📜

८. वत्तक्खन्धकं

१. आगन्तुकवत्तकथा

३५६. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आगन्तुका भिक्खू सउपाहनापि आरामं पविसन्ति, छत्तपग्गहितापि आरामं पविसन्ति, ओगुण्ठितापि आरामं पविसन्ति, सीसेपि चीवरं करित्वा आरामं पविसन्ति, पानीयेनपि पादे धोवन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेन्ति, नपि सेनासनं पुच्छन्ति. अञ्ञतरोपि आगन्तुको भिक्खु अनज्झावुट्ठं विहारं घटिकं उग्घाटेत्वा कवाटं पणामेत्वा सहसा पाविसि. तस्स उपरिपिट्ठितो [उपरिपिट्ठतो (?)] अहि खन्धे पपति. सो भीतो विस्सरमकासि. भिक्खू उपधावित्वा तं भिक्खुं एतदवोचुं – ‘‘किस्स त्वं, आवुसो, विस्सरमकासी’’ति? अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आगन्तुका भिक्खू सउपाहनापि आरामं पविसिस्सन्ति, छत्तपग्गहितापि आरामं पविसिस्सन्ति, ओगुण्ठितापि आरामं पविसिस्सन्ति, सीसेपि चीवरं करित्वा आरामं पविसिस्सन्ति, पानीयेनपि पादे धोविस्सन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेस्सन्ति, नपि सेनासनं पुच्छिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, ‘‘आगन्तुका भिक्खू सउपाहनापि आरामं पविसन्ति, छत्तपग्गहितापि आरामं पविसन्ति, ओगुण्ठितापि आरामं पविसन्ति, सीसेपि चीवरं करित्वा आरामं पविसन्ति, पानीयेनिपि पादे धोवन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेन्ति, नपि सेनासनं पुच्छन्तीति. सच्चं भगवाति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम भिक्खवे आगन्तुका भिक्खू सउपाहनापि आरामं पविसिस्सन्ति, छत्तपग्गहितापि आरामं पविसिस्सन्ति, ओगुण्ठितापि आरामं पविसिस्सन्ति, सीसेपि चीवरं करित्वा आरामं पविसिस्सन्ति, पानीयेनपि पादे धोविस्सन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेस्सन्ति, नपि सेनासनं पुच्छिस्सन्ति, नेतं भिक्खवे अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३५७. ‘‘तेन हि, भिक्खवे, आगन्तुकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा आगन्तुकेहि भिक्खूहि सम्मा वत्तितब्बं. आगन्तुकेन, भिक्खवे, भिक्खुना ‘इदानि आरामं पविसिस्सामी’ति उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा गहेत्वा छत्तं अपनामेत्वा सीसं विवरित्वा सीसे चीवरं [विवरित्वा चीवरं (क.)] खन्धे कत्वा साधुकं अतरमानेन आरामो पविसितब्बो. आरामं पविसन्तेन सल्लक्खेतब्बं – ‘कत्थ आवासिका भिक्खू पटिक्कमन्ती’ति? यत्थ आवासिका भिक्खू पटिक्कमन्ति – उपट्ठानसालाय वा मण्डपे वा रुक्खमूले वा – तत्थ गन्त्वा एकमन्तं पत्तो निक्खिपितब्बो; एकमन्तं चीवरं निक्खिपितब्बं; पतिरूपं आसनं गहेत्वा निसीदितब्बं; पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बं – ‘कतमं पानीयं, कतमं परिभोजनीय’न्ति? सचे पानीयेन अत्थो होति, पानीयं गहेत्वा पातब्बं. सचे परिभोजनीयेन अत्थो होति, परिभोजनीयं गहेत्वा पादा धोवितब्बा. पादे धोवन्तेन एकेन हत्थेन उदकं आसिञ्चितब्बं, एकेन हत्थेन पादा धोवितब्बा. तेनेव उदकं आसिञ्चितब्बं [येन हत्थेन उदकं आसिञ्चितब्बं (स्या.)] न तेनेव हत्थेन पादा धोवितब्बा. उपाहनपुञ्छनचोळकं पुच्छित्वा उपाहना पुञ्छितब्बा. उपाहना पुञ्छन्तेन पठमं सुक्खेन चोळकेन पुञ्छितब्बा, पच्छा अल्लेन. उपाहनापुञ्छनचोळकं धोवित्वा [पीळेत्वा (स्या.)] एकमन्तं विस्सज्जेतब्बं.

‘‘सचे आवासिको भिक्खु वुड्ढो होति, अभिवादेतब्बो. सचे नवको होति, अभिवादापेतब्बो. सेनासनं पुच्छितब्बं – ‘कतमं मे सेनासनं पापुणाती’ति? अज्झावुट्ठं वा अनज्झावुट्ठं वा पुच्छितब्बं, गोचरो पुच्छितब्बो, अगोचरो पुच्छितब्बो, सेक्खसम्मतानि [सेखसम्मतानि (क.)] कुलानि पुच्छितब्बानि , वच्चट्ठानं पुच्छितब्बं, पस्सावट्ठानं पुच्छितब्बं, पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बं, कत्तरदण्डो पुच्छितब्बो, सङ्घस्स कतिकसण्ठानं पुच्छितब्बं – ‘कं कालं पविसितब्बं, कं कालं निक्खमितब्ब’न्ति? सचे विहारो अनज्झावुट्ठो होति, कवाटं आकोटेत्वा मुहुत्तं आगमेत्वा घटिकं उग्घाटेत्वा कवाटं पणामेत्वा बहि ठितेन निल्लोकेतब्बो.

‘‘सचे विहारो उक्लापो होति, मञ्चे वा मञ्चो आरोपितो होति, पीठे वा पीठं आरोपितं होति, सेनासनं उपरि पुञ्जीकतं [पुञ्जकितं (क.)] होति, सचे उस्सहति, सोधेतब्बो. [महाव. ६६-६७ (थोकं विसदिसं)] विहारं सोधेन्तेन पठमं भूमत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति [ऊहञ्ञीति (सी. स्या.)]. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथाठाने [यथापञ्ञत्तं (सी. स्या.), यथाभागं (क.)] पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने [यथाभागं (स्या. क.)] ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथाठाने [यथाभागं (स्या. क.)] पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथाठाने [यथाभागं (स्या. क.)] पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथाभागं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथाभागं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाभागं ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाभागं ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा . सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं. इदं खो, भिक्खवे, आगन्तुकानं भिक्खूनं वत्तं यथा आगन्तुकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

२. आवासिकवत्तकथा

३५८. तेन खो पन समयेन आवासिका भिक्खू आगन्तुके भिक्खू दिस्वा नेव आसनं पञ्ञपेन्ति, न पादोदकं पादपीठं पादकथलिकं उपनिक्खिपन्ति, न पच्चुग्गन्त्वा पत्तचीवरं पटिग्गण्हन्ति, न पानीयेन पुच्छन्ति [न पानीयेन पुच्छन्ति, न परिभोजनीयेन पुच्छन्ति (स्या. कं.)], न वुड्ढतरेपि आगन्तुके भिक्खू अभिवादेन्ति, न सेनासनं पञ्ञपेन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आवासिका भिक्खू आगन्तुके भिक्खू दिस्वा नेव आसनं पञ्ञपेस्सन्ति, न पादोदकं पादपीठं पादकथलिकं उपनिक्खिपिस्सन्ति, न पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहिस्सन्ति, न पानीयेन पुच्छिस्सन्ति, वुड्ढतरेपि आगन्तुके भिक्खू न अभिवादेस्सन्ति, न सेनासनं पञ्ञपेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किरं, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३५९. ‘‘तेन हि, भिक्खवे, आवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा आवासिकेहि भिक्खूहि सम्मा वत्तितब्बं. आवासिकेन, भिक्खवे, भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं , पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पानीयेन पुच्छितब्बो [पानीयेन पुच्छितब्बो, परिभोजनीयेन पुच्छितब्बो (स्या.)]. सचे उस्सहति, उपाहना पुञ्छितब्बा. उपाहना पुञ्छन्तेन पठमं सुक्खेन चोळकेन पुञ्छितब्बा, पच्छा अल्लेन. उपाहनापुञ्छनचोळकं धोवित्वा [धोवित्वा पीळेत्वा (स्या.)] एकमन्तं विस्सज्जेतब्बं.

‘‘आगन्तुको भिक्खु वुड्ढतरो अभिवादेतब्बो. सेनासनं पञ्ञपेतब्बं – ‘एतं ते सेनासनं पापुणाती’ति. अज्झावुट्ठं वा अनज्झावुट्ठं वा आचिक्खितब्बं. गोचरो आचिक्खितब्बो. अगोचरो आचिक्खितब्बो. सेक्खसम्मतानि कुलानि आचिक्खितब्बानि. वच्चट्ठानं आचिक्खितब्बं. पस्सावट्ठानं आचिक्खितब्बं. पानीयं आचिक्खितब्बं. परिभोजनीयं आचिक्खितब्बं. कत्तरदण्डो आचिक्खितब्बो. सङ्घस्स कतिकसण्ठानं आचिक्खितब्बं – ‘इमं कालं पविसितब्बं, इमं कालं निक्खमितब्ब’न्ति .

