुच्चति.
दुतियगाथायपि ब्यञ्जनं अनादियित्वा अत्थमत्तमेव दस्सेतुं सङ्घोव देति परिवासन्तिआदि वुत्तं. अयं पनेत्थ अत्थो – इमं आपत्तिं आपज्जित्वा वुट्ठातुकामस्स यं तं आपत्तिवुट्ठानं तस्स आदिम्हि चेव परिवासदानत्थाय आदितो सेसे मज्झे मानत्तदानत्थाय मूलायपटिकस्सनेन वा सह मानत्तदानत्थाय, अवसाने अब्भानत्थाय च सङ्घो इच्छितब्बो, न ¶ हेत्थ एकम्पि कम्मं विना सङ्घेन सक्का कातुन्ति सङ्घो, आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसो.
ततियगाथाय अनियतो न नियतोति यस्मा न नियतो, तस्मा अनियतो अयमापत्तिक्खन्धोति अत्थो. किं कारणा न नियतोति? अनेकंसिकतं ¶ पदं, यस्मा इदं सिक्खापदं अनेकंसेन कतन्ति अत्थो. कथं अनेकंसेन? तिण्णमञ्ञतरं ठानं, तिण्णं धम्मानं अञ्ञतरेन कारेतब्बोति हि तत्थ वुत्तं, तस्मा ‘‘अनियतो’’ति पवुच्चति, सो आपत्तिक्खन्धो अनियतोति वुच्चति. यथा च तिण्णं अञ्ञतरं ठानं, एवं द्विन्नं धम्मानं अञ्ञतरं ठानं यत्थ वुत्तं, सोपि अनियतो एव.
चतुत्थगाथाय अच्चयो तेन समो नत्थीति देसनागामिनीसु अच्चयेसु तेन समो थूलो अच्चयो नत्थि, तेनेतं इति वुच्चति; थूलत्ता अच्चयस्स एतं थुल्लच्चयन्ति वुच्चतीति अत्थो.
पञ्चमगाथाय ¶ निस्सज्जित्वान देसेति तेनेतन्ति निस्सज्जित्वा देसेतब्बतो निस्सग्गियन्ति वुच्चतीति अत्थो.
छट्ठगाथाय पातेति कुसलं धम्मन्ति सञ्चिच्च आपज्जन्तस्स कुसलधम्मसङ्खातं कुसलचित्तं पातेति, तस्मा पातेति चित्तन्ति पाचित्तियं. यं पन चित्तं पातेति, तं यस्मा अरियमग्गं अपरज्झति, चित्तसम्मोहकारणञ्च होति, तस्मा ‘‘अरियमग्गं अपरज्झति, चित्तसम्मोहनट्ठान’’न्ति च वुत्तं.
पाटिदेसनीयगाथासु ‘‘गारय्हं आवुसो धम्मं आपज्जि’’न्ति वुत्तगारय्हभावकारणदस्सनत्थमेव भिक्खु अञ्ञातको सन्तोतिआदि वुत्तं. पटिदेसेतब्बतो पन सा आपत्ति पाटिदेसनीयाति वुच्चति.
दुक्कटगाथाय अपरद्धं विरद्धञ्च खलितन्ति सब्बमेतं ‘‘यञ्च दुक्कट’’न्ति एत्थ वुत्तस्स दुक्कटस्स परियायवचनं. यञ्हि दुट्ठु कतं विरूपं वा कतं, तं दुक्कटं. तं पनेतं यथा सत्थारा वुत्तं; एवं अकतत्ता अपरद्धं, कुसलं विरज्झित्वा पवत्तत्ता विरद्धं, अरियवत्तपटिपदं अनारुळ्हत्ता ¶ खलितं. यं मनुस्सो करेति इदं पनस्स ओपम्मनिदस्सनं. तस्सत्थो – यथा हि यं लोके मनुस्सो आवि वा यदि वा रहो पापं करोति, तं दुक्कटन्ति पवेदेन्ति; एवमिदम्पि बुद्धप्पटिकुट्ठेन लामकभावेन पापं, तस्मा दुक्कटन्ति वेदितब्बं.
दुब्भासितगाथाय दुब्भासितं दुराभट्ठन्ति दुट्ठु आभट्ठं भासितं लपितन्ति दुराभट्ठं. यं दुराभट्ठं, तं दुब्भासितन्ति अत्थो. किञ्च भिय्यो? संकिलिट्ठञ्च यं पदं, संकिलिट्ठं यस्मा तं पदं होतीति अत्थो. तथा यञ्च विञ्ञू गरहन्ति, यस्मा च नं ¶ विञ्ञू गरहन्तीति अत्थो. तेनेतं इति वुच्चतीति तेन संकिलिट्ठभावेन च विञ्ञुगरहनेनापि च एतं इति वुच्चति; ‘‘दुब्भासित’’न्ति एवं वुच्चतीति अत्थो.
सेखियगाथाय ‘‘आदि चेतं चरणञ्चा’’तिआदिना नयेन सेखस्स सन्तकभावं दीपेति. तस्मा सेखस्स इदं सेखियन्ति अयमेत्थ सङ्खेपत्थो. इदं ‘‘गरुकलहुकञ्चापी’’तिआदिपञ्हेहि असङ्गहितस्स ‘‘हन्द वाक्यं सुणोम ते’’ति इमिना पन आयाचनवचनेन सङ्गहितस्स अत्थस्स दीपनत्थं वुत्तन्ति वेदितब्बं.
छन्नमतिवस्सतीतिआदिम्हिपि ¶ एसेव नयो. तत्थ छन्नमतिवस्सतीति गेहं ताव तिणादीहि अच्छन्नं अतिवस्सति. इदं पन आपत्तिसङ्खातं गेहं छन्नं अतिवस्सति; मूलापत्तिञ्हि छादेन्तो अञ्ञं नवं आपत्तिं आपज्जति. विवटं नातिवस्सतीति गेहं ताव अविवटं सुच्छन्नं नातिवस्सति. इदं पन आपत्तिसङ्खातं गेहं विवटं नातिवस्सति; मूलापत्तिञ्हि विवरन्तो देसनागामिनिं देसेत्वा वुट्ठानगामिनितो वुट्ठहित्वा सुद्धन्ते पतिट्ठाति. आयतिं संवरन्तो अञ्ञं आपत्तिं नापज्जति. तस्मा छन्नं विवरेथाति तेन कारणेन देसनागामिनिं देसेन्तो वुट्ठानगामिनितो च वुट्ठहन्तो छन्नं विवरेथ. एवं तं नातिवस्सतीति एवञ्चेतं विवटं नातिवस्सतीति अत्थो.
गति मिगानं पवनन्ति अज्झोकासे ब्यग्घादीहि परिपातियमानानं मिगानं पवनं रुक्खादिगहनं अरञ्ञं गति पटिसरणं होति, तं पत्वा ते अस्सासन्ति. एतेनेव नयेन आकासो पक्खीनं गति. अवस्सं उपगमनट्ठेन पन विभवो गति धम्मानं, सब्बेसम्पि सङ्खतधम्मानं विनासोव तेसं गति. न हि ते विनासं अगच्छन्ता ठातुं सक्कोन्ति. सुचिरम्पि ¶ ठत्वा पन निब्बानं अरहतो गति, खीणासवस्स अरहतो अनुपादिसेसनिब्बानधातु एकंसेन गतीति अत्थो.
पठमगाथासङ्गणिकवण्णना निट्ठिता.