📜
५. पाटिदेसनीयकण्डं (भिक्खुनीविभङ्गो)
१. पठमपाटिदेसनीयसिक्खापदं
इमे खो पनाय्यायो अट्ठ पाटिदेसनीया
धम्मा उद्देसं आगच्छन्ति.
१२२८. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खुनियो सप्पिं विञ्ञापेत्वा भुञ्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो सप्पिं विञ्ञापेत्वा भुञ्जिस्सन्ति! कस्स सम्पन्नं न मनापं, कस्स सादुं न रुच्चती’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो सप्पिं विञ्ञापेत्वा भुञ्जिस्सन्ती’’ति…पे… सच्चं किर, भिक्खवे, छब्बग्गिया, भिक्खुनियो सप्पिं विञ्ञापेत्वा भुञ्जन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो सप्पिं विञ्ञापेत्वा भुञ्जिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
‘‘या पन भिक्खुनी सप्पिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया – ‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’’ति.
एवञ्चिदं भगवता ¶ भिक्खुनीनं सिक्खापदं पञ्ञत्तं होति.
१२२९. तेन ¶ खो पन समयेन भिक्खुनियो गिलाना होन्ति. गिलानपुच्छिका भिक्खुनियो गिलाना भिक्खुनियो एतदवोचुं – ‘‘कच्चि, अय्ये, खमनीयं, कच्चि यापनीय’’न्ति? ‘‘पुब्बे मयं, अय्ये, सप्पिं विञ्ञापेत्वा भुञ्जाम, ¶ तेन नो फासु होति; इदानि पन ‘‘भगवता पटिक्खित्त’’न्ति कुक्कुच्चायन्ता न विञ्ञापेम, तेन नो न फासु होती’’ति…पे… भगवतो एतमत्थं आरोचेसुं…पे… अनुजानामि, भिक्खवे, गिलानाय भिक्खुनिया सप्पिं विञ्ञापेत्वा भुञ्जितुं ¶ . एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
१२३०. ‘‘या पन भिक्खुनी अगिलाना सप्पिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया – ‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं तं पटिदेसेमी’’’ति.
१२३१. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.
अगिलाना नाम यस्सा विना सप्पिना फासु होति.
गिलाना नाम यस्सा विना सप्पिना न फासु होति.
सप्पि नाम गोसप्पि वा अजिकासप्पि वा महिंससप्पि वा. येसं मंसं कप्पति तेसं सप्पि.
अगिलाना अत्तनो अत्थाय विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन ‘‘भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स. अज्झोहारे अज्झोहारे ¶ आपत्ति पाटिदेसनीयस्स.
१२३२. अगिलाना अगिलानसञ्ञा सप्पिं विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स. अगिलाना वेमतिका सप्पिं विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स. अगिलाना गिलानसञ्ञा सप्पिं विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स.
गिलाना ¶ अगिलानसञ्ञा, आपत्ति दुक्कटस्स. गिलाना वेमतिका, आपत्ति दुक्कटस्स. गिलाना गिलानसञ्ञा, अनापत्ति.
१२३३. अनापत्ति ¶ गिलानाय, गिलाना हुत्वा विञ्ञापेत्वा अगिलाना भुञ्जति, गिलानाय सेसकं भुञ्जति, ञातकानं पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, उम्मत्तिकाय, आदिकम्मिकायाति.
पठमपाटिदेसनीयसिक्खापदं निट्ठितं.