‘‘सचे नवको होति, निसिन्नकेनेव आचिक्खितब्बं – ‘अत्र पत्तं निक्खिपाहि, अत्र चीवरं निक्खिपाहि, इदं आसनं निसीदाही’ति. पानीयं आचिक्खितब्बं. परिभोजनीयं आचिक्खितब्बं. उपाहनापुञ्छनचोळकं आचिक्खितब्बं. आगन्तुको भिक्खु नवको अभिवादापेतब्बो. सेनासनं आचिक्खितब्बं – ‘एतं ते सेनासनं पापुणाती’ति. अज्झावुट्ठं वा अनज्झावुट्ठं वा आचिक्खितब्बं. गोचरो आचिक्खितब्बो. अगोचरो आचिक्खितब्बो. सेक्खसम्मतानि कुलानि आचिक्खितब्बानि. वच्चट्ठानं आचिक्खितब्बं. पस्सावट्ठानं आचिक्खितब्बं. पानीयं आचिक्खितब्बं. परिभोजनीयं आचिक्खितब्बं. कत्तरदण्डो आचिक्खितब्बो. सङ्घस्स कतिकसण्ठानं आचिक्खितब्बं – ‘इमं कालं पविसितब्बं, इमं कालं निक्खमितब्ब’न्ति. इदं खो, भिक्खवे , आवासिकानं भिक्खूनं वत्तं यथा आवासिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

३. गमिकवत्तकथा

३६०. तेन खो पन समयेन गमिका भिक्खू दारुभण्डं मत्तिकाभण्डं अप्पटिसामेत्वा द्वारवातपानं विवरित्वा सेनासनं अनापुच्छा पक्कमन्ति. दारुभण्डं मत्तिकाभण्डं नस्सति. सेनासनं अगुत्तं होति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम गमिका भिक्खू दारुभण्डं मत्तिकाभण्डं अप्पटिसामेत्वा द्वारवातपानं विवरित्वा सेनासनं अनापुच्छा पक्कमिस्सन्ति! दारुभण्डं मत्तिकाभण्डं नस्सति. सेनासनं अगुत्तं होती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६१. ‘‘तेन हि, भिक्खवे, गमिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा गमिकेहि भिक्खूहि सम्मा वत्तितब्बं. गमिकेन, भिक्खवे, भिक्खुना दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा सेनासनं आपुच्छा पक्कमितब्बं [आपुच्छितब्बं (स्या.)]. सचे भिक्खु न होति, सामणेरो आपुच्छितब्बो. सचे सामणेरो न होति, आरामिको आपुच्छितब्बो. सचे आरामिको न होति, उपासको आपुच्छितब्बो. सचे न होति भिक्खु वा सामणेरो वा आरामिको वा उपासको वा, चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा पक्कमितब्बं. सचे विहारो ओवस्सति, सचे उस्सहति, छादेतब्बो, उस्सुकं वा कातब्बं – ‘किन्ति नु खो विहारो छादियेथा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, यो देसो अनोवस्सको होति, तत्थ चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा पक्कमितब्बं. सचे सब्बो विहारो ओवस्सति, सचे उस्सहति, सेनासनं गामं अतिहरितब्बं, उस्सुकं वा कातब्बं – ‘किन्ति नु खो सेनासनं गामं अतिहरियेथा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, अज्झोकासे चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा तिणेन वा पण्णेन वा पटिच्छादेत्वा पक्कमितब्बं – अप्पेव नाम अङ्गानिपि सेसेय्युन्ति. इदं खो, भिक्खवे, गमिकानं भिक्खूनं वत्तं यथा गमिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

४. अनुमोदनवत्तकथा

३६२. तेन खो पन समयेन भिक्खू भत्तग्गे न अनुमोदन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया भत्तग्गे न अनुमोदिस्सन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, भत्तग्गे अनुमोदितु’’न्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘केन नु खो भत्तग्गे अनुमोदितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, थेरेन भिक्खुना भत्तग्गे अनुमोदितु’’न्ति.

तेन खो पन समयेन अञ्ञतरस्स पूगस्स सङ्घभत्तं होति . आयस्मा सारिपुत्तो सङ्घत्थेरो होति. भिक्खू – ‘भगवता अनुञ्ञातं थेरेन भिक्खुना भत्तग्गे अनुमोदितु’न्ति – आयस्मन्तं सारिपुत्तं एककं ओहाय पक्कमिंसु. अथ खो आयस्मा सारिपुत्तो ते मनुस्से पटिसम्मोदित्वा पच्छा एकको अगमासि. अद्दसा खो भगवा आयस्मन्तं सारिपुत्तं दूरतोव एककं आगच्छन्तं. दिस्वान आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘कच्चि, सारिपुत्त, भत्तं इद्धं अहोसी’’ति? ‘‘इद्धं खो, भन्ते, भत्तं अहोसि; अपिच मं भिक्खू एककं ओहाय पक्कन्ता’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, भत्तग्गे चतूहि पञ्चहि थेरानुथेरेहि भिक्खूहि आगमेतु’’न्ति.

तेन खो पन समयेन अञ्ञतरो थेरो भत्तग्गे वच्चितो आगमेसि. सो वच्चं सन्धारेतुं असक्कोन्तो मुच्छितो पपति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सति करणीये आनन्तरिकं भिक्खुं आपुच्छित्वा गन्तु’’न्ति.

५. भत्तग्गवत्तकथा

३६३. तेन खो पन समयेन छब्बग्गिया भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना भत्तग्गं गच्छन्ति, वोक्कम्मपि थेरानं भिक्खूनं पुरतो पुरतो गच्छन्ति, थेरेपि भिक्खू अनुपखज्ज निसीदन्ति , नवेपि भिक्खू आसनेन पटिबाहन्ति, सङ्घाटिम्पि ओत्थरित्वा अन्तरघरे निसीदन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना भत्तग्गं गच्छिस्सन्ति, वोक्कम्मपि थेरानं भिक्खूनं पुरतो पुरतो गच्छिस्सन्ति, थेरेपि भिक्खू अनुपखज्ज निसीदिस्सन्ति, नवेपि भिक्खू आसनेनपि पटिबाहिस्सन्ति, सङ्घाटिम्पि ओत्थरित्वा अन्तरघरे निसीदिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना भत्तग्गं गच्छन्ति, वोक्कम्मपि थेरानं भिक्खूनं पुरतो पुरतो गच्छन्ति, थेरेपि भिक्खू अनुपखज्ज निसीदन्ति, नवेपि भिक्खू आसनेन पटिबाहन्ति, सङ्घाटिम्पि ओत्थरित्वा अन्तरघरे निसीदन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६४. ‘‘तेन हि, भिक्खवे, भिक्खूनं भत्तग्गवत्तं पञ्ञपेस्सामि यथा भिक्खूहि भत्तग्गे सम्मा वत्तितब्बं. सचे आरामे कालो आरोचितो होति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो.

‘‘न वोक्कम्म थेरानं भिक्खूनं पुरतो पुरतो गन्तब्बं. सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं. सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं . न बाहुप्पचालकं अन्तरघरे गन्तब्बं. न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं.

‘‘सुप्पटिच्छन्नेन अन्तरघरे निसीदितब्बं. सुसंवुतेन अन्तरघरे निसीदितब्बं. ओक्खित्तचक्खुना अन्तरघरे निसीदितब्बं. न उक्खित्तकाय अन्तरघरे निसीदितब्बं न उज्जग्घिकाय अन्तरघरे निसीदितब्बं, अप्पसद्देन अन्तरघरे निसीदितब्ब. न कायप्पचालकं अन्तरघरे निसीदितब्बं. न बाहुप्पचालकं अन्तरघरे निसीदितब्बं. न सीसप्पचालकं अन्तरघरे निसीदितब्बं. न खम्भकतेन अन्तरघरे निसीदितब्बं. न ओगुण्ठितेन अन्तरघरे निसीदितब्बं. न पल्लत्थिकाय अन्तरघरे निसीदितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. न सङ्घाटिं ओत्थरित्वा अन्तरघरे निसीदितब्बं.

‘‘उदके दिय्यमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं. नीचं कत्वा साधुकं अप्पटिघंसन्तेन पत्तो धोवितब्बो. सचे उदकप्पटिग्गाहको होति, नीचं कत्वा उदकप्पटिग्गहे उदकं आसिञ्चितब्बं – मा उदकप्पटिग्गाहको उदकेन ओसिञ्चि [ओसिञ्चिय्यी (क.)], मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु [ओसिञ्चिय्यिंसु (क.)], मा सङ्घाटि उदकेन ओसिञ्चीति. सचे उदकप्पटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं – मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्चीति.

‘‘ओदने दिय्यमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा ओदनो पटिग्गहेतब्बो, सूपस्स ओकासो कातब्बो. सचे होति सप्पि वा तेलं वा उत्तरिभङ्गं वा, थेरेन वत्तब्बो – ‘सब्बेसं समकं सम्पादेही’ति. सक्कच्चं पिण्डपातो पटिग्गहेतब्बो. पत्तसञ्ञिना पिण्डपातो पटिग्गहेतब्बो. समसूपको पिण्डपातो पटिग्गहेतब्बो. समतित्तिको पिण्डपातो पटिग्गहेतब्बो.

‘‘न ताव थेरेन भुञ्जितब्बं याव न सब्बेसं ओदनो सम्पत्तो होति. सक्कच्चं पिण्डपातो भुञ्जितब्बो. पत्तसञ्ञिना पिण्डपातो भुञ्जितब्बो. सपदानं पिण्डपातो भुञ्जितब्बो. समसूपको पिण्डपातो भुञ्जितब्बो . न थूपकतो ओमद्दित्वा पिण्डिपातो भुञ्जितब्बो. न सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेतब्बं भिय्योकम्यतं उपादाय. न सूपं वा ओदनं वा अगिलानेन अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जितब्बं. न उज्झानसञ्ञिना परेसं पत्तो ओलोकेतब्बो. नातिमहन्तो कबळो कातब्बो. परिमण्डलो आलोपो कातब्बो. न अनाहटे कबळे मुखद्वारं विवरितब्बं. न भुञ्जमानेन सब्बो हत्थो मुखे पक्खिपितब्बो. न सकबळेन मुखेन ब्याहरितब्बं. न पिण्डुक्खेपकं भुञ्जितब्बं. न कबळावच्छेदकं भुञ्जितब्बं. न अवगण्डकारकं भुञ्जितब्बं. न हत्थनिद्धुनकं भुञ्जितब्बं. न सित्थावकारकं भुञ्जितब्बं. न जिव्हानिच्छारकं भुञ्जितब्बं. न चपुचपुकारकं भुञ्जितब्बं. न सुरुसुरुकारकं भुञ्जितब्बं. न हत्थनिल्लेहकं भुञ्जितब्बं. न पत्तनिल्लेहकं भुञ्जितब्बं. न ओट्ठनिल्लेहकं भुञ्जितब्बं.

‘‘न सामिसेन हत्थेन पानीयथालको पटिग्गहेतब्बो. न ताव थेरेन उदकं पटिग्गहेतब्बं याव न सब्बेव भुत्ताविनो होन्ति. उदके दिय्यमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं. नीचं कत्वा साधुकं अप्पटिघंसन्तेन पत्तो धोवितब्बो. सचे उदकप्पटिग्गाहको होति, नीचं कत्वा उदकप्पटिग्गहे उदकं आसिञ्चितब्बं – मा उदकप्पटिग्गाहको उदकेन ओसिञ्चि, मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्चीति. सचे उदकप्पटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं – मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्चीति. न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेतब्बं.

‘‘निवत्तन्तेन नवकेहि भिक्खूहि पठमतरं निवत्तितब्बं. पच्छा थेरेहि सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं. सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं. न बाहुप्पचालकं अन्तरघरे गन्तब्बं . न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं. इदं खो, भिक्खवे, भिक्खूनं भत्तग्गवत्तं यथा भिक्खूहि भत्तग्गे सम्मा वत्तितब्ब’’न्ति.

पठमभाणवारो निट्ठितो.

६. पिण्डचारिकवत्तकथा

३६५. तेन खो पन समयेन पिण्डचारिका भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरन्ति, असल्लक्खेत्वापि निवेसनं पविसन्ति, असल्लक्खेत्वापि निक्खमन्ति, अतिसहसापि पविसन्ति, अतिसहसापि निक्खमन्ति, अतिदूरेपि तिट्ठन्ति, अच्चासन्नेपि तिट्ठन्ति, अतिचिरम्पि तिट्ठन्ति, अतिलहुम्पि निवत्तन्ति. अञ्ञतरोपि पिण्डचारिको भिक्खु असल्लक्खेत्वा निवेसनं पाविसि. सो च द्वारं मञ्ञमानो अञ्ञतरं ओवरकं पाविसि. तस्मिम्पि ओवरके इत्थी नग्गा उत्ताना निपन्ना होति. अद्दसा खो सो भिक्खु तं इत्थिं नग्गं उत्तानं निपन्नं. दिस्वान – ‘‘नयिदं द्वारं, ओवरकं इद’’न्ति तम्हा ओवरका निक्खमि. अद्दसा खो तस्सा इत्थिया सामिको तं इत्थिं नग्गं उत्तानं निपन्नं. दिस्वान – ‘‘इमिना मे भिक्खुना पजापती दूसिता’’ति तं भिक्खुं गहेत्वा आकोटेसि. अथ खो सा इत्थी तेन सद्देन पटिबुज्झित्वा तं पुरिसं एतदवोच – ‘‘किस्स त्वं, अय्य, इमं भिक्खुं आकोटेसी’’ति? ‘‘इमिनासि त्वं भिक्खुना दूसिता’’ति? ‘‘नाहं, अय्य, इमिना भिक्खुना दूसिता; अकारको सो भिक्खू’’ति तं भिक्खुं मुञ्चापेसि. अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम पिण्डचारिका भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरिस्सन्ति, असल्लक्खेत्वापि निवेसनं पविसिस्सन्ति, असल्लक्खेत्वापि निक्खमिस्सन्ति, अतिसहसापि पविसिस्सन्ति, अतिसहसापि निक्खमिस्सन्ति, अतिदूरेपि तिट्ठिस्सन्ति, अच्चासन्नेपि तिट्ठिस्सन्ति, अतिचिरम्पि तिट्ठिस्सन्ति, अतिलहुम्पि निवत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६६. ‘‘तेन हि, भिक्खवे, पिण्डचारिकानं भिक्खूनं वत्तं पञ्ञापेस्सामि यथा पिण्डचारिकेहि भिक्खूहि सम्मा वत्तितब्बं. पिण्डचारिकेन, भिक्खवे, भिक्खुना – ‘इदानि गामं पविसिस्सामी’ति तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो.

‘‘सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं . सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं. न बाहुप्पचालकं अन्तरघरे गन्तब्बं. न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं.

‘‘निवेसनं पविसन्तेन सल्लक्खेतब्बं – ‘इमिना पविसिस्सामि, इमिना निक्खमिस्सामी’ति. नातिसहसा पविसितब्बं. नातिसहसा निक्खमितब्बं. नातिदूरे ठातब्बं. नाच्चासन्ने ठातब्बं. नातिचिरं ठातब्बं. नातिलहुं निवत्तितब्बं. ठितकेन सल्लक्खेतब्बं – ‘भिक्खं दातुकामा वा अदातुकामा वा’ति. सचे कम्मं वा निक्खिपति, आसना वा वुट्ठाति, कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति [ठापेति (क.)] वा – दातुकामस्साति [दातुकामियाति (स्या.), दातुकामा वियाति (सी.)] ठातब्बं. भिक्खाय दिय्यमानाय वामेन हत्थेन सङ्घाटिं उच्चारेत्वा दक्खिणेन हत्थेन पत्तं पणामेत्वा उभोहि हत्थेहि पत्तं पटिग्गहेत्वा भिक्खा पटिग्गहेतब्बा. न च भिक्खादायिकाय मुखं उल्लोकेतब्बं [ओलोकेतब्बं (स्या.)]. सल्लक्खेतब्बं – ‘सूपं दातुकामा वा अदातुकामा वा’ति. सचे कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति वा – दातुकामस्साति ठातब्बं. भिक्खाय दिन्नाय सङ्घाटिया पत्तं पटिच्छादेत्वा साधुकं अतरमानेन निवत्तितब्बं.

‘‘सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं. सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं. न बाहुप्पचालकं अन्तरघरे गन्तब्बं. न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं. यो पठमं गामतो पिण्डाय पटिक्कमति, तेन आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, अवक्कारपाति धोवित्वा उपट्ठापेतब्बा, पानीयं परिभोजनीयं उपट्ठापेतब्बं. यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो, सचे आकङ्खति, भुञ्जितब्बं . नो चे आकङ्खति, अप्पहरिते वा छड्डेतब्बं, अप्पाणके वा उदके ओपिलापेतब्बं. तेन आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं, अवक्कारपाति धोवित्वा पटिसामेतब्बा, पानीयं परिभोजनीयं पटिसामेतब्बं , भत्तग्गं सम्मज्जितब्बं. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं तेन उपट्ठापेतब्बं. सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेतब्बं, न च तप्पच्चया वाचा भिन्दितब्बा. इदं खो, भिक्खवे, पिण्डचारिकानं भिक्खूनं वत्तं यथा पिण्डचारिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

७. आरञ्ञिकवत्तकथा

३६७. तेन खो पन समयेन सम्बहुला भिक्खू अरञ्ञे विहरन्ति. ते नेव पानीयं उपट्ठापेन्ति, न परिभोजनीयं उपट्ठापेन्ति , न अग्गिं उपट्ठापेन्ति, न अरणिसहितं उपट्ठापेन्ति, न नक्खत्तपदानि जानन्ति, न दिसाभागं जानन्ति. चोरा तत्थ गन्त्वा ते भिक्खू एतदवोचुं – ‘‘अत्थि, भन्ते, पानीय’’न्ति? ‘‘नत्थावुसो’’ति. ‘‘अत्थि, भन्ते, परिभोजनीय’’न्ति? ‘‘नत्थावुसो’’ति. ‘‘अत्थि, भन्ते, अग्गी’’ति? ‘‘नत्थावुसो’’ति. ‘‘अत्थि, भन्ते, अरणिसहित’’न्ति? ‘‘नत्थावुसो’’ति. ( ) [(अत्थि भन्ते नक्खत्तपदानीति, न जानाम आवुसोति, अत्थि भन्ते दिसाभागन्ति, न जानाम आवुसोति.) सी. विमतिटीकाय पन समेति] ‘‘केनज्ज, भन्ते, युत्त’’न्ति? ‘‘न खो मयं, आवुसो, जानामा’’ति. ‘‘कतमायं, भन्ते, दिसा’’ति? ‘‘न खो मयं, आवुसो, जानामा’’ति. अथ खो ते चोरा – ‘नेविमेसं पानीयं अत्थि, न परिभोजनीयं अत्थि, न अग्गि अत्थि, न अरणिसहितं अत्थि, न नक्खत्तपदानि जानन्ति, न दिसाभागं जानन्ति; चोरा इमे, नयिमे भिक्खू’ति – आकोटेत्वा पक्कमिंसु. अथ खो ते भिक्खू भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६८. ‘‘तेन हि, भिक्खवे, आरञ्ञिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा आरञ्ञिकेहि भिक्खूहि सम्मा वत्तितब्बं. आरञ्ञिकेन, भिक्खवे, भिक्खुना कालस्सेव उट्ठाय पत्तं थविकाय पक्खिपित्वा अंसे आलग्गेत्वा चीवरं खन्धे करित्वा उपाहना आरोहित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा सेनासना ओतरितब्बं – इदानि गामं पविसिस्सामीति. उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा थविकाय पक्खिपित्वा अंसे आलग्गेत्वा तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो. सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं…पे… न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं.

‘‘निवेसनं पविसन्तेन सल्लक्खेतब्बं – ‘इमिना पविसिस्सामि, इमिना निक्खमिस्सामी’ति. नातिसहसा पविसितब्बं. नातिसहसा निक्खमितब्बं. नातिदूरे ठातब्बं. नाच्चासन्ने ठातब्बं. नातिचिरं ठातब्बं. नातिलहुं निवत्तितब्बं. ठितकेन सल्लक्खेतब्बं – ‘भिक्खं दातुकामा वा अदातुकामा वा’ति. सचे कम्मं वा निक्खिपति, आसना वा वुट्ठाति, कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति वा – दातुकामस्साति ठातब्बं. भिक्खाय दिय्यमानाय वामेन हत्थेन सङ्घाटिं उच्चारेत्वा दक्खिणेन हत्थेन पत्तं पणामेत्वा उभोहि हत्थेहि पत्तं पटिग्गहेत्वा भिक्खा पटिग्गहेतब्बा. न च भिक्खादायिकाय मुखं उल्लोकेतब्बं. सल्लक्खेतब्बं – ‘सूपं दातुकामा वा अदातुकामा वा’ति. सचे कटच्छु वा परामसति, भाजनं वा परामसति, ठपेति वा – दातुकामस्साति ठातब्बं. भिक्खाय दिन्नाय सङ्घाटिया पत्तं पटिच्छादेत्वा साधुकं अतरमानेन निवत्तितब्बं.

‘‘सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं…पे… न उक्कुटिकाय अन्तरघरे गन्तब्बं. गामतो निक्खमित्वा पत्तं थविकाय पक्खिपित्वा अंसे आलग्गेत्वा चीवरं सङ्घरित्वा सीसे करित्वा उपाहना आरोहित्वा गन्तब्बं.

‘‘आरञ्ञिकेन, भिक्खवे, भिक्खुना पानीयं उपट्ठापेतब्बं, परिभोजनीयं उपट्ठापेतब्बं, अग्गि उपट्ठापेतब्बो, अरणिसहितं उपट्ठापेतब्बं, कत्तरदण्डो उपट्ठापेतब्बो, नक्खत्तपदानि उग्गहेतब्बानि – सकलानि वा एकदेसानि वा, दिसाकुसलेन भवितब्बं. इदं खो, भिक्खवे, आरञ्ञिकानं भिक्खूनं वत्तं यथा आरञ्ञिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

८. सेनासनवत्तकथा

३६९. तेन खो पन समयेन सम्बहुला भिक्खू अज्झोकासे चीवरकम्मं करोन्ति. छब्बग्गिया भिक्खू पटिवाते अङ्गणे [पङ्गणे (सी. स्या.)] सेनासनं पप्फोटेसुं. भिक्खू रजेन ओकिरिंसु. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू पटिवाते अङ्गणे सेनासनं पप्फोटेस्सन्ति! भिक्खू रजेन ओकिरिंसू’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू पटिवाते अङ्गणे सेनासनं पप्फोटेन्ति, भिक्खू रजेन ओकिरिंसू’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७०. ‘‘तेन हि, भिक्खवे, भिक्खूनं सेनासनवत्तं पञ्ञपेस्सामि यथा भिक्खूहि सेनासने सम्मा वत्तितब्बं. यस्मिं विहारे विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. [महाव. ६६, ६७; चूळव. ३५७] विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भुम्मत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिफोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘न भिक्खुसामन्ता सेनासनं पप्फोटेतब्बं. न विहारसामन्ता सेनासनं पप्फोटेतब्बं. न पानीयसामन्ता सेनासनं पप्फोटेतब्बं. न परिभोजनीयसामन्ता सेनासनं पप्फोटेतब्बं. न पटिवाते अङ्गणे सेनासनं पप्फोटेतब्बं. अधोवाते सेनासनं पप्फोटेतब्बं.

‘‘भुम्मत्थरणं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका एकमन्तं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको एकमन्तं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं एकमन्तं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जु वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे वुड्ढेन सद्धिं एकविहारे विहरति, न वुड्ढं अनापुच्छा उद्देसो दातब्बो, न परिपुच्छा दातब्बा, न सज्झायो कातब्बो, न धम्मो भासितब्बो, न पदीपो कातब्बो, न पदीपो विज्झापेतब्बो, न वातपाना विवरितब्बा, न वातपाना थकेतब्बा. सचे वुड्ढेन सद्धिं एकचङ्कमे चङ्कमति, येन वुड्ढो तेन परिवत्तितब्बं, न च वुड्ढो सङ्घाटिकण्णेन घट्टेतब्बो. इदं खो, भिक्खवे, भिक्खूनं सेनासनवत्तं यथा भिक्खूहि सेनासने सम्मा वत्तितब्ब’’न्ति.

९. जन्ताघरवत्तकथा

३७१. तेन खो पन समयेन छब्बग्गिया भिक्खू जन्ताघरे थेरेहि भिक्खूहि निवारियमाना अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गिं दत्वा द्वारं थकेत्वा द्वारे निसीदन्ति. भिक्खू [थेरा च भिक्खू (स्या. कं.)] उण्हाभितत्ता द्वारं अलभमाना मुच्छिता पपतन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू जन्ताघरे थेरेहि भिक्खूहि निवारियमाना अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गिं दत्वा द्वारं थकेत्वा द्वारे निसीदिस्सन्ति! भिक्खू उण्हाभितत्ता द्वारं अलभमाना मुच्छिता पपतन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू जन्ताघरे थेरेहि भिक्खूहि निवारियमाना अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गिं दत्वा द्वारं थकेत्वा द्वारे निसीदन्ति; भिक्खू उण्हाभितत्ता द्वारं अलभमाना मुच्छिता पपतन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न , भिक्खवे, जन्ताघरे थेरेन भिक्खुना निवारियमानेन अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गि दातब्बो. यो ददेय्य, आपत्ति दुक्कटस्स. न, भिक्खवे, द्वारं थकेत्वा द्वारे निसीदितब्बं. यो निसीदेय्य, आपत्ति दुक्कटस्स.

३७२. ‘‘तेन हि, भिक्खवे, भिक्खूनं जन्ताघरवत्तं पञ्ञपेस्सामि यथा भिक्खूहि जन्ताघरे सम्मा वत्तितब्बं. यो पठमं जन्ताघरं गच्छति, सचे छारिका उस्सन्ना होति, छारिका छड्डेतब्बा. सचे जन्ताघरं उक्लापं होति, जन्ताघरं सम्मज्जितब्बं. सचे परिभण्डं उक्लापं होति, परिभण्डं सम्मज्जितब्बं. सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो . सचे जन्ताघरसाला उक्लापा होति, जन्ताघरसाला सम्मज्जितब्बा.

‘‘चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, उदकदोणिकाय उदकं आसिञ्चितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. सचे उस्सहति, जन्ताघरे थेरानं भिक्खूनं परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं. सचे उस्सहति, उदकेपि थेरानं भिक्खूनं परिकम्मं कातब्बं. न थेरानं भिक्खूनं पुरतोपि नहायितब्बं, न उपरितोपि नहायितब्बं. नहातेन उत्तरन्तेन ओतरन्तानं मग्गो दातब्बो. यो पच्छा जन्ताघरा निक्खमति, सचे जन्ताघरं चिक्खल्लं होति, धोवितब्बं. मत्तिकादोणिकं धोवित्वा जन्ताघरपीठं पटिसामेत्वा अग्गिं विज्झापेत्वा द्वारं थकेत्वा पक्कमितब्बं. इदं खो, भिक्खवे, भिक्खूनं जन्ताघरवत्तं यथा भिक्खूहि जन्ताघरे सम्मा वत्तितब्ब’’न्ति.

१०. वच्चकुटिवत्तकथा

३७३. तेन खो पन समयेन अञ्ञतरो भिक्खु ब्राह्मणजातिको वच्चं कत्वा न इच्छति आचमेतुं – को इमं वसलं दुग्गन्धं आमसिस्सतीति [आचमिस्सतीति (क.)]. तस्स वच्चमग्गे किमि सण्ठाति. अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि. ‘‘किं पन त्वं, आवुसो, वच्चं कत्वा न आचमेसी’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु वच्चं कत्वा न आचमेस्सती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, भिक्खु, वच्चं कत्वा न आचमेसी’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, वच्चं कत्वा सति उदके नाचमेतब्बं. यो नाचमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू वच्चकुटिया यथावुड्ढं वच्चं करोन्ति. नवका भिक्खू पठमतरं आगन्त्वा वच्चिता आगमेन्ति. ते वच्चं सन्धारेन्ता मुच्छिता पपतन्ति. भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर भिक्खवे…पे… सच्चं भगवाति…पे… ‘‘न, भिक्खवे, वच्चकुटिया यथावुड्ढं वच्चो कातब्बो. यो करेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, आगतपटिपाटिया वच्चं कातु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू अतिसहसापि वच्चकुटिं पविसन्ति, उब्भजित्वापि [उब्भुज्जित्वापि (सी.), उब्भुजित्वा (स्या.)] पविसन्ति, नित्थुनन्तापि वच्चं करोन्ति , दन्तकट्ठं खादन्तापि वच्चं करोन्ति, बहिद्धापि वच्चदोणिकाय वच्चं करोन्ति, बहिद्धापि पस्सावदोणिकाय पस्सावं करोन्ति, पस्सावदोणिकायपि खेळं करोन्ति, फरुसेनपि कट्ठेन अवलेखन्ति, अवलेखनकट्ठम्पि वच्चकूपम्हि पातेन्ति, अतिसहसापि निक्खमन्ति, उब्भजित्वापि निक्खमन्ति, चपुचपुकारकम्पि आचमेन्ति, आचमनसरावकेपि उदकं सेसेन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अतिसहसापि वच्चकुटिं पविसिस्सन्ति, उब्भजित्वापि पविसिस्सन्ति, नित्थुनन्तापि वच्चं करिस्सन्ति, दन्तकट्ठं खादन्तापि वच्चं करिस्सन्ति, बहिद्धापि वच्चदोणिकाय वच्चं करिस्सन्ति, बहिद्धापि पस्सावदोणिकाय पस्सावं करिस्सन्ति, पस्सावदोणिकायपि खेळं करिस्सन्ति, फरुसेनपि कट्ठेन अवलेखिस्सन्ति, अवलेखनकट्ठम्पि वच्चकूपम्हि पातेस्सन्ति, अतिसहसापि निक्खमिस्सन्ति, उब्भजित्वापि निक्खमिस्सन्ति, चपुचपुकारकम्पि आचमेस्सन्ति, आचमनसरावकेपि उदकं सेसेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७४. ‘‘तेन हि, भिक्खवे, भिक्खूनं वच्चकुटिवत्तं पञ्ञपेस्सामि यथा भिक्खूहि वच्चकुटिया सम्मा वत्तितब्बं. यो वच्चकुटिं गच्छति तेन बहि ठितेन [बहि ठितेन (सी. क.)] उक्कासितब्बं. अन्तो निसिन्नेनपि उक्कासितब्बं. चीवरवंसे वा चीवररज्जुया वा चीवरं निक्खिपित्वा साधुकं अतरमानेन वच्चकुटी पविसितब्बा. नातिसहसा पविसितब्बा. न उब्भजित्वा पविसितब्बा. वच्चपादुकाय ठितेन उब्भजितब्बं. न नित्थुनन्तेन वच्चो कातब्बो. न दन्तकट्ठं खादन्तेन वच्चो कातब्बो. न बहिद्धा वच्चदोणिकाय वच्चो कातब्बो. न बहिद्धा पस्सावदोणिकाय पस्सावो कातब्बो. न पस्सावदोणिकाय खेळो कातब्बो. न फरुसेन कट्ठेन अवलेखितब्बं. न अवलेखनकट्ठं वच्चकूपम्हि पातेतब्बं. वच्चपादुकाय ठितेन पटिच्छादेतब्बं. नातिसहसा निक्खमितब्बं. न उब्भजित्वा निक्खमितब्बं. आचमनपादुकाय ठितेन उब्भजितब्बं. न चपुचपुकारकं आचमेतब्बं. न आचमनसरावके उदकं सेसेतब्बं. आचमनपादुकाय ठितेन पटिच्छादेतब्बं.

‘‘सचे वच्चकुटि उहता [ऊहता (सी. स्या.)] होति, धोवितब्बा. सचे अवलेखनपिधरो पूरो होति, अवलेखनकट्ठं छड्डेतब्बं. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे परिभण्डं उक्लापं होति, परिभण्डं सम्मज्जितब्बं. सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं . सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं . इदं खो, भिक्खवे, भिक्खूनं वच्चकुटिवत्तं यथा भिक्खूहि वच्चकुटिया सम्मा वत्तितब्ब’’न्ति.

११. उपज्झायवत्तकथा

३७५. तेन खो पन समयेन सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७६. ‘‘तेन हि, भिक्खवे, सद्धिविहारिकानं उपज्झायेसु वत्तं पञ्ञपेस्सामि यथा सद्धिविहारिकेहि उपज्झायेसु सम्मा वत्तितब्बं. [महाव. ६६] सद्धिविहारिकेन, भिक्खवे, उपज्झायम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

‘‘कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति , सो देसो सम्मज्जितब्बो.

‘‘सचे उपज्झायो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको [सउदको (क.)] दातब्बो. सचे उपज्झायो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा उपज्झायस्स पच्छासमणेन होतब्बं. नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्बं , पत्तपरियापन्नं पटिग्गहेतब्बं. न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा. उपज्झायो आपत्तिसामन्ता भणमानो निवारेतब्बो.

‘‘निवत्तन्तेन पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, उपज्झायो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. उपज्झायो पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो. न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे उपज्झायो नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे उपज्झायो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय उपज्झायस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे उपज्झायस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि उपज्झायस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. उपज्झायो पानीयेन पुच्छितब्बो. सचे उद्दिसापेतुकामो होति, उद्दिसितब्बो. सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो.

‘‘यस्मिं विहारे उपज्झायो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन , असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिफोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे उपज्झायस्स अनभिरति उप्पन्ना होति, सद्धिविहारिकेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे उपज्झायस्स कुक्कुच्चं उप्पन्नं होति, सद्धिविहारिकेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे उपज्झायस्स दिट्ठिगतं उप्पन्नं होति, सद्धिविहारिकेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे उपज्झायो गरुधम्मं अज्झापन्नो होति परिवासारहो, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स परिवासं ददेय्याति. सचे उपज्झायो मूलायपटिकस्सनारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायं मूलाय पटिकस्सेय्याति. सचे उपज्झायो मानत्तारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स मानत्तं ददेय्याति. सचे उपज्झायो अब्भानारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायं अब्भेय्याति. सचे सङ्घो उपज्झायस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो उपज्झायो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे उपज्झायस्स चीवरं धोवितब्बं होति , सद्धिविहारिकेन धोवितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं धोवियेथाति. सचे उपज्झायस्स चीवरं कातब्बं होति, सद्धिविहारिकेन कातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं करियेथाति. सचे उपज्झायस्स रजना पचितब्बा होति, सद्धिविहारिकेन पचितब्बा, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स रजनं पचियेथाति. सचे उपज्झायस्स चीवरं रजितब्बं [रजेतब्बं (स्या.)] होति, सद्धिविहारिकेन रजितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं रजियेथाति. चीवरं रजन्तेन [रजेन्तेन (स्या.)] साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं.

‘‘न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो; न एकच्चस्स चीवरं दातब्बं, न एकच्चस्स चीवरं पटिग्गहेतब्बं; न एकच्चस्स परिक्खारो दातब्बो, न एकच्चस्स परिक्खारो पटिग्गहेतब्बो; न एकच्चस्स केसा छेदेतब्बा [छेत्तब्बा (सी.), छेदितब्बा (क.)], न एकच्चेन केसा छेदापेतब्बा; न एकच्चस्स परिकम्मं कातब्बं, न एकच्चेन परिकम्मं कारापेतब्बं; न एकच्चस्स वेय्यावच्चो [वेय्यावच्चं (क.)] कातब्बो, न एकच्चेन वेय्यावच्चो कारापेतब्बो; न एकच्चस्स पच्छासमणेन होतब्बं, न एकच्चो पच्छासमणो आदातब्बो; न एकच्चस्स पिण्डपातो नीहरितब्बो, न एकच्चेन पिण्डपातो नीहरापेतब्बो; न उपज्झायं अनापुच्छा गामो पविसितब्बो; न सुसानं गन्तब्बं; न दिसा पक्कमितब्बा. सचे उपज्झायो गिलानो होति, यावजीवं उपट्ठातब्बो , वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, सद्धिविहारिकानं उपज्झायेसु वत्तं यथा सद्धिविहारिकेहि उपज्झायेसु सम्मा वत्तितब्ब’’न्ति.

१२. सद्धिविहारिकवत्तकथा

३७७. तेन खो पन समयेन उपज्झाया सद्धिविहारिकेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम उपज्झाया सद्धिविहारिकेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, उपज्झाया सद्धिविहारिकेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७८. ‘‘तेन हि, भिक्खवे, उपज्झायानं सद्धिविहारिकेसु वत्तं पञ्ञपेस्सामि यथा उपज्झायेहि सद्धिविहारिकेसु सम्मा वत्तितब्बं. [महाव. ६७] उपज्झायेन, भिक्खवे, सद्धिविहारिकम्हि सम्मा वत्तितब्बं . तत्रायं सम्मावत्तना –

‘‘उपज्झायेन, भिक्खवे, सद्धिविहारिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया. सचे उपज्झायस्स पत्तो होति, सद्धिविहारिकस्स पत्तो न होति, उपज्झायेन सद्धिविहारिकस्स पत्तो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स पत्तो उप्पज्जियेथाति. सचे उपज्झायस्स चीवरं होति, सद्धिविहारिकस्स चीवरं न होति, उपज्झायेन सद्धिविहारिकस्स चीवरं दातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं उप्पज्जियेथाति. सचे उपज्झायस्स परिक्खारो होति, सद्धिविहारिकस्स परिक्खारो न होति, उपज्झायेन सद्धिविहारिकस्स परिक्खारो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स परिक्खारो उप्पज्जियेथाति.

‘‘सचे सद्धिविहारिको गिलानो होति, कालस्सेव उट्ठाय दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. सद्धिविहारिकम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे सद्धिविहारिको गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं , कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा , धोवित्वा पत्तो सोदको दातब्बो.

‘‘एत्तावता निवत्तिस्सतीति आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, सद्धिविहारिको च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. सद्धिविहारिको पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. सद्धिविहारिकम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो .

‘‘सचे सद्धिविहारिको नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे सद्धिविहारिको जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय [आदाय सद्धिविहारिकस्स पिट्ठितो पिट्ठितो (क.)] गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं, न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे सद्धिविहारिकस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि सद्धिविहारिकस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा सद्धिविहारिकस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. सद्धिविहारिको पानीयेन पुच्छितब्बो.

‘‘यस्मिं विहारे सद्धिविहारिको विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं…पे… सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे सद्धिविहारिकस्स अनभिरति उप्पन्ना होति, उपज्झायेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिकस्स कुक्कुच्चं उप्पन्नं होति, उपज्झायेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिकस्स दिट्ठिगतं उप्पन्नं होति, उपज्झायेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिको गरुधम्मं अज्झापन्नो होति परिवासारहो, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स परिवासं ददेय्याति. सचे सद्धिविहारिको मूलायपटिकस्सनारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकं मूलाय पटिकस्सेय्याति. सचे सद्धिविहारिको मानत्तारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स मानत्तं ददेय्याति. सचे सद्धिविहारिको अब्भानारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकं अब्भेय्याति. सचे सङ्घो सद्धिविहारिकस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा, उक्खेपनीयं वा, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सद्धिविहारिको सम्मा वत्तेय्य लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे सद्धिविहारिकस्स चीवरं धोवितब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं धोवेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं धोवियेथाति. सचे सद्धिविहारिकस्स चीवरं कातब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं करेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं करियेथाति. सचे सद्धिविहारिकस्स रजनं पचितब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं पचेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स रजनं पचियेथाति. सचे सद्धिविहारिकस्स चीवरं रजितब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं रजेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं. सचे सद्धिविहारिको गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे , उपज्झायानं सद्धिविहारिकेसु वत्तं यथा उपज्झायेहि सद्धिविहारिकेसु सम्मा वत्तितब्ब’’न्ति.

दुतियभाणवारो निट्ठितो.

१३. आचरियवत्तकथा

३७९. तेन खो पन समयेन अन्तेवासिका आचरियेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अन्तेवासिका आचरियेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, अन्तेवासिका आचरियेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३८०. ‘‘तेन हि, भिक्खवे, अन्तेवासिकानं आचरियेसु वत्तं पञ्ञपेस्सामि यथा अन्तेवासिकेहि आचरियेसु सम्मा वत्तितब्बं. [महाव. ७८] अन्तेवासिकेन, भिक्खवे, आचरियम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

‘‘कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. आचरियम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे आचरियो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो. सचे आचरियो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा आचरियस्स पच्छासमणेन होतब्बं. नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्बं, पत्तपरियापन्नं पटिग्गहेतब्बं. न आचरियस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा. आचरियो आपत्तिसामन्ता भणमानो निवारेतब्बो.

‘‘निवत्तन्तेन पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, आचरियो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. आचरियो पानीयेन पुच्छितब्बो . भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमजित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. आचरियम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे आचरियो नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे आचरियो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय आचरियस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे आचरियस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि आचरियस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा आचरियस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. आचरियो पानीयेन पुच्छितब्बो. सचे उद्दिसापेतुकामो होति, उद्दिसितब्बो. सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो.

‘‘यस्मिं विहारे आचरियो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिफोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे आचरियस्स अनभिरति उप्पन्ना होति, अन्तेवासिकेन वूपकासेतब्बा, वूपकासापेतब्बा, धम्मकथा वास्स कातब्बा. सचे आचरियस्स कुक्कुच्चं उप्पन्नं होति, अन्तेवासिकेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे आचरियस्स दिट्ठिगतं उप्पन्नं होति , अन्तेवासिकेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे आचरियो गरुधम्मं अज्झापन्नो होति, परिवासारहो, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स परिवासं ददेय्याति. सचे आचरियो मूलायपटिकस्सनारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियं मूलाय पटिकस्सेय्याति. सचे आचरियो मानत्तारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स मानत्तं ददेय्याति. सचे आचरियो अब्भानारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियं अब्भेय्याति. सचे सङ्घो आचरियस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो आचरियो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे आचरियस्स चीवरं धोवितब्बं होति, अन्तेवासिकेन धोवितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं धोवियेथाति. सचे आचरियस्स चीवरं कातब्बं होति, अन्तेवासिकेन कातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं करियेथाति. सचे आचरियस्स रजनं पचितब्बं होति, अन्तेवासिकेन पचितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स रजनं पचियेथाति. सचे आचरियस्स चीवरं रजितब्बं होति, अन्तेवासिकेन रजितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं.

‘‘न आचरियं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो; न एकच्चस्स चीवरं दातब्बं, न एकच्चस्स चीवरं पटिग्गहेतब्बं; न एकच्चस्स परिक्खारो दातब्बो, न एकच्चस्स परिक्खारो पटिग्गहेतब्बो; न एकच्चस्स केसा छेदितब्बा, न एकच्चेन केसा छेदापेतब्बा; न एकच्चस्स परिकम्मं कातब्बं, न एकच्चेन परिकम्मं कारापेतब्बं; न एकच्चस्स वेय्यावच्चो कातब्बो, न एकच्चेन वेय्यावच्चो कारापेतब्बो; न एकच्चस्स पच्छासमणेन होतब्बं, न एकच्चो पच्छासमणो आदातब्बो; न एकच्चस्स पिण्डपातो नीहरितब्बो, न एकच्चेन पिण्डपातो नीहरापेतब्बो; न आचरियं अनापुच्छा गामो पविसितब्बो; न सुसानं गन्तब्बं; न दिसा पक्कमितब्बा. सचे आचरियो गिलानो होति, यावजीवं उपट्ठातब्बो , वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, अन्तेवासिकानं आचरियेसु वत्तं यथा अन्तेवासिकेहि आचरियेसु सम्मा वत्तितब्ब’’न्ति.

१४. अन्तेवासिकवत्तकथा

३८१. तेन खो पन समयेन आचरिया अन्तेवासिकेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आचरिया अन्तेवासिकेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, आचरिया अन्तेवासिकेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३८२. ‘‘तेन हि, भिक्खवे, आचरियानं अन्तेवासिकेसु वत्तं पञ्ञपेस्सामि यथा आचरियेहि अन्तेवासिकेसु सम्मा वत्तितब्बं. [महाव. ७९] आचरियेन, भिक्खवे, अन्तेवासिकम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

‘‘आचरियेन, भिक्खवे, अन्तेवासिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया. सचे आचरियस्स पत्तो होति, अन्तेवासिकस्स पत्तो न होति, आचरियेन अन्तेवासिकस्स पत्तो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स पत्तो उप्पज्जियेथाति. सचे आचरियस्स चीवरं होति, अन्तेवासिकस्स चीवरं न होति, आचरियेन अन्तेवासिकस्स चीवरं दातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं उप्पज्जियेथाति. सचे आचरियस्स परिक्खारो होति, अन्तेवासिकस्स परिक्खारो न होति, आचरियेन अन्तेवासिकस्स परिक्खारो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स परिक्खारो उप्पज्जियेथाति.

‘‘सचे अन्तेवासिको गिलानो होति, कालस्सेव उट्ठाय दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति , भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं . अन्तेवासिकम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे अन्तेवासिको गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो.

‘‘एत्तावता निवत्तिस्सतीति आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, अन्तेवासिको च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. अन्तेवासिको पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन…पे… चीवरं निक्खिपन्तेन…पे… पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. अन्तेवासिकम्हि उट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे अन्तेवासिको नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे अन्तेवासिको जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय [आदाय अन्तेवासिकस्स पिट्ठितो पिट्ठितो (क.)] गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा . जन्ताघरे अन्तेवासिकस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि अन्तेवासिकस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा अन्तेवासिकस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, अन्तेवासिको पानीयेन पुच्छितब्बो.

‘‘यस्मिं विहारे अन्तेवासिको विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं…पे… आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे अन्तेवासिकस्स अनभिरति उप्पन्ना होति, आचरियेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिकस्स कुक्कुच्चं उप्पन्नं होति, आचरियेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिकस्स दिट्ठिगतं उप्पन्नं होति, आचरियेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिको गरुधम्मं अज्झापन्नो होति, परिवासारहो, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स परिवासं ददेय्याति. सचे अन्तेवासिको मूलायपटिकस्सनारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकं मूलाय पटिकस्सेय्याति. सचे अन्तेवासिको मानत्तारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स मानत्तं ददेय्याति. सचे अन्तेवासिको अब्भानारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकं अब्भेय्याति. सचे सङ्घो अन्तेवासिकस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स कम्मं न करेय्य , लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति, सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो अन्तेवासिको सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे अन्तेवासिकस्स चीवरं धोवितब्बं होति, आचरियेन आचिक्खितब्बं – एवं धोवेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं धोवियेथाति. सचे अन्तेवासिकस्स चीवरं कातब्बं होति, आचरियेन आचिक्खितब्बं – एवं करेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं करियेथाति. सचे अन्तेवासिकस्स रजनं पचितब्बं होति, आचरियेन आचिक्खितब्बं – एवं पचेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स रजनं पचियेथाति. सचे अन्तेवासिकस्स चीवरं रजितब्बं होति, आचरियेन आचिक्खितब्बं – एवं रजेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं. न च अच्छिन्ने थेवे पक्कमितब्बं. सचे अन्तेवासिको गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, आचरियानं अन्तेवासिकेसु वत्तं यथा आचरियेहि अन्तेवासिकेसु सम्मा वत्तितब्ब’’न्ति.

वत्तक्खन्धको अट्ठमो.

इमम्हि खन्धके वत्थू एकूनवीसति, वत्ता चुद्दस.

तस्सुद्दानं –

सउपाहना छत्ता च, ओगुण्ठि सीसं पानीयं;

नाभिवादे न पुच्छन्ति, अहि उज्झन्ति पेसला.

ओमुञ्चि छत्तं खन्धे च, अतरञ्च पटिक्कमं;

पत्तचीवरं निक्खिपा, पतिरूपञ्च पुच्छिता.

आसिञ्चेय्य धोवितेन, सुक्खेनल्लेनुपाहना;

वुड्ढो नवको पुच्छेय्य, अज्झावुट्ठञ्च गोचरा.

सेक्खा वच्चा पानी परि, कत्तरं कतिकं ततो;

कालं मुहुत्तं उक्लापो, भूमत्थरणं नीहरे.

पटिपादो भिसिबिब्बो, मञ्चपीठञ्च मल्लकं;

अपस्सेनुल्लोककण्णा, गेरुका काळ अकता.

सङ्कारञ्च भूमत्थरणं, पटिपादकं मञ्चपीठं;

भिसि निसीदनम्पि, मल्लकं अपस्सेन च.

पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं;

पुरत्थिमा पच्छिमा च, उत्तरा अथ दक्खिणा.

सीतुण्हे च दिवारत्तिं, परिवेणञ्च कोट्ठको;

उपट्ठानग्गि साला च, वत्तं वच्चकुटीसु च.

पानी परिभोजनिया, कुम्भि आचमनेसु च;

अनोपमेन पञ्ञत्तं, वत्तं आगन्तुकेहिमे [वे (क. एवमुपरिपि)].

नेवासनं न उदकं, न पच्चु न च पानियं;

नाभिवादे नपञ्ञपे, उज्झायन्ति च पेसला.

वुड्ढासनञ्च उदकं, पच्चुग्गन्त्वा च पानियं;

उपाहने एकमन्तं, अभिवादे च पञ्ञपे.

वुत्थं गोचरसेक्खो च, ठानं पानियभोजनं;

कत्तरं कतिकं कालं, नवकस्स निसिन्नके.

अभिवादये आचिक्खे, यथा हेट्ठा तथा नये;

निद्दिट्ठं सत्थवाहेन वत्तं आवासिकेहिमे.

गमिका दारुमत्ति च, विवरित्वा न पुच्छिय;

नस्सन्ति च अगुत्तञ्च, उज्झायन्ति च पेसला.

पटिसामेत्वा थकेत्वा, आपुच्छित्वाव पक्कमे;

भिक्खु वा सामणेरो वा, आरामिको उपासको.

पासाणकेसु च पुञ्जं, पटिसामे थकेय्य च;

सचे उस्सहति उस्सुक्कं, अनोवस्से तथेव च.

सब्बो ओवस्सति गामं, अज्झोकासे तथेव च;

अप्पेवङ्गानि सेसेय्युं, वत्तं गमिकभिक्खुना.

नानुमोदन्ति थेरेन, ओहाय चतुपञ्चहि;

वच्चितो मुच्छितो आसि, वत्तानुमोदनेसुमे.

छब्बग्गिया दुन्निवत्था, अथोपि च दुप्पारुता;

अनाकप्पा च वोक्कम्म, थेरे अनुपखज्जने.

नवे भिक्खू च सङ्घाटि, उज्झायन्ति च पेसला;

तिमण्डलं निवासेत्वा, कायसगुणगण्ठिका.

न वोक्कम्म पटिच्छन्नं, सुसंवुतोक्खित्तचक्खु;

उक्खित्तोज्जग्घिकासद्दो, तयो चेव पचालना.

खम्भोगुण्ठिउक्कुटिका, पटिच्छन्नं सुसंवुतो;

ओक्खित्तुक्खित्तउज्जग्घि, अप्पसद्दो तयो चला.

खम्भोगुण्ठिपल्लत्थि च, अनुपखज्ज नासने;

ओत्थरित्वान उदके, नीचं कत्वान सिञ्चिया.

पटि सामन्ता सङ्घाटि, ओदने च पटिग्गहे;

सूपं उत्तरिभङ्गेन, सब्बेसं समतित्थि च.

सक्कच्चं पत्तसञ्ञी च, सपदानञ्च सूपकं;

न थूपतो पटिच्छादे, विञ्ञत्तुज्झानसञ्ञिना.

महन्तमण्डलद्वारं, सब्बहत्थो न ब्याहरे;

उक्खेपो छेदनागण्ड, धुनं सित्थावकारकं.

जिव्हानिच्छारकञ्चेव, चपुचपु सुरुसुरु;

हत्थपत्तोट्ठनिल्लेहं, सामिसेन पटिग्गहे.

याव न सब्बे उदके, नीचं कत्वान सिञ्चियं;

पटि सामन्ता सङ्घाटि, नीचं कत्वा छमाय च.

ससित्थकं निवत्तन्ते, सुप्पटिच्छन्नमुक्कुटि;

धम्मराजेन पञ्ञत्तं, इदं भत्तग्गवत्तनं.

दुन्निवत्था अनाकप्पा, असल्लेक्खेत्वा च सहसा;

दूरे अच्च चिरं लहुं, तथेव पिण्डचारिको.

पटिच्छन्नोव गच्छेय्य, सुंसवुतोक्खित्तचक्खु;

उक्खित्तोज्जग्घिकासद्दो, तयो चेव पचालना.

खम्भोगुण्ठिउक्कुटिका, सल्लक्खेत्वा च सहसा;

दूरे अच्च चिरं लहुं, आसनकं कटच्छुका.

भाजनं वा ठपेति च, उच्चारेत्वा पणामेत्वा;

पटिग्गहे न उल्लोके, सूपेसुपि तथेव तं.

भिक्खु सङ्घाटिया छादे, पटिच्छन्नेव गच्छियं;

संवुतोक्खित्तचक्खु च, उक्खित्तोज्जग्घिकाय च;

अप्पसद्दो तयो चाला, खम्भोगुण्ठिकउक्कुटि.

पठमासनवक्कार , पानियं परिभोजनी;

पच्छाकङ्खति भुञ्जेय्य, ओपिलापेय्य उद्धरे.

पटिसामेय्य सम्मज्जे, रित्तं तुच्छं उपट्ठपे;

हत्थविकारे भिन्देय्य, वत्तिदं पिण्डचारिके.

पानी परि अग्गिरणि, नक्खत्तदिसचोरा च;

सब्बं नत्थीति कोट्टेत्वा, पत्तंसे चीवरं ततो.

इदानि अंसे लग्गेत्वा, तिमण्डलं परिमण्डलं;

यथा पिण्डचारिवत्तं, नये आरञ्ञकेसुपि.

पत्तंसे चीवरं सीसे, आरोहित्वा च पानियं;

परिभोजनियं अग्गि, अरणी चापि कत्तरं.

नक्खत्तं सप्पदेसं वा, दिसापि कुसलो भवे;

सत्तुत्तमेन पञ्ञत्तं, वत्तं आरञ्ञकेसुमे.

अज्झोकासे ओकिरिंसु, उज्झायन्ति च पेसला;

सचे विहारो उक्लापो, पठमं पत्तचीवरं.

भिसिबिब्बोहनं मञ्चं, पीठञ्च खेळमल्लकं;

अपस्सेनुल्लोककण्णा, गेरुका काळ अकता.

सङ्कारं भिक्खुसामन्ता, सेनाविहारपानियं;

परिभोजनसामन्ता, पटिवाते च अङ्गणे.

अधोवाते अत्थरणं, पटिपादकमञ्चो च;

पीठं भिसि निसीदनं, मल्लकं अपस्सेन च.

पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं;

पुरत्थिमा च पच्छिमा, उत्तरा अथ दक्खिणा.

सीतुण्हे च दिवा रत्तिं, परिवेणञ्च कोट्ठको;

उपट्ठानग्गिसाला च, वच्चकुटी च पानियं.

आचमनकुम्भि वुड्ढे च, उद्देसपुच्छना सज्झा;

धम्मो पदीपं विज्झापे, न विवरे नपि थके.

येन वुड्ढो परिवत्ति, कण्णेनपि न घट्टये;

पञ्ञपेसि महावीरो, वत्तं सेनासनेसु तं.

निवारियमाना द्वारं, मुच्छितुज्झन्ति पेसला;

छारिकं छड्डये जन्ता, परिभण्डं तथेव च.

परिवेणं कोट्ठको साला, चुण्णमत्तिकदोणिका;

मुखं पुरतो न थेरे, न नवे उस्सहति सचे.

पुरतो उपरिमग्गो, चिक्खल्लं मत्ति पीठकं;

विज्झापेत्वा थकेत्वा च, वत्तं जन्ताघरेसुमे.

नाचमेति यथावुड्ढं, पटिपाटि च सहसा;

उब्भजि नित्थुनो कट्ठं, वच्चं पस्साव खेळकं.

फरुसा कूप सहसा, उब्भजि चपु सेसेन;

बहि अन्तो च उक्कासे, रज्जु अतरमानञ्च.

सहसा उब्भजि ठिते, नित्थुने कट्ठ वच्चञ्च;

पस्साव खेळ फरुसा, कूपञ्च वच्चपादुके.

नातिसहसा उब्भजि, पादुकाय चपुचपु;

न सेसये पटिच्छादे, उहतपिधरेन च.

वच्चकुटी परिभण्डं, परिवेणञ्च कोट्ठको;

आचमने च उदकं, वत्तं वच्चकुटीसुमे.

उपाहना दन्तकट्ठं, मुखोदकञ्च आसनं;

यागु उदकं धोवित्वा, उद्धारुक्लाप गाम च.

निवासना कायबन्धा, सगुणं पत्तसोदकं;

पच्छा तिमण्डलो चेव, परिमण्डल बन्धनं.

सगुणं धोवित्वा पच्छा, नातिदूरे पटिग्गहे;

भणमानस्स आपत्ति, पठमागन्त्वान आसनं.

उदकं पीठकथलि, पच्चुग्गन्त्वा निवासनं;

ओतापे निदहि भङ्गो, ओभोगे भुञ्जितु नमे.

पानीयं उदकं नीचं, मुहुत्तं न च निदहे;

पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं.

उद्धरे पटिसामे च, उक्लापो च नहायितुं;

सीतं उण्हं जन्ताघरं, चुण्णं मत्तिक पिट्ठितो.

पीठञ्च चीवरं चुण्णं, मत्तिकुस्सहति मुखं;

पुरतो थेरे नवे च, परिकम्मञ्च निक्खमे.

पुरतो उदके न्हाते, निवासेत्वा उपज्झायं;

निवासनञ्च सङ्घाटि, पीठकं आसनेन च.

पादो पीठं कथलिञ्च, पानीयुद्देसपुच्छना;

उक्लापं सुसोधेय्य, पठमं पत्तचीवरं.

निसीदनपच्चत्थरणं, भिसि बिब्बोहनानि च;

मञ्चो पीठं पटिपादं, मल्लकं अपस्सेन च.

भूम सन्तान आलोक, गेरुका काळ अकता;

भूमत्थरपटिपादा, मञ्चो पीठं बिब्बोहनं.

निसीदत्थरणं खेळ, अपस्से पत्तचीवरं;

पुरत्थिमा पच्छिमा च, उत्तरा अथ दक्खिणा.

सीतुण्हञ्च दिवा रत्तिं, परिवेणञ्च कोट्ठको;

उपट्ठानग्गिसाला च, वच्चपानियभोजनी.

आचमं अनभिरति, कुक्कुच्चं दिट्ठि च गरु;

मूलमानत्तअब्भानं, तज्जनीयं नियस्सकं.

पब्बाज पटिसारणी, उक्खेपञ्च कतं यदि;

धोवे कातब्बं रजञ्च, रजे सम्परिवत्तकं.

पत्तञ्च चीवरञ्चापि, परिक्खारञ्च छेदनं;

परिकम्मं वेय्यावच्चं, पच्छा पिण्डं पविसनं.

न सुसानं दिसा चेव, यावजीवं उपट्ठहे;

सद्धिविहारिकेनेतं, वत्तुपज्झायकेसुमे.

ओवादसासनुद्देसा, पुच्छा पत्तञ्च चीवरं;

परिक्खारो गिलानो च, न पच्छासमणो भवे.

उपज्झायेसु ये वत्ता, एवं आचरियेसुपि;

सद्धिविहारिके वत्ता, तथेव अन्तेवासिके.

आगन्तुकेसु ये वत्ता, पुन आवासिकेसु च;

गमिकानुमोदनिका, भत्तग्गे पिण्डचारिके.

आरञ्ञकेसु यं वत्तं, यञ्च सेनासनेसुपि;

जन्ताघरे वच्चकुटी, उपज्झा सद्धिविहारिके.

आचरियेसु यं वत्तं, तथेव अन्तेवासिके;

एकूनवीसति वत्थू, वत्ता चुद्दस खन्धके.

वत्तं अपरिपूरेन्तो, न सीलं परिपूरति;

असुद्धसीलो दुप्पञ्ञो, चित्तेकग्गं न विन्दति.

विक्खित्तचित्तोनेकग्गो, सम्मा धम्मं न पस्सति;

अपस्समानो सद्धम्मं, दुक्खा न परिमुच्चति.

यं वत्तं परिपूरेन्तो, सीलम्पि परिपूरति;

विसुद्धसीलो सप्पञ्ञो, चित्तेकग्गम्पि विन्दति.

अविक्खित्तचित्तो एकग्गो, सम्मा धम्मं विपस्सति;

सम्पस्समानो सद्धम्मं, दुक्खा सो परिमुच्चति.

तस्मा हि वत्तं पूरेय्य, जिनपुत्तो विचक्खणो;

ओवादं बुद्धसेट्ठस्स, ततो निब्बानमेहितीति.

वत्तक्खन्धकं निट्ठितं.