📜

३. निस्सग्गियकण्डं (भिक्खुनीविभङ्गो)

१. पत्तवग्गो

१. पठमसिक्खापदं

इमे खो पनाय्यायो तिंस निस्सग्गिया पाचित्तिया

धम्मा उद्देसं आगच्छन्ति.

७३३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खुनियो बहू पत्ते सन्निचयं करोन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो बहू पत्ते सन्निचयं करिस्सन्ति, पत्तवाणिज्जं वा भिक्खुनियो करिस्सन्ति, आमत्तिकापणं वा पसारेस्सन्ती’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो पत्तसन्निचयं करिस्सन्ती’’ति…पे… सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खुनियो पत्तसन्निचयं करोन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो पत्तसन्निचयं करिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७३४. ‘‘या पन भिक्खुनी पत्तसन्निचयं करेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७३५. यापनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

पत्तो नाम द्वे पत्ता – अयोपत्तो, मत्तिकापत्तो. तयो पत्तस्स वण्णा – उक्कट्ठो पत्तो, मज्झिमो पत्तो, ओमको पत्तो. उक्कट्ठोनामपत्तो अड्ढाळ्हकोदनं गण्हाति चतुभागं खादनं तदुपियं ब्यञ्जनं. मज्झिमो नामपत्तो नाळिकोदनं गण्हाति चतुभागं खादनं तदुपियं ब्यञ्जनं. ओमकोनामपत्तो पत्थोदनं गण्हाति चतुभागं खादनं तदुपियं ब्यञ्जनं. ततो उक्कट्ठो अपत्तो ओमको अपत्तो.

सन्निचयं करेय्याति अनधिट्ठितो अविकप्पितो.

निस्सग्गियोहोतीति सह अरुणुग्गमना निस्सग्गियो होति. निस्सज्जितब्बो सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बो. ताय भिक्खुनिया सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खुनीनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अयं मे, अय्ये, पत्तो रत्तातिक्कन्तो निस्सग्गियो, इमाहं सङ्घस्स निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. ब्यत्ताय भिक्खुनिया पटिबलाय आपत्ति पटिग्गहेतब्बा. निस्सट्ठपत्तो दातब्बो –

‘‘सुणातु मे, अय्ये, सङ्घो. अयं पत्तो इत्थन्नामाय भिक्खुनिया निस्सग्गियो सङ्घस्स निस्सट्ठो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं पत्तं इत्थन्नामाय भिक्खुनिया ददेय्या’’ति.

ताय भिक्खुनिया सम्बहुला भिक्खुनियो उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खुनीनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्सु वचनीया – ‘‘अयं मे, अय्यायो, पत्तो रत्तातिक्कन्तो निस्सग्गियो, इमाहं अय्यानं निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. ब्यत्ताय भिक्खुनिया पटिबलाय आपत्ति पटिग्गहेतब्बा. निस्सट्ठपत्तो दातब्बो –

‘‘सुणन्तु मे अय्यायो. अयं पत्तो इत्थन्नामाय भिक्खुनिया निस्सग्गियो अय्यानं निस्सट्ठो. यदि अय्यानं पत्तकल्लं, अय्यायो इमं पत्तं इत्थन्नामाय भिक्खुनिया ददेय्यु’’न्ति.

ताय भिक्खुनिया एकं भिक्खुनिं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीया – ‘‘अयं मे, अय्ये, पत्तो रत्तातिक्कन्तो निस्सग्गियो. इमाहं अय्याय निस्सज्जामी’’ति. निस्सज्जित्वा आपत्ति देसेतब्बा. ताय भिक्खुनिया आपत्ति पटिग्गहेतब्बा. निस्सट्ठपत्तो दातब्बो – ‘‘इमं पत्तं अय्याय दम्मी’’ति.

७३६. रत्तातिक्कन्ते अतिक्कन्तसञ्ञा, निस्सग्गियं पाचित्तियं. रत्तातिक्कन्ते वेमतिका, निस्सग्गियं पाचित्तियं. रत्तातिक्कन्ते अनतिक्कन्तसञ्ञा, निस्सग्गियं पाचित्तियं. अनधिट्ठिते अधिट्ठितसञ्ञा, निस्सग्गियं पाचित्तियं. अविकप्पिते विकप्पितसञ्ञा, निस्सग्गियं पाचित्तियं. अविस्सज्जिते विस्सज्जितसञ्ञा , निस्सग्गियं पाचित्तियं. अनट्ठे नट्ठसञ्ञा… अविनट्ठे विनट्ठसञ्ञा… अभिन्ने भिन्नसञ्ञा… अविलुत्ते विलुत्तसञ्ञा, निस्सग्गियं पाचित्तियं.

निस्सग्गियं पत्तं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स. रत्तानतिक्कन्ते अतिक्कन्तसञ्ञा, आपत्ति दुक्कटस्स. रत्तानतिक्कन्ते वेमतिका, आपत्ति दुक्कटस्स. रत्तानतिक्कन्ते अनतिक्कन्तसञ्ञा अनापत्ति.

७३७. अनापत्ति अन्तोअरुणे अधिट्ठेति, विकप्पेति, विस्सज्जेति, नस्सति, विनस्सति, भिज्जति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, उम्मत्तिकाय, आदिकम्मिकायाति.

तेन खो पन समयेन छब्बग्गिया भिक्खुनियो निस्सट्ठपत्तं न देन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, निस्सट्ठपत्तो न दातब्बो. या न ददेय्य, आपत्ति दुक्कटस्साति.

पठमसिक्खापदं निट्ठितं.

२. दुतियसिक्खापदं

७३८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे . तेन खो पन समयेन सम्बहुला भिक्खुनियो गामकावासे वस्संवुट्ठा [वस्संवुत्था (सी. स्या.)] सावत्थिं अगमंसु वत्तसम्पन्ना इरियापथसम्पन्ना दुच्चोळा लूखचीवरा. उपासका ता भिक्खुनियो पस्सित्वा – ‘‘इमा भिक्खुनियो वत्तसम्पन्ना इरियापथसम्पन्ना दुच्चोळा लूखचीवरा, इमा भिक्खुनियो अच्छिन्ना भविस्सन्ती’’ति भिक्खुनिसङ्घस्स अकालचीवरं अदंसु. थुल्लनन्दा भिक्खुनी – ‘‘अम्हाकं कथिनं अत्थतं कालचीवर’’न्ति अधिट्ठहित्वा भाजापेसि. उपासका ता भिक्खुनियो पस्सित्वा एतदवोचुं – ‘‘अपय्याहि चीवरं लद्ध’’न्ति? ‘‘न मयं, आवुसो, चीवरं लभाम. अय्या थुल्लनन्दा – ‘अम्हाकं कथिनं अत्थतं कालचीवर’न्ति अधिट्ठहित्वा भाजापेसी’’ति. उपासका उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा अकालचीवरं ‘कालचीवर’न्ति अधिट्ठहित्वा भाजापेस्सती’’ति! अस्सोसुं खो भिक्खुनियो तेसं उपासकानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा अकालचीवरं ‘कालचीवर’न्ति अधिट्ठहित्वा भाजापेस्सती’’ति! अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं …पे… सच्चं किर, भिक्खवे , थुल्लनन्दा भिक्खुनी अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेतीति [भाजापेसीति (क.)]? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७३९. ‘‘या पन भिक्खुनी अकालचीवरं ‘कालचीवर’न्ति अधिट्ठहित्वा भाजापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७४०. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नं, कालेपि आदिस्स दिन्नं, एतं अकालचीवरं नाम.

अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन , भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, अय्ये, अकालचीवरं ‘‘कालचीवर’न्ति अधिट्ठहित्वा भाजापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७४१. अकालचीवरे अकालचीवरसञ्ञा ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेति, निस्सग्गियं पाचित्तियं. अकालचीवरे वेमतिका ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेति, आपत्ति दुक्कटस्स. अकालचीवरे कालचीवरसञ्ञा ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेति , अनापत्ति. कालचीवरे अकालचीवरसञ्ञा, आपत्ति दुक्कटस्स. कालचीवरे वेमतिका, आपत्ति दुक्कटस्स. कालचीवरे कालचीवरसञ्ञा, अनापत्ति.

७४२. अनापत्ति अकालचीवरं कालचीवरसञ्ञा भाजापेति, कालचीवरं कालचीवरसञ्ञा भाजापेति, उम्मत्तिकाय, आदिकम्मिकायाति.

दुतियसिक्खापदं निट्ठितं.

३. ततियसिक्खापदं

७४३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन थुल्लनन्दा भिक्खुनी अञ्ञतराय भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा परिभुञ्जि. अथ खो सा भिक्खुनी तं चीवरं सङ्घरित्वा [संहरित्वा (क.)] निक्खिपि. थुल्लनन्दा भिक्खुनी तं भिक्खुनिं एतदवोच – ‘‘यं ते, अय्ये, मया सद्धिं चीवरं परिवत्तितं, कहं तं चीवर’’न्ति? अथ खो सा भिक्खुनी तं चीवरं नीहरित्वा थुल्लनन्दाय भिक्खुनिया दस्सेसि. थुल्लनन्दा भिक्खुनी तं भिक्खुनिं एतदवोच – ‘‘हन्दाय्ये, तुय्हं चीवरं, आहर मे’तं चीवरं, यं तुय्हं तुय्हमेवेतं, यं मय्हं मय्हमेवेतं, आहर मे’तं, सकं पच्चाहरा’’ति अच्छिन्दि. अथ खो सा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दिस्सती’’ति! अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आराचेसुं…पे… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दतीति [अच्छिन्दीति (क.)]? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दिस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७४४. ‘‘यापन भिक्खुनी भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा सा पच्छा एवं वदेय्य – ‘हन्दाय्ये, तुय्हं चीवरं आहर, मेतं चीवरं, यं तुय्हं तुय्हमेवेतं, यं मय्हं मय्हमेवेतं, आहर मेतं, सकं पच्चाहरा’ति अच्छिन्देय्य वा अच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तिय’’न्ति.

७४५. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

भिक्खुनिया सद्धिन्ति अञ्ञाय भिक्खुनिया सद्धिं.

चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमं.

परिवत्तेत्वाति परित्तेन वा विपुलं, विपुलेन वा परित्तं.

अच्छिन्देय्याति सयं अच्छिन्दति निस्सग्गियं पाचित्तियं.

अच्छिन्दापेय्याति अञ्ञं आणापेति, आपत्ति दुक्कटस्स. सकिं आणत्ता बहुकम्पि अच्छिन्दति, निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे अय्ये चीवरं भिक्खुनिया सद्धिं परिवत्तेत्वा अच्छिन्नं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७४६. उपसम्पन्नाय उपसम्पन्नसञ्ञा चीवरं परिवत्तेत्वा अच्छिन्दति वा अच्छिन्दापेति वा, निस्सग्गियं पाचित्तियं. उपसम्पन्नाय वेमतिका चीवरं परिवत्तेत्वा अच्छिन्दति वा अच्छिन्दापेति वा, निस्सग्गियं पाचित्तियं. उपसम्पन्नाय अनुपसम्पन्नसञ्ञा चीवरं परिवत्तेत्वा अच्छिन्दति वा अच्छिन्दापेति वा, निस्सग्गियं पाचित्तियं.

अञ्ञं परिक्खारं परिवत्तेत्वा अच्छिन्दति वा अच्छिन्दापेति वा, आपत्ति दुक्कटस्स. अनुपसम्पन्नाय सद्धिं चीवरं वा अञ्ञं वा परिक्खारं परिवत्तेत्वा अच्छिन्दति वा अच्छिन्दापेति वा, आपत्ति दुक्कटस्स. अनुपसम्पन्नाय उपसम्पन्नसञ्ञा, आपत्ति दुक्कटस्स. अनुपसम्पन्नाय वेमतिका, आपत्ति दुक्कटस्स. अनुपसम्पन्नाय अनुपसम्पन्नसञ्ञा, आपत्ति दुक्कटस्स.

७४७. अनापत्ति सा वा देति, तस्सा वा विस्ससन्ती गण्हाति, उम्मत्तिकाय, आदिकम्मिकायाति.

ततियसिक्खापदं निट्ठितं.

४. चतुत्थसिक्खापदं

७४८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन थुल्लनन्दा भिक्खुनी गिलाना होति. अथ खो अञ्ञतरो उपासको येन थुल्लनन्दा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा थुल्लनन्दं भिक्खुनिं एतदवोच – ‘‘किं ते, अय्ये, अफासु, किं आहरीयतू’’ति? ‘‘सप्पिना मे, आवुसो, अत्थो’’ति. अथ खो सो उपासको अञ्ञतरस्स आपणिकस्स घरा कहापणस्स सप्पिं आहरित्वा थुल्लनन्दाय भिक्खुनिया अदासि. थुल्लनन्दा भिक्खुनी एवमाह – ‘‘न मे, आवुसो, सप्पिना अत्थो; तेलेन मे अत्थो’’ति. अथ खो सो उपासको येन सो आपणिको तेनुपसङ्कमि; उपसङ्कमित्वा तं आपणिकं एतदवोच – ‘‘न किराय्यो अय्याय सप्पिना अत्थो, तेलेन अत्थो. हन्द ते सप्पिं, तेलं मे देही’’ति. ‘‘सचे मयं अय्यो विक्कीतं भण्डं पुन आदियिस्साम [आहरिस्साम (क.)], कदा अम्हाकं भण्डं विक्कायिस्सति [विक्कीयिस्सति (?)]; सप्पिस्स कयेन सप्पि हटं, तेलस्स कयं आहर, तेलं हरिस्ससी’’ति. अथ खो सो उपासको उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेस्सती’’ति! अस्सोसुं खो भिक्खुनियो तस्स उपासकस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेतीति [विञ्ञापेसीति (क.)]? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा …पे… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७४९. ‘‘या पन भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७५०. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अञ्ञंविञ्ञापेत्वाति यं किञ्चि विञ्ञापेत्वा.

अञ्ञं विञ्ञापेय्याति तं ठपेत्वा अञ्ञं विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे अय्ये अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मी’’ति.

७५१. अञ्ञे अञ्ञसञ्ञा अञ्ञं विञ्ञापेति, निस्सग्गियं पाचित्तियं. अञ्ञे वेमतिका अञ्ञं विञ्ञापेति, निस्सग्गियं पाचित्तियं. अञ्ञे अनञ्ञसञ्ञा अञ्ञं विञ्ञापेति, निस्सग्गियं पाचित्तियं.

अनञ्ञे अञ्ञसञ्ञा अनञ्ञं विञ्ञापेति, आपत्ति दुक्कटस्स. अनञ्ञे वेमतिका अनञ्ञं विञ्ञापेति, आपत्ति दुक्कटस्स. अनञ्ञे अनञ्ञसञ्ञा, अनापत्ति.

७५२. अनापत्ति तञ्ञेव [तञ्चेव (स्या.)] विञ्ञापेति, अञ्ञञ्च विञ्ञापेति, आनिसंसं दस्सेत्वा विञ्ञापेति, उम्मत्तिकाय, आदिकम्मिकायाति.

चतुत्थसिक्खापदं निट्ठितं.

५. पञ्चमसिक्खापदं

७५३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन थुल्लनन्दा भिक्खुनी गिलाना होति. अथ खो अञ्ञतरो उपासको येन थुल्लनन्दा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा थुल्लनन्दं भिक्खुनिं एतदवोच – ‘‘कच्चि, अय्ये, खमनीयं कच्चि यापनीय’’न्ति? ‘‘न मे, आवुसो, खमनीयं, न यापनीय’’न्ति. ‘‘अमुकस्स, अय्ये, आपणिकस्स घरे कहापणं निक्खिपिस्सामि, ततो यं इच्छेय्यासि तं आहरापेय्यासी’’ति. थुल्लनन्दा भिक्खुनी अञ्ञतरं सिक्खमानं आणापेसि – ‘‘गच्छ, सिक्खमाने, अमुकस्स आपणिकस्स घरा कहापणस्स तेलं आहरा’’ति. अथ खो सा सिक्खमाना तस्स आपणिकस्स घरा कहापणस्स तेलं आहरित्वा थुल्लनन्दाय भिक्खुनिया अदासि. थुल्लनन्दा भिक्खुनी एवमाह – ‘‘न मे, सिक्खमाने, तेलेन अत्थो, सप्पिना मे अत्थो’’ति. अथ खो सा सिक्खमाना येन सो आपणिको तेनुपसङ्कमि; उपसङ्कमित्वा तं आपणिकं एतदवोच – ‘‘न किर, आवुसो, अय्याय तेलेन अत्थो, सप्पिना अत्थो, हन्द ते तेलं, सप्पिं मे देही’’ति. ‘‘सचे मयं, अय्ये, विक्कीतं भण्डं पुन आदियिस्साम, कदा अम्हाकं भण्डं विक्कायिस्सति! तेलस्स कयेन तेलं हटं, सप्पिस्स कयं आहर, सप्पिं हरिस्ससी’’ति. अथ खो सा सिक्खमाना रोदन्ती अट्ठासि. भिक्खुनियो तं सिक्खमानं एतदवोचुं – ‘‘किस्स त्वं, सिक्खमाने, रोदसी’’ति? अथ खो सा सिक्खमाना भिक्खुनीनं एतमत्थं आरोचेसि. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा अञ्ञं चेतापेत्वा अञ्ञं चेतापेस्सती’’ति…पे… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी अञ्ञं चेतापेत्वा अञ्ञं चेतापेतीति [चेतापेसीति (क.)]? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी अञ्ञं चेतापेत्वा अञ्ञं चेतापेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७५४. ‘‘या पन भिक्खुनी अञ्ञं चेतापेत्वा अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७५५. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अञ्ञंचेतापेत्वाति यं किञ्चि चेतापेत्वा.

अञ्ञं चेतापेय्याति तं ठपेत्वा अञ्ञं चेतापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे, अय्ये, अञ्ञं चेतापेत्वा अञ्ञं चेतापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७५६. अञ्ञे अञ्ञसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञे वेमतिका अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञे अनञ्ञसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं.

अनञ्ञे अञ्ञसञ्ञा अनञ्ञं चेतापेति, आपत्ति दुक्कटस्स. अनञ्ञे वेमतिका अनञ्ञं चेतापेति, आपत्ति दुक्कटस्स. अनञ्ञे अनञ्ञसञ्ञा अनापत्ति.

७५७. अनापत्ति तञ्ञेव [तञ्चेव (स्या.)] चेतापेति, अञ्ञञ्च चेतापेति, आनिसंसं दस्सेत्वा चेतापेति, उम्मत्तिकाय, आदिकम्मिकायाति.

पञ्चमसिक्खापदं निट्ठितं.

६. छट्ठसिक्खापदं

७५८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन उपासका भिक्खुनिसङ्घस्स चीवरत्थाय छन्दकं सङ्घरित्वा अञ्ञतरस्स पावारिकस्स घरे परिक्खारं निक्खिपित्वा भिक्खुनियो उपसङ्कमित्वा एतदवोचुं – ‘‘अमुकस्स, अय्ये, पावारिकस्स घरे चीवरत्थाय परिक्खारो निक्खित्तो, ततो चीवरं आहरापेत्वा भाजेथा’’ति. भिक्खुनियो तेन परिक्खारेन भेसज्जं चेतापेत्वा परिभुञ्जिंसु. उपासका जानित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेस्सन्ती’’ति! अस्सोसुं खो भिक्खुनियो तेसं उपासकानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. या ता भिक्खुनियो अप्पिच्छा …पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेस्सन्ती’’ति…पे… सच्चं किर, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७५९. ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७६०. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेनाति अञ्ञस्सत्थाय दिन्नेन.

सङ्घिकेनाति सङ्घस्स, न गणस्स, न एकभिक्खुनिया.

अञ्ञं चेतापेय्याति यंअत्थाय दिन्नं, तं ठपेत्वा अञ्ञं चेतापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे, अय्ये, अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति.…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७६१. अञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके वेमतिका अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्बं.

अनञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके वेमतिका, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा, अनापत्ति.

७६२. अनापत्ति सेसकं उपनेति, सामिके अपलोकेत्वा उपनेति, आपदासु, उम्मत्तिकाय, आदिकम्मिकायाति.

छट्ठसिक्खापदं निट्ठितं.

७. सत्तमसिक्खापदं

७६३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन उपासका भिक्खुनिसङ्घस्स चीवरत्थाय छन्दकं सङ्घरित्वा अञ्ञतरस्स पावारिकस्स घरे परिक्खारं निक्खिपित्वा भिक्खुनियो उपसङ्कमित्वा एतदवोचुं – ‘‘अमुकस्स, अय्ये, पावारिकस्स घरे चीवरत्थाय परिक्खारो निक्खित्तो, ततो चीवरं आहरापेत्वा भाजेथा’’ति. भिक्खुनियो तेन च परिक्खारेन सयम्पि याचित्वा भेसज्जं चेतापेत्वा परिभुञ्जिंसु. उपासका जानित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेस्सन्ती’’ति…पे… सच्चं किर, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७६४. ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७६५. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अञ्ञदत्थिकेनपरिक्खारेन अञ्ञुद्दिसिकेनाति अञ्ञस्सत्थाय दिन्नेन.

सङ्घिकेनाति सङ्घस्स, न गणस्स, न एकभिक्खुनिया.

सञ्ञाचिकेनाति सयं याचित्वा.

अञ्ञं चेतापेय्याति यंअत्थाय दिन्नं तं ठपेत्वा अञ्ञं चेतापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे, अय्ये, अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७६६. अञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके वेमतिका अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति , निस्सग्गियं पाचित्तियं. निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्बं.

अनञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके वेमतिका, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा, अनापत्ति.

७६७. अनापत्ति सेसकं उपनेति, सामिके अपलोकेत्वा उपनेति, आपदासु, उम्मत्तिकाय, आदिकम्मिकायाति.

सत्तमसिक्खापदं निट्ठितं.

८. अट्ठमसिक्खापदं

७६८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स पूगस्स परिवेणवासिका भिक्खुनियो यागुया किलमन्ति. अथ खो सो पूगो भिक्खुनीनं यागुअत्थाय छन्दकं सङ्घरित्वा अञ्ञतरस्स आपणिकस्स घरे परिक्खारं निक्खिपित्वा भिक्खुनियो उपसङ्कमित्वा एतदवोच – ‘‘अमुकस्स, अय्ये, आपणिकस्स घरे यागुअत्थाय परिक्खारो निक्खित्तो, ततो तण्डुलं आहरापेत्वा यागुं पचापेत्वा परिभुञ्जथा’’ति. भिक्खुनियो तेन परिक्खारेन भेसज्जं चेतापेत्वा परिभुञ्जिंसु. सो पूगो जानित्वा उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेस्सन्ती’’ति…पे… सच्चं किर, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेन्तीति? ‘‘सच्चं, भगवा’’ति . विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७६९. ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७७०. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेनाति अञ्ञस्सत्थाय दिन्नेन.

महाजनिकेनाति गणस्स, न सङ्घस्स, न एकभिक्खुनिया.

अञ्ञं चेतापेय्याति यंअत्थाय दिन्नं तं ठपेत्वा अञ्ञं चेतापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे, अय्ये, अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापितं निस्सग्गियं इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७७१. अञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके वेमतिका अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्बं.

अनञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके वेमतिका, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा, अनापत्ति.

७७२. अनापत्ति सेसकं उपनेति, सामिके अपलोकेत्वा उपनेति, आपदासु, उम्मत्तिकाय, आदिकम्मिकायाति.

अट्ठमसिक्खापदं निट्ठितं.

९. नवमसिक्खापदं

७७३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स पूगस्स परिवेणवासिका भिक्खुनियो यागुया किलमन्ति. अथ खो सो पूगो भिक्खुनीनं यागुअत्थाय छन्दकं सङ्घरित्वा अञ्ञतरस्स आपणिकस्स घरे परिक्खारं निक्खिपित्वा भिक्खुनियो उपसङ्कमित्वा एतदवोच – ‘‘अमुकस्स, अय्ये, आपणिकस्स घरे यागुअत्थाय परिक्खारो निक्खित्तो. ततो तण्डुले आहरापेत्वा यागुं पचापेत्वा परिभुञ्जथा’’ति. भिक्खुनियो तेन च परिक्खारेन सयम्पि याचित्वा भेसज्जं चेतापेत्वा परिभुञ्जिंसु. सो पूगो जानित्वा उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेस्सन्ती’’ति…पे… सच्चं किर, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७७४. ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७७५. यापनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेनाति अञ्ञस्सत्थाय दिन्नेन.

महाजनिकेनाति गणस्स, न सङ्घस्स, न एकभिक्खुनिया.

सञ्ञाचिकेनाति सयं याचित्वा.

अञ्ञं चेतापेय्याति यंअत्थाय दिन्नं तं ठपेत्वा अञ्ञं चेतापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे, अय्ये, अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापितं निस्सग्गियं. इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७७६. अञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके वेमतिका अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्बं.

अनञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके वेमतिका, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा अनापत्ति.

७७७. अनापत्ति सेसकं उपनेति, सामिके अपलोकेत्वा उपनेति, आपदासु, उम्मत्तिकाय, आदिकम्मिकायाति.

नवमसिक्खापदं निट्ठितं.

१०. दसमसिक्खापदं

७७८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन थुल्लनन्दा भिक्खुनी बहुस्सुता होति भाणिका विसारदा पट्टा धम्मिं कथं कातुं. बहू मनुस्सा थुल्लनन्दं भिक्खुनिं पयिरुपासन्ति. तेन खो पन समयेन थुल्लनन्दाय भिक्खुनिया परिवेणं उन्द्रियति [उद्रीयति (स्या.)]. मनुस्सा थुल्लनन्दं भिक्खुनिं एतदवोचुं – ‘‘किस्सिदं ते, अय्ये, परिवेणं उन्द्रियती’’ति? ‘‘नत्थावुसो, दायका, नत्थि कारका’’ति. अथ खो ते मनुस्सा थुल्लनन्दाय भिक्खुनिया परिवेणत्थाय छन्दकं सङ्घरित्वा थुल्लनन्दाय भिक्खुनिया परिक्खारं अदंसु. थुल्लनन्दा भिक्खुनी तेन च परिक्खारेन सयम्पि याचित्वा भेसज्जं चेतापेत्वा परिभुञ्जि. मनुस्सा जानित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेस्सती’’ति…पे… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेतीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७७९. ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७८०. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.

अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेनाति अञ्ञस्सत्थाय दिन्नेन.

पुग्गलिकेनाति एकाय भिक्खुनिया, न सङ्घस्स, न गणस्स.

सञ्ञाचिकेनाति सयं याचित्वा.

अञ्ञंचेतापेय्याति यंअत्थाय दिन्नं तं ठपेत्वा अञ्ञं चेतापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे, अय्ये, अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७८१. अञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके वेमतिका अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. अञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा अञ्ञं चेतापेति, निस्सग्गियं पाचित्तियं. निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्बं.

अनञ्ञदत्थिके अञ्ञदत्थिकसञ्ञा, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके वेमतिका, आपत्ति दुक्कटस्स. अनञ्ञदत्थिके अनञ्ञदत्थिकसञ्ञा, अनापत्ति.

७८२. अनापत्ति सेसकं उपनेति, सामिके अपलोकेत्वा उपनेति, आपदासु, उम्मत्तिकाय, आदिकम्मिकायाति.

दसमसिक्खापदं निट्ठितं.

११. एकादसमसिक्खापदं

७८३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन थुल्लनन्दा भिक्खुनी बहुस्सुता होति भाणिका विसारदा पट्टा धम्मिं कथं कातुं. अथ खो राजा पसेनदि कोसलो सीतकाले महग्घं कम्बलं पारुपित्वा येन थुल्लनन्दा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा थुल्लनन्दं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं थुल्लनन्दा भिक्खुनी धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो राजा पसेनदि कोसलो थुल्लनन्दाय भिक्खुनिया धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो थुल्लनन्दं भिक्खुनिं एतदवोच – ‘‘वदेय्यासि, अय्ये, येन अत्थो’’ति? ‘‘सचे मे त्वं, महाराज, दातुकामोसि, इमं कम्बलं देही’’ति. अथ खो राजा पसेनदि कोसलो थुल्लनन्दाय भिक्खुनिया कम्बलं दत्वा उट्ठायासना थुल्लनन्दं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमा भिक्खुनियो असन्तुट्ठा. कथञ्हि नाम राजानं कम्बलं विञ्ञापेस्सन्ती’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा राजानं कम्बलं विञ्ञापेस्सती’’ति…पे… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी राजानं कम्बलं विञ्ञापेतीति [विञ्ञापेसीति (क.)]? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी राजानं कम्बलं विञ्ञापेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७८४. ‘‘गरुपावुरणं [पापुरणं (सी. स्या.)] पन भिक्खुनिया चेतापेन्तिया चतुक्कंसपरमं चेतापेतब्बं. ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७८५. गरुपावुरणं नाम यं किञ्चि सीतकाले पावुरणं.

चेतापेन्तियाति विञ्ञापेन्तिया.

चतुक्कंसपरमंचेतापेतब्बन्ति सोळसकहापणग्घनकं चेतापेतब्बं.

ततो चे उत्तरि चेतापेय्याति ततुत्तरि विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… ‘‘इदं मे, अय्ये, गरुपावुरणं अतिरेकचतुक्कंसपरमं चेतापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७८६. अतिरेकचतुक्कंसे अतिरेकसञ्ञा चेतापेति, निस्सग्गियं पाचित्तियं. अतिरेकचतुक्कंसे वेमतिका चेतापेति, निस्सग्गियं पाचित्तियं . अतिरेकचतुक्कंसे ऊनकसञ्ञा चेतापेति, निस्सग्गियं पाचित्तियं.

ऊनकचतुक्कंसे अतिरेकसञ्ञा, आपत्ति दुक्कटस्स. ऊनकचतुक्कंसे वेमतिका, आपत्ति दुक्कटस्स. ऊनकचतुक्कंसे ऊनकसञ्ञा, अनापत्ति.

७८७. अनापत्ति चतुक्कंसपरमं चेतापेति, ऊनकचतुक्कंसपरमं चेतापेति, ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, महग्घं चेतापेतुकामस्स अप्पग्घं चेतापेति, उम्मत्तिकाय, आदिकम्मिकायाति.

एकादसमसिक्खापदं निट्ठितं.

१२. द्वादसमसिक्खापदं

७८८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन थुल्लनन्दा भिक्खुनी बहुस्सुता होति भाणिका विसारदा पट्टा धम्मिं कथं कातुं. अथ खो राजा पसेनदि कोसलो उण्हकाले महग्घं खोमं पारुपित्वा येन थुल्लनन्दा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा थुल्लनन्दं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं थुल्लनन्दा भिक्खुनी धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो राजा पसेनदि कोसलो थुल्लनन्दाय भिक्खुनिया धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो थुल्लनन्दं भिक्खुनिं एतदवोच – ‘‘वदेय्यासि, अय्ये, येन अत्थो’’ति . ‘‘सचे मे त्वं, महाराज, दातुकामोसि, इमं खोमं देही’’ति. अथ खो राजा पसेनदि कोसलो थुल्लनन्दाय भिक्खुनिया खोमं दत्वा उट्ठायासना थुल्लनन्दं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमा भिक्खुनियो असन्तुट्ठा. कथञ्हि नाम राजानं खोमं विञ्ञापेस्सन्ती’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा राजानं खोमं विञ्ञापेस्सती’’ति…पे… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी राजानं खोमं विञ्ञापेतीति [विञ्ञापेसीति (क.)]? ‘‘सच्चं, भगवाति’’. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी राजानं खोमं विञ्ञापेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –

७८९. ‘‘लहुपावुरणंपन भिक्खुनिया चेतापेन्तिया अड्ढतेय्यकंसपरमं चेतापेतब्बं. ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति.

७९०. लहुपावुरणं नाम यं किञ्चि उण्हकाले पावुरणं.

चेतापेन्तियाति विञ्ञापेन्तिया.

अड्ढतेय्यकंसपरमं चेतापेतब्बन्ति दसकहापणग्घनकं चेतापेतब्बं.

ततो चे उत्तरि चेतापेय्याति ततुत्तरि विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन निस्सग्गियं होति. निस्सज्जितब्बं सङ्घस्स वा गणस्स वा एकभिक्खुनिया वा. एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे… इदं मे, अय्ये, लहुपावुरणं अतिरेकअड्ढतेय्यकंसपरमं चेतापितं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे… ददेय्याति…पे… ददेय्युन्ति…पे… अय्याय दम्मीति.

७९१. अतिरेकअड्ढतेय्यकंसे अतिरेकसञ्ञा चेतापेति, निस्सग्गियं पाचित्तियं. अतिरेकअड्ढतेय्यकंसे वेमतिका चेतापेति, निस्सग्गियं पाचित्तियं. अतिरेकअड्ढतेय्यकंसे ऊनकसञ्ञा चेतापेति, निस्सग्गियं पाचित्तियं.

ऊनकअड्ढतेय्यकंसे अतिरेकसञ्ञा, आपत्ति दुक्कटस्स. ऊनकअड्ढतेय्यकंसे वेमतिका, आपत्ति दुक्कटस्स. ऊनकअड्ढतेय्यकंसे ऊनकसञ्ञा , अनापत्ति.

७९२. अनापत्ति अड्ढतेय्यकंसपरमं चेतापेति, ऊनकअड्ढतेय्यकंसपरमं चेतापेति, ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, महग्घं चेतापेतुकामस्स अप्पग्घं चेतापेति, उम्मत्तिकाय, आदिकम्मिकायाति.

द्वादसमसिक्खापदं निट्ठितं.

उद्दिट्ठा खो, अय्यायो, तिंस निस्सग्गिया पाचित्तिया धम्मा. तत्थाय्यायो पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति.

भिक्खुनिविभङ्गे निस्सग्गियकण्डं निट्ठितं.