२. दुतियादिपाटिदेसनीयसिक्खापदानि
१२३४. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खुनियो तेलं विञ्ञापेत्वा भुञ्जन्ति…पे… मधुं विञ्ञापेत्वा भुञ्जन्ति…पे… फाणितं विञ्ञापेत्वा भुञ्जन्ति…पे… मच्छं विञ्ञापेत्वा भुञ्जन्ति…पे… मंसं विञ्ञापेत्वा भुञ्जन्ति…पे… खीरं विञ्ञापेत्वा भुञ्जन्ति…पे… दधिं विञ्ञापेत्वा भुञ्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो दधिं विञ्ञापेत्वा भुञ्जिस्सन्ति! कस्स सम्पन्नं न मनापं, कस्स सादुं ¶ न रुच्चती’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो दधिं विञ्ञापेत्वा भुञ्जिस्सन्ती’’ति…पे… सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खुनियो दधिं विञ्ञापेत्वा भुञ्जन्तीति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो दधिं विञ्ञापेत्वा भुञ्जिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… एवञ्च पन भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
‘‘या पन भिक्खुनी दधिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया – ‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’’ति.
एवञ्चिदं भगवता भिक्खुनीनं सिक्खापदं पञ्ञत्तं होति.
१२३५. तेन ¶ खो पन समयेन भिक्खुनियो गिलाना होन्ति. गिलानपुच्छिका भिक्खुनियो गिलाना भिक्खुनियो एतदवोचुं – ‘‘कच्चि, अय्ये, खमनीयं, कच्चि यापनीय’’न्ति? ‘‘पुब्बे मयं, अय्ये, दधिं विञ्ञापेत्वा भुञ्जिम्हा, ¶ तेन नो फासु होति, इदानि पन ‘‘भगवता पटिक्खित्त’’न्ति कुक्कुच्चायन्ता न विञ्ञापेम, तेन नो न फासु होती’’ति…पे… भगवतो एतमत्थं आरोचेसुं…पे… अनुजानामि, भिक्खवे, गिलानाय भिक्खुनिया दधिं विञ्ञापेत्वा भुञ्जितुं. एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
१२३६. ‘‘या पन भिक्खुनी अगिलाना (तेलं…पे… मधुं…पे… फाणितं…पे… मच्छं…पे… मंसं…पे… खीरं…पे…) दधिं ¶ विञ्ञापेत्वा भुञ्जेय्य ¶ , पटिदेसेतब्बं ताय भिक्खुनिया – ‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’’ति.
१२३७. या पनाति या यादिसा…पे… भिक्खुनीति…पे… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति.
अगिलाना नाम यस्सा विना दधिना फासु होति.
गिलाना नाम यस्सा विना दधिना न फासु होति.
तेलं नाम तिलतेलं सासपतेलं मधुकतेलं एरण्डतेलं वसातेलं.
मधु नाम मक्खिकामधु. फाणितं नाम उच्छुम्हा निब्बत्तं. मच्छो नाम ओदको वुच्चति. मंसं नाम येसं मंसं कप्पति तेसं मंसं. खीरं नाम गोखीरं वा अजिकाखीरं वा महिंसखीरं वा येसं मंसं कप्पति तेसं खीरं. दधि नाम तेसञ्ञेव दधि.
अगिलाना अत्तनो अत्थाय विञ्ञापेति, पयोगे दुक्कटं. पटिलाभेन भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स. अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
१२३८. अगिलाना अगिलानसञ्ञा दधिं विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स ¶ . अगिलाना वेमतिका दधिं विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स. अगिलाना गिलानसञ्ञा दधिं विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स.
गिलाना ¶ अगिलानसञ्ञा, आपत्ति दुक्कटस्स. गिलाना वेमतिका, आपत्ति दुक्कटस्स. गिलाना गिलानसञ्ञा अनापत्ति.
१२३९. अनापत्ति ¶ गिलानाय, गिलाना हुत्वा विञ्ञापेत्वा अगिलाना भुञ्जति, गिलानाय सेसकं भुञ्जति, ञातकानं पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, उम्मत्तिकाय, आदिकम्मिकायाति.
अट्ठमपाटिदेसनीयसिक्खापदं निट्ठितं.
उद्दिट्ठा खो, अय्यायो, अट्ठ पाटिदेसनीया धम्मा. तत्थाय्यायो पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति.
भिक्खुनिविभङ्गे पाटिदेसनीयकण्डं निट्ठितं